भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः २०४

← अध्यायः २०३ भविष्यपुराणम्
अध्यायः २०४
वेदव्यासः
अध्यायः २०५ →

शर्कराचलदानविधिवर्णनम्

।।श्रीकृष्ण उवाच ।। ।।
अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् ।।
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा ।। १ ।।
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः ।।
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ।। २ ।।
भारेणैवार्द्धभारेण कुर्याद्यश्चाल्पवित्तवान् ।।
विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः ।। ३ ।।
धान्यपर्वतवत्सर्वमासाद्य रससंयुतम् ।।
मेरोरुपरितस्तद्वत्स्थाप्य हेमतरुत्रयम् ।। ४ ।।
मंदारः पारिजातश्च तृतीयः कल्पपादपः।।
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निधापयेत् ।।५।।
हरिचंदनसंतानौ पूर्वपश्चिमभागयोः ।।
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ।। ६ ।।
मंदरे कामदेवं तु कंदबस्य तले न्यसेत् ।।
जंबूवृक्षतले कार्यो गरुन्मान्गंधमादने ।।७।।
प्राङ्मुखो हेममूर्तिश्च हंसः स्याद्विपुलाचले ।।
हैमी श्रेयोर्थिभिः कार्या सुरभिर्दक्षिणामुखी ।। ८ ।।
धान्यपर्वतवत्सर्वमावाहनमखादिकम् ।।
कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम् ।। ९ ।।
ऋत्विग्भ्यश्चतुरः शैलानिमान्मंत्रानुदीरयेत् ।।
सौभाग्यामृतसारोऽयं परमः शर्करायुतः ।। 4.204.१० ।।
यस्मादानंदकारी त्वं भव शैलेंद्र सर्वदा ।।
अमृतं पिबतां ये तु निष्पेतुर्भुवि शीकराः ।। ११ ।।
देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल ।।
मनोभवधनुर्मध्यादुद्भूता शर्करा यतः ।। १२ ।।
तन्मयोऽसि महाशैल पाहि संसारसागरात् ।।
यो दद्याच्छर्कराशैलमनेन विधिना नरः ।। १३ ।।
सर्वपापविनिर्मुक्तः स याति शिवमंदिरम् ।।
चंद्रादिसार्चिसंकाशमधिरुह्यानुजीविभिः ।। १४ ।।
सहैव यानमातिष्ठेत्स तु विष्णुपदे दिवि ।।
ततः कल्प शतांते तु सप्तद्वीपाधिपो भवेत् ।। १५ ।।
आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् ।।
भोजनं शक्तितो दद्यात्सर्वशैलेष्वमत्सरः ।।
स्वयं वा क्षार लवणमश्नीयात्तदनुज्ञया ।। १६ ।।
पर्वतोपस्करं सर्वं प्रापयेद्ब्राह्मणालयम् ।।
आसीत्पुरा ब्रह्मकल्पे धर्ममूर्तिर्नराधिपः ।। १७ ।।
सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ।।
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः ।। १८ ।।
भवंति शतशो येन राजानोऽपि पराजिताः ।।
यथेच्छारूपधारी च मनुष्योऽप्यपवारितः ।। १९ ।।
तस्य भानुमतीनाम भार्या त्रैलोक्यसुंदरी ।।
लक्ष्मीरिव च रूपेण निर्जितामरसुंदरी ।। 4.204.२० ।।
राज्ञस्तस्याग्रमहिषी प्राणेभ्योऽपि गरीयसी ।।
दशनारीसहस्राणां मध्ये श्रीरिव राजते ।। २१ ।।
नृपकोटिसहस्रेण न कदाचित्प्रमुच्यते ।।
स कदाचित्स्थानगतं पप्रच्छ स्वं पुरोहितम् ।। २२ ।।
विस्मयाविष्टहृदयो वसिष्ठमृषिसत्तमम् ।।
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा ।। २३ ।।
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ।। २४ ।।
।। वशिष्ठ उवाच ।।
पुरा लीलावती नाम वेश्या शिवपरायणा ।।
तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः ।। २५ ।।
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकः ।।
शूद्रः सुवर्णकारस्तु नाम्ना शौंडोभवत्तदा ।। २६ ।।
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः ।।
तरवोऽमरमुख्याश्च श्रद्धायुक्तेन पार्थिव ।। २७ ।।
अतिरूपेण संपन्नान्घटयित्वा ततो हृदि ।।
धर्मकार्यमतिं ज्ञात्वा नागृहीत कथंचन ।। २८ ।।
उज्ज्वालितास्तु तत्पत्न्या सौवर्णामरपादपाः ।।
लीलावती गृहे पार्श्वे परिचर्या च पार्थिव ।। २९ ।।
कृतं ताभ्यां प्रहर्षेण द्विजशुश्रूषणादिकम् ।।
सा तु लीलावती वेश्या कालेन महता नृप ।। 4.204.३० ।।
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम् ।।
योऽसौ सुवर्णकारश्च दरिद्रोऽप्यति सत्त्ववान् ।। ३१ ।।
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम् ।।
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ।। ३२ ।।
यया सुवर्ण रचितास्तरवो हेमदेवताः ।।
सम्यगुज्ज्वलिताः पत्नी सेयं भानुमती तव ।। ३० ।।
उज्ज्वालनादुज्ज्वलरूपमस्याः सुजातमस्मिन्भुवनाधिपत्यम् ।।
तस्मात्कृतं तत्परिकर्म रात्रावनुद्धताभ्यां लवणाचलस्य ।। ३४ ।।
तस्माच्च लोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः ।।
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व ।। ३५ ।।
तथेति सम्पूज्य च धर्ममूर्ति वचो वशिष्ठस्य ददौ स सर्वान् ।।
धान्याचलादीन्क्रमशः पुरारेर्लोकं जगामामरपूज्यमानः ।। ३६ ।।
यश्चाधनः पश्यति दीयमानं मेरोः प्रदानमिह धर्मपरो मनुष्यः ।।
शृणोति भक्त्या परयाऽप्रमादी विकल्मषः सोऽपि दिवं प्रयाति ।। ३७ ।।
दुःस्वप्नं प्रशभमुपैति पठ्यमाने शैलेन्द्रे भवभयभेदने नराणाम् ।।
यः कुर्यात्किमु नृपपुंगवेह सम्यक्छांतात्मा हरिहरपुरमेति जंतुः ।। ३८ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्कराचलदानविधि वर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ।। २०४ ।।