भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०३

← अध्यायः २०२ भविष्यपुराणम्
अध्यायः २०३
वेदव्यासः
अध्यायः २०४ →

रौप्याचलदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् ।।
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम ।। १ ।।
सहस्रेण पलानां तु उत्तमो रजताचलः ।।
पंचभिर्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः।।२।।
अशक्तो विंशतेरूर्ध्वं कारयेद्भक्तितः सदा ।।
विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत् ।।३।।
पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः ।।
कलधौतमयांस्तद्वल्लोकेशान्कारयेन्नृप ।।४।।
ब्रह्मविष्णुशिवादींश्च नितंबोऽत्र हिरण्मयः ।।
राजतं स्याद्यदन्येषां सर्वं तदिह कांचनम् ।। ५ ।।
शेषं च पूर्ववत्कृत्वा होमजागरणादिकम् ।।
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम् ।। ६ ।।
विष्कंभशैलानृत्विग्भ्यः पूजयेच्च विभूषणैः ।।
इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः ।। ७ ।।
पितॄणां वल्लभं यस्माच्छर्मदं शंकरस्य च ।।
रजतं पाहि तस्मान्नो घोरात्संसारसागरात् ।।८।।
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम् ।।
गवामयुतदानस्य फलं प्राप्नोति मानवः ।। ९ ।।
सोमलोके सगंधर्वकिंनराप्सरसां गणैः ।।
पूज्यमानो वसेद्विद्वान्यावदाभूतसंप्लवम् ।। 4.203.१० ।।
राजेश राजतगिरिं कनकोपलालीच्छन्नं प्रसन्नसलिले सहितं सरोभिः ।।
यच्छंति ये सुकृतिनो विरजो वि शोकं गच्छंति ते गतमला नृप सोमलोकम् ।।१ १।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रौप्याचलदानविधिवर्णनं नाम त्र्यधिकद्विशततमोऽध्यायः ।। २०३ ।।