भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १५९

← अध्यायः १५८ भविष्यपुराणम्
अध्यायः १५९
वेदव्यासः
अध्यायः १६० →

गोसहस्रप्रदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
गोसहस्रविधानं च कथयस्व जनार्दन ।।
कस्मिन्काले प्रदातव्यं कथं देयं च तद्भवेत् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
गावः पवित्रा लोकानां गाव एव परायणम् ।।
ब्रह्मणा सृजता लोकान्वृत्तिहेतोः प्रजेश्वर ।।
गावः प्रथमतः सृष्टास्त्रैलोक्य हितकाम्यया ।। २ ।।
यासां मूत्रपुरीषेण देवतायतनान्यपि ।।
शुचीनि समजायंत किंभूतमधिकं ततः ।। ३ ।।
मूलं यज्ञस्य काम्यस्य सर्वदेवमयाः शुभाः ।।
गोमये वसते लक्ष्मीः पर्याप्तं तन्निदर्शनम् ।। ४ ।।
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् ।।
एकत्र मंत्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ।। ५ ।।
यासां पुत्रैर्धृता लोका धारिताः सर्वदेवताः ।।
तासां दानविधानं च शृणु तत्पृथिवीपते ।। ६ ।।
एकाऽपि गौर्गुणोपेता कृत्स्नं तारयते कुलम् ।।
सुरूपा शीलसंपन्ना युवतिः सुपयस्विनी ।। ७ ।।
सुवत्सा सुदुहा चैव पापरोगविवर्जिता ।।
विधिवत्तादृशा दत्ता कृत्स्नं तारयते कुलम् ।। ८ ।।
किं पुनर्दश यो दद्याच्छतं वा विधिपूर्वकम् ।।
सहस्रं तु पुनर्दद्यात्तस्य वै किमिहोच्यते ।। ९ ।।
गोसहस्रं पुरा दत्तं नहुषेण महीभृता ।।
स गतो ब्रह्मणः स्थानं ययातिश्च महामतिः ।। 4.159.१० ।।
गंगातीरे महद्दत्तमदित्या पुत्रकाम्यया ।।
लेभे पुत्रं त्रिलोकेशं नारायणमकल्मषम् ।। ११ ।।
श्रूयते पितृभिर्गीता गाथास्ताः शृणु भूपते ।। १२ ।।
यदि कश्चित्कुलेऽस्माकं गोसहस्रं प्रदापयेत् ।।
यास्यामः परमां सिद्धिं कारितां पुण्यकर्मणा ।। १३ ।।
दुहिता वा कुले काचिद्गोसहस्रप्रदायिनी ।।
सोपानः सुगतिर्दत्तो भविष्यति न संशयः ।। १४ ।।
अतः परं प्रवक्ष्यामि यज्ञं वै सर्वकामिकम् ।।
गोसहस्रं तदा दद्याच्छास्त्रोक्तविधिवन्नरः ।। १५ ।।
तीर्थे गोष्ठे गृहे वापि मंडपं कारयेच्छुभम् ।।
दशद्वादशहस्तं वा चतुर्वक्त्रं सतोरणम् ।। १६ ।।
तन्मध्ये कारयेद्वेदिं चतुर्हस्तामनूपमाम् ।।
हस्तमात्रप्रमाणेन हस्तेन समलंकृताम् ।।१७।।
पूर्वोत्तरेऽथदिग्भागे ग्रहवेदिं प्रकल्पयेत् ।।
ग्रहयज्ञविधानेन ग्रहांस्तत्र क्रमाद्यजेत् ।। १८ ।।
ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्रथममेव हि ।।
ऋत्विजः परिकर्तव्या षोडशाष्टौ च शोभनाः ।। १९ ।।
चत्वारो वा महाराज उपाध्यायश्च पंचमः ।।
सर्वाभरणसंपन्नाः कर्णवेष्टांगुलीयकैः ।। 4.159.२० ।।
शोभिताश्छत्रसंपन्नास्ताम्रपात्रद्वयान्विताः ।।
ग्रहयज्ञोक्तविधिना होमं हव्यं समाचरेत् ।। २१ ।।
वेद्याः पूर्वोत्तरे भागे शिवकुंडं नियोजयेत् ।।
कुंभद्वयं च द्वारेषु पंचरत्नं सपल्लवम् ।। २२ ।।
कार्यं कुरुकुलश्रेष्ठ ततो होमं समारभेत् ।।
लोकपालबलिं दद्यात्तुलापुरुषदानवत् ।। २३ ।।
