← प्रथमः अध्यायः भामती
द्वितीयः अध्यायः
[[लेखकः :|]]
तृतीयः अध्यायः →

अथ द्वितीयोऽध्यायः ।

____________________________________________________________________________________________


२,१.१.१

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्रह्मसूत्र २,१.१ ।

वृत्तवर्तिष्यमाणयोः समन्वयविरोधपरिहारलक्षणयोः संगतिप्रदर्शनाय सुखग्रहणाय चैतन्योः संक्षेपतस्तात्पर्यार्थमाहप्रथमेऽध्याय इति ।
अनपेक्षवेदान्तवाक्यस्वरससिद्धसमन्वयलक्षणस्य विरोधतत्परिहाराभ्यामाक्षेपसमाधानकरणादनेन लक्षणेनास्ति विषयविषयिभावः संबन्धः ।
पूर्वलक्षणार्थो हि विषयस्तद्गोचरत्वादाक्षेपसमाधानयोरेष च विषयीति ।
तदेवमध्यायमवतार्य तदवयवमधिकरणमवतारयतितत्र प्रथमं तावदिति ।
तन्त्र्यते व्युत्पाद्यते मोक्षसाधनमनेनेति तन्त्रं, तदेवाख्या यस्याः सा स्मृतिस्तन्त्राख्या परमर्षिणा कपिलेनादिविदुषा प्रणीता ।
अन्याश्चासुरिपञ्चशिखादिप्रणीताः स्मृतयस्तदनुसारिण्यः ।
न खल्वमूषां स्मृतीनां मन्वादिस्मृतिवदन्योऽवकाशः शक्यो वदितुमृते मोक्षसाधनप्रकाशनात् ।
तदपि चेन्नाभिदध्युरनवकाशाः सत्योऽप्रमाणं प्रसज्येरन् ।
तस्मात्तदविरोधेन कथञ्चिद्वेदान्ता व्याख्यातव्याः ।
पूर्वपक्षमाक्षिपतिकथं पुनरीक्षत्यादिभ्य इति ।
प्रसाधितं खलु धर्ममीमांसायांऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइत्यत्र, यथा श्रुतिविरुद्धानां स्मृतीनां दुर्बलतयानपेक्षणीयत्वं तस्मान्न दुर्बलानुरोधेन बलीयसीनां श्रुतीनां युक्तमुपवर्णनम्, अपि तु स्वतःसिद्धप्रमाणभावाः श्रुतयो दुर्बलाः स्मृतीर्बाधन्त एवेति युक्तम् ।
पूर्वपक्षी समाधत्तेभवेदयमिति ।
प्रसाधितोऽप्यर्थः श्रद्धाजडान्प्रति पुनः प्रसाध्यत इत्यर्थः ।
आपाततः समाधानमुक्त्वा परमसमाधानमाह पूर्वपक्षीकपिलप्रभृतीनां चार्षमिति ।
अयमस्याभिसंधिःब्रह्म हि शास्त्रस्य कारणमुक्तंऽशास्त्रयोनित्वात्ऽइति, तेनैष वेदराशिर्ब्रह्मप्रभवः सन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतबुद्धिपूर्वको यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरणसर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिद्विशेषः ।
न चैताः स्फुटतरं प्रधानादिप्रतिपादनपराः शक्यन्तेऽन्यथयितुम् ।
तस्मात्तदनुरोधेन कथञ्चिच्छ्रुतय एव नेतव्याः ।
अपि च तर्कोऽपि कपिलादिस्मृतिरनुमन्यते, तस्मादप्येतदेव प्राप्तम् ।
एवं प्राप्त आहतस्य समाधिरिति ।
यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात्, नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् ।
तस्मादविगानाच्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति ।
तत्किमिदानीं परस्परविगानात्सर्वा एव स्मृतयोऽवहेया इत्यत आहविप्रतिपत्तौ च स्मृतीनामिति ।
न चातीन्द्रियार्थानिति ।
अर्वाग्दृगभिप्रायम् ।
शङ्कतेशक्यं कपिलादीनामिति ।
निराकरोतिन ।
सिद्धेरपीति ।
न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चतवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिञ्जन्मनि सिद्धिः, अत एवाजानसिद्धा उच्यन्ते ।
यदस्मिन् जन्मनि न तैः सिद्धद्युपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्तत्सिद्धीनाम् ।
तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव ।
अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य ।
तदेवं वेदविरोधे सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयतिसिद्धव्यपाश्रयकल्पनायामपीति ।
श्रद्धाजडान्बोधयतिपरतन्त्रप्रज्ञस्यापीति ।
ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आहया तु श्रुतिरिति ।
न तावत्सिद्धानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति ।
नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः ।
अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम् ।
तस्य व्यवस्थानात् ।
तस्माच्छुतिसामान्यमात्रेण भ्रमः सांख्यप्रणेता कपिलः श्रौत इति ।
स्यादेतत् ।
कपिल एव श्रौतो नान्ये मन्वादयः ।
ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धावहेयेत्यत आहभवति चान्या मनोरिति ।
तस्याश्चागमान्तरसंवादमाहमहाभारतेऽपि चेति ।
न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी, श्रुतिसंवादिन्यपीत्याहश्रुतिश्चेति ।
उपसंहरतिअत इति ।
स्यादेतत् ।
भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत आहवेदस्य हि निरपेक्षमिति ।
अयमभिसंधिःसत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव ।
स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् ।
एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतामनुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः ।
तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत्स्वातन्त्र्यं भवत् ।
शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरप्यपर्यायेणाविर्भावात् ।
शास्त्रं च स्वतोबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तमस्तदोषाशङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् ।
कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः ।
तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत्स्मृत्यनुभवौ कल्पेते तावत्स्वतः सिद्धप्रमाणभावयानेपक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥१॥



____________________________________________________________________________________________


२,१.१.२

इतरेषां चानुपलब्धेः । ब्रह्मसूत्र २,१.२ ।

प्रधानस्य तावत्क्वचिद्वेदप्रदेशे वाक्याभासानुदृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि ।
नच भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः ।
तस्मादात्यन्तिकात्प्रमाणान्तरासंवादात्प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः ।
न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् ।
तस्मान्न कापिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥२॥



____________________________________________________________________________________________


२,१.२.३

एतेन योगः प्रत्युक्तः । ब्रह्मसूत्र २,१.३ ।

नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते, किन्तु जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहङ्कारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते ।
न चैतावतैषामप्रामाण्यं भवितुमर्हति ।
यत्पराणि हि तानि तत्राप्रामाण्येऽप्रामाण्यमश्रुवीरन् ।
न चैतानि प्रधानादिसद्भावपराणि ।
किन्तु योगस्वरूपतत्साधनतदवान्तरफलविभूतितत्परमफलकैवल्यव्युत्पादनपराणि ।
तच्च किञ्चिन्निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतं, पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु, न तु तद्विवक्षितम् ।
अन्यपरादपि चान्यनिमित्तं तत्प्रतीयमानमभ्युपेयेत, यदि न मानान्तरेण विरुध्येत ।
अस्ति तु वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् ।
तस्मात्प्रमाणभूतादपि योगशास्त्रान्न प्रधानादिसिद्धिः ।
अत एव योगशास्त्रं व्युत्पादयिताह स्म भगवान् वार्षगण्यःऽगुणानां परमं रूपं न दृष्टिपथमृच्छति ।
यत्तु दृष्टिपथप्राप्तं तन्मायैव सुतुच्छकम् ॥
ऽइति ।
योगं व्युत्पिपादयिषता निमित्तमात्रेणेह गुणा उक्ताः, न तु भावतः, तेषामतात्त्विकत्वादित्यर्थः ।
अलोकसिद्धानामपि प्रधानादीनामनादिपूर्वपक्षन्यायाभासोत्प्रेक्षितानामनुवाद्यत्वमुपपन्नम् ।
तदनेनाभिसंधिनाहएतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपिप्रधानादिविषयतयाप्रत्याख्याता द्रष्टव्येति ।
अधिकरणान्तरारम्भमाक्षिपतिनन्वेवं सति समानन्यायत्वादिति ।
समाधत्ते अस्त्यत्राभ्यधिकाशङ्का ।
मा नाम सांख्यशास्त्रात्प्रधानसत्ता विज्ञायि ।
योगशास्त्रात्तु प्रधानादिसत्ता विज्ञापयिष्यते बहुलं हि योगशास्त्राणां वेदेन सह संवादो दृश्यते ।
उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षास्ति ।
न जातु योगशास्त्रविहितं यमनियमादिबहिरङ्गमुपायमपहायान्तरङ्गं च धारणादिकमन्तरेणौपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति ।
तस्मादौपनिषदेन तत्त्वज्ञानेनापक्षणात्संवादबाहुल्याच्च वेदेनाष्टकादिस्मृतिवद्योगस्मृतिः प्रमाणम् ।
ततश्च प्रमाणात्प्रधानादिप्रतीतेर्नाशब्दत्वम् ।
नच तदप्रमाणं प्रधानादौ, प्रमाणं च यमादाविति युक्तम् ।
तत्राप्रामाण्येऽन्यत्राप्यनाश्वासात् ।
यथाहुःऽप्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥
ऽइति ।
सेयं लब्धप्रसरा प्रधानादौ योगाप्रमाणतापिशाची सर्वत्रैव दुर्वारा भवेदित्यस्याः प्रसरं निषेधता प्रधानाद्यभ्युपेयमिति नाशब्दं प्रधानमिति शङ्कार्थः ।
साइयमप्यधिकाशङ्कातिर्देशेन निवर्त्यते ।
निवृत्तिहेतुमाहअर्थैकदेशसंप्रतिपत्तावपीति ।
यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत्, भवेत्प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् ।
तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् ।
तस्मान्न प्रधानादिपरं तत्, किन्तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् ।
न चाविषयेऽप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति ।
नहि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति ।
तस्माद्वेदान्तश्रुतिविरोधात्प्राधानादिरस्याविषयो न त्वप्रामाण्यमिति परमार्थः ।
स्यादेतत् ।
अध्यात्मविषयाः सन्ति सहस्रं स्मृतयो बौद्धार्हतकापालिकादीनां, ता अपि कस्मान्न निराक्रियन्त इत्यत आहसतीष्वपीति ।
तासु खलु बहुलं वेदार्थविसंवादिनीषु शिष्टानादृतासु कैश्चिदेव तु पुरुषापसदैः पशुप्रायैर्म्लेच्छादिबिः परिगृहीतासु वेदमूलत्वाशङ्कैव नास्तीति न निराकृताः, तद्विपरीतास्तु सांख्ययोगस्मृतय इति ताः प्रधानादिपरतया व्युदस्यन्त इत्यर्थः ।
न सांख्यज्ञानेन वेदनिरपेक्षेणेति ।
प्रधानादिविषयेणेत्यर्थः ।
द्वैतिनो हि ते सांख्या योगाश्च ।
ये प्रधानादिपरतया तच्छास्त्रं व्याचक्षत इत्यर्थः ।
संख्या सम्यग्बुद्धिर्वैदिकी तया वर्तन्त इति सांख्याः ।
एवं योगो ध्यानमुपायोपेययोरभेदविवक्षया ।
चित्तवृत्तिनिरोधो हि योगस्तस्योपायो ध्यानं प्रत्ययैकानता ।
एतच्चोपलक्षणम् ।
अन्येऽपि यमनियमादयो बाह्या आन्तराश्च धारणादयो योगोपाया द्रष्टव्याः ।
एतेनाभ्युपगतवेदप्रामाण्यानां कणभक्षाक्षचरणादीनां सर्वाणि तर्कस्मरणानीति योजना ।
सुगममन्यत् ॥३॥



____________________________________________________________________________________________


२,१.३.४

न विलक्षणत्वादस्य तथात्वं च शब्दात् । ब्रह्मसूत्र २,१.४ ।

अवान्तरसंगतिमाहब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।
चोदयतिकुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् ।
न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः ।
समाधत्तेभवेदयमिति ।
ऽमानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः ।
धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥
ऽतस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः ।
नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आहयथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः ।
अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते ।
तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याहदृष्टसाधर्म्येण चेति ।
अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याहश्रुतिरिति ।
सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयतेऽप्रकृत्या सह सारूप्यं विकाराणामवस्थितम् ।
जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥
विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् ।
तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥
ऽतथाहिएक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते ।
स्त्रिया च सर्वे भावा व्याख्याताः ।
तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् ।
तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् ।
ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याहअचेतनं चेदं जगदिति ।
व्यभिचारं चोदयतिननु चेतनमपीति ।
परिहरतिन स्वामिभृत्ययोरपीति ।
ननु मा नाम साक्षाच्चेतनश्चेतनान्तरस्योपकाषीन्त्, तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आहनिरतिशया ह्यकर्तारश्चेतना इति ।
उपजनापायवद्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम् ।
अत एव निर्व्यापारत्वादकर्तारः ।
तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तीत्यर्थः ।
चोदकोऽनुशयबीजमुद्धाटयतियोपीति ।
अभ्युपेत्यापाततः समाधानमाहतेनापि कथञ्चिदिति ।
परमसाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयतिन चेतरदपि विलक्षणत्वमिति ।
सूत्रावयवाभिसंधिमाहअनवगम्यमानमेव हीदमिति ।
शब्दार्थात्खलु चेतनप्रकृतित्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्बलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमन्यथयेत् ।
मानान्तराभावे वार्थोर्ऽथः श्रुत्यर्थेनापबाधनीयः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥४॥



____________________________________________________________________________________________


२,१.३.५



सूत्रान्तरमवतारयितुं चोदयतिननु चेतनत्वमपि क्वचिदिति ।
न पृथिव्यादीनां चैतन्यमाथमेव, किन्तु भूयसीनां श्रुतीनां साक्षादेवार्थ इत्यर्थः ।
सूत्रमवतारयतिअत उत्तरं पठति

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । ब्रह्मसूत्र २,१.५ ।

विभजतेतुशब्द इति ।
नैताः श्रुतयः साक्षान्मृदादीनां वागादीनां च चैतन्यमाहुः, अपि तु तदधिष्ठात्रीणां देवतानां चिदात्मनां, तेनैतच्छ्रुतिबलेन न मृदादीनां वागादीनां च चैतन्यमाशङ्कनीयमिति ।
कस्मात्पुनरेतदेवमित्यत आहविशेषानुगतिभ्याम् ।
तत्र विशेषं व्याचष्टेविशेषो हीति ।
भोक्तृणामुपकार्यत्वाद्भूतेन्द्रियाणां चोपकारकत्वात्साम्ये च तदनुपपत्तेः सर्वजनप्रसिद्धेश्चऽविज्ञानं चाभवत्ऽइति श्रुतेश्च विशेषश्चेतनाचेतनलक्षणः प्रागुक्तः स नोपपद्येत ।
देवताशब्दकृतो वात्र विशेषो विशेषशब्देनोच्यत इत्याहअपि च कौषीतकिनः प्राणसंवाद इति ।
अनुगतिं व्याचष्टेअनुगताश्चेति ।
सर्वत्र भूतेन्द्रियादिष्वनुगता देवता अभिमानिनीरूपदिशन्ति मन्त्रादयः ।
अपि च भूयस्यः श्रुतयःऽअग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्ऽइत्यादय इन्द्रियविशेषगता देवता दर्शयन्ति ।
देवताश्च क्षेत्रज्ञभेदाश्चेतनाः ।
तस्मान्नेन्द्रियादीनां चैतन्यं रूपत इति ।
अपि च प्राणसंवादवाक्यशेषे प्राणानामस्मदादिशरीराणामिव क्षेत्रज्ञाधिष्ठितानां व्यवहारं दर्शयन् प्राणानां क्षेत्रज्ञाधिष्ठानेन चैतन्यं द्रढयतीत्याहप्राणसंवादवाक्यशेषे चेति ।
तत्तेज ऐक्षतेत्यपीति ।
यद्यपि प्रथमेऽध्याये भाक्तत्वेन वर्णितं तथापि मुख्यतयापि कथञ्चिन्नेतुं शक्यमिति द्रष्टव्यम् ।
पूर्वपक्षमुपसंहरतितस्मादिति ॥५॥



____________________________________________________________________________________________


२,१.३.६

सिद्धान्तसूत्रम्

दृश्यते तु । दृश्यते तु । ब्रह्मसूत्र २,१.६ ।

प्रकृतिविकारभावे हेतुं सारूप्यं विकल्प्य दूषयतिअत्यन्तसारूप्ये चेति ।
प्रकृतिविकारभावाभावहेतुं वैलक्षण्यं विकल्प्य दूषयतिविलक्षणत्वेन च कारणेनेति ।
सर्वस्वभावाननुवर्तनं प्रकृतिविकारभावाविरोधि ।
तदनुवर्तने तादात्म्येन प्रकृतिविकारभावाभावात् ।
मध्यमस्त्वसिद्धः ।
तृतीयस्तु निदर्शनाभावादसाधारण इत्यर्थः ।
अथ जगद्योनितयागमाद्ब्रह्मणोऽवगमादागमबाधितविषयत्वमनुमानस्य कस्मान्नोद्भाव्यत इत्यत आहआगमविरोधस्त्विति ।
न चास्मिन्नागमैकसमधिगमनीये ब्रह्मणि प्रमाणान्तरस्यावकाशोऽस्ति, येन तदुपादायागम आक्षिप्येतेत्याशयवानाहयत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणीति ।
यथा हि कार्यत्वाविशेषऽपिऽआरोग्यकामः पथ्यमश्रीयात्ऽऽस्वरकामः सिकतां भक्षयेत्ऽइत्यादीनां मानान्तरापेक्षता, न तुऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइत्यादीनाम् ।
तत्कस्य हेतोः ।
अस्य कार्यभेदस्य प्रमाणान्तरागोचरत्वात् ।
एवंभूतत्वाविशेषेऽपि पृथिव्यादीनां मानान्तरगोचरत्वं, न तु भूतस्यापि ब्रह्मणः, तस्माम्नायैकगोचरस्यातिपतितसमस्तमानान्तरसीमतया स्मृत्यागमसिद्धत्वादित्यर्थः ।
यदि स्मृत्यागमसिद्धं ब्रह्मणस्तर्काविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आहयदपि श्रवणव्यतिरेकेणेति ।
तर्को हि प्रमाणविषयविवेचकतया तदितिकर्तव्यताभूतस्तदाश्रयोऽसति प्रमाणेऽनुग्राह्यस्याश्रयस्याभावाच्छुष्कतया नाद्रियते ।
यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी स मन्तव्य इति विधीयते ।
श्रुत्यनुगृहीतेति ।
श्रुत्याः श्रवणस्य पश्चादितिकर्तव्यतात्वेन गृहीतः ।
अनुभवाङ्गत्वेनेति ।
मतो हि भाव्यमानो भावनाया विषयतयानुभूतो भवतीति मननमनुभवाङ्गम् ।
आत्मनोऽनन्वागतत्वमिति ।
स्वप्नाद्यवस्थाभिरसंपृक्तत्वम् ।
उदासीनत्वमित्यर्थः ।
अपि च चेतनकारणवादिभिः कारणसालक्षण्येऽपि कार्यस्य कथञ्चिच्चैतन्याविर्भावानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे योजयितुं शक्यम् ।
अचेतनप्रधानकारणवादिनां तु दुर्योजमेतत् ।
नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता संभविनी ।
चेतनस्य जगत्कारणस्य सुषुप्ताद्यव्यवस्थास्विव सतोऽपि चैतन्यस्यानाविर्भावतया शक्यमेव कथञ्चिदविज्ञानात्मत्वं योजयितुमित्याहयोऽपि चेतनकारणश्रवणबलेनेति ।
परस्यैव त्वचेतनप्रधानकारणवादिनः सांख्यस्य न युज्येत ।
प्रत्युक्तत्वात्तु वैलक्षण्यस्येति ।
वैलक्षण्ये कार्यकारणभावो नास्तीत्यभ्युपेत्येदमुक्तम् ।
परमार्थतस्तु नास्माभिरेतदभ्युपेयत इत्यर्थः ॥६॥


____________________________________________________________________________________________



२,१.३.७

असदिति चेन्न प्रतिषेधमात्रत्वात् । ब्रह्मसूत्र २,१.७ ।

न कारणात्कार्यमभिन्नम्, अभेदे कार्यत्वानुपपत्तेः, कारणवत्स्वात्मनि वृत्तिविरोधात्, शुद्ध्यशुदध्यादिविरुद्धधर्मसंसर्गाच्च ।
अथ चिदात्मनः कारणस्य जगतः कार्याद्भेदः, तथा चेदं जगत्कार्यं सत्त्वेऽपि चिदात्मनः कारणस्य प्रागुत्पत्तेर्नास्ति, नास्ति चेदसदुत्पद्यत इति सत्कार्यवादव्याकोप इत्याहयदि चेतनं शुद्धमिति ।
परिहरतिनैष दोष इति ।
कुतः,प्रतिषेधमात्रत्वात् ।
विभजतेप्रतिषेधमात्रं हीदमिति ।
प्रतिपादयिष्यति हिऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र ।
यथा कार्यं स्वरूपेण सदसत्त्वाभ्यां न निर्वचनीयम् ।
अपि तु कारणरूपेण शक्यं सत्त्वेन निर्वक्तुमिति ।
एवं च कारणसत्तैव कार्यस्य सत्ता न ततोऽन्येति कथं तदुत्पत्तेः प्राक्सति कारणे भवत्यसत् ।
स्वरूपेण तूत्पत्तेः प्रागुत्पन्नस्य ध्वस्तस्य वा सदसत्त्वाभ्यामनिर्वाच्यस्य न सतोऽसतो वोत्पत्तिरिति निर्विषयः सत्कार्यवादप्रतिषेध इत्यर्थः ॥७॥



____________________________________________________________________________________________


२,१.३.८

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । ब्रह्मसूत्र २,१.८ ।

असामञ्जस्यं विभजतेअत्राहचोदकः,यदि स्थौल्येति ।
यथा हि यूषादिषु हिङ्गुसैन्धवादीनामविभागलक्षणो लयः स्वगतरसादिभिर्यूषं रूषयत्येवं ब्रह्मणि विशुद्ध्यादिधर्मिणि जगल्लियमानमविभागं गच्छद्ब्रह्म स्वधर्मेण रूषयेत् ।
न चान्यथा लयो लोकसिद्ध इति भावः ।
कल्पान्तरेणासामञ्जस्यमाहअपि च समस्तस्येति ।
नहि समुद्रस्य फेनोर्मिबुद्बुदादिपरिणामे वा रज्ज्वां सर्पधारादिविभ्रमे वा नियमो दृष्टः ।
समुद्रो हि कदाचित्फेनोर्मिरूपेण परिणमते कदाचिद्बुद्बुदादिना, रज्ज्वांहि कश्चित्सर्प इति विपर्यस्यति कश्चिद्धारेति ।
नच क्रमनियमः ।
सोऽयमत्र भोग्यादिविभागनियमः क्रमनियमश्चासमञ्जस इति ।
कल्पान्तरेणासामञ्जस्यमाहअपिच भोक्तृणामिति ।
कल्पान्तरं शङ्कापूर्वमाहअथेदमिति ॥८॥


____________________________________________________________________________________________



२,१.३.९

सिद्धान्तसूत्रम्न तु दृष्टान्तभावात् । ब्रह्मसूत्र २,१.९ ।

नाविभागमात्रं लयोऽपि तु कारणे कार्यस्याविभागः ।
तत्र च तद्धर्मारूषणे सन्ति सहस्रं दृष्टान्ताः ।
तव तु कारणे कार्यस्य लये कार्यधर्मरूषणे न दृष्टान्तलवोऽप्यस्तीत्यर्थः ।
स्यादेतत्यदि कार्यस्याविभागः कारणे, कथं कार्यधर्मारूषणं कारणस्येत्यत आहअनन्यत्वेऽपीति ।
यथा रजतस्यारोपितस्य पारमार्थिकं रूपं शुक्तिर्न च शुक्ती रजतमेवमिदमपीत्यर्थः ।
अपि च स्थित्युत्पत्तिप्रलयकालेषु त्रिष्वपि कार्यस्य कारणादभेदमभिदधती श्रुतिरनतिशङ्कनीया सर्वैरेव वेदवादिभिः, तत्र स्थित्युत्पत्त्योर्यः परिहारः स प्रलयेऽपि समानः कार्यस्याविद्यासमारोपितत्वं नाम, तस्मान्नापीतिमात्रमनुयोज्यमित्याहअत्यल्पं चेदमुच्यत इति ।
अस्ति चायमपरो दृष्टान्तः ।
यथा च स्वप्नदृगेक इति ।
लौकिकः पुरुषः ।
एवमवस्थात्रयसाक्ष्येक इति ।
अवस्थात्रयमुत्पत्तिस्थितिप्रलयाः ।
कल्पान्तरेणासामञ्जस्ये कल्पान्तरेण दृष्टान्तभावं परिहारमाहयत्पुनरेतदुक्तमिति ।
अविद्याशक्तेर्नियतत्वादुत्पत्तिनियम इत्यर्थः ।
एतेनेति ।
मिथ्याज्ञानविभागशक्तिप्रतिनियमेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, कारणाभावे कार्याभावस्य प्रतिनियमात्, तत्त्वज्ञानेन च सशक्तिनो मिथ्याज्ञानस्य समूलघातं निहतत्वादिति ॥९॥



____________________________________________________________________________________________


२,१.३.१०

स्वपक्षदोषाच्च । ब्रह्मसूत्र २,१.१० ।

कार्यकारणयोर्वैलक्षण्यं तावत्समानमेवोभयोः पक्षयोः ।
प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गोऽपीतौ तद्वत्प्रसङ्गश्च प्रधानोपादानपक्ष एव नास्मत्पक्ष इति यद्यप्युपरिष्टात्प्रतिपादयिष्यामस्तथापि गुडजिह्विकया समानत्वापादनमिदानीमिति मन्तव्यम् ।

इदमस्य पुरुषस्य सुखदुःखोपादानं क्लेशकर्माशयादीदमस्येति ।
सुगममन्यत् ॥१०॥



____________________________________________________________________________________________


२,१.४.११

तर्काप्रतिष्ठानादपि । ब्रह्मसूत्र २,१.११ ।

केवलागमगम्येर्ऽथे स्वतन्त्रतर्काविषये न सांख्यादिवत्साधर्म्यवैधर्म्यमात्रेण तर्कः प्रवर्तनीयो येन प्रधानादिसिद्धिर्भवेत् ।
शुष्कतर्को हि स भवत्यप्रतिष्ठानात् ।
तदुक्तम्ऽयत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
ऽइति ।
नच महापुरुषपरिगृहीतत्वेन कस्यचित्तर्कस्य प्रतिष्ठा, महापुरुषाणामेव तार्किकाणां मिथो विप्रतिपत्तेरिति ।
सूत्रे शङ्कतेअन्यथानुमेयमिति चेत् ।
तद्विभजतेअन्यथा वयमनुमास्यामह इति ।
नानुमानाभासव्यभिचारेणानुमानव्यभिचारः शङ्कनीयः, प्रत्यक्षादिष्वपि तदाभासव्यभिचारेण तत्प्रसङ्गात् ।
तस्मात्स्वाभाविकप्रतिबन्धवल्लिङ्गानुसरणे निपुणेनानुमात्रा भवितव्यं, ततश्चाप्रत्यूहं प्रधानं सेत्स्यतीति भावः ।
अपि च येन तर्केण तर्काणामप्रतिष्ठामाह स एव तर्कः प्रतिष्ठितोऽभ्युपेयः, तदप्रतिष्ठायामितराप्रतिष्ठानाभावादित्याहनहि प्रतिष्ठितस्तर्क एवेति ।
अपि च तर्काप्रतिष्ठायां सकललोकयात्रोच्छेदप्रसङ्गः ।
नच श्रुत्यर्थाभासनिराकरणेन तदर्थतत्त्वविनिश्चय इत्याहसर्वतर्काप्रतिष्ठायां चेति ।
अपि च विचारात्मकस्तर्कस्तर्कितपूर्वपक्षपरित्यागेन तर्कितं राद्धान्तमनुजानाति ।
सति चैष पूर्वपक्षविषये तर्के प्रतिष्ठारहिते प्रवर्तते, तदभावे विचाराप्रवृत्तेः ।
तदिदमाहअयमेव च तर्कस्यालङ्कार इति ।
तामिमामाशङ्कां सूत्रेण परिहरतिएवमप्यविमोक्षप्रसङ्गः ।
न वयमन्यत्र तर्कमप्रमाणयामः, किन्तु जगत्कारणसत्त्वे स्वाभाविकप्रतिबन्धवन्न लिङ्गमस्ति ।
यत्तु साधर्म्यवैधर्म्यमात्रं, तदप्रतिष्ठादोषान्न मुच्यत इति ।
कल्पान्तरेणानिर्मोक्षपदार्थमाहअपि च सम्यग्ज्ञानान्मोक्ष इति ।
भूतार्थगोचरस्य हि सम्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य ।
वैदिकं चेदं चेतनजगदुपादानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितम् ।
वेदानपेक्षेण तु तर्केण जगत्कारणभेदमवस्थापयतां तार्किकाणामन्योन्यं विप्रतिपत्तेस्तत्त्वनिर्धारणकारणाभावाच्च न ततस्तत्त्वव्यवस्थेति न ततः सम्यग्ज्ञानम् ।
असम्यग्ज्ञानाच्च न संसाराद्विमोक्ष इत्यर्थः ॥११॥



____________________________________________________________________________________________


२,१.४.१२

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्रह्मसूत्र २,१.१२ ।

न कार्यं कारणादभिन्नमभेदे कारणरूपवत्कार्यत्वानुपपत्तेः, करोत्यर्थानुपपत्तेश्च ।
अभूतप्रादुर्भावनं हि तदर्थः ।
न चास्य कारणात्मत्वे किञ्चिदभूतमस्ति, यदर्थमयं पुरुषो यतेत ।
अभिव्यक्त्यर्थमिति चेत्, न ।
तस्या अपि कारणात्मत्वेन सत्त्वात्, असत्त्वे वाभिव्यङ्ग्यस्यापि तद्वत्प्रसङ्गेन कारणात्मत्वव्याघातात् ।
नहि तदेव तदानीमेवास्ति नास्ति चेति युज्यते ।
किं चेदं मणिमन्त्रौषधमिन्द्रजालं कार्येण शिक्षितं यदिदमजातानिरुद्धातिशयमव्यवधानमविदूरस्थानं च तस्यैव तदवस्थेन्द्रियस्य पुंसः कदाचित्प्रत्यक्षं परोक्षं च, येनास्य कदाचित्प्रत्यक्षमुपलम्भनं कदाचिदनुमानं कदाचिदागमः ।
कार्यान्तरव्यवधिरस्य पारोक्ष्यहेतुरिति चेत् ।
न ।
कार्यजातस्य सदातनत्वात् ।
अथापि स्यात्कार्यान्तराणि पिण्डकपालशर्कराचूर्णकणप्रभृतीनि कुम्भं व्यवदधते, ततः कुम्भस्य पारोक्ष्यं कदाचिदिति ।
तन्न ।
तस्य कार्यजातस्य कारणात्मनः सदातनत्वेन सर्वदा व्यवधानेन कुम्भस्यात्यन्तानुपलब्धिप्रसङ्गात् ।
कादाचित्कत्वे वा कार्यजातस्य न कारणात्मत्वं, नित्यत्वानित्यत्वलक्षणविरुद्धधर्मसंसर्गस्य भेदकत्वात् ।
भेदाभेदयोश्च परस्परविरोधेनैकत्र सहासंभव इत्युक्तम् ।
तस्मात्कारणात्कार्यमेकान्तत एव भिन्नम् ।
नच भेदे गवाश्ववत्कार्यकारणभावानुपपत्तिरिति सांप्रतम्, अभेदेऽपि कारणरूपवत्तदनुपपत्तेरुक्तत्वात् ।
अत्यन्तभेदे च कुम्भकुम्भकारयोर्निमित्तकभावस्य दर्शनात् ।
तस्मादन्यत्वाविशेषेऽपि समवायभेद एवोपादानोपादेयभावनियमहेतुः ।
यस्याभूत्वा भवतः समवायस्तदुपादेयं यत्र च समवायस्तदुपादानम् ।
उपादानत्वं च कारणस्य कार्यादल्पपरिमाणस्य दृष्टं, यथा तन्त्वादीनां पटाद्युपादानानां पटादिभ्यो न्यूनपरिमाणत्वम् ।
चिदात्मनस्तु परमहत उपादानान्नात्यन्ताल्पपरिमाणमुपादेयं भवितुमर्हति ।
तस्माद्यत्रेदमल्पतारतम्यं विश्राम्यति यतो न क्षोदीयः संभवति तज्जगतो मूलकारणं परमाणुः ।
क्षोदीयोऽन्तरानन्त्ये तु मेरुराजसर्षपयोस्तुल्यपरिमाणत्वप्रसङ्गोऽनन्तावयवत्वादुभयोगो ।
तस्मात्परममहतो ब्रह्मण उपादानादभिन्नमुपादेयं जगत्कार्यमभिदधती श्रुतिः प्रतिष्ठितप्रामाण्यतर्कविरोधात्सहस्रसंवत्सरसत्रगतसंवत्सरश्रुतिवत्कथञ्चिज्जघन्यत्ववृत्त्या व्याख्यायेत्यधिकं शङ्कमानं प्रति सांख्यदूषणमतिदिशतिएतेनेति सूत्रेण ।
अस्यार्थःकारणात्कार्यस्य भेदंऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽइत्यत्र निषेत्स्यामः ।
अविद्यासमारोपणेन च कार्यस्य न्यूनाधिकभावमप्यप्रयोजकत्वादुपोक्षिष्यामहे ।
तेन वैशेषिकाद्यभिमतस्य तर्कस्य शुष्कत्वेनाव्यवस्थितेः सूत्रमिदं सांख्यदूषणमतिदिशति ।
यत्र कथञ्चिद्वेदानुसारिणी मन्वादिभिः शिष्टैः परिगृहीतस्य सांख्यतर्कस्यैषा गतिस्तत्र परमाण्वादिवादस्यात्यन्तवेदबाह्यस्य मन्वाद्युपेक्षितस्य च कैव कथेति ।
केनचिदंशेनेति ।
सृष्ट्यादयो हि व्युत्पाद्यास्ते च किञ्चित्सदसद्वा पूर्वपक्षन्यायोत्प्रेक्षितमप्युदाहृत्य व्युत्पाद्यन्त इति केनचिदंशेनेत्युक्तम् ।
सुगममन्यत् ॥१२॥


____________________________________________________________________________________________



२,१.५.१३

भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् । ब्रह्मसूत्र २,१.१३ ।

स्यादेतत् ।
अतिगम्भीरजगत्कारणविषयत्वं तर्कस्य नास्ति, केवलगमगम्यमेतदित्युक्तम्, तत्कथं पुनस्तर्कनिमित्त आक्षेप इत्यत आहयद्यपि श्रुतिः प्रमाणमिति ।
प्रवृत्ता हि श्रुतिरनपेक्षतया स्वतःप्रमाणत्वेन न प्रमाणान्तरमपेक्षते ।
प्रवर्तमाना पुनः स्फुटतरप्रतिष्ठितप्रामाण्यतर्कविरोधेन मुख्यार्थात्प्रच्याव्य जघन्यवृत्तितां नीयते, यथा मन्त्रार्थवादावित्यर्थः ।
अतिरोहितार्थं भाष्यम् ।
यथा त्वद्यत्व इति ।
यद्यतीतानागतयोः सर्गयोरेष विभागो न भवेत् ।
ततस्तदेवाद्यतनस्य विभागस्य बाधकं स्यात् ।
स्वप्नदर्शनस्येव जाग्रद्दर्शनम् ।
न त्वेतदस्ति ।
अबाधिताद्यतनदर्शनेन तयोरपि तथात्वानुमानादित्यर्थः ।
इमां शङ्कामापाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारःस्याल्लोकवत् ॥१३॥



____________________________________________________________________________________________


२,१.६.१४

परिहाररहस्यमाह

तदनन्यत्वमारम्भणशब्दादिभ्यः । ब्रह्मसूत्र २,१.१४ ।

पूर्वस्मादविरोधादस्य विशेषाभिधानोपक्रमस्य विभागमाहअभ्युपगम्य चेममिति ।
स्यादेतत् ।
यदिकारणात्परमार्थभूतादनन्यत्वमाकाशादेः प्रपञ्चस्य कार्यस्य कुतस्तर्हि न वैशेषिकाद्युक्तदोषप्रपञ्चावतार इत्यत आहव्यतिरेकेणाभावः कार्यस्यावगम्यत इति ।
न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु भेदं व्यासेधामः, ततश्च नाभेदाश्रयदोषप्रसङ्गः ।
किन्त्वभेदं व्यासेधद्भिर्वैशेषिकादिभिरस्मासु साहायकमेवाचरितं भवति ।
भेदनिषेधहेतुं व्याचष्टेआरम्भणशब्दस्तावदिति ।
एवं हि ब्रह्मविज्ञानेन सर्वं जगत्तत्त्वतो ज्ञायेत यदि ब्रह्मैव तत्त्वं जगतो भवेत् ।
यथा रज्ज्वां ज्ञातायां भुजङ्गतत्त्वं ज्ञातं भवति ।
सा हि तस्य तत्त्वम् ।
तत्त्वज्ञानं च ज्ञानमतोऽन्यन्मिध्याज्ञानमज्ञानमेव ।
अत्रैव वैदिको दृष्टान्तःयथा सोम्यैकेन मृत्पिण्डेनेति ।
स्यादेतत् ।
मृदि ज्ञातायां कथं मृन्मयं घटादि ज्ञातं भवति ।
नहि तन्मृदात्मकमित्युपपादितमधस्तात् ।
तस्मात्तत्त्वतो भिन्नम् ।
न चान्यस्मिन्विज्ञातेऽन्यद्विज्ञातं भवतीत्यत आह श्रुतिःऽवाचारम्भणं विकारो नामधेयम् ।
वाचया केवलमारभ्यते विकारजातं, न तु तत्त्वतोऽस्ति, यतो नामधेयमात्रमेतत् ।
यथा पुरुषस्य चैतन्यमिति राहोः शिर इति विकल्पमात्रम् ।
यथाहुर्विकल्पविदःऽशब्दज्ञानानुपाती वस्तुशून्यो विकल्पःऽइति ।
तथा चावस्तुतयानृतं विकारजातं, मृत्तिकेत्येव सत्यम् ।
तस्माद्घटशरावोदञ्चनादीनां तत्त्वं मृदेव, तेन मृदि ज्ञातायां येषां सर्वेषामेव तत्त्वं ज्ञातं भवति ।
तदिदमुक्तम्न चान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यत इति ।
निदर्शनान्तरद्वयं दर्शयन्नुपसंहरतितस्माद्यथा घटकरकाद्याकाशानामिति ।
ये हि दृष्टनष्टस्वरूपा न ते वस्तुसन्तो यथा मृगतृष्णिकोदकादयः, तथा च सर्वं विकारजातं तस्मादवस्तुसत् ।
तथाहि यदस्ति तदस्त्येव, यथा चिदात्मा ।
नह्यसौ कदाचित्क्वचित्कथञ्चिद्वास्ति ।
किन्तु सर्वदा सर्वत्र सर्वथास्त्येव, न नास्ति ।
न चैवं विकारजातं, तस्य कदाचित्कथञ्चित्कुत्रचिदवस्थानात् ।
तथाहिसत्स्वभावं चेद्विकारजातं, कथं कदाचिदसत् ।
असत्स्वभावं चेत्, कथं कथाचिद्सत् ।
सदसतोरेकत्वविरोधात् ।
नहि रूपं कदाचित्क्वचित्कथञ्चिद्वा गन्धो भवति ।
अथ यस्य सदसत्त्वे धर्मौ, ते च स्वकारणाधीनजन्मतया कदाचिदेव भवतः, तत्तर्हि विकारजातं दण्डायमानं सदातनमिति न विकारः कस्यचित् ।
अथासत्त्वसमये तन्नास्ति, कस्य तर्हि धर्मोऽसत्त्वम् ।
नहि धर्मिण्यप्रत्युत्पन्ने तद्धर्मोऽसत्त्वं प्रत्युत्पन्नमुपपद्यते ।
अथास्य न धर्मः किन्त्वर्थान्तरमसत्त्वम् ।
किमायातं भावस्य ।
नहि घटे जाते पटस्य किञ्चिद्भवति ।
असत्त्वं भावविरोधीति चेत् ।
न ।
अकिञ्चित्करस्य तत्त्वानुपपत्तेः ।
किञ्चित्करत्वे वा तत्राप्यसत्त्वेन तदनुयोगसंभवात् ।
अथास्यासत्त्वं नाम किञ्चिन्न जायते किन्तु स एव न भवति ।
यथाहुःऽन तस्य किञ्चिद्भवति न भवत्येव केवलम्ऽइति ।
अथैष प्रसज्यप्रतिषेधो निरुच्यतां, किं तत्स्वभावो भाव उत भावस्वभावः स इति ।
तत्र पूर्वस्मिन् कल्पे भावानां तत्स्वभावतया तुच्छतया जगच्छून्यं प्रसज्येत ।
तथा च भावानुभवाभावः ।
उत्तरस्मिंस्तु सर्वभावनित्यतया नाभावव्यवहारः स्यात् ।
कल्पनामात्रनिमित्तत्वेऽपि निषेधस्य भावनित्यतापत्तिस्तदवस्थैव तस्माद्भिन्नमस्ति कारणाद्विकारजातं न वस्तु सत् ।
अतो विकारजातमनिर्वचनीयमनृतम् ।
तदनेन प्रमाणेन सिद्धमनृतत्वं विकारजातस्य कारणस्य निर्वाच्यतया सत्त्वंऽमृत्तिकेत्येव सत्यम्ऽइत्यादिना प्रबन्धेन दृष्टान्ततयानुवदति श्रुतिः ।
ऽयत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं स दृष्टान्तःऽइति चाक्षपादसूत्रं प्रमाणसिद्धो दृष्टान्त इत्येतत्परं, न पुनर्लोकसिद्धत्वमत्र विवक्षितम्, अन्यथा तेषां परमाण्वादिर्न दृष्टान्तः स्यात् ।
नहि परमाण्वादिर्नैसर्गिकवैनयिकबुद्ध्यतिशयरहितानां लौकिकानां सिद्ध इति ।
संप्रत्यनेकान्तवादिनमुत्थापयतिनन्वनेकात्मकमिति ।
अनेकाभिः शक्तिभिर्याः प्रवृत्तयो नानाकार्यसृष्टयस्तद्युक्तं ब्रह्मैकं नाना चेति ।
किमतो यद्येवमित्यत आहतत्रैकत्वांशेनेति ।
यदि पुनरेकत्वमेव वस्तुसद्भवेत्ततो नानात्वाभावाद्वैदिकः कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः समस्त एवोच्छिद्येत ।
ब्रह्मगोचराश्च श्रवणमननादयः सर्वे दत्तजलाञ्जलयः प्रसज्येरन् ।
एवं चानेकात्मकत्वे ब्रह्मणो मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति ।
तमिममनेकान्तवादं दूषयतिनैवं स्यादिति ।
इदं तावदत्र वक्तव्यम्, मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमतः, आहो भेदः, उत भेदाभेदाविति ।
तत्राभेद ऐकान्तिके मृदात्मनेति च घटशरावाद्यात्मनेति चोल्लेखद्वयं नियमश्च नोपपद्यते ।
भेदे चोल्लेखद्वयनियमावुपपन्नौ, आत्मनेति त्वसमञ्जसम् ।
नह्यन्यस्यान्य आत्मा भवति ।
न चानेकान्तवादः ।
भेदाभेदकल्पे तुल्लेखद्वयं भवेदपि ।

नियमस्त्वयुक्तः ।
नहि धर्मिणोः कार्यकारणयोः संकरे तद्धर्मावेकत्वनानात्वे न संकीर्येते इति संभवति ।
ततश्च मृदात्मनैकत्वं यावद्भवति तावद्घटशरावाद्यात्मनापि स्यात्, एवं घटशरावाद्यात्मना नानात्वं यावद्भवति तावन्मृदात्मना नानात्वं भवेत् ।
सोऽयं नियमः कार्यकारणयोरैकान्तिकं भेदमुपकल्पयति, अनिर्वचनीयतां वा कार्यस्य ।
पराक्रान्तं चास्माभिः प्रथमाध्याये तत् ।
आस्तां तावत् ।
तदेतद्युक्तिनिराकृतमनुवदन्तीं श्रुतिमुदाहरतिमृत्तिकेत्येव सत्यमिति ।
स्यादेतत् ।
न ब्रह्मणो जीवभावः काल्पनिकः, किन्तु भाविकः ।
अंशो हि सः, तस्य कर्मसहितेन ज्ञानेन ब्रह्मभाव आधीयत इत्यत आहस्वयं प्रसिद्ध हीति ।
स्वाभाविकस्यानादेरिति ।
यदुक्तं नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राहबाधिते चेति ।
यावदबाधं हि सर्वोऽयं व्यवहारः स्वप्नदशायामिव तदुपदर्शितपदार्थजातव्यवहारः ।
स च यथा जाग्रदवस्थायां बाधकान्निवर्तते एवं तत्त्वमस्यादिवाक्यपरिभावनाभ्यासपरिपाकभुवा शारीरस्य ब्रह्मात्मभावसाक्षात्कारेण बाधकेन निवर्तते ।
स्यादेतत् ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽइत्यादिना मिथ्याज्ञानाधीनो व्यवहारः क्रियाकारकादिलक्षणः सम्यग्ज्ञानेनापनीयत इति न ब्रूते, किन्त्ववस्थाभेदाश्रयो व्यवहारोऽवस्थान्तरप्राप्त्या निवर्तते, यथा बालकस्य कामचारवादभक्षतोपनयनप्राप्तौ निवर्तते ।
नच तावतासौ मिथ्याज्ञाननिबन्धनो भवत्येवमत्रापीत्यत आहन चायं व्यवहाराभाव इति ।
कुतः,तत्त्वमसीति ब्रह्मात्मभावस्येति ।
न खल्वेतद्वाक्यमवस्थाविशेषविनियतं ब्रह्मात्मभावमाह जीवस्य, अपि तु न भुजङ्गो रज्जुरियमितिवत्सदातनं तमभिवदति ।
अपि च सत्यानृताभिधानेनाप्येतदेव युक्तमित्याहतस्करदृष्टान्तेन चेति ।
न चास्मिन्दर्शन इति ।
नहि जातु काष्ठस्य दण्डकमण्डलुकुण्डलशालिनः कुण्डलित्वज्ञानं दण्डवत्तां कमण्डलुमत्तां बाधते ।
तत्कस्य हेतोः ।
तेषां कुण्डलादीनां तस्मिन् भाविकत्वात् ।
तद्वदिहापि भाविकगोचरेणैकात्म्यज्ञानेन न नानात्वं भाविकमपवदनीयम् ।
नहि ज्ञानेन वस्त्वपनीयते ।
अपि तु मिथ्याज्ञानेनारोपितमित्यर्थः ।
चोदयतिनन्वेकत्वैकान्ताभ्युपगम इति ।
अबाधितानधिगतासंदिग्धविज्ञानसाधनं प्रमाणमिति प्रमाणसामान्यलक्षणोपपत्त्या प्रत्यक्षादीनि प्रमाणतामश्नुवते ।
एकत्वैकान्ताभ्युपगमे तु तेषां सर्वेषां भेदविषयाणां बाधितत्वादप्रामाण्यं प्रसज्येत ।
तथा विधिप्रतिषेधशास्त्रमपि भावनाभाव्यभावककरणेतिकर्तव्यताभेदापेक्षत्वाद्व्याहन्येत ।
तथा च नास्तिक्यम् ।
एकदेशाक्षेपेण च सर्ववेदाक्षेपाद्वेदान्तानामप्यप्रामाण्यमित्यभेदैकान्ताभ्युपगमहानिः ।
न केवलं विधिनिषेधाक्षेपेणास्य मोक्षशास्त्रस्याक्षेपः स्वरूपेणास्यापि भेदापेक्षत्वादित्याहमोक्षशास्त्रस्यापीति ।
अपि चास्मिन् दर्शने वर्णपदवाक्यप्रकरणादीनामलीकत्वात्तत्प्रभवमद्वैतज्ञानमसीचीनं भवेत्, न खल्वलीकाद्धूमकेतनज्ञानं समीचीनमित्याहकथं चानृतेन मोक्षशास्त्रेणेति ।
परिहरतिअत्रोच्यत इति ।
यद्यपि प्रत्यक्षादीनां तात्त्विकमबाधितत्वं नास्ति, युक्त्यागमाभ्यां बाधनात्, तथापि व्यवहारे बाधनाभावात्सांव्यवहारिकमबाधनम् ।
नहि प्रत्यक्षादिभिरर्थं परिच्छिद्य प्रवर्तमानो व्यवहारे विसंबाद्यते सांसारिकः कश्चित् ।
तस्मादबाधनान्न प्रमाणलक्षणमतिपतन्ति प्रत्यक्षादय इति ।
सत्यत्वोपपत्तेरिति ।

सत्यत्वाभिमानोपपत्तेरिति ।
ग्रहणकवाक्यमेतत् ।
विभजतेयावद्धि न सत्यात्मैकत्वप्रतिपत्तिरिति ।
विकारानेव तु शरीरादीनहमित्यात्मभावेन पुत्रपश्वादीन्ममेत्यात्मीयभावेनेति योजना ।
वैदिकश्चेति ।
कर्मकाण्डमोक्षशास्त्रव्यवहारसमर्थना ।
ऽस्वप्नव्यवहारस्येवऽइति विभजतेयथा सुप्तस्य प्राकृतस्येति ।
ऽकथं चानृतेन मोक्षशास्त्रेणऽइति यदुक्तं तदनुभाष्य दूषयतिकथं त्वसत्येनेति ।
शक्यमत्र वक्तुं, श्रवणाद्युपाय आत्मसाक्षात्कारपर्यन्तो वेदान्तसमुत्थोऽपि ज्ञाननिचयोऽसत्यः, सोऽपि हि वृत्तिरूपः कार्यतया निरोधधर्मा, यस्तु ब्रह्मस्वभावसाक्षात्कारोऽसौ न कार्यस्तत्स्वभावत्वात्, तस्मादचोद्यमेतत्कथमसत्यात्सत्योत्पाद इति ।
यत्खलु सत्यं न तदुत्पद्यत इति कुतस्तस्यासत्यादुत्पादः ।
यच्चोत्पद्यते तत्सर्वमसत्यमेव ।
सांव्यवहारिकं तु सत्यत्वं वृत्तिरूपस्य ब्रह्मसाक्षात्कारस्येव श्रवणादीनामप्यभिन्नम् ।
तस्मादभ्युपेत्य वृत्तिस्वरूपस्य ब्रह्मसाक्षात्कारस्य परमार्थसत्यतां व्यभिचारोद्भावनमिति मन्तव्यम् ।
यद्यपि सांव्वहारिकस्य सत्यादेव भयात्सत्यं मरणमुत्पद्यते तथापि भयहेतुरहिस्तज्ज्ञानं वासत्यं ततो भयं सत्यं जायत इत्यसत्यात्सत्यस्योत्पत्तिरुक्ता ।
यद्यपि चाहिज्ञानमपि स्वरूपेण सत्तथापि न तज्ज्ञानत्वेन भयहेतुरपि त्वनिर्वाच्याहिरूषितत्वेन ।
अन्यथा रज्जुज्ञानादपि भयप्रसङ्गाज्ज्ञानत्वेनाविशेषात् ।
तस्मादनिर्वाच्याहिरूषितं ज्ञानमप्यनिर्वाच्यमिति सिद्धमसत्यादपि सत्यस्योपजन इति ।
न च ब्रूमः सर्वस्यादसत्यात्सत्यस्योपजनः, यतः समारोपितधूमभावाया धूममहिष्या वह्निज्ञानं सत्यं स्यात् ।
नहि चक्षुषो रूपज्ञानं सत्यमुपजायत इति रसादिज्ञानेनापि ततः सत्येन भवितव्यम् ।
यतो नियमो हि स तादृशः सत्यानां यतः कुतश्चित्किञ्चिदेव जायत इति ।
एवमसत्यानामपि नियमो यतः कुतश्चिदसत्यात्सत्यं कुतश्चिदसत्यं, यथा दीर्घत्वादेर्वर्णेषु समारोपितत्वाविशेषेऽप्यजीनमित्यतो ज्यानिविरहमवगच्छन्ति सत्यम् ।
अजिनमित्यतस्तु समारोपितदीर्घभावाज्ज्यानिविरहमवगच्छन्तो भवन्ति भ्रान्ताः ।
न चोभयत्र दीर्घसमारोपं प्रति कश्चिदस्ति भेदः ।
तस्मादुपपन्नमसत्यादपि सत्यस्योदय इति ।
निदर्शनान्तरमाहस्वप्नदर्शनावस्थस्येति ।
यथा सांसारिको जाग्रद्भुजङ्गं दृष्ट्वा पलायते ततश्च न दंशवेदनामाप्नोति, पिपासुः सलिलमालोक्य पातुं प्रवर्तते ततस्तदासाद्य पायंपायमाप्यायितः सुखमनुभवति, एवं स्वप्नान्तिकेऽपि तदवस्थं सर्वमित्यसत्यात्कार्यसिद्धिः ।
शङ्कतेतत्कार्यमप्यनृतमेवेति ।
एवमपि नासत्यात्सत्यस्य सिद्धिरुक्तेत्यर्थः ।
परिहरतितत्र ब्रूमः ।
यद्यपि स्वप्नदर्शनावस्थस्येति ।
लौकिको हि सुप्तोत्थितोऽवगम्यं बाधितं मन्यते न तदवगतिं, तेन यद्यपि परिक्षका अनिर्वाच्यरूषितामवगतिमनिर्वाच्यां निश्चिन्वन्ति तथापि लौकिकाभिप्रायेणैतदुक्तम् ।
अत्रान्तरे लौकायतिकानां मतमपाकरोतिएतेन स्वप्नदृशोऽवगत्यबाधनेनेति ।
यदाखल्वयं चैत्रस्तारक्षवीं व्यात्तविकटदंष्ट्राकरालवदनामुत्तब्धबम्भ्रमन्मस्तकावचुम्बिलाङ्गूलामतिरोषारुणस्तब्धविशालवृत्तलोचनां रोमाञ्चसंचयोत्फुल्लमीषणां स्फटिकाचलभित्तिप्रतिबिम्बितामभ्यमित्रीणां तनुमास्थाय स्वप्ने प्रतिबुद्धो मानुषीमात्मनस्तनुं पश्यति तदोभयदेहानुगतमात्मानं प्रतिसंदधानो देहातिरिक्तमात्मानं, निश्चिनोति, न तु देहमात्रम्, तन्मात्रत्वे देहवत्प्रतिसंधानाभावप्रसङ्गात् ।
कथं चैतदुपपद्येत यदि स्वप्नदृशोऽवगतिरबाधिता स्यात् ।
तद्बाधे तु प्रतिसंधानाभाव इति ।
असत्याच्च सत्यप्रतीतिः श्रुतिसिद्धान्वयव्यतिरेकसिद्धा चेत्याहतथाच श्रुतिरिति ।
तथाकारादीति ।
यद्यपि रेखास्वरूपं सत्यं तथापि तद्यथासंकेतमसत्यम् ।
नहि संकेतयितारः संकेतयन्तीदृशेन रेखाभेदेनायं वर्णः प्रत्येतव्योऽपि त्वीदृशो रेखाभेदोऽकारमीदृशश्च ककार इति ।
तथा चासमीचीनात्संकेतात्समीचीनवर्णावगतिरिति सिद्धम् ।
यच्चोक्तमेकत्वांशेन ज्ञानमोक्षव्यवहारः सेत्स्यति, नानात्वांशेन तु कर्मकाण्डाश्रयो लौकिकश्च व्यवहारः सेत्स्यतीति, तत्राहअपि चान्त्यमिदं प्रमाणमिति ।
यदि खल्वेकत्वानेकत्वनिबन्धनौ व्यवहारावेकस्य पुंसोऽपर्यायेण संभवतस्ततस्तदर्थमुभयसद्भावः कल्प्येत, न त्वेतदस्ति ।
नह्येकत्वावगतिनिबन्धनः कश्चिदस्ति व्यवहारः, तदवगतेः सर्वोत्तरत्वात् ।
तथाहिऽतत्त्वमसिऽइत्यैकात्म्यावगतिः समस्तप्रमाणतत्फलताद्व्यहारानपबाधमानैवोदीयते, नैतस्याः परस्तात्किञ्चिदनुकूलं प्रतिकूलं चास्ति, यदपेक्षेन, येन चेयं प्रतिक्षिप्येत, तत्रानुकूलप्रतिकूलनिवारणान्नातः परं किञ्चिदाकाङ्क्ष्यमिति ।
न चेयमवगतिर्डुलक्षीरप्रायेत्याहन चेयमिति ।
स्यादेतत् ।
अन्त्या चेदियमवगतिर्निष्प्रयोजना तर्हि तथा च न प्रेक्षावद्भिरुपादीयेत, प्रयोजनवत्त्वे वा नान्त्या स्यादित्यत आहन चेयमवगतिरनर्थिकाकुतःविद्यानिवृत्तिफलदर्शनात् ।
नहीयमुत्पन्ना सती पश्चादविद्यां निवर्तयति येन नान्त्या स्यात्, किन्त्वविद्याविरोधिस्वभावतया तन्निवृत्त्यात्मैवोदयते ।
अविद्यानिवृत्तिश्च न तत्कार्यतया फलमपि त्विष्टतया, इष्टलक्षणत्वात्फलस्येति ।
प्रतिकूलं पराचीनं निराकर्तुमाहभ्रान्तिर्वेति ।
कुतः,बाधकेति ।
स्यादेतत् ।
मा भूदेकत्वनिबन्धनो व्यवहारोऽनेकत्वनिबन्धनस्त्वस्ति, तदेव हि सकलामुद्वहति लोकयात्राम्, अतस्तत्सिद्ध्यर्थमनेकत्वस्य कल्पनीयं तात्त्विकत्वमित्यत आहप्राक्चेति ।
व्यवहारो हि बुद्धिपूर्वकारिणां बुद्ध्योपपद्यते, न त्वस्यास्तात्त्विकत्वेन, भ्रान्त्यापि तदुपपत्तेरित्यावेदितम् ।
सत्यं च तदविसंवादात्, अनृतं च विचारासहतयानिर्वाच्यत्वात् ।
अन्त्यस्यैकात्म्यज्ञानस्यानपेक्षतया बाधकत्वं, अनेकत्वज्ञानस्य च प्रतियोगिग्रहापेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरतितस्मादन्त्येन प्रमाणेनेति ।
स्यादेतत् ।
न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्त्विकत्वं कल्पयामः, किन्तु श्रौतमेवास्य तात्त्विकत्वमिति चोदयतिननु मृदादिति ।
परिहरतिनेत्युच्यत इति ।
मृदादिदृष्टान्तेन हि कथञ्चित्परिणाम उन्नेयः, नच शक्य उन्नेतुम्,ऽमृत्तिकेत्येव सत्यम्ऽइति कारणमात्रसत्यत्वावधारणेन कार्यस्यानृतत्वप्रतिपादनात् ।
साक्षात्कूटस्थनित्यत्वप्रतिपादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः ।
अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आहन ह्येकस्येति ।
शङ्कतेस्थितिगतिवदिति ।
यथैकबाणाश्रये गतिनिवृत्ति एवमेकस्मिन्ब्रह्मणि परिणामश्च तदभावश्च कौटस्थ्यं भविष्यत इति ।
निराकरोतिन कूटस्थस्येति विशेषणादिति ।
कूटस्थनित्यता हि सदातनी स्वभावादप्रच्युतिः ।
सा कथं प्रच्युत्या न विरुध्यते ।
नच धर्मिणो व्यतिरिच्यते धर्मो येन तदुपजनापायेऽपि धर्मी कूटस्थः स्यात् ।
भेद ऐकान्तिके गवाश्ववद्धर्मधर्मिभावाभावात् ।
बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति ।
अपि च स्वाध्यायाध्ययनविध्यापादितार्थवत्त्वस्य वेदराशेरेकेनापि वर्णेनानर्थकेन न भवितव्यं किं पुनरियता जगतो ब्रह्मयोनित्वप्रतिपादकेन वाक्यसंदर्भेण ।
तत्र फलवद्ब्रह्मदर्शनसमाम्नानसंनिधावफलं जगद्योनित्वं समाम्नायमानं तदर्थं सत्तदुपायतयावतिष्ठते नार्थान्तरार्थमित्याहनच यथा ब्रह्मणि इति ।
अतो न परिणामपरत्वमस्येत्यर्थः ।
तदनन्यत्वमित्यस्य सूत्रस्य प्रतिज्ञाविरोधं श्रुतिविरोधं च चोदयतिकूटस्थब्रह्मात्मवादिन इति ।
परिहरतिन ।
अविद्यात्मक इति ।
नाम च रूपं च ते एव बीजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्षत्वादैश्वर्यस्य ।
एतदुक्तं भवतिन तात्त्विकमैश्वर्यं सर्वज्ञत्वं च ब्रह्मणः किन्त्वविद्योपाधिकमिति तदाश्रयं प्रतिज्ञासूत्रं, तत्त्वाश्रयं तु तदनन्यत्वसूत्रम्, तेनाविरोधः ।
सुगममन्यत् ॥१४॥



____________________________________________________________________________________________


२,१.६.१५

भावे चोपलब्धेः । ब्रह्मसूत्र २,१.१५ ।

कारणस्य भावः सत्ता चोपलम्भश्च तस्मिन् कार्यस्योपलब्धेर्भावाच्च ।
एतदुक्तं भवतिविषयपदं विषयविषयिपरं, विषयिपदमपि विषयिविषयपरं, तेन कारणोपलम्भभावयोरुपादेयोपलम्भभावादिति सूत्रार्थः संपद्यते ।
तथा च प्रभारूपानुविरुद्धबोध्येन चाक्षुषेण न व्यभिचारः, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भवति ।
तत्र यथोक्तहेतोरेकदेशाभिधानेनोपक्रमते भाष्यकारःितश्च कारणादनन्यत्वंभेदाभावः कार्यस्य, यत्कारणं यस्मात्कारणात्भाव एव कारणस्येति ।
अस्य व्यतिरेकमुखेन गमकत्वमाहनच नियमेनेति ।
काकतालीयन्यायेनान्यभावेऽन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।
हेतुविशेषणाय व्यभिचारं चोदयतिनन्वन्यस्य भावेऽपीति ।
एकदेशिमतेन परिहरतिनेत्युच्यत इति ।
शङ्कयैकदेशिपरिहारं दूषयित्वा परमार्थपरिहारमाहअथेति ।
तदनेन हेतुविशेषणमुक्तम् ।
पाठान्तरेणेदमेव सूत्रं व्याचष्टेन केवलं शब्दादेवेति ।
पट इति हि प्रत्यक्षबुद्ध्या तन्तव एवातानवितानावस्था आलम्ब्यन्ते, न तु तदतिरिक्तः पटः प्रत्यक्षमुपलभ्यते ।
एकत्वं तु तन्तूनामेकप्रावरणलक्षणार्थक्रियावच्छेदाद्बहूनामपि ।
यथैकदेशकालावच्छिन्ना धवखदिरपलाशादयो बहवोऽपि वनमिति ।
अर्थक्रियायां च प्रत्येकमसमर्था अप्यनारभ्यैवार्थान्तरं किञ्चिन्मिलिताः कुर्वन्तो दृश्यन्ते, यथा ग्रावाण उखाधारणमेकम्, एवमनारभ्यैवार्थान्तरं तन्तवो मिलिताः प्रावरणमेकं करिष्यन्ति ।
नच समवायाद्भिन्नयोरपि भेदानवसायः अनवसाय इति सांप्रतम, अन्योन्याश्रयत्वात् ।
भेदे हि सिद्धे समवायः समवायाच्च भेदः ।
नच भेदे साधनान्तरमस्ति, अर्थक्रियाव्यपदेशभेदयोरभेदेऽप्युपपत्तेरित्युपादितम् ।
तस्माद्यत्किञ्चिदेतम् ।
अनया च दिशा मूलकारणं ब्रह्मैव परमार्थसत्, अवान्तरकारणानि च तन्वादयः सर्वेऽनिर्वाच्या एवेत्याहतथा च तन्तुष्विति ॥१५॥



____________________________________________________________________________________________


२,१.६.१६

सत्त्वाच्चापरस्य । ब्रह्मसूत्र २,१.१६ ।

विभजतेइतश्चेति ।
न केवलं श्रुतिः, उपपत्तिश्चात्र भवतियच्च यदात्मनेति ।
नहि तैलं सिकतात्मना सिकतायामस्ति यथा घटोऽस्ति मृदि मृदात्मना ।
प्रत्युत्पन्नो हि घटो मृदात्मनोपलभ्यते ।
नैवं प्रत्युत्पन्नं तैलं सिकतात्मना ।
तेन यथा सिकतायास्तैलं न जायत एवमात्मनोऽपि जगन्न जायेत, जायते च, तस्मादात्मात्मनासीदिति गम्यते ।
उपपत्त्यन्तरमाहयथा कारणं ब्रह्मेति ।
यथा हि घटः सर्वदा सर्वत्र घट एव ना जात्वसौ क्वचित्पटो भवत्येवं सदपि सर्वत्र सर्वदा सदेव न तु क्वचित्कदाचिदसद्भवितुमर्हतीत्युपपादितमधस्तात् ।
तस्मात्कार्यं त्रिष्वपि कालेषु सदेव ।
सत्त्वं चेत्किमतो यद्येवमित्यत आहएकं च पुनरिति ।
सत्त्वं चैकं कार्यकारणयोः ।
नहि प्रतिव्यक्ति सत्त्वं भिद्यते ।
ततश्चाभिन्नसत्तानन्यत्वादेते अपि मिथो न भिद्येते इति ।
नच ताभ्यामनन्यत्वात्सत्त्वस्यैव भेद इति युक्तम् ।
तथा सति हि सत्त्वस्य समारोपितत्वप्रसङ्गः ।
तत्र भेदाभेदयोरन्यतरसमारोपकल्पनायां किं तात्त्विकाभेदोपादानाभेदकल्पनास्तु, आहो तात्त्विकभेदोपादानाभेदकल्पनेति ।
वयं तु पश्यामो भेदग्रहस्य प्रतियोगिग्रहपेक्षत्वाद्भेदग्रहमन्तरेण च प्रतियोगिग्रहसंभवादन्योन्यसंश्रयापत्तेः, अभेदग्रहस्य च निरपेक्षतया तदनुपपत्तेरेकैकाश्रयत्वाच्च भेदस्यैकाभावे तदनुपपत्तेरभेदग्रहोपादानैव भेदकल्पनेति सर्वभवदातम् ॥१६॥



____________________________________________________________________________________________

२,१.६.१७

असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । ब्रह्मसूत्र २,१.१७ ।

व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयौ ।
सूत्रमेतन्निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥१७॥



____________________________________________________________________________________________


२,१.६.१८

युक्तेः शब्दान्तराच्च । ब्रह्मसूत्र २,१.१८ । अतिशयवत्त्वात्प्रागवस्थाया इति ।
अतिशयो हि धर्मो नासत्यतिशयवति कार्ये भवितुमर्हतीति ।
ननु न कार्यस्यातिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चासत्यपि कार्ये कारणस्य सत्त्वात्सन्नेवेत्यत आहशक्तिश्चेति ।
नान्या कार्यकारणाभ्यां, नाप्यसती कार्यात्मनेति योजना ।
अपिच कार्यकारणयोरिति ।
यद्यपिऽभावाच्चोपलब्धेःऽइत्यत्रायमर्थ उक्तस्तथापि समवायदूषणाय पुनरवतारितः ।
अनभ्युपगम्यमाने चसमवायस्य समवायिभ्यां संबन्धे विच्छेदप्रसङ्गोऽवयवावयविद्रव्यगुणादीनां मिथः ।
नह्यसंबद्धः समवायिभ्यां समवायः समवायिनौ संबन्धयोदिति ।
शङ्कतेअथ समवायः स्वयमिति ।
यथा हि सत्त्वायोगाद्रव्यगुणकर्माणि सन्ति, सत्त्वं तु स्वभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां संबद्धुं न संबन्धान्तरयोगमपेक्षते, स्वयं संबन्धरूपत्वादिति ।
तदेतत्सिद्धान्तान्तरविरोधापादनेन निराकरोतिसंयोगोऽपि तर्हीति ।
नच संयोगस्य कार्यत्वात्कार्यस्य च समवायिकारणाधीनजन्मत्वातसमवाये च तदनुपपत्तेः समवायकल्पना संयोग इति वाच्यम् ।
अजसंयोगे तदभावप्रसङ्गात् ।
अपि च ।
संबन्ध्यधीननिरूपणः समवायो यथा संबन्धिद्वयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोऽपि भवेत् ।
ततः को दोषः ।
अथैतत्प्रसङ्गभिया संयोगवत्समवायोऽपि प्रतिसंबन्धिमिथुनं भिद्यते चानित्यश्चेत्यभ्युपेयते, तथा सति यथैकस्मान्निमित्तकारणादेव जायत एवं संयोगोऽपि निमित्तकारणादेव जनिष्यत इति समानम् ।
तादात्म्यप्रतीतेश्चेति ।
संबन्धावगमे हि संबन्धकल्पनाबीजं न तादात्म्यावगमः, तस्य नानात्वैकाश्रयसंबन्धविरोधादिति ।
वृत्तिविकल्पेनावयवातिरिक्तमवयविनं दूषयतिकथञ्च कार्यमिति ।
समस्तेति ।
मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् ।
अथ समस्तावयवव्यासङ्ग्यपि कतिपयावयवस्थानो ग्रहीष्यत इत्यत आहनहि बहुत्वमिति ।
अथावयवश इति ।
बहुत्वसंख्या हि स्वरूपेणैव व्यासज्य संख्येयेषु वर्तते इत्येकमसंख्येयाग्रहणेऽपि न गृह्यते, समस्तव्यासङ्गित्वात्तद्रूपस्य ।
अवयवी तु न स्वरूपेणावयवान्व्याप्नोतिं, अपि त्ववयवशः ।
तेन यथा सूत्रमवयवैः कुसुमानि व्याप्नुवन्न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि तस्योपलब्धेः, एवमवयव्यपीति भावः ।
निराकरोतितदापीति ।
शङ्कतेगोत्वादिवदिति ।
निराकरोतिनेति ।
यद्यपि गोत्वस्य सामान्यस्य विशेषा अनिर्वाच्या न परमार्थसन्तस्तथा च क्वास्य प्रत्येकपरिसमाप्तिरिति, तथाप्यभ्युपेत्येदमुदितमिति मन्तव्यम् ।
अकर्तृका यतोऽतो निरात्मिका स्यात् ।
कारणाभावे हि कार्यमनुत्पन्नं किंनाम भवेत् ।
अतो निरात्मकत्वमित्यर्थः ।
यद्युच्येत घटशब्दस्तदवयवेषु व्यापाराविष्टतया पूर्वापरीभावमापन्नेषु घटोपजनाभिमुखेषु तादर्थ्यनिमित्तादुपचारात्प्रयुज्यते, तेषां च सिद्धत्वेन कर्तृत्वमस्तीत्युपपद्यते घटो भवतीति प्रयोग इत्यत आहघटस्य चोत्पत्तिरुच्यमानेति ।
उत्पादना हि सिद्धानां कपालकुलालादीनां व्यापारो नोत्पत्तिः ।
न चोत्पादनैवोत्पत्तिः,

प्रयोज्यप्रयोजकव्यापारयोर्भेदात् ।
अभेदे वा घटमुत्पादयतीतिवद्घटमुत्पद्यत इत्यपि प्रसङ्गात् ।

तस्मात्करोतिकारयत्योरिव घटगोचरयोर्भृत्यस्वामिसमवेतयोरुत्पत्त्युत्पादनयोरधिष्ठानभेदोऽभ्युपेतव्यः, तत्र कपासकुलालादीनां सिद्धानामुत्पादनाधिष्ठानानां नोत्पत्त्यधिष्ठानत्वमस्तीति पारिशेष्याद्घट एव साध्य उत्पत्तेरधिष्ठानमेषितव्यः ।
न चासावसन्नधिष्ठानं भवितुमर्हतीति सत्त्वमस्याभ्युपेयम् ।
एवञ्च घटो भवतीति घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यते, तण्डुलानामिव सतां विक्लित्तौ विक्लिद्यन्ति तण्डुला इति ।
शङ्कतेअथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरिति ।
एतदुक्तं भवतिनोत्पत्तिर्नाम कश्चिद्व्यापारः, येनासिद्धस्य कथमत्र कर्तृत्वमित्यनुयुज्येत, किन्तु स्वकारणसमवायः, स्वसत्तासमवायो वा, स चासतोऽप्यविरुद्ध इति ।
सोऽप्यसतोऽनुपपन्न इत्याहकथमलब्धात्मकमिति ।
अपि च प्रागुत्पत्तेरसत्त्वं कार्यस्येति कार्याभावस्य भावेन मर्यादाकरणमनुपपन्नमित्याहअभावस्य चेति ।
स्यादेतत् ।
अत्यन्ताभावस्य बन्ध्यासुतस्य मा भून्मर्यादनुपाख्यो हि सः, घटप्रागभावस्य तु भविष्यता घटेनोपाख्येयस्यास्ति मर्यादेत्यत आहयदि वन्ध्यापुत्रः कारकव्यापारादिति ।

उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्येवमसदपि सन्न भवतीति ।
तस्मान्मृत्पिण्डे घटस्यासत्त्वेऽत्यन्तासत्त्वमेवेति ।
अत्रासत्कार्यवादी चोदयतिनन्वेवं सतीति ।
प्राक्प्रसिद्धमपि कार्यं कदाचित्कारणेन योजयितुं व्यापारोर्ऽथवान्मवेदित्यत आहतदनन्यत्वाच्चेति ।
परिहरतिनैष दोष इति ।
उक्तमेतद्यथा भुजङ्गतत्त्वं न रज्जोर्भिद्यते, रज्जुरेव हि तत्, काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते कारणस्वरूपमेव हि तत्, अनिर्वाच्यं तु कार्यरूपं भिन्नमिवाभिन्नमिव चावभासत इति ।
तदिदमुक्तम्वस्त्ववन्यत्वमिति ।
वस्तुतः परमार्थतोऽन्यत्वं न विशेषदर्शनमात्राद्भवति ।
सांव्यावहारिके तु कथञ्चित्तत्त्वान्यत्वे भवत एवोत्यर्थः ।
अनयैव हि दिशैष संदर्भो योज्यः ।
असत्कार्यवादिनं प्रति दूषणान्तरमाहयस्य पुनरिति ।
कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्नान्यथेत्यर्थः ।
मूलकारणंब्रह्म ।
शब्दान्तराच्चेति सूत्रावयवमवतार्य व्याचष्टेएवं युक्तेः कार्यस्येति ।
अतिरोहितार्थम् ॥१८॥



____________________________________________________________________________________________


२,१.६.१९

पटवच्च । ब्रह्मसूत्र २,१.१९ । यथा च प्राणादि । ब्रह्मसूत्र २,१.२० ।

इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥१९॥



____________________________________________________________________________________________


२,१.६.२०

२० ॥


____________________________________________________________________________________________


२,१.७.२१

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः । ब्रह्मसूत्र २,१.२१ ।

यद्यपि शारीरात्परमात्मनो भेदमाहुः श्रुतयस्तथाप्यभेदमपि दर्शयन्ति श्रुतयो बह्वयः ।
नच भेदाभेदावेकत्र समवेतौ विरोधात्, नच भेदस्तात्त्विक इत्युक्तम् ।
तस्मात्परमात्मनः सर्वज्ञान्न शारीरस्तत्त्वतो भिद्यते ।
स एव त्वविद्योपधानभेदाद्घटकरकाद्याकाशवद्भेदेन प्रथते ।
उपहितं चास्य रूपं शारीरः, तेन मा नाम जीवाः परमात्मतामात्मनोऽनुभूवन्, परमात्मा तु तानात्मनोऽभिन्नाननुभवति ।
अननुभवे सार्वज्ञ्यव्याघातः ।
तथा चायं जीवान् बध्नन्नात्मानमेव बध्नीयात् ।
तत्रेदमुक्तम्नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशतिइत्यादि ।
तस्मान्न चेतनकारणं जगदिति पूर्वः पक्षः ॥२१॥



____________________________________________________________________________________________


२,१.७.२२

अधिकं तु भेदनिर्देशात् । ब्रह्मसूत्र २,१.२२ ।

सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आत्मनोऽभिन्नान् पश्यति, पश्यत्येवं न भावत एषां सुखदुःखादिवेदनासङ्गोस्त्यविद्यावशात्त्वेषां तद्वदभिमान इति ।
तथा च तेषां सुखदुःखादिवेदनायामप्यहमुदासीन इति न तेषां बन्धनागारनिवेशेऽप्यस्तिक्षतिः काचिन्ममेति न हिताकरणादिदोषापत्तिरिति राद्धान्तः ।
तदिदमुक्तमपिच यदा तत्त्वमसीति ।
अपिचेति चः पूर्वोपपत्तिसाहित्यं द्योतयति, नोपपत्त्यन्तरताम् ॥२२॥



____________________________________________________________________________________________


२,१.७.२३

स्यादेतत् ।
यदि ब्रह्मविषर्तो जगत्, हन्त सर्वस्यैव जीववचैतन्यप्रसङ्ग इत्यत आह

अश्मादिवच्च तदनुपपत्तिः । ब्रह्मसूत्र २,१.२३ ।

अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥२३॥



____________________________________________________________________________________________


२,१.८.२४

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । ब्रह्मसूत्र २,१.२४ ।

ब्रह्म खल्वेकमद्वितीयतया परानपेक्षं क्रमेणोत्पद्यमानस्य जगतो विविधविचित्ररूपस्योपादानमुपेयते तदनुपपन्नम् ।
नह्येकरूपात्कार्यभेदो भवितुमर्हति, तस्याकस्मिकत्वप्रसङ्गात् ।
कारणभेदो हि कार्यभेदहेतुः, क्षीरबीजादिभेदाद्दद्यङ्कुरादिकार्यभेददर्शनात् ।
न चाक्रमात्कारणात्कार्यक्रमो जुज्यतो, समर्थस्य क्षेपायोगादद्वितीयतया च क्रमवत्तत्सहकारिसमवधानापपत्तेः ।
तदिदमुक्तमिह हि लोक इति ।
एकैकं मृदादि कारकं तेषां तु सामग्र्यं साधनम्, ततो हि कार्यं साधयत्येव, तस्मान्नाद्वितीयं ब्रह्म जगदुपादानमिति प्राप्ते, उच्यतेक्षीरवद्धि ।
इदं तावद्भवान् पृष्टो व्याचष्टाम्किं तात्त्विकमस्य रूपमपेक्ष्येदमुच्यते उतानादिनामरूपबीजसहितं काल्पनिकं सार्वज्ञ्यं सर्वशक्तित्वम् ।
तत्र पूर्वस्मिन् कल्पे किं नाम ततोऽद्वितीयादसहायादुपजायते ।
नहि तस्य शुद्धबुद्धमुक्तस्वभावस्य वस्तुसत्कार्यमस्ति ।
तथा च श्रुतिःऽन तस्य कार्यं करणं च विद्यतेऽइति ।
उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तसहकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभिर्व्यभिचारः ।
तेऽपि हि बाह्यचेतनादिकारणानपेक्षा एव कालपरिवशेन स्वत एव परिणामान्तरमासादयन्ति ।
अत्रान्तरकारणानपेक्षत्वं हेतुः क्रियते, तदसिद्धम्, अनिर्वाच्यनामरूपबीजसहायत्वात् ।
तथा च श्रुतिःऽमायां तु प्रकृतिं विद्यान्मायिनं ति महेश्वरम्ऽइति कार्यक्रमेण तत्परिपाकोऽपि क्रमवानुन्नेयः ।
एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते ।
यथैकस्माद्वह्नेर्दाहपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः ।
२४ ॥


____________________________________________________________________________________________


२,१.८.२५

यदि तु चेतनत्वे सतीति विशेषणान्न क्षीरादिभिर्व्यभिचारः, दृष्टा हि कुलालादयो बाह्यमृदाद्यपेक्षाः, चेतनं च ब्रह्मेति, तत्रेदमुपतिष्ठते
देवादिवदपि लोके । ब्रह्मसूत्र २,१.२५ ।

लोक्यतेऽनेनेति लोकः शब्द एव तस्मिन् ॥२५॥



____________________________________________________________________________________________


२,१.९.२६

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा । ब्रह्मसूत्र २,१.२६ ।

ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कार्त्स्न्यभागविकल्पेनाक्षिप्येत ।
अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म प्रतिपद्यते ।
नच कल्पितं रूपं वस्तु स्पृशति ।
नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति ।
तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः ।
तस्मादवास्तवी परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति ।
तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमिति, अत आहचेतनमेकम् ।
यद्यपि श्रुतिशतादैकान्तिकाद्वैतप्रतिपादनपरात्परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिदेवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्गं पूर्वपक्षोपपत्त्या सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्यश्रुतेस्तु शब्दामूलत्वातात्मनि चैवं विचित्राश्च हिऽइति सूत्राभ्यां विवर्तदृढीकरणेनैकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।
तस्मादस्त्यविकृतं ब्रह्मतत्त्वतः ।
ननु शब्देनापीति चोद्यमविद्याकल्पितत्वोद्घटनाय ।
नहि निरवयवत्वसावयवत्वाभ्यां विधान्तरमस्त्येकनिषेधस्येतरविधानान्तरीयकत्वात् ।
तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः ।
परिहारः सुगमः ॥२६॥



____________________________________________________________________________________________


२,१.९.२७




____________________________________________________________________________________________


२,१.९.२८

आत्मनि चैवं विचित्राश्च हि । ब्रह्मसूत्र २,१.२८ ।

अनेन स्फुटितो मायावादः ।
स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥२८॥



____________________________________________________________________________________________


२,१.९.२९

स्वपक्षदोषाच्च । ब्रह्मसूत्र २,१.२९ ।

चोदयतिननु नैवेति ।
परहरतिनैवञ्जातीयकेनेति ।
यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः ।
नह्यस्ति संभवः सत्त्वमात्रं परिणमते न रजस्तमसी इति ।
सर्वेषां संभूयपरिणामाभ्युपगमात् ।
प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः ।
एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।
तथागुणवादिनोऽपीति ।
वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया ।
तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावणू व्याप्नुयात् ।
अव्याप्नुवन्वा तत्र न वर्तेत ।
नह्यस्ति संभवः स एव तदानीं तत्र वर्तते न वर्तते चेति ।
तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत ।
अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः ।
अशक्यं च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्गः ।
तस्मात्समानो दोषः ।
आपातमात्रेण साम्यमुक्तम्, परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याहपरिहृतस्त्विति ॥२९॥



____________________________________________________________________________________________


२,१.१०.३०

विचित्रशक्तित्वमुक्तं ब्रह्मण, तत्र श्रुत्युपन्यासपरं सूत्रम्सर्वोपेता च तद्दर्शनात् ॥३०॥



____________________________________________________________________________________________


२,१.१०.३१

एतदाक्षेपसमाधानपरं सूत्रम्
विकरणत्वान्नेति चेत्तदुक्तम् । ब्रह्मसूत्र २,१.३१ ।

कुलालादिभ्यस्तावद्बाह्यकरणापेक्षेभ्यो देवादीनां बाह्यनपेक्षाणामान्तरकरणापेक्षसृष्ठीनां प्रमाणेन दृष्टो यथा विशेषो नापह्नोतुं शक्यः, यथा तु जाग्रत्सृष्टेर्बाह्यकरणापेक्षायास्तदनपेक्षान्तरकरणमात्रसाध्या दृष्टा स्वप्ने रथादिसृष्टिरशक्यापह्नोतुम्, एवं सर्वशक्तेः परस्या देवताया आन्तरकरणानपेक्षाया जगत्सर्जनं श्रूयमाणं न सामान्यतो दृष्टमात्रेणापह्नवमर्हतीति ॥३१॥



____________________________________________________________________________________________


२,१.११.३२

न प्रयोजनवत्त्वात् । ब्रह्मसूत्र २,१.३२ ।

न तावदुन्मत्तवदस्य मतिविभ्रमाज्जगत्प्रक्रिया, भ्रान्तस्य सर्वज्ञत्वानुपपत्तेः ।
तस्मात्प्रेक्षवतानेन जगत्कर्तव्यम् ।
प्रेक्षावतश्च प्रवृत्तिः स्वपरहिताहितप्राप्तिपरिहारप्रयोजना सती नाप्रयोजनाल्पायासापि संभवति, किं पुनरपरिमेयानेकविधोच्चावचप्रपञ्चजगद्विभ्रमविरचना महाप्रयासा ।
अत एव लीलापि परास्ता ।
अल्पायाससाध्या हि सा ।
न चेयमप्यप्रयोजना, तस्या अपि सुखप्रयोजनवत्त्वात् ।
तादर्थ्येन वा प्रकृत्तौ तदभावे कृतार्थत्वानुपपत्तेः ।
परेषां चोपकार्याणामभावेन तदुपकाराया अपि प्रवृत्तेरयोगात् ।
तस्मात्प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता तदभावेऽनुपपन्ना ब्रह्मोपादानतां जगतः प्रतिक्षिपतीति प्राप्तम् ॥३२॥



____________________________________________________________________________________________


२,१.११.३३

एवं प्राप्तेऽभिधीयते
लोकवत्तु लीलाकैवल्यम् । ब्रह्मसूत्र २,१.३३ ।

भवेदेतदेवं यदि प्रेक्षावत्प्रवृत्तिः प्रयोजनवत्तया व्याप्ता भवेत् ।
ततस्तन्निवृत्तौ निवर्तेत, शिंशापात्वमिव वृक्षतानिवृत्तौ, न त्वेतदस्ति, प्रेक्षावतामननुसंहितप्रयोजनानामपि यादृश्चिकीषु क्रियासु प्रवृत्तिदर्शनात् ।
अन्यथाऽन कुर्वीत वृथा चेष्टाम्ऽइति धर्मसूत्रकृतां प्रतिषेधो निर्विषयः प्रसज्येत ।
न चोन्मत्तान् प्रत्येतत्सूत्रमर्थवत्, तेषां तदर्थबोधतदनुष्ठानानुपपत्तेः ।
अपि चादृष्टहेतुकोत्पत्तिकी श्वासप्रश्वासलक्षणा प्रेक्षावतां क्रिया प्रयोजनानुसंधानमन्तरेण दृष्टा ।
न चास्यां चेतनस्यापि चैतन्यमनुपयोगि, संप्रसादेऽपि भावादिति युक्तम्, प्राज्ञस्यापि चैतन्याप्रच्युतेः ।
अन्यथा मृतशरीरेऽपि श्वासप्रश्वासप्रवृत्तिप्रसङ्गात् ।
यथा च स्वार्थपरार्थसंपदासादितसमस्तकामानां कृतकृत्यतयानाकूलमनसामकामानामेव लीलामात्रात्सत्यप्यनुनिष्पादिनि प्रयोजने नैव तदुद्देशेन प्रवृत्तिरेवं ब्रह्मणोऽपि जगत्सर्जने प्रवृत्तिर्नानुपपन्ना ।
दृष्टं च यदल्पबलवीर्यबुद्धिनामशक्यमतिदुष्करं वा तदन्येषामनल्पबलवीर्यबुद्धीनां सुशकमीषत्करं वा ।
नहि वानरैर्मारुतिप्रभृतिभिर्नगैर्न बद्धो नीरनिधिरगाधो महासत्त्वानाम् ।
न चैष पार्थेन शिलीमुखैर्न बद्धः ।
न चायं न पीतः संक्षिप्य चुलुकेन हेलयेव कलशयोनिना महामुनिना ।
न चाद्यापि न दृश्यन्ते लीलामात्रविनिर्मितानि महाप्रासादप्रमदवनानि श्रीमन्नृगनरेन्द्राणामन्येषां मनसापि दुष्कराणि नरेश्वराणम् ।
तस्मादुपपन्नं यदृच्छया वा स्वभावाद्वा लीलया वा जगत्सर्जनं भगवतो महेश्वरस्येति ।
अपि च नेयं पारमार्थिकी सृष्टिर्येनानुयुज्येत प्रयोजनम्, अपि त्वनाद्यविद्यानिबन्धना ।
अविद्या च स्वभावत एव कार्योन्मुखी न प्रयोजनमपेक्षते ।
नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति ।
नच तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनमपेक्षन्ते ।
सा च चैतन्यच्छुरिता जगदुत्पादहेतुरिति चेतनो जगद्योनिराख्यायत इत्याहन चेयं परमार्थविषयेति ।
अपि च न ब्रह्म जगत्कारणमपि तत्तया विवक्षन्त्यागमा अपि तु जगति ब्रह्मात्मभावम् ।
तथा च सृष्टेरविवक्षायां तदाश्रयो दोषो निर्विषय एवेत्याशयेनाहब्रह्मात्मभावेति ॥३३॥



____________________________________________________________________________________________


२,१.१२.३४

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति । ब्रह्मसूत्र २,१.३४ ।

अतिरोहितोऽत्र पूर्वः पक्षः ।
उत्तरस्तूच्यतेउच्चावचमध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधाविषादि चानेकविधं विरचयतः प्राणभृद्भेदोपात्तपापपुण्यकर्माशयसहायस्यात्रभवतः परमेश्वरस्य न चैषम्यनैर्घण्ये प्रसज्येते ।
नहि सभ्यः सभायां नियुक्तो युक्तवादिनं युक्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाण, सभापतिर्वा युक्तवादिनमनुगृह्णन्नयुक्तवादिनं च निगृह्णन्ननुक्तो द्विष्टो वा भवत्यपि तु मध्यस्थ इति वीतरागद्वेष इति चाख्यायते, तद्वदीश्वरः पुण्यकर्माणमनुगृह्णन्नपुण्यकर्माणं च निगृह्णन्मध्यस्थ एव नामध्यस्थः ।
एवं ह्यसावमध्यस्थः स्याद्यकल्याणकारिणमनुगृह्णीयात्कल्याणकारिणं च निगृह्णीयात् ।
नत्वेतदस्ति ।
तस्मान्न वैषम्यदोषः ।
अत एव न नैर्घृण्यमपि संहरतः समस्तान् प्राणभृतः ।
स हि प्राणभृत्कर्माशयानां वृत्तिनिरोधसमयः, तमितलङ्घयन्नयमयुक्तकारी स्यात् ।
नच कर्मापेक्षायामीश्वरस्य ऐश्वर्यव्याघातः ।
नहि सेवादिकर्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति ।
न चऽएष ह्येव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषते एष एवासाधु कर्म कारयति तं यमधो निनिषतेऽइति श्रुतेरीश्वर एष द्वेषपक्षपाताभ्यां साध्वसाधुनी कर्मणी कारयित्वा स्वर्गं नरकं वा लोकं नयति, तस्माद्वैषम्यदोषप्रसङ्गान्नेश्वरः कारणमिति वाच्यम् ।
विरोधात् ।
यस्मात्कर्म कारयित्वेश्वरः प्राणिनः सुखदुःखिनः सृजति इति श्रुतेरवगम्यते, तस्मान्न सृजतीति विरुद्धमभिधीयते ।
नच वैषम्यमात्रमत्र ब्रूमो न त्वीश्वरकारणत्वं व्यासेधाम इति वक्तव्यम् ।
किमतो यद्येवम् ।
तस्मादीश्वरस्य सवासनक्लेशापरामर्शमभिवदन्तीनां भूयसीनां श्रुतीनामनुग्रहायोन्निनीषतेऽधो निनीषत इत्येतदपि तज्जातीयपूर्वकर्माभ्यासवशात्प्राणिन इत्येवं नेयम् ।
यथाहुःऽजन्मजन्म यदभ्यस्तं दानममध्ययनं तपः ।
तेनैवाभ्यासयोगेन तच्चैवाभ्यसते नरः ॥
ऽइति ।
अभ्युपेत्य च सृष्टेस्तात्त्विकत्वमिदमुक्तम् ।
अनिर्वाच्या तु सृष्टिरिति न प्रस्मर्तव्यमत्रापि ।
तथा च मायाकारस्येवाङ्गसाकल्यवैकल्यभेदेन विचित्रान् प्राणिनो दर्शयतो न वैषम्यदोषः, सहसा संहरतो वा न नैर्धृण्यम्, एवमस्यापि भगवतो विविधविचित्रप्रपञ्चमनिर्वाच्यं विश्वं दर्शयतः संहरतश्च स्वभावाद्वा लीलया वा न कश्चिद्दोषः ॥३४॥



____________________________________________________________________________________________


२,१.१२.३५

इति स्थिते शङ्कापरिहारपरं सूत्रम्
न कर्माविभागादिति चेन्नानादित्वाद् । ब्रह्मसूत्र २,१.३५ ।

शङ्कोत्तरे अतिरोहितार्थेन भाष्यग्रन्थेन व्याख्याते ॥३५॥



____________________________________________________________________________________________


२,१.१२.३६

अनादित्वादिति सिद्धवदुक्तं, तत्साधनार्थं सूत्रम्

उपपद्यते चाप्युपलभ्यते च । ब्रह्मसूत्र २,१.३६ ।

अकृते कर्मणि पुण्ये पापे वा तत्फलं भोक्तारमध्यागच्छेत्, तथा च विधिनिषेधशास्त्रमनर्थकं भवेत्प्रवृत्तिनिवृत्त्यभावादिति ।
मोक्षशास्त्रस्य चोक्तमानर्थक्यम् ।
न चाविद्या केवलेति ।
लयाभिप्रायम् ।
विक्षेपलक्षणाविद्यासंस्कारस्तु कार्यत्वात्स्वोत्पत्तौ पूर्वं विक्षेपमपेक्षते, विक्षेपश्च मिथ्याप्रत्ययो मोहापरनामा पुण्यापुण्यप्रवृत्तिहेतुभूतरागद्वेषनिदानं, स च रागादिभिः सहितः स्वकार्यैर्न शरीरं सुखदुःखभोगायतनमन्तरेण संभवति ।
नच रागाद्वैषावन्तरेण कर्म ।
नच भोगसहितं मोहमन्तरेण रागद्वेषौ ।
नच पूर्वशरीरमन्तरेण मोहादिरिति पूर्वपूर्वशरीरापेक्षो मोहादिरेवं पूर्वपूर्वमोहाद्यपेक्षं पूर्वपूर्वशरीरमित्यनादितैवात्र भगवती चित्तमनाकुलयति ।
तदेतदाहरागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यादिति ।
रागाद्वेषमोहा रागादयस्त एव हि पुरुषं संसारदुःखमनुभाव्य क्लेशयन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तानि प्रवर्त्तितानि कर्माणि तदपेक्षा लयलक्षणा अविद्या ।
स्यादेतत् ।

भविष्यतापि व्यपदेशो दृष्टो यथाऽपुरोडाशकपालेन तुषानुपवपतिऽइति ।
अत आहनच धारयिष्यतीत्यत इति ।
तदेवमनादित्वे सिद्धेऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽइति प्राक्सृष्टेरविभागावधारणं समुदाचरद्रूपरागादिनिषेधपरं न पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्वमवदातम् ॥३६॥



____________________________________________________________________________________________


२,१.१३.३७

सर्वधर्मोपपत्तेश्च । ब्रह्मसूत्र २,१.३७ ।

अत्रसर्वज्ञमिति ।
दृश्यते सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः ।
सर्वशक्तीति ।
सर्वस्य जगत उपादानकारणं निमित्तकारणं चेत्युपपादितम्महामायमिति ।
सर्वानुपपत्तिशङ्का परास्ता ।
तस्माज्जगत्कारणं ब्रह्मेति सिद्धम् ॥३७॥



इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरिकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥१॥



इति द्वितीयाध्यायस्य सांख्यायोगकारणदादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः ॥


____________________________________________________________________________________________
____________________________________________________________________________________________



द्वितीयाध्याये द्वितीयः पादः ।

____________________________________________________________________________________________


२,२.१.१


रचनानुपपत्तेश्च नानुमानम् । ब्रह्मसूत्र २,२.१ ।

स्यादेतत् ।
इह हि पादे स्वतन्त्रा वेदनिरपेक्षाः प्रधानादिसिद्धिविषयाः सांख्यादियुक्तयो निराकरिष्यन्ते ।
तदयुक्तमशास्त्राङ्गत्वात् ।
नहीदं शास्त्रमुच्छृङ्खलतर्कशास्त्रवत्प्रवृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरपक्षाभ्यां विनिश्चेतुम् ।
तत्र कः प्रसङ्गः शुष्कतर्कवत्स्वतन्त्रयुक्तिनिराकरणस्येत्यत आहयद्यपीदं वेदान्तवाक्यानामिति ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय ।
यथा च वेदान्तवाक्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं सांख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते ।
न चैतदेव चेतनोपादानमचेतनोपादानं चेति समुच्चेतुं शक्यं, विरोधात् ।
न च व्यवस्थिते वस्तुनि विकल्पो युज्यते ।
न चागमबाधितविषयतयानुमानमेव नोदीयत इति सांप्रतम् ।
सर्वज्ञप्रणीततया सांख्याद्यागमस्य वेदागमतुल्यत्वात्तद्भाषितस्यानुमानस्य प्रतिकृतिसिंहतुल्यतयाबाध्यत्वात् ।
तस्मात्तद्विरोधान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं सेद्धुमर्हति ।
नच तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणामप्यनुमानानामाभासीकरणमिह शास्त्रेसंगतमेवेति ।
यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्यत आहवेदान्तार्थनिर्णयस्य चेति ।
ननु वीतरागकथायां तत्त्वनिर्णयमात्रमुपयुज्यते न पुनःपरपक्षाधिक्षेपः, स हि सरागतामावहतीति चोदयतिननु मुमुक्षूणामिति ।
परिहरतिबाढमेवं,

तथापीति ।
तत्त्वनिर्णयावसाना वीतरागकथा ।
नच परपक्षदूषणमन्तरेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याहतिरित्यर्थः ।
पुनरुक्ततां परिचोद्य समाधत्ते नन्वीक्षतेरिति ।
तत्र संख्या इति ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्यात्समन्वीयन्ते तानि तत्करणानि दृष्टानि, यथा घटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्यान्मृत्सुवर्णान्वितास्तत्करणाः, तथा चेदं बाह्यमाध्यात्मिकं च भावजातं सुःखदुःखमोहात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुःखदुःखमोहात्मसामान्यकारणकं भवितुमर्हति ।
तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मोहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिः ।
तथाहिप्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते ।
यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत्कस्य हेतोः, तंप्रति सत्वगुणसमुद्भवात् ।
तत्सपत्नीनां च दुःखं, तत्कस्य हेतोः, ताः प्रत्यस्या रजोगुणसमुद्भवात् ।
चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः, तत्कस्य हेतोः, तं प्रत्यस्यास्तमोगुणसमुद्भवात् ।
पद्मावत्या च सर्वे भावा व्याख्याताः ।
तस्मात्सर्वं सुःखदुःखमोहान्वितं जगत्तत्कारणं गम्यते ।
तच्च त्रिगुणं प्रधानं प्रधीयते क्रियतेऽनेन जगदिति, प्रधीयते निधीयतेऽस्मिन्प्रलयसमये जगदिति वा प्रधानम् ।
तच्च मृत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं स्वभावत एव प्रवर्तते, न तु केनचित्प्रवर्त्यते ।
तथा ह्याहुःऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति ।
परिमाणादिभिरित्यादिग्रहणेनऽशक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्यऽइत्यव्यक्तसिद्धिहेतवो गृह्यन्ते ।
एतांश्चेपरिष्टाद्व्याख्याय निराकरिष्यत इति ।
तदेतत्प्रधानानुमानं दूषयतितत्र वदाम इति ।
यदि तावदचेतनं प्रधानमनधिष्ठितं चेतनेन प्रवर्तते स्वभावत एवेति साध्यते, तदयुक्तं, समन्वयादेर्हेतोश्चेतनानधिष्ठितत्वविरुद्धचेतनाधिष्ठितत्वेन मृत्सुवर्णादौ दृष्टान्तधर्मिणि

व्याप्तेरुपलब्धेर्विरुद्धत्वात् ।
नहि मृत्सुवर्णदार्वादयः कुलालहेमकाररथकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते ।
तस्मात्कृतकत्वमिव नित्यत्वसाधनया प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम्, एवं समन्वयादि चेतनानधिष्ठितत्वे साध्य इति रचनानुपपत्तेरिति दर्शितम् ।
यदुच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं, तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात्, अन्तरङ्गं त्वचैतन्यमात्रमुपादानानुगतं हेतोः प्रयोजकम् ।
यथाहुःऽव्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकःऽइति ।
तत्राहनच मृदादीति ।
स्वभावप्रतिबद्धं हि व्याप्तं व्यापकमवगमयति ।
स च स्वभावप्रतिबन्धः शङ्कितसमारोपितोपाधिनिरासे सति निश्चीयते ।
तन्निश्चयश्चान्वयव्यतिरेकयोरायतते ।
तौ चान्वयव्यतिरेकौ न तथोपादानाचैतन्ये यथा

चेतनप्रयुक्तत्वेऽतिपरिस्फुटौ ।
तदलमत्रान्तरङ्गत्वेनेति भावः ।
एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणान्तरविरोधो भवेत्, प्रत्युत श्रुतिरनुगुणतरात्रेत्याहन चैवं सतीति ।
चकारेण सुःखदुःखादिसमन्वयलक्षणस्य हेतोरसिद्धत्वं समुच्चिनोतीत्याहअन्वयाद्यनुपपत्तेश्चेति ।
आन्तराः खल्वमी सुःखदुःखमोहविषादा बाह्येभ्यश्चन्दनादिभ्योऽतिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते ।
यदि पुनरेत एव सुःखदुःखादिस्वभावा भवेयुस्ततःस्वरूपत्वाधेमन्तेऽपि चन्दनः सुखः स्यात् ।
नहि चन्दनः कदाचिदचन्दनः ।
तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् ।
नह्यसौ कदाचिदकुङ्कुमपङ्क इति ।
एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः

स्यात् ।
नह्यसौ कांश्चित्प्रत्येव कण्टक इति ।
तस्मादसुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् ।
तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति नानेन तद्रूपं कारणमव्यक्तमुन्नीयत इति ।
तदिदमुक्तम्शब्दाद्यविशेषेऽपि च भावनाविशेषादिति ।
भावना वासना संस्कारस्तद्विशेषात् ।
करभजन्मसंवर्तकं हि कर्म करभोचितामेव भावनामभिव्यनिक्तिं, यथास्मै कण्टका एव रोचन्ते ।
एवमन्यत्रापि द्रष्टव्यम् ।
परिमाणादिति सांख्यीयं हेतुमुपन्यस्यतितथा परिमितानां भेदानामिति ।
संसर्गपूर्वकत्वे हि संसर्गस्यैकस्मिन्नद्वयेऽसंभवान्नानात्वैकार्थसमवेतस्य नानाकरणानि संसृष्टानि कल्पनीयानि, तानि च सत्त्वरजस्तमांस्येवेति भावः ।
तदेतत्परिमितत्वं सांख्यीयराद्धान्तालोचनेनानैकान्तिकमिति दूषयतिसत्त्वरजस्तमसामिति ।
यदि तावत्परिमितत्वमियत्ता, सा नभसोऽपि नास्तीत्यव्यापको हेतुः परिमाणादिति ।
अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्वव्यापिताम्, अव्यापि च नभस्तन्मात्रादेः ।
नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभस्तन्मात्राद्यव्यापित्वात् ।
हन्त सत्त्वरजस्तमांस्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वान्तरपूर्वकत्वमेतेषामिति व्यभिचारः ।
नहि यथा तैः कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति, मिथः कार्यकारणभावाभावात् ।
परस्परसंसर्गस्त्वावेशश्चितिशक्तौ नास्ति ।
नहि चितिशङ्क्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः ।
एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति ।
तथा कार्यकारणविभागोऽपि समन्वयवद्विरुद्ध इत्याहकार्यकारणभावस्त्विति ॥१॥


____________________________________________________________________________________________


२,२.१.२


प्रवृत्तेश्च । ब्रह्मसूत्र २,२.२ ।
न केवलं रचनाभेदा न चेतनाधिष्ठानमन्तरेण भवन्त्यपि तु साम्यावस्थायाः प्रच्युतिर्वैषम्यं, तथा च यदुद्भूतं बलीयस्तदङ्ग्यभिभूतं च

तदनुगुणतया स्थितमङ्गम्, एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति ।
न हि चेतनाधिष्ठानमन्तरेण मृत्पिण्डे प्रधानेऽङ्गभावेन चक्रदण्डसलिलसूत्रादयोऽवतिष्ठन्ते ।
तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरितिऽशक्तितः प्रवृत्तेश्चऽइत्ययमपि हेतुः सांख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या ।
अत्र सांख्यश्चोदयतिननु चेतनस्यापि प्रवृत्तिरिति ।
अयमभिप्रायःत्वया किलौपनिषदेनास्मद्धेतून् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेक्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् ।
तदयुक्तम् ।
केवलस्य चेतनस्य प्रवृत्तेर्दृष्टान्तधर्मिण्यनुपलब्धेरिति ।
औपनिषदस्तु चेतनहेतुकां तावदेष सांख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात्स्वपक्षमत एव समाधास्यामीत्यभिसंधिमानाहसत्यमेतत् ।
न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेति ।
सांख्य आहन त्वचेतनसंयुक्तस्येति ।
तुशब्द औपनिषदपक्षं व्यावर्तयति ।
अचेतनाश्रयैव सर्वा प्रवृत्तिर्दृश्यते न तु चेतनाश्रया काचिदपि ।
तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः ।
अत्रौपनिषदो गूढाभिसंधिः प्रश्नपूर्वकं विमृशतिकिं पुनरत्रेति ।
अत्रान्तरे सांख्यो ब्रूतेननु यस्मिन्निति ।
न तावच्चेतनः प्रवृत्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीक्ष्यते, केवलं प्रवृत्तिस्तदाश्रयश्चाचेतनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता ।
सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवद्देहस्य ।
नच सद्भावमात्रेण कारणत्वसिद्धिः ।
मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति हि सर्वत्रेति ।
तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभावोऽस्तीत्युक्तम् ।

यतश्चास्य न प्रवृत्तिहेतुभावोऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् ।
तस्मान्न रचनायाः प्रवृत्तेर्वा चिदात्मकारणत्वसिद्धिर्जगत इति औपनिषदः परिहरतितदभिधीयतेन ब्रूम इति ।
न तावत्प्रत्यक्षानुमानागमसिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं

साधनीयः, केवलमस्य प्रवृत्ति प्रति कारणत्वं वक्तव्यम् ।
तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात्तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनहेतुकत्वं प्रवृत्तेर्निश्चीयते, न तु चेतनसद्भावमात्रेण, येनातिप्रसङ्गो भवेत् ।
भूतचैतनिकानामपि चेदनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्राविवाद इत्याहलौकायतिकानामपीति ।
स्यादेतत् ।
देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूटस्थनित्यश्चेतनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृत्त्यभावात्प्रवर्तको युक्त इति चोदयतिननु तवेति ।
परिहरतिन ।
अयस्कान्तवद्रूपादिवच्चेति ।
यथा च रूपादय इति ।
सांख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रयमर्थं प्राप्तमर्थाकारेण परिणमत इति स्थितिः ।
संप्रति चोदकः स्वाभिप्रायमाविष्करोतिएकत्वादिति ।
येषामचेतनं चेतनं चास्ति तेषामेतद्युज्यते वक्तुं चेतनाधिष्ठितमचेतनं प्रवर्तत इति ।
यथा योगिनामीश्वरवादिनाम् ।
येषां तु चेतनातिरिक्तं नास्त्यद्वैतवादिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः ।
परिहरतिन अविद्येति ।
कारणभूतया लयलक्षणयाविद्यया प्राक्सर्गोपचितेन च विक्षेपसंस्कारेण यत्प्रत्युपस्थापितं नामरूपं तदेव माया, तदावेशेनास्य चोद्यस्यासकृत्प्रयुक्तत्वात् ।
एतदुक्तं भवतिनेयं सृष्टिर्वस्तुसती येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्येत ।
काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् ।
यथाहुःऽसहायास्तादृशा एव यादृशी भवितव्यता ।
ऽइति ।
न चैवं

ब्रह्मोपादानत्वव्याघातः, ब्रह्मण एव मायावेशेनोपादानत्वात्तदधिष्ठानत्वाज्जगद्विभ्रमस्य,रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादानत्वमिति निरवद्यम् ॥२॥


____________________________________________________________________________________________


२,२.१.३


पयोम्बुवच्चेत्तत्रापि । ब्रह्मसूत्र २,२.३ ।
यथा पयोम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः ।
तत्रापि चेतनाधिष्ठितत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात्, सर्वत्रास्य सुलभत्वात् ।
न चासाध्यम् ।
अत्रापि चेतनाधिष्ठानस्यागमसिद्धत्वात् ।
न च सपक्षेण व्यभिचार इति शङ्कानिराकरणस्यार्थः ।
साध्यपक्षेत्युपलक्षणम् ।
सपक्षनिक्षिप्तत्वादित्यपि द्रष्टव्यम् ।
ननुऽउपसंहारदर्शनात्ऽइत्यत्रानपेक्षस्य प्रवृत्तिर्दशिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आहौपसंहारदर्शनादिति ।
स्थूलदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः ॥३॥


____________________________________________________________________________________________


२,२.१.४


व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । ब्रह्मसूत्र २,२.४ ।
यद्यपि सांख्यानामपि विचित्रकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रवर्तमानमधर्मप्रतिबद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मेणाधर्मप्रतिबन्धोऽपनीयते ।
एवमधर्मेण धर्मप्रतिबन्धोऽपनीयते दुःखमय्यां सृष्टौ ।
स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते ।
यथाहुःऽनिमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्ऽइति ।
ततश्च प्रतिबन्दकापनयसाधने धर्माधर्मवासने अपि संनिहिते इत्यागन्तोरपेक्षणीयस्याभावात्सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत ।
ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभाववैचित्र्याद्वा कर्मपरिपाकापेक्षस्य प्रवृत्तिनिवृत्ती

उपपद्येते एवेति ॥४॥


____________________________________________________________________________________________


२,२.१.५


अन्यत्राभावाच्च न तृणादिवत् । ब्रह्मसूत्र २,२.५ ।
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनूचैतन्यमपेक्ष्यते, उपयोगमात्रे तदपेक्षत्वात् ।
एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः ।
धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनम् ।
न तावन्निमित्तान्तरं, धेनुदेहस्थस्यौदर्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य संभवात् ।
बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः संभवतीति शङ्कानिराकरणस्यार्थः ।
तदिदमुक्तम्किञ्चिद्दैवसंपाद्यमिति ॥५॥


____________________________________________________________________________________________


२,२.१.६


अभ्युपगमेऽप्यर्थाभावात् । ब्रह्मसूत्र २,२.६ ।
पुरुषार्थापेक्षाभावप्रसङ्गात् ।
तदिदमुक्तमेवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इति ।
अथवा पुरुषार्थाभावादिति योज्यम् ।
तदिदमुक्तम्तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यमिति ।
न केवलं तात्त्विको भोगोऽनाधेयातिशयस्य कूटस्थनित्यस्य पुरुषस्य न संभवति, अनिर्मोक्षप्रसङ्गश्च ।
येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैतत्प्रवर्तितमिति तमेव कुर्यान्न मोक्षं, तेनाप्रवर्तितत्वादित्यर्थः ।
अपवर्गश्चेत्प्रागपीति ।
चितेः सदा विशुद्धत्वान्नैतस्यां जातु कर्मानुभववासनाः सन्ति ।
प्रधानं तु तासामनादीनामाधारः ।
तथा च प्रधानप्रवृत्तेः प्राक्चितिर्मुक्तैवेति नापवर्गार्थमपि तत्प्रवृत्तिरिति ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
तदर्थमप्रवृत्तत्वात्प्रधानस्य ।
उभयार्थताभ्युपगमेऽपीति ।
न तावदपवर्गः साध्यस्तस्य प्रधानाप्रवृत्तिमात्रेण सिद्धत्वात् ।
भोगार्थं तु प्रवर्तेत ।

भोगस्य च सकृच्छब्दाद्युपलब्घिमात्रादेव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् ।
निःशेषशब्दाद्युपभोगस्य चानन्त्येन समाप्तेरनुपपत्तेरनिर्मोक्षप्रसङ्गः ।
कृतभोगमपि प्रधानमासत्त्वपुरुषान्यताख्यातेः क्रियासमभिहारेण भोजयतीति चेत्, अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्वपुरुषान्यताख्यातिं करोति ।
अपवर्गार्थमिति चेत्, हन्तायां सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृत्तिमात्रादेव सिध्यतीति कृतं सत्त्वान्यताख्यातिप्रतीक्षणेन ।
न चास्याः स्वरूपतः

पुरुषार्थत्वम् ।
तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोर्ऽथाभावः ।
सुगममितरत् ।
शङ्कतेदृक्शक्तीति ।
पुरुषो हि दृक्शक्तिः ।
सा च दृश्यमन्तरेणानर्थिका स्यात् ।
नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् ।
प्रधानं च सर्गशक्तिः ।
सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवत्वाय सर्जनमिति शङ्कार्थः ।
निराकरोतिसर्गशक्त्यनुच्छेदवदिति ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्ततेऽनुच्छेदात् ।
एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः ।
सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति ॥६॥


____________________________________________________________________________________________


२,२.१.७


पुरुषाश्मवदिति चेत्तथापि । ब्रह्मसूत्र २,२.७ ।
नैव दोषात्प्रच्युतिरिति शेषः ।
मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम्, पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसंपन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का ।
दोषादनिर्मोक्षमाहअभ्युपेतहानं तावदिति ।
न केवलमभ्युपेतहानम्, अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याहकथं चोदासीन इति ।
निष्क्रियत्वे साधनम्निर्गुणत्वादिति ।
शेषमतिरोहितार्थम् ॥७॥


____________________________________________________________________________________________


२,२.१.८


अङ्गित्वानुपपत्तेश्च । ब्रह्मसूत्र २,२.८ ।
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्राच्युतिरनित्यत्वप्रसङ्गात् ।
यथाहुःऽनित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यतिऽइति ।
तदिदमुक्तम्स्वरूपप्राणाशभयादिति ।
अथ परिणामिनित्या ।
यथाहुःऽयस्मिन् विक्रियमाणेऽपि यत्तत्वं न विहन्यते ।
तदपि नित्यम्ऽइति ।
तत्राहबाह्यस्य चेति ।
यत्साम्यावस्थया सुचिरं

पर्यणमत्कथं तदेवासति विलक्षणप्रत्ययोपनिपाते वैषम्यमुपैति ।
अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः ॥८॥


____________________________________________________________________________________________


२,२.१.९


अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्रह्मसूत्र २,२.९ ।
एवमपि प्रधानस्येति ।
अङ्गित्वानुपपत्तिलक्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः ।
अभ्युपगम्याप्यस्यादोषत्वमुच्यत इत्यर्थः ।
संप्रत्यङ्गित्वानुपपत्तिमुपपादयतिवैषम्योपगमयोग्या अपीति ॥९॥


____________________________________________________________________________________________


२,२.१.१०

विप्रतिषेधाच्चासमञ्जसम् । ब्रह्मसूत्र २,२.१० ।
क्वचित्सप्तेन्द्रियाणीति ।
त्वङ्मात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
क्वचित्त्रीण्यन्तःकरणानि ।
बुद्धिरहङ्कारो मन इति ।
क्वचिदेकंबुद्धिरिति ।
शेषमतिरोहितार्थम् ।
अत्राहसांख्यःनन्वौपनिषदानामपीति ।
तप्यतापकभावस्तावदेकस्मिन्नोपपद्यते ।
नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः ।
परसमवेतक्रियाफलशालि च कर्म ।
तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येन भवितव्यम् ।
अनन्यत्वे चैत्रस्येव गन्तुः स्वसमवेतगमनक्रियाफलनगरप्राप्तिशालिनोऽप्यकर्मत्वप्रसङ्गात् ।
अन्यत्वे तु तप्यस्य तापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तप्यत्वोपपत्तिः ।
तस्मादभेदे तप्यतापकभावो नोपपद्यत इति ।
दूषणान्तरमाहयदि चेति ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः ।
जलधेश्च वीचितरङ्गफेनादयः स्वभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते ।
न केवलं कर्मभावात्तप्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याहप्रसिद्धश्चायमिति ।
तथाहिअर्थोऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति, तदर्थो तप्यस्तापकश्चार्थः, तौ चेमौ लोके प्रतीतभेदौ ।
अभेदे च दूषणान्युक्तानि ।
तत्कथमेकस्मिन्नद्वये भवितुमर्हत इत्यर्थः ।
तदेवमौपनिषदं मतमसमञ्जसमुक्त्वा सांख्यः स्वपक्षे तप्यतापकयोर्भेदे

मोक्षमुपपादयतिजात्यन्तरभावे त्विति ।
दृग्दर्शनशक्त्योः किल संयोगस्तापनिदानं, तस्य हेतुरविवेकदर्शनसंस्कारोऽविद्या, सा च विवेकख्यात्या विद्यया विरोधित्वाद्विनिवर्त्यते, तन्निवृत्तौ तधेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते ।
तदुक्तं पञ्चशिखाचार्येणऽतत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारःऽइति ।
अत्र च न साक्षात्पुरुषस्यापरिणामिनो बन्धमोक्षौ, किन्तु बुद्धिसत्त्वस्यैव चितिच्छायापत्त्या लब्धचैतन्यस्य ।
तथाहि

इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नमस्य भोगः, भोक्तृस्वरूपावधारणमपवर्गः, तेन हि बुद्धिसत्वमेवापवृज्यते, तथापि यथा जयः पराजयो वा योधेषु वर्तमानः प्राधान्यात्स्वामिन्यपदिश्यते, एवं बन्धमोक्षौ बुद्धिसत्वे वर्तमानौ कथञ्चित्पुरुषेऽपदिश्येते, स ह्यविभागापत्या तत्फलस्य भोक्तेति ।
तदेतदभिसंधायाहस्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यतेन ।
एकत्वादेव तप्यतापकभावानुपपत्तेः ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मात्सांव्यवहारिकभेदाश्रयस्तप्यतापकभावोऽस्माभिरभ्युपेयः ।
तापो हि सांव्यवहारिक एव न पारमार्थिक इत्यसकृदावेदितम् ।
भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातामित्यस्मदभ्युपगम इति शेषः ।
सांख्योऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपिकर्मतामाख्यातुमर्हति, तस्यापरिणामितया तपिक्रियाजनितफलशालित्वानुपपत्तेः ।
केवलमनेन सत्त्वं तप्यम्, अभ्युपेयं तापकं च रजः ।

दर्शितविषयत्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्या पुरुषोऽप्यनुतप्यत इव न तु तप्यतेऽपरिणामित्वादित्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चाविद्याकृतस्तप्यतापकभावस्त्वयाभ्युपेयः, सोऽयमस्माभिरुच्यमानः किमिति भवतः पुरुष इवाभाति ।
अपि च नित्यत्वाभ्युपगमाच्च तापकस्यानिर्मोक्षप्रसङ्गः ।
शङ्कतेतप्यतापकशक्त्योर्नित्यत्वेऽपीति ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयोगस्तदपेक्षत्वादिति ।
निराकरोतिन ।
अदर्शनस्य तमस इति ।
न तावत्पुरुषस्य तप्तिरित्युक्तम् ।
केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य तामसविपर्यासादात्मनः पुरुषाद्भेदमपश्यतः पुरुषस्तप्यत इत्यभिमानः, न तु पुरुषो विपर्यासतुषेणापि युज्यते ।
तस्य तु बुद्धिसत्वस्य सात्त्विक्या विवेकख्यात्या तामसीयमविवेकख्यातिर्निवर्तनीया ।
न च तमसि मूले शक्यात्यन्तमुच्छेत्तुम् ।
तथा विच्छिन्नापि छिन्नबदरीव पुनस्तमसोद्भूतेन सत्त्वमभिभूय विवेकख्यातिमपोद्य शतशिखराविद्याविर्भाव्येतेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत ।
अस्मत्पक्षे त्वदोष इत्याहऔपनिषदस्य त्विति ।
यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति, न च तद्वस्तुतो मलिनं, नच बिम्बात्प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपधानान्मलिनता पदं लभते ।
तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते ।
यदा तूपाध्यपनयाद्बिम्बमेव कल्पनावशात्प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति ।
एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः संपर्कात्तप्यते नतु तत्त्वतः परमात्मनोऽस्ति तापः ।
यदा तुऽतत्त्वमसिऽइति वाक्यश्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोऽस्य साक्षात्कार उपजायते तदा जीवः शुद्धबुद्धतत्त्वस्वभावमात्मनोऽनुभवन्निर्मृष्टनिखिलसवासनक्लेशजालः केवलः स्वस्थो भवति, न

चास्य पुनः संसारभयमस्ति तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् ।
सांख्यस्य तु सतस्तमसोऽशक्यसमुच्छेदत्वादिति ।
तदिदमुक्तम्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादिति ॥१०॥

प्रधानकारणवाद इति ।
यथैव प्रधानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाणुकारणवादोऽप्यतः सोऽपि निराकर्तव्यः ।
ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽइत्यस्य प्रपञ्च आरभ्यतेतत्र वैशेषिका ब्रह्मकारणत्वं दूषयांबभूवुः ।
चेतनं चेदाकाशादीनामुपादानं तदारब्धमाकाशादि चेतनं स्यात् ।
कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः, यथा शुक्लैस्तन्तुभिरारब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति ।
एवं चेतनेनारब्धमाकाशादि चेतनं भवेन्न त्वचेतनम् ।
तस्मादचेतनोपादानमेव जगत् ।
तच्चाचेतनं परमाणवः ।
सूक्ष्मात्खलु स्थूलस्योत्पत्तिर्दृश्यते, यथा तन्तुभिः पटस्यैवमंशुभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिसूक्ष्ममनवयवमवतिष्ठते, तच्च परमाणु ।
तस्य तु सावयवत्वेऽभ्युपगम्यमानेऽनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् ।
तत्र च प्रथमं तावददृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म, ततोऽसौ परमाण्वन्तरेण संयुज्यद्व्यणुकमारभते ।
बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात्, घटोपगृहीतपरमाणुवत् ।
यदि हि घटोपगृहीताः परमाणवो घटमारभेरन्न घटे प्रविभज्यमाने कपालशर्कराद्युपलभ्येत, तेषामनारब्धत्वात्, घटस्यैव तु तैरारब्धत्वात् ।
तथा सति मुद्गरप्रहारात्घटविनाशे न किञ्चिदुपलभ्येत, तेषामनारब्धत्वात् ।
तदवयवानां

परमाणूनामतीन्द्रियत्वात् ।
तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम्, अपि तु द्वावेव परमाणू द्य्वणुकमारभेते ।
तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात्पारिमाण्डल्यादन्यदीश्वरबुद्धिमपेक्ष्योत्पन्ना

द्वित्वसंख्यारभते ।
नच द्व्यणुकाभ्यां द्रव्यस्यारम्भः, वैयर्थ्यप्रसङ्गात् ।
तदपि हि द्व्यणुकमेव भवेन्न तु महत् ।
कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो हि महत्त्वस्योत्पत्तिः ।
नच द्व्यणुकस्योर्महत्त्वमस्ति, यतस्ताभ्यामारब्धं महद्भवेत् ।
नापि तयोर्बहुत्वं, द्वित्वादेव ।
नच प्रचयभेदस्तूलपिण्डानामिव, तदवयवानामनवयवत्वेन प्रशिथिलावयवसंयोगभेदविरहात् ।
तस्मात्तेनापि तत्कारणद्व्यणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभोगातिशयाभावाददृष्टनिमित्तत्वाच्च विश्वनिर्माणस्य भोगार्तत्वात्तत्कारणेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणुकान्तरेणेत्यारम्भवैयर्थ्यात् ।
आरम्भार्थवत्त्वाय बहुभिरेव द्व्यणुकैस्त्र्यणुकं चतुरणुणं वा द्रव्यं महद्दीर्घमारब्धव्यम् ।
अस्ति तत्र तत्र भोगभेदः ।
अस्ति च बहुत्वसंख्येश्वरबुद्धिमपेक्ष्योत्पन्ना महत्त्वपरिमाणयोनिः ।
त्र्यणुकादिभिरारब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कारणमहत्वाद्वा कारणप्रचयभेदाद्वा महद्भवतीति प्रक्रिया ।
तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति दूषणमदूषणीक्रियते, व्यभिचारादित्याह


____________________________________________________________________________________________


२,२.१.११


महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् । ब्रह्मसूत्र २,२.११ ।
यथा महद्द्रव्यं त्र्यणुकादि हृस्वाद्द्व्यणुकाज्जायते, न तु महत्त्वगुणोपजनने द्व्यणुकगतं महत्त्वमपेक्षते, तस्य हृस्वत्वात् ।
यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणुकाज्जायते, न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् ।
वाशब्दश्चार्थेऽनुक्तसमुच्चयार्थः ।
यथा द्व्यणुकमणु हृस्वपरिमाणं परिमण्डलात्परमाणोरपरिमण्डलं जायत एवं चेतनाद्ब्रह्मणोऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना ।
भाष्ये परमाणुगुणविशेषस्त्विति ।
पारिमाण्डल्यग्रहणमुपलक्षणम् ।
न द्व्यणुकेऽणुत्वमपि पारमाणुवर्ति पारिमाण्डल्यमारभते, तस्य हि

द्वित्वसंख्यायोनित्वादित्यपि द्रष्टव्यम् ।
हृस्वपरिमण्डलाभ्यामिति सूत्रं गुणिपरं न गुणपरम् ।
यदाहि द्वे द्वे द्व्यणुके इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् ।
एवं चतुरणुकमित्याद्युपपद्यते ।
इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् ।
अथवा द्वे इति द्वित्वे, यथाऽह्येकयोर्द्विवचनैकवचनेऽइति ।
अत्र हि द्वित्वेकत्वयोरित्यर्थः ।
अन्यथा ह्येकेष्विति स्यात्संख्येयानां बहुत्वात् ।
तदेवं योजनीयम्द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते संख्येयानां चतुर्णां द्व्यणुकानामारम्भकत्वात्तत्तद्गते द्वित्वसंख्ये अपि आरम्भिके इत्यर्थः ।
एवं व्यवस्थितायां वैशेषिकप्रक्रियायां तद्दूषणस्य व्यभिचार उक्तः ।
अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याहयदापि बहवः परमाणव इति ।
नाणु जायते नो हृस्वं जायते इति योजना ।
चोदयतिअथ मन्यसे विरोधिना परिमाणान्तरेण स्वकारणद्वारेणात्क्रान्तत्वादिति ।
परिहरतिमैवं मंस्था इति ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्येतावतैवेष्टसिद्धौ न तधेत्वनुसरणे खेदनीयं मन इत्यर्थः ।
अपि च सत्परिमाणान्तरमाक्रामति नोत्पत्तेश्च प्राक्परिमाणान्तरं सदिति कथमाक्रामेत् ।
नच तत्कारणमाक्रामति ।
पारिमाण्डल्यस्यापि समानजातीयस्य कारणस्यात्क्रमणहेतोर्भावेन समानबलतयोभयकार्यानुत्पादप्रसङ्गादित्याशयवानाहनच परिमाणान्तरात्क्रान्तत्वमिति ।
नच परिमाणान्तरारम्भे व्यापृतता पारिमाण्डल्यादीनाम् ।
नच कारणबहुत्वादीनां संनिधानमसंनिधानं च पारिमाण्डल्यस्येत्याहनच परिमाणान्तरारम्भे इति ।
व्यभिचारान्तरमाहसंयोगाच्चेति ।
शङ्कतेद्रव्ये प्रकृत इति ।
निराकरोतिन ।
दृष्टान्तेनेति ।
न चास्माकमयमनियमः, भवतामपीत्याहसूत्रकारोऽपीति ।
सूत्रं व्याचष्टेयथा प्रत्यक्षाप्रत्यक्षयोरिति ।
शेषमतिरोहितार्थम् ॥११॥


____________________________________________________________________________________________


२,२.३.१२


उभयथापि न कर्मातस्तदभावः । ब्रह्मसूत्र २,२.१२ ।
परमाणूनामाद्यस्य कर्मणः कारणाभ्युपगमेऽनभ्युपगमे वा न कर्मातस्तदभावस्तस्य द्व्यणुकादिक्रमेण सर्गस्याभावः ।
अथवा यद्यणुसमवाय्यदृष्टमथवा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्मभावोऽतस्तदभावः सर्गाभावः ।
निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते ।
अथवा संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्मातः सर्गहेतोः संयोगस्याभावात्प्रलयहेतोर्विभागस्याभावात्तदभावः ।
तयोः सर्गप्रलययोरभाव इत्यर्थः ।
तदेतत्सूत्रं तात्पर्यतो व्याचष्टेइदानीं परमाणुकारणवादमिति ।
निराकार्यस्वरूपमुपपत्तिसहितमाहस च वाद इति ।
स्वानुगतैः स्वसंबद्धैः ।
संबन्धश्चाधार्याधारभूत इहप्रत्ययहेतुः समवायः ।
पञ्चमभूतस्यानवयवत्वात्तानीमानि चत्वारि भूतानीति ।
तत्र परमाणुकारणवादे इदमभिधीयते सूत्रम् ।
तत्र प्रथमां व्याख्यामाहकर्मवतामिति ।
अभिघातादीत्यादिग्रहणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते ।
नोदनसंस्कारावभिघातेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः ।
द्वितीयं

व्याख्यानमाशङ्कापूर्वमाहअथादृष्टं धर्माधर्मौ ।
आद्यस्य कर्मण इति ।
आत्मनश्च क्षेत्रज्ञस्यअनुत्पन्नचैतन्यस्येति ।
अदृष्टवता पुरुषेणेति ।
संयुक्तसमवायसंबन्ध इत्यर्थः ।
संबन्धस्य सातत्यादिति ।
यद्यपि परमाणुक्षेत्रज्ञयोः संयोगः परमाणुकर्मजस्तथापि तत्प्रवाहस्य सातत्यमिति भावः ।
सर्वात्मना चेदुपचयाभावः ।
एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथमोपपद्यते ।
सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् परमाण्वान्तराण्यपि संमान्तीति न प्रथमा स्यादित्यर्थः ।
शङ्कतेयद्यपि निष्प्रदेशाः

परमाणवस्तथापि संयोगस्तयोरव्याप्यवृत्तिरेवंस्वभावत्वात् ।
कैषा वाचोर्युक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति ।
एषैव वाचोर्युक्तिर्यद्यथा प्रतीयते तत्तथाभ्युपेयत इति ।
तामिमां शङ्कां सूद्धारामाहपरमाणूनां कल्पिता इति ।
नह्यस्ति संभवो निरवयव एकस्तदैव तेनैव संयुक्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात् ।
अविरोधे वा न क्वचिदपि विरोधोऽवकाशमासादयेत ।
प्रतीतिस्तु प्रदेशकल्पनयापि कल्प्यते ।
तदिदमुक्तम्कल्पिताः प्रदेशाः इति ।
तथा च सूद्धारेयमिति तामुद्धरतिकल्पितानामवस्तुत्वादिति ।
तृतीयां व्याख्यामाहयथा चादिसर्ग इति ।
नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न संभवन्त्यत आहनहि तत्रापि किञ्चिन्नियतमिति ।
संभवन्त्यभिघातादयः कदाचित्क्वचित् ।
न त्वपर्यायेण सर्वस्मिन् ।
नियमहेतोरभावादित्यर्थः ।
न प्रलयप्रसिद्ध्यर्थमिति ।
यद्यपि शरीरादिप्रलयारम्भेऽस्ति दुःखभोगस्तथाप्यसौ पृथिव्यादिप्रलये नास्तीत्यभिप्रेत्येदमुदितमिति मन्तव्यम् ॥१२॥


____________________________________________________________________________________________


२,२.३.१३


समवायाभ्युपगमाच्च साम्यादनवस्थितेः । ब्रह्मसूत्र २,२.१३ ।
व्याचष्टेसमवायाभ्युपगमाच्चेति ।
न तावत्स्वतन्त्रः समवायोऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घटयितुमर्हत्यतिप्रसङ्गात् ।
तस्मादनेन समवायिसंबन्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य संबन्धान्तरेण समवायिसंबन्धेऽभ्युपगम्यमानेऽनवस्था ।
अथासौ संबन्धिभ्यां संबन्धे न संबन्धान्तरमपेक्षते संबन्धिसंबन्धनपरमार्थत्वात् ।
तथाहिनासौ भिन्नेऽपि संबन्धिनिरपेक्षो निरूप्यते ।
न च तस्मिन् सति समबन्घिनावसंबन्घिनौ भवतः ।
तस्मात्स्वभावादेव समवायः समवायिनोर्न संबन्धान्तरेणेति

नानवस्थेति चोदयतिनन्विहप्रत्ययग्राह्या इति ।
परिहरतिनेत्युच्यते ।
संयोगोऽप्येवमिति ।
तथाहिसंयोगोऽपि संबन्धिसंबन्धनपरमार्थः ।
नच भिन्नोऽपि संयोगिभ्यां विना निरूप्यते ।
नच तस्मिन् सति संयोगिनावसंयोगिनौ भवत इति तुल्यचर्चः ।
यद्युच्येत गुणः संयोगः, नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोतिनच गुणत्वादिति ।
यद्यसमवायेऽस्यागुणत्वं भवति कामं भवतु न नः काचित्क्षतिः, तदिदमुक्तम्गुणपरिभाषायाश्चेति ।
परमार्थतस्तु द्रव्याश्रयीत्युक्तम् ।
तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव ।
नच कार्यत्वात्समवाय्यसमवायिकारणापेक्षितया संयोगः समवायीति युक्तम्, अजसंयोगस्यातथात्वप्रसङ्गात् ।
अपि च समवायस्यापि संबन्ध्यधीनसद्भावस्य संबन्धिनश्चैकस्य द्वयोर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् ।
नह्यस्ति संभवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तोऽप्यस्ति च तयोः संबन्ध इति ।
तस्मात्कार्यः समवायः ।
तथा च यथैष निमित्तकारणमात्राधीनोत्पाद एवं संयोगोऽपि ।
अथ समवायोऽपि समवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति ।
तस्मात्समवायवत्संयोगोऽपि न संबन्धान्तरमपेक्षते ।
यद्युच्येत संबन्धिनावसौ घटयति नात्मानमपि संबन्धिभ्यां, तत्किमसावसंबद्ध एव संबन्धिभ्याम्, एवं चेदत्यन्तभिन्नोऽसंबद्धः कथं संबन्धिनौ संबन्धयेत् ।
संबन्धने वा हिमवद्विन्ध्यावपि संबन्धयेत् ।
तस्मात्संयोगः संयोगिनोः समवायेन संबद्ध इति वक्तव्यम् ।
तदेतत्समवायस्यापि समवायिसंबन्धे समानमन्यत्राभिनिवेशात् ।
तथा चानवस्थेति भावः ॥१३॥


____________________________________________________________________________________________


२,२.३.१४


नित्यमेव च भावात् । ब्रह्मसूत्र २,२.१४ ।
प्रवृत्तेरप्रवृत्तेर्वेति शेषः ।
अतिरोहितार्थमस्य भाष्यम् ॥१४॥

____________________________________________________________________________________________


२,२.३.१५


रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । ब्रह्मसूत्र २,२.१५ ।
यत्किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भवद्भिरभ्युपेयते, तस्य चेद्रूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुद्धे स्थौल्यानित्यत्वे प्रसज्येयातां, सोऽयं प्रसङ्ग

एकधर्माभ्युपगमे धर्मान्तरस्य ।
नियता प्राप्तिर्हि प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धये प्रवृत्तं साधनं रूपादिमन्नित्यपरमाणुसिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते ।
तदेतद्वैशेषिकाभ्युपगमोपन्यासपूर्वकमाहसावयवानां द्रव्याणामिति ।
परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयतियच्च नित्यत्वे कारणमिति ।
सदिति प्रागभावाद्व्यवच्छिनत्ति ।
अकारणवदिति घटादेः ।
यदपि

नित्यत्वे द्वितीयमिति ।
लब्धरूपं हि क्वचित्किञ्चिदन्यत्र निषिध्यते ।
तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति ।
तन्न ।
आत्मन्यपि नित्यत्वोपपत्तेः ।
व्यपदेशस्य च प्रतीतिपूर्वकस्य तदभावे निर्मूलस्यापि दर्शनात् ।
यथेह वटे यक्ष इति ।
यदपि नित्यत्वे तृतीयं कारणमविद्येति ।

यदि सतां परमाणूनां परिदृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्या तया नित्यत्वम्, एवं सति द्व्यणुकस्यापि नित्यत्वम् ।
अथाद्रव्यत्वे सतीति विशेष्येततथा सति न द्व्यणुके व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानुपपत्तेः ।
तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत,यतोऽद्रव्यत्वमविद्यमानकारणभूतद्रव्यत्वमुच्यते, तथा च पुनरुक्तमित्याहतस्य चेति ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवेष्टार्थसिद्धेरविद्येति व्यर्थम् ।
अथाविद्यापदेन द्रव्यविनाशकारणद्वयाविद्यमानत्वमुच्यते, द्विविधो हि द्रव्यनाशहेतुरवयवविनाशोऽवयवव्यतिषङ्गविनाशश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः

परमाणुः ।
नच सुखादिभिर्व्यभिचारः, तेषामद्रव्यत्वादित्याहअथापीति ।
निराकरोतिनावश्यमिति ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्यान्तरमारभेरन्निति प्रक्रिया सिध्येत्सिध्येत्द्रव्यद्वयमेव(?)तद्विनाशकारणमिति ।
नत्वेतदस्ति, द्रव्यस्वरूपापरिज्ञानात् ।
न तावत्तन्त्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्येतेत्युक्तमधस्तात् ।
षट्पदार्थाश्च दूषयन्नग्रे वक्ष्यति ।
किन्तु कारणमेवविशेषवदवस्थान्तरमापद्यमानं कार्यं, तच्च सामान्यात्मकम् ।
तथाहिमृद्वा सुवर्णं वा सर्वेषु घटरुचकादिष्वनुगतं सामान्यमनुभूयते ।
न चैते घटरुचकादयो मृत्सुवर्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् ।
अग्रे च वक्ष्यामः ।
तस्मान्मृत्सुवर्णे एव तेन तेनाकारेण परिणममाने घट इति च रुचक इति च कपालशर्कराकणमिति च शकलकणिकाचूर्णमिति च व्याख्यायेते ।
तत्र तत्रोपादानयोर्मृत्सुवर्णयोः प्रत्यभिज्ञानात् ।
न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्यभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् ।
न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपालक्षणोऽनुपादान एवोत्पद्यते तत्किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यम्, एतस्या अपि वैनाशिकप्रक्रियाया उपरिष्टान्निराकरिष्यमाणत्वात् ।
तस्मादुपजनापायधर्माणो विशेषावस्थाः सामान्यस्योपादेयाः, सामान्यात्मा तूपादानम् ।
एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठिन्यावस्थामपहाय द्रवावस्थया परिणतं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रवत्वानुपपत्तेः, तस्माद्यथा परमाणु द्रव्यमग्निसंयोगात्काठिन्यमपहाय द्रवत्वेना परिणमते, नच काठिन्यद्रवत्वे परिमाणोरधिरिच्येते, एवं मृद्वा सुवर्णं वा सामान्यं पिण्डिवस्थामपहाय कुलालहेमकारादि व्यापाराद्घटरुचकीद्यवस्थामापद्यते ।
न त्ववयवविनाशात्तत्संयोगविनाशाद्वा विनष्टुमर्हन्ति घटरुचकादयः ।
नहि कपालादयोऽस्योपादानं तत्संयोगो वासमवायिकारणमपि तु

सामान्यमुपादानं, तच्च नित्यम् ।
नच तत्संयोगसचिवमेकत्वात्, संयोगस्य द्विष्ठत्वेनैकस्मिन्नभावात् ।
तस्मात्सामान्यस्य परमार्थसतोऽनिर्वाच्या विशेषावस्थास्तदधिष्ठाना भुजङ्गादय इव रज्ज्वाद्युपादानामुपजनापायधर्माण इति सांप्रतम् ।
प्रकृतमुपसंहरतितस्मादिति ॥१५॥


____________________________________________________________________________________________


२,२.३.१६


उभयथा च दोषात् । ब्रह्मसूत्र २,२.१६ ।

अनुभूयते हि पृथिवी गन्धरूपरसस्पर्शात्मिका स्थूला, आपो रसरूपस्पर्शात्मिकाः सूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरं, स्पर्शात्मको वायुः सूक्ष्मतमः ।
पुराणेऽपि स्मर्यते
ऽआकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥१॥

रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौ ।
त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥२॥

शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् ।
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥३॥

शब्दः स्पर्शश्च रूपं च रसश्चेद्गन्धमाविशत् ।
संहतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥४॥

तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते ।
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५॥

परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।
ऽतेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः ।
तथा च यथायथा संहन्यमानानामुपचयस्तथातथा संहतस्य स्थौल्यं, यथायथापचयस्तथातथा सौक्ष्म्यतारतम्यं, तदेवमनुभवागमाभ्यामवस्थितमर्थं वैशेषिकैरनिच्छद्भिरप्यशक्यापह्नवमाहगन्धेति ।
अस्तु तावच्छब्दो वैशेषिकैस्तस्य पृथिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतुस्त्रिद्व्येकगुणान्युदाहृतवान् ।
अनुभवागमसिद्धमर्थमुक्त्वा विकल्प्य दूषयतितद्वत् ।
स्थूलपृथिव्यादिवत् ।
परमाणवोऽपीति ।
उपचितगुणानां मूर्त्युपचयात्

उपचितसंहन्यमानानां संघातोपचयात् ।
अपरमाणुत्वप्रसङ्गः स्थूलत्वादिति ।
यस्तु ब्रूते न गन्धादिसंघातः परमाणुरपि तु गन्धाद्याश्रयो द्रव्यं, नच गन्धादीनां तदाश्रयाणामुपचयेऽपि द्रव्यस्योपचयो भवितुमर्हत्यन्यत्वादिति, तं प्रत्याहन चान्तरेणापि मूर्त्युपचयं द्रव्यस्वरूपोपचयमित्यर्थः ।
कुतः ।
कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
नतावत्परमाणवो रूपतो गृह्यन्ते किन्तु कार्यद्वारा, कार्यं च न गन्धादिभ्यो भिन्नं, यदा न तदाधारतया गृह्यतेऽपि तु तदात्मकतया, तथा च तेषामुपचये तदुपचितं दृष्टमिति परमाणुभिरपि तत्कारणैरेवं भवितव्यं, तथा चापरमाणुत्वं स्थूलत्वादित्यर्थः ।
द्वितीयं विकल्पं दूषयतिअकल्प्यमाने तूपचितापचितगुणत्व इति ।
अथ सर्वे चतुर्गुणा इति ।
यद्यप्यस्मिन् कल्पे सर्वेषां स्थौल्यप्रसङ्गस्तथाप्यतिस्फुटतयोपेक्ष्य दूषयतिततोऽप्स्वपीति ।
वायो रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् ॥१६॥


____________________________________________________________________________________________


२,२.३.१७


अपरिग्रहाच्चात्यन्तमनपेक्षा । ब्रह्मसूत्र २,२.१७ ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ।
संप्रत्युत्सूत्रं भाष्यकृद्वैशेषिकतन्त्रं दूषयतिअपि च वैशेषिका इति ।
द्रव्याधीनत्वं द्रव्याधीननिरूपणत्वम् ।
न हि यथा गवाश्वमहिषमातङ्गाः परस्परानधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, वन्ह्याद्यनधीनोत्पत्तयो वा धूमादयो यथा वन्ह्याद्यनधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, एवं गुणादयो न द्रव्याद्यनधीननिरूपणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथायामेषामस्ति स्वातन्त्र्यं, तस्मान्नातिरिच्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः ।
द्रव्यकार्यत्वमात्रं गुणादीनां द्रव्याधीनत्वमिति मन्वानश्चोदयतिनन्वग्नेरन्यस्यापीति ।
परिहरतिभेदप्रतीतेरिति ।
न तदधीनोत्पादतां तदधीनत्वमाचक्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।
शङ्कतेगुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत ।
यत्र हि द्वावाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगम्येते तौ संबद्धासंबद्धौ वा वैयधिकरण्येन प्रतिभासेते, यथेह कुण्डे दधि

यथा वा गौरश्व इति, न तथा गुणकर्मसामान्यविशेषसमवायाः, तेषां द्रव्यकारतयाकारान्तरायोगेन द्रव्यादाकारिणोऽन्यत्वेनाकारितया व्यवस्थानाभावात्सेयमयुतसिद्धिः ।
तथा च सामानाधिकरण्येन प्रथेत्यर्थः ।
तामिमामयुतसिद्धिं विकल्प्य दूषयतितत्पुनरयुतसिद्धत्वमिति ।
तत्रापृथग्देशत्वं तदभ्युपगमेन विरुध्यत इत्याहअपृथग्देशत्व इति ।
यदि तु संयोगिनोः कार्ययोः संबन्धिभ्यामन्यदेशत्वे युतसिद्धिस्ततोऽन्यायुतसिद्धिः, नित्ययोस्तु संयोगिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततोऽन्यायुतसिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयुक्तयोर्युतसिद्धिः सिद्धा भवति ।
गुणगुणिनोश्च शौक्ल्यपटयोरयुतसिद्धिः सिद्धा भवति ।
नहि तत्र शौक्ल्यपटाभ्यां संबन्धिभ्यामन्यदेशौ शौक्ल्यपटौ ।
सत्यपि पटस्य तदन्यतन्तुदेशत्वे शौक्ल्यस्य संबन्धिपटदेशत्वात् ।
तन्न ।
नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् ।
न हि तयोः पृथगाश्रयाश्रितत्वमनाश्रयत्वात् ।
नापि द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमूर्तत्वेनोभयोरपि निष्क्रियत्वात् ।
न चाजसंयोगो नास्ति तस्यानुमानसिद्धत्वात् ।
तथाहिआकाशमात्मसंयोगि, मूर्तद्रव्यसङ्गित्वात्, घटादिवदित्यनुमानम् ।
पृथगाश्रयाश्रयित्वपृथग्गतिमत्त्वलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपेतविरोधमावहति तथापि न सामानाधिकरण्यप्रथामुपपादयितुमर्हति ।
एवं लक्षणेऽपि हि समवाये गुणगुणिनोरभ्युपगम्यमाने संबद्धे इति प्रत्ययः स्यान्न तादात्म्यप्रत्ययः ।
अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः ।
स चेदास्थितोऽपि न प्रत्ययमिममुपपादयेत्कृतं तत्कल्पनया ।
न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् ।
तद्गोचरत्वे

हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति ।
नच शुक्लपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रथेति सांप्रतम् ।
नहि शब्दवृत्त्यनुसारि प्रत्यक्षम् ।
नह्यग्निर्माणवक इत्युपचरिताग्निभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते ।
न चायमभेदविभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम्, गुणादिसद्भावे तद्भेदे च प्रत्यक्षानुभवादन्यस्य प्रमाणस्याभावात्तस्य च भ्रान्तत्वे सर्वाभावप्रसङ्गात् ।
तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतयोत्थानासंभवात् ।
तदिदमुक्तम्तस्य तादात्म्येनैव प्रतीयमानत्वादिति ।
अपि चायुतसिद्धशब्दोऽपृथगुत्पत्तौ मुख्यः, सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक्सिद्धेर्गुणस्य च पश्चादुत्पत्तेः, तस्मान्मिथ्यावादोऽयमित्याहयुतसिद्धयोरिति ।
अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धि कारणातिरेकेणाभावादित्याशङ्क्यान्यथा दूषयतिएवमपीति ।
संबन्धिद्वयाधीनसद्भावो हि संबन्धो नासत्येकस्मिन्नपि संबन्धिनि भवितुमर्हति ।
नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् ।
नच कारणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्यं वक्तुम्, एवं हि सति समवायस्य नित्यत्वाभ्युपगमात्कारणवैयर्थ्यप्रसङ्गः ।
उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन ।
सिद्धयोस्तु संबन्धे युतसिद्धिप्रसङ्गः ।
न चान्यायुतसिद्धिः संभवतीत्येतदुक्तम् ।
ततश्च यदुक्तं वैशेषिकैर्युतसिद्ध्यभावात् ।
कार्यकारणयोः संयोगविभागौ न विद्यते इतीदं दुरुक्तं स्यात् ।
युतसिद्ध्यभावस्यैवाभावात् ।
एतेनाप्राप्तिसंयोगौ युतसिद्धिरित्यपि लक्षणमनुपपन्नम् ।
मा भूदप्राप्तिः कार्यकारणयोः, प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तत्रास्या असंयोगत्वायान्यायुतसिद्धिर्वक्तव्या ।
तथा च सैवोच्यतां किमनया परस्पराश्रयदोषग्रस्तया ।
न चान्या संभवतीत्युक्तम् ।
यद्युच्येताप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा संयोगः, यथा स्थाणुश्येनयोर्मल्लयोर्वा ।
नच तन्तुपटयोः संबन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसंबन्धात् ।

तस्मात्समवाय एवायमित्यत आहयथा चोत्पन्नमात्रस्येति ।
संयोगजोऽपि हि संयोगो भवद्भिरभ्युपेयते न क्रियाज एवेत्यर्थः ।
न चाप्राप्तिपूर्विकैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात्, कार्यस्य चोत्पन्नमात्रस्यैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति ।
अपि च संबन्धिरूपातिरिक्ते संबन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदोऽनुश्रीयेत स एव तु संबन्ध्यतिरिक्तोऽसिद्धः, उक्तं हि परस्तादतिरिक्तः संबन्धिभ्यां संबन्धोऽसंबद्धो न संबन्धिनौ घटयितुमिष्टे ।
संबन्धिसंबन्धे चानवस्थितिः ।
तस्मादुपपत्त्यनुभवाभ्यां न कार्यस्य कारणादन्यत्वम्, अपि तु कारणस्यैवायमनिर्वाच्यः परिणामभेद इति ।
तस्मात्कार्यस्य कारणादनतिरेकान् किं केन संबद्धं, संयोगस्य च संयोगिभ्यामनतिरेकात्कस्तयोः संयोग इत्याहनापि संयोगस्येति ।
विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन्नाशङ्कतेसंबन्धिशब्दप्रत्यव्यतिरेकेणेति ।
निराकरोतिन ।
एकत्वेऽपि स्वरूपबाह्यरूपापेक्षयेति ।
तत्तदनिर्वचनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्धिव्यपदेशोपपत्तिरिति ।
यथैको देवदत्तः स्वगतविशेषापेक्षया मनुष्यो ब्राह्मणोऽवदातः, स्वगतावस्थाभेदापेक्षया बालो युवा स्थविरः, स्वक्रियाभेदापेक्षया श्रोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति ।
निदर्शनान्तरमाहयथा चैकापि सती रेखेति ।
दार्ष्टान्तिके योजयतितथा संबन्धिनोरिति ।
अङ्गुल्योर्नैरन्तर्यं संयोगः, दधिकुण्डयोरौत्तराधर्यं संयोगः ।
कार्यकारणयोस्तु तादात्म्येऽप्यनिर्वाच्यस्य कार्यस्य भेदं विवक्षित्वासंबन्धिनोरित्युक्तम् ।
नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः

इत्येतदप्यनिर्वाच्यभेदाभिप्रायम् ।
अपिचादृष्टवत्क्षेत्रसंयोगात्परमाणुमनसोश्चाद्यं कर्म भवद्भिरिष्यते ।
ऽअग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानिऽइति वचनात् ।
न चाणुमनसोरात्मानाप्रदेशेन संयोगः संभवति ।
संभवे चाणुमनसोरात्मव्यापित्वात्परममहत्त्वेनानणुत्वप्रसङ्गात् ।
नच प्रदेशवृत्तिरनयोरात्मना संयोगोऽप्रदेशत्वादात्मनः, कल्पनायाश्च वस्तुतत्त्वव्यवस्थापनासहत्वादतिप्रसङ्गादित्याहतथाण्वात्ममनसामिति ।
किञ्चान्यत्द्वाभ्यामणुभ्यां कारणाभ्यां सावयवस्य कार्यस्यद्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः ।
संश्लेषः संग्रहो यत एकसंबन्ध्याकर्षे संबन्ध्यन्तराकर्षो भवति तस्यानुपपत्तिरिति ।
अत एव संयोगादन्यःकार्यकारणद्रव्ययोराश्रयाश्रितभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत् ।
निराकरोतिन ।
कुतः ।
इतरेतराश्रयत्वात् ।
तद्विभजतेकार्यकारणयोर्हीति ।
किञ्चान्यत् ।
परमाणूनामिति ।
ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः ।
तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः ।
अपरिच्छिन्नत्वे चाकाशादिवत्परमाणुत्वव्याघातः शङ्कतेयांस्त्वमिति ।
निराकरोतिन ।
स्थूलेति ।
किं सूक्ष्मत्वात्परमाणवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्वस्तुभूतापीति ।
भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोतिविनश्यन्तोऽप्यवयवविभागेनेति ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामपीति ।
यथा हि पिष्टपिण्डोऽविनश्यदवयवसंयोग एव प्रथते, प्रथमानश्चाश्वशफाकारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो नश्यति पुरोडाशश्चोत्पद्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्तो द्रवीभावमापद्यन्ते, नतु मिथो विभज्यन्ते ।
तस्माद्यथावयवसंयोगविनाशावन्तरेणापि सुवर्णपिण्डो विनश्यति, संयोगान्तरोत्पादमन्तरेण च

सुवर्णे द्रव उपजायते, एवमन्तरेणाप्यवयवसंयोगविनाशं परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम् ॥१७॥


____________________________________________________________________________________________


२,२.४.१८


समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ब्रह्मसूत्र २,२.१८ ।
अवान्तरसंगतिमाह

वैशेषिकराद्धान्त इति ।
वैशेषिकाः खल्वर्धवैनाशिकाः ।
ते हि परमाण्वाकाशादिक्कालात्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषाञ्चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपयन्ति, तेन तेर्ऽधवैनाशिकाः ।
तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैनाशिकमतनिराकरणमिति ।
अर्धवैनाशिकानां स्थिरभाववादीनां समुदायारम्भ उपपद्येतापि, क्षणिकभाववादीनां त्वसौ दूरापेत इत्युपपादयिष्यामः ।
तेननतरामित्युक्तम् ।
तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाहस च बहुप्रकार इति ।
वादिवैचित्र्यात्खलु, केचित्सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते केचिज्झानमात्रास्तित्वम् ।
केचित्सर्वशून्यताम् ।
अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रतिपत्तिभेदो न संभवति, तत्त्वस्यैकरूप्यादित्येतदपरितोषेणाहविनेयभेदाद्वा ।
हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति ।
तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते ।
ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते ।
ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते ।
यथोक्तं बोधिचित्तविवरणेदेशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥१॥

गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा ।
भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा ॥२॥

इति ।
यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति, तथापि

सर्वास्तितायामस्ति संप्रतिपत्तिरित्येकीकृत्योपन्यासः ।
तथा च त्रित्वमुपपन्नमिति ।
पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्निरुष्णस्वभावः, वायुरीरणस्वभावः ।
ईरणं प्रेरणम् ।
भूतभौतिकानुक्त्वा चित्तचैत्तिकानाहतथा रूपेति ।
रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः ।
यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रियसंबन्धाद्वा भवन्त्याध्यात्मिकाः ।
विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः ।
वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुःखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः ।
संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवञ्जातीयकः ।
संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति ।
तदेतेषां समुदायः पञ्चस्कन्धी ।
तस्मिन्नुभयहेतुकेऽपीति ।
बाह्ये पृथिव्या द्व्यणुहेतुके भूतभौतिकसमुदाये, रूपविज्ञानादिस्कन्धहेतुके च समुदाय आध्यात्मिकेऽभिप्रेयमाणे तदप्राप्तिस्तस्य समुदायस्यायुक्तता ।
कुतः ।
समुदायिनामचेतनत्वात् ।
चेतनो हि कुलालादिः सर्वं मृद्दण्डाद्युपसंहृत्य समुदायात्मकं घटमारचयन् दृष्टः ।
नह्यसति मृद्दण्डादिव्यापारिणी विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति ।
न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते ।
तस्मात्कार्योत्पादस्तदनुगुणकारणसमवधानाधीनस्तदभावे न भवति ।
कार्योत्पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्योत्पत्तिश्चेतनप्रेक्षाधीनत्वव्याप्ता व्यापकविरुद्धोपलब्ध्या चेतनानधिष्ठितेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः ।
यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धीन्द्रियादिविषयस्पर्शे सत्यभिज्वलत्तत्कारणचक्रं यथायथा कार्याय पर्याप्तं तथातथा

प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनिर्वर्तयतीति, तत्राहचित्ताभिज्वलनस्य च समुदायसिद्य्धधीनत्वात् ।
न खलु बाह्याभ्यन्तरसमुदायसिद्धिमन्तरेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमाविशेदिति ।
न च प्राग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति ।
घटनसमये तस्याश्चिरातीतत्वेन सामर्थ्यविरहात् ।
अस्मद्राद्धान्तवदन्यस्यचेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संघातकर्तुरनभ्युपगमात् ।
कारणविन्यासभेदं हि विद्वान् कर्ता भवति ।
न चान्वयव्यतिरेकावन्तरेण तद्विन्यासभेदं वेदितुमर्हति ।
नच सक्षणिकोऽन्वयव्यतिरेककालानवस्थायी ज्ञातुमन्वयव्यतिरेकावुत्सहते ।
अत उक्तम्स्थिरस्येति ।
यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आहनिरपेक्षप्रवृत्त्यभ्युपगमे चेति ।
यद्युच्यते अस्त्यालयविज्ञानमहङ्कारास्पदं पूर्वापरानुसंधातृ, तदेव कारणानां प्रतिसंधातृ भविष्यतीति, तत्राहआशयस्यापीति ।
यत्खल्वेकं यदि स्थिरमास्थीयेत ततो नामान्तरेणात्मैव ।
अथ क्षणिकं, तत उक्तदोषापत्तिः ।
नच तत्संतानस्तस्यान्यत्वे नामान्तरेणात्माभ्युपगतोऽनन्यत्वे च विज्ञानमेव, तच्च क्षणिकमेवेत्युक्तदोषापत्तिः ।
आशेरतेऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य ।
अपि च प्रवृत्तिः

समुदायिनां व्यापारः ।
नच क्षणिकानां व्यापारो युज्यते ।
व्यापारो हि व्यापारदाश्रयस्तत्कारणकश्च लोके प्रसिद्धः ।
तेन व्यापारवता व्यापारात्पूर्वं व्यापारसमये च भवितव्यम् ।
अन्यथा कारणत्वाश्रयत्वयोरयोगात् ।
न च समसमययोरस्ति कार्यकारणभावः ।
नापि

भिन्नकालयोराधाराधेयभावः ।
तथा च क्षणिकत्वहानिरित्याहक्षणिकत्वाभ्युपगमाच्चेति ॥१८॥


____________________________________________________________________________________________


२,२.४.१९


इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् । ब्रह्मसूत्र २,२.१९ ।
यद्यपीति ।
अयमर्थःसंक्षेपतो हि प्रतीत्यसमुत्पादलक्षणमुक्तं बुद्धेनऽइदं प्रत्ययफलम्ऽइति ।
ऽउत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैषा धर्माणां धर्मताऽ ।
ऽधर्मस्थितिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमताऽइति ।
अथ पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्ययोपनिबन्धतश्च ।
स पुनर्द्विविधोबाह्य आध्यात्मिकश्च ।
तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धःयदिदं बीजादङ्कुरोऽङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति ।
असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति ।
सति तु बीजेऽङ्कुरो भवति, यावत्पुष्पे सति फलमिति ।
तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति ।
अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति ।
एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति ।
एवं फलस्यापि नैवं भवत्यहं पुष्पेणाभिनिर्वर्तितमिति ।
तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते ।
उक्तो हेतूपनिबन्धः ।
प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते ।
प्रत्ययो हेतूनां समवायः ।
हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः ।
समवाय इति यावत् ।
यथा षण्णां धातूनां समवायाद्बीजहेतुरङ्कुरो जायते ।
तत्र च पृथिवीधातुर्बीजस्य संग्रहकृत्यं करोति यतोऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति यतोऽङ्कुरो बीजान्निर्गच्छति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदेतेषामविकलानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा ।
तत्र पृथिवीधातोर्नैवं भवत्यहं बीजस्य संग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं

करोमीति ।
अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्ययैर्निर्वर्तित इति ।
तथाध्यात्मिकः प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च ।
तत्रास्य हेतूपनिबन्धो यदिदमविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त ।
एवं यावज्जातिः ।
जातिश्चेन्नाभविष्यन्नैव जरामरणादय उत्पत्स्यन्त ।
तत्राविद्याया नैवं भवत्यहं संस्कारानभिनिर्वर्तयामीति ।
संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति ।
एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्वर्तयामीति ।
जरामरणादीनामपि नैवं भवति वयं जात्यादिभिर्निर्वर्तिता इति ।
अथ च सत्स्वविद्यादिषु स्वयमचेतनेषु चेतनान्तरानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यङ्कुरादीनाम् ।
इदं प्रतीत्य प्राप्येदमुत्पद्यत इत्येतावन्मात्रस्य दृष्टत्वाच्चेतनाधिष्ठानस्यानुपलब्धेः ।
सोऽयमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः ।
अथ प्रत्ययोपनिबन्धःपृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद्भवति कायः ।
तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति ।
अब्धातुः स्नेहयति कायम् ।
तेजोधातुः कायस्याशितपीते परिपाचयति ।
वायुधातुः कायस्य श्वासादि करोति ।
आकाशधातुः कायस्यान्तः सुषिरभावं करोति ।
यस्तु नामरूपाङ्कुरमभिनिर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं, सोऽयमुच्यते विज्ञानधातुः ।
यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भवन्त्यविकलास्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः ।
तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति ।
कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्ययैरभिनिर्वर्तित

इति ।
अथ च पृथिव्यादिधातुभ्योऽचेतनेभ्यश्चेतनान्तरानधिष्ठितेभ्योऽङ्कुरस्येवं कायस्योत्पत्तिः ।
सोऽयं प्रतीत्यसमुत्पादो दृष्टत्वान्नान्यथयितव्यः ।
तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृदुहितृसंज्ञा, अहङ्कारममकारसंज्ञा,सेयमविद्या संसारानर्थसंभारस्य मूलकारणं, तस्यामविद्यायां सत्यांसंस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते ।
वस्तुविषया विज्ञप्तिर्विज्ञानं, विज्ञानाच्चत्वारो रूपिण उपादानस्कन्धास्तन्नाम, तान्युपादाय रूपमभिनिर्वर्तते ।
तदैकध्यमभिसंक्षिप्यनामरूपंनिरुच्यते शरीरस्यैव कललबुद्दुदाद्यवस्था नामरूपसंमिश्रितानीन्द्रियाणिषडायतनं, नामरूपेन्द्रियाणां त्रयाणां संनिपातःस्पर्शः,

स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्तव्यमेतत्सुखं पुनर्मयेत्यध्यवसानन्तृष्णा भवति ।
ततौपादानं वाक्कायचेष्टा भवति ।
ततो भवो भवत्यस्माज्जन्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्धप्रादुर्भावो जातिःजन्म ।
जन्महेतुका उत्तरेजरामरणादयः ।
जातानां स्कन्धानां परिपाको जरा ।
स्कन्धानां नाशो मरणम् ।
म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्रकलत्रादावान्तर्दाहःशोकः ।
तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीतिपरिदेवना ।
पञ्चविज्ञानकार्यसंयुक्तमसाध्यनुभवनन्दुःखम् ।
मानसं च दुःखन्दौर्मनस्यम् ।
एवञ्जातीयकाश्चोपायास्त उपक्लेशा गृह्यन्ते ।
तेऽमी परस्परहेतुकाः, जन्मादिहेतुका अविद्यादयोऽविद्यादिहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानाः सन्तीति तदेतैरविद्यादिभिराक्षिप्तः संघात इति ।
तदेतद्दूषयतितन्न कुतः,उत्पत्तिमात्रनिमित्तत्वादिति ।
अयमभिसंधिःयत्खलु हेतूपनिबन्धं कार्यं तदन्यानपेक्षं हेतुमात्राधीनोत्पादत्वादुत्पद्यतां नाम ।
पञ्चस्कन्धसमुदायस्तु प्रत्ययोपनिबद्धो न हेतुमात्राधीनोत्पत्तिः ।
अपि तु नानाहेतुसमवधानजन्मा ।
न च चेतनमन्तरेणान्यः संनिधापयितास्मि कारणानामित्युक्तम् ।
बीजादङ्कुरोत्पत्तेरपि

प्रत्ययोपनिबद्धाया विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात्, पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गेन सर्वानुमानोच्छेदप्रसङ्गात् ।
स्यादेतत् ।
अनपेक्षा एवान्त्यक्षणप्राप्ताः क्षित्यादयोऽङ्कुरमारभन्ते ।
तेषां तूपसर्पणप्रत्ययवशात्परस्परसमवधानम् ।
न चैकस्मादेव कारणात्कार्यसिद्धेः किमन्यैः कारणैरिति वाच्यम् ।
कारणचक्रानन्तरं कार्योत्पादात्सिद्धमित्येव नास्ति ।
न चैकोऽपितत्कारणसमर्थमित्यन्य उदासत इति युक्तम् ।
नहि ते प्रेक्षावन्तो येनैवमालोचयेयुरस्मासु समर्थ एकोऽपि कार्ये इति कृतं नः संनिधिनेति ।
किन्तूपसर्पणप्रत्ययाधीनपरस्परसंनिधानोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते ।
तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति ।
नच स्वमहिम्ना सर्वे कार्यमुत्पादयन्तोऽपि नानाकार्याणामीसते तत्रैव तेषां सामर्थ्यात् ।
न च कारणभेदात्कार्यभेदः, सामग्र्या एकत्वात् ।
तद्भेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्शनात् ।
तन्न ।
यद्यन्त्यक्षणप्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवानपेक्षास्तत्तत्स्वकार्योपजनन इति कुसूलस्थत्वाविशेषेऽपि येन बीजक्षणेन कुसूलस्थेन स्वकार्यक्षणपरम्परयाङ्कुरोत्पत्तिसमर्थो बीजक्षणो जनयितव्यः सोऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तदनन्तरानन्तपवर्तिनो बीजक्षण अनपेक्षा इति कुसूलनिहितबीज एव स्यात्कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा ।
येन हि बीजक्षणेन स्वक्षणपरम्परयाङ्कुरो जनयितव्यस्तस्यानपेक्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति ।
तस्मात्परस्परापेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् ।
यथाहुःऽन किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसंभवःऽइति ।
तच्चेदं

समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभिज्ञप्रेक्षावत्पूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्हति ।
तदिदमुक्तम्भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येतेति ।
इतरेतरप्रत्ययत्वेऽपीति ।
इतरेतरहेतुत्वेऽपीत्यर्थः ।
उक्तमभिसंधिमविद्वान् परिचोदयतिनन्वविद्यादिभिरर्थादाक्षीप्यत इति ।
परिहरतिअत्रोच्यते, यदि तावदिति ।
किमाक्षेप उत्पादनम्, आहो ज्ञापनम् ।
तत्र न तावत्कारणमन्यथानुपपद्यमानं कार्यमुत्पादयति, किन्तु

स्वसामर्थ्येन ।
तस्माज्ज्ञापनं वक्तव्यम् ।
तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यम् ।
तच्च स्थिरपक्षेऽपि सत्यपि च भोक्तर्यधिष्ठातारं चेतनमन्तरेण न संभवति किमङ्ग, पुनः क्षणिकेषु भावेषु ।
भोक्तुर्भोगेनापि कदाचिदाक्षिप्येत संघातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयतिभोक्तृरहितेष्विति ।
अपि च बहव उपकार्योपकारकभावेन स्थिताः कार्यं जनयन्ति ।
नच क्षणिकपक्ष उपकार्योपकारकभावोऽस्ति, भावस्योपकारानास्पदत्वात् ।
क्षणस्याभेद्यत्वादनुपकृतोपकृतत्वासंभवात् ।
कालभेदेन वा तदुपपत्तौ क्षणिकत्वव्याघातात् ।
तदिदमाहआश्रयाश्रयिशून्येषु चेति ।
अथायमभिप्राय इति ।
यदा हि प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादो भवेत्तदा चेतनोऽधिष्ठातापेक्षेतापि, न तु प्रत्ययोपनिबन्धनोऽपि तु हेतूपनिबन्धनः ।
तथाच कृतमधिष्ठात्रा ।
हेतुः स्वभावत एव कार्यसंघातं करिष्यति केवल इति भावः ।
अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गोऽस्मिन् पक्ष इत्याशयवानाहकथं तमेवेति ।
संप्रति प्रत्ययोपनिबन्धनं प्रतीत्यसमुत्पादमास्ताय चोदयतिअथ मन्यसे संघाता एवेति ।
अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्यन्ते च ।
न पुनरतिस्ततोऽवस्थिताः केनचित्पुञ्जीक्रियन्ते ।
तथा च कृतमत्र संहन्त्रा चेतनेनेति

भावः ।
अनादौइति परस्पराश्रयं निवर्तयति ।
तदेतद्विकल्प्य दूषयतितथापि संघातादिति ।


खलु संघातसंततिवर्ति धर्माधर्माह्वयः संस्कारसंतानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत्, आसाद्य वा ।
अनासाद्यजनने सदैव सुखदुःखे जनयेत्, समर्थस्यानपेक्षस्याक्षेपायोगात् ।
आसाद्य जनने तदासादनकारणं प्रेक्षावानभ्युपेयः ।
तथाच न प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादः ।
तस्मादनेनागन्तुकानपेक्षस्य संधातसंतानस्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः ।
तथा च भाष्योक्तं दूषणमिति ।
अपि च यद्भोगार्थः संघातः स्यादिति ।
अप्राप्तभोगो हि भोगार्थी भोगमाप्तुकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् ।
सेयं प्रवृत्तिर्भोगादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्प्यते नास्थिरे ।
नच भोगादनन्यस्मिन् ।
नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य ।
एवं मोक्षेऽपि द्रष्टव्यम् ।
तत्र बुभुक्षुमुमुक्षू चेत्स्थिरावास्थीयेयातां तदाभ्युपेतहानम्, अस्थैर्या वा प्रवृत्तिप्रसङ्ग इत्यर्थः ।
न तु संघातः सिध्येद्भोक्त्रभावादिति ।
भोक्त्रभावेन प्रवृत्त्यनुपपत्तेः कर्त्रभावः ।
ततः कर्मभावात्संघातासिद्धिरित्यर्थः ॥१९॥


____________________________________________________________________________________________


२,२.४.२०


उत्तरोत्पादे च पूर्वनिरोधात् । ब्रह्मसूत्र २,२.२० ।
पूर्वसूत्रेण संगतिमस्याहौक्तमेतदिति ।
हेतूपनिबन्धनं प्रतीत्यसमुत्पदमभ्युपेत्य प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो दूषितः ।
संप्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।
दूषणमाहैदमिदानीमिति ।
निरुध्यमानस्येति ।
न तावद्वैशेषिकवन्निरोधकारणसांनिध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विनाशमभ्युपगच्छद्भिस्तस्यानिष्ठत्वाद् ।
तस्माद्विनाशग्रस्तस्वमचिरनिरुद्धत्वं निरुध्यमानत्वं वक्तव्यम् ।
निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभयोरप्यभावग्रस्तत्वाद्धेतुत्वानुपपत्तिः ।

शङ्कतेअथ भावभूत इति ।
कारणस्य हि कार्योत्पादात्प्राक्कालसत्तार्ऽथवती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सिद्य्धर्थायाः सत्ताया अनुपयोगादिति भावः ।
तदेतल्लोकदृष्ट्या दूषयतिभावभूतस्येति ।
भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते ।
तथा च स्थिरत्वम्, इतरथा तु लोकविरोध इति ।
पुनः शङ्कतेअथ भाव एवेति ।
यथाहुःऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतेऽइति ।
भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याहतथापि नैवोपपद्यतेक्षणिकस्य कारणभावः ।
मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सुवर्णात्मानोऽनुभूयन्ते ।
यदि च न कार्यसमये कारणं सत्कथं तेषां तदात्मनानुभवः ।
नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् ।
असति कस्यचिद्रूपस्यानुगमे सादृश्यस्याप्यनुपपत्तेः ।
अनुगमे वा तदेव कारणं, तथा च तस्य कार्यतादात्म्यमिति सिद्धिमक्षणिकत्वमित्यर्थः ।
सर्वथा वैलक्षण्ये तु हेतुफलभावस्तन्तुघटादावपि प्राप्त इत्यतिप्रसङ्ग इत्याहविनैव वेति ।
नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणेऽशक्यग्रहत्वात्, सामान्यस्य चाकारणत्वात् ।
कारणत्वे वा क्षणिकत्वहानेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः ।
अपि चोत्पादनिरोधयोर्विकल्पत्रयेऽपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याहअपि चोत्पादनिरोधौ नामेति ।
पर्यायत्वापादनेऽपि नