भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९७

← अध्यायः १९६ भविष्यपुराणम्
अध्यायः १९७
वेदव्यासः
अध्यायः १९८ →

गुडाचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् ।।
यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितम् ।। १ ।।
उत्तमो दशभिर्भारैः मध्यमः पंचभिस्तथा ।।
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्द्धेनाल्पको मतः ।। २ ।।
तद्वदामंत्रणं पूजां हेमवृक्षसुरार्चनम् ।।
विष्कंभपर्वतास्तत्र सरांसि वनदेवताः ।। ३ ।।
होमं जागरणं तद्वल्लोकपालाधिवासनम् ।।
धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत् ।। ४ ।।
यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः ।।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ।। ५ ।।
प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा ।।
तथा रसानां प्रवरः सदा चेक्षुरसो मतः ।। ६ ।।
मम तस्मात्परां लक्ष्मीं प्रयच्छ गुडपर्वत ।।
सुरासुराणां सर्वेषां नागयक्षर्क्षयंत्रिणाम् ।। ७ ।।
विनाशश्चापि पार्वत्यास्तस्मान्मां पाहि सर्वदा ।।
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् ।। ८ ।।
संपूज्यमानो गंधर्वैर्गौंरीलोके महीयते ।।
पुनः कल्पशतांते तु सप्तद्वीपाधिपो भवेत् ।। ९ ।।
आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः ।।
आसीद्राज्ञी महाभागा सुलभा नाम सुव्रता ।। 4.197.१० ।।
मरुत्तस्य प्रिया भार्या रूप यौवनशालिनी ।।
तस्य भार्या शतान्यासन्सप्त राज्ञो महात्मनः ।। ११ ।।
ता दास्य इव वाक्यानि कुर्युस्तस्याः सदैव हि ।।
मुखावलोकनकरो राजा तस्य च सा प्रिया ।। १२ ।।
अथ कालेन महता दुर्वासा ऋषिसत्तमः ।।
आजगाम तदभ्याशं भ्रममाणो यदृच्छया ।। १३ ।।
तस्याथ सत्क्रियां कृत्त्वा दत्त्वा चार्घं यथाविधि ।।
पप्रच्छ सुलभा विप्रं दुर्वाससमकल्मषम् ।। १४ ।।
।। सुलभोवाच ।। ।।
केन पुण्येन भगवन्मम राजा प्रियंकरः ।।
मुखावलोकनपरो वशे तिष्ठति सर्वदा ।। १५ ।। ।।
सपत्न्यश्च मम ब्रह्मन्सदा प्रियहिते रताः ।।
एतदाचक्ष्व भगवन्परं कौतूहलं मम ।।१६।।
।। दुर्वासा उवाच ।। ।।
शृणुष्वावहिता सुभ्रूरात्मवृत्तं पुरातनम् ।।
जानामि सर्वं सुभगे तव वृत्तमशेषतः ।। १७ ।।
त्वमासीर्वैश्य महिषी गिरिव्रजपुरे पुरा ।।
धार्मिका सत्यशीला च पतिव्रतपरायणा ।। १८ ।।
तत्र श्रुतस्त्वया वत्से ब्राह्मणानां समीपतः ।।
पुरा दानविधिः कृत्स्नः स्थितया पतिसंनिधौ ।। १९ ।।
विशेषतस्तत्र विप्रैः कथितो गुडपर्वतः ।।
दत्तश्चापि त्वया पुत्रि संभृत्य विधिवत्तदा ।। 4.197.२० ।।
तस्य दानस्य माहात्म्यात्त्वया भुक्तं वरानने ।।
राज्यं जन्मानि चत्वारि निःसपत्नमनाकुलम् ।। २१ ।।
अन्यानि सप्त जन्मानि तव राज्यं भविष्यति ।।
सौभाग्यमतुलं चैव रूपमारोग्यमेव च ।। २२ ।।
भूतं चैवमवश्यं च गुडपर्वतदानजम् ।।
कथा तव वरारोहे यास्ये त्वं भव पु त्रिणी ।। २३ ।।
तस्माद्देयमिदं दानं फलमुत्तममिच्छता ।।
गतिं च शाश्वतीं लेभे सौभाग्यं रूपमेव च ।। २४ ।।
दानमेतत्प्रशंसंति स्त्रीणां राज न्विशेषतः ।।
पूर्वोक्तं च फलं प्राप्य कृतकृत्योऽभिजायते ।। २५ ।।
कृष्णेष्टसुंदरदरीस्रवणाकुलेन गंधर्वसिद्धवनिताशतसेवितेन ।।
दत्तेन भारत विधानवता सदैव गौरी प्रसादमुपयाति गुडाचलेन ।। २६ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गुडाचलदानविधिवर्णनं नाम सप्तनवत्युत्तरशततमोऽध्यायः ।। १९७ ।।