गोसहस्राद्विनिष्कृष्य सवत्सं दशकं गवाम् ।।
गोसहस्राद्बहिष्कुर्याद्वस्त्रमाल्यविभूषणम् ।।
अतः प्रवेश्य दशकं वस्त्रैर्माल्यैश्च पूजयेत् ।। २४ ।।
सुवर्णघंटिकायुक्तं ताम्रदोहनकान्वितम् ।।
सुवर्णतिलकोपेतं खुरै रौप्यैरलंकृतैः ।।
हेमरत्नमयैः शृंगैश्चामरैश्चोपशोभितम् ।। २५ ।।
मुनयः केचिदिच्छन्ति कांचनं नंदिकेश्वरम् ।।
लवणद्रोणशिखरे भक्त्या तमपि कारयेत् ।। २६ ।।
एका प्रत्यक्षऋषभे केषांचिद्दानमिष्यते ।।
ग्रहान्सुरांश्च संपूज्य माल्यवस्त्रफलाक्षतैः ।। २७ ।।
पताकाभिरलंकृत्य देवतायतनानि च ।।
गोशतेऽपि दशांशेन सर्वमेतत्प्रकल्पयेत् ।। २८ ।।
यदि सर्वा न विद्यन्ते गावः सर्वगुणोत्तमाः।।
दशकं पूज्य यत्नेन इतरः परिकल्पयेत् ।। २९ ।।
पुष्पकालमथो वाद्यगीतमंगलनिस्वनैः ।।
सर्वौषध्युदकस्नातः स्नपितो द्विजपुंग वैः ।।
इममुच्चारयेन्मंत्रं गृहीतकुसुमांजलिः ।। 4.159.३० ।।
नमो वो विश्वमूर्तिभ्यो विश्वमातृभ्य एव च ।।
लोकाधिवासिनीभ्यस्तु रोहिणीभ्यो नमो नमः ।। ३१ ।।
गवामंगेषु तिष्ठन्ति भुवनान्येकविंशतिः ।।
ब्रह्मादयस्तथा देवा रोहिण्यः पांतु मातरः ।। ३२ ।।
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः ।।
गावो मे सर्वतः संतु गवां मध्ये वसाम्यहम् ।। ३३ ।।
यस्मात्त्वं वृषरूपेण धर्मश्चैव सनातनः ।। (पाठा. सनानतः)
अष्टमूर्त्तेरधिष्ठानमतः पाहि सनातनः ।। ।।३४।।
इत्यामन्त्र्य ततो दयाद्गुरवे नंदिकेश्वरम् ।।
सर्वोपस्करणोपेतं गोयुतं च विशेषतः ।। ३५ ।।
गवां शतमथैकैकं तदर्धं चापि विंशतिः ।।
दश पञ्चशतं दद्याद्बहुभ्यस्तदनुज्ञया ।। ३६ ।।
नैका बहुभ्यो दातव्या दाता दोषकरो भवेत् ।।
बह्व्यस्त्वेकस्य दातव्याः श्रीमदारोग्यवृद्धये ।। ३७ ।।
पयोव्रतस्ततस्तिष्ठेदेकाहं गोसहस्रदः ।।
तथैव ब्रह्मचारी स्याद्य इच्छेद्विपुलां श्रियम् ।। ३८ ।।
न देया दुर्बला धेनुर्नाल्पक्षीरा न रोगिणी ।।
न जीर्णा जीर्णवस्त्रा वा नापत्यगतचेतना ।। ३९ ।।
अनेन विधिना यस्तु गोसहस्रप्रदो भवेत् ।।
सर्वपापविनिर्मुक्तः सिद्धचारणसेवितः ।। ।। 4.159.४० ।।
विमानेनार्कवर्णेन किंकिणीजालमालिना ।।
सर्वेषां लोकपालानां लोके संपूज्यते सुरैः ।। ४१ ।।
सप्तावरान्सप्त परान्सप्त चैव परावरान् ।।
पुरुषानुद्धरेद्दत्त्वा गोसहस्रं विधानतः ।। ४२ ।।
स्वर्गलोकाच्च्युतो वाथ नारी वा सत्परायणा ।।
सप्त जन्मानि राज्ञी स्यात्स्तूयमाना पुनःपुनः ।। ४३ ।।
न त्वेवेदं दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विघिश्च ।।
तस्मादेताः सर्वभूषासमेताः पात्रे काले क्षीरवत्यो विधानात् ।।४४ ।।
एकापि गौर्बहुगुणा गुणिने प्रदत्ता दातुः कुलं त्रिपुरुषं विधिवत्पुनाति ।।
यः श्रद्धया वितरतीह गवां सहस्रं शक्यं फलं न नृपतेऽस्य मयाभिधातुम् ।। ४५ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गोसहस्रप्रदानविधिव्रतवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ।। १५९ ।।