भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १६०

← अध्यायः १५९ भविष्यपुराणम्
अध्यायः १६०
वेदव्यासः
अध्यायः १६१ →

वृषभदानव्रतवर्णनम्

ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति।

।। युधिष्ठिर उवाच।। ।।
युष्मद्वाक्यामृतमिदं शृण्वानाह जनार्दन ।।
न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ।। १ ।।
गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः ।।
गोवृषस्य प्रदानेन त्रैलोक्यमभिनंदति ।। २ ।।
तद्गोवृषभदानस्य फलं मे कथायाच्युत ।।
।। श्रीकृष्ण उवाच ।। ।।
वृषदानफलं पुण्यं शृणुष्व कथयामि ते ।। ३ ।।
पवित्रं पावनं चैव सर्वदानोत्तमोत्तमम् ।।
दशधेनुसमोऽनड्वानेकश्चैकधुरंधरः ।।
दशधेनुप्रदानाद्धि स एवैको विशिष्यते ।। ४ ।।
यो हृष्टश्चातिपुष्टांगो ह्यरोगः पांडुनन्दन ।।
युवा भद्रः सुशीलश्च सर्वदोषविवर्जितः ।। ५ ।।
धुरंधरः स्थापयते एक एव कुलं महत् ।।
त्राता भवति संसारे नात्र कार्या विचारणा ।।६।।
अलंकृत्य वृषं शांतं पुण्यकाल उपस्थिते ।।
रौप्यलांगूलसंयुक्तं ब्राह्मणाय निवेदयेत् ।। ७ ।।
मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते ।। ८ ।।
धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।।
अष्टमूर्तेरधिष्ठानमतः पाहि सनातन ।। ९ ।।
दत्त्वैवं दक्षिणायुक्तं प्रणिपत्य विसर्जयेत् ।।
सप्तजन्मकृतं पापं वाङ्मनः कायकर्मणाम् ।।
तत्सर्वं विलयं याति गोदानसुकृतेन च ।। 4.160.१० ।।
यानं वृषभसंयुक्तं दीप्यमानं सुशोभनम् ।।
आरुह्य कामगं दिव्यं स्वलोकमधिरोहति ।।। ११ ।।
यावंति तस्य रोमाणि गोवृषस्य महीपते ।।
तावद्वर्षसहस्राणि गवां लोके महीयते ।।१२।।
गोलोकादवतीर्णस्तु इह लोके द्विजो भवेत् ।।
यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ।। १३ ।।
यथोक्तं ते महाराज कस्य देयो वृषोत्तमः ।।
तदहं ते प्रवक्ष्यामि पात्रं त्राणपदं नृणाम् ।। १४ ।।
ये क्षांतदांताः श्रुतिपूर्णकर्णा जितेंद्रियाः प्राणिवधान्निवृत्ताः ।।
प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ।। १५ ।।
ऊर्जस्विनं भरसहं दृढकंधरं च यच्छंति ये वृषमशेषगुणोपपन्नम् ।।
दत्तेन यद्भवति गोदशकेन पुण्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषभदानव्रतवर्णनं नाम षष्टयुत्तरशततमोऽध्यायः ।। १६० ।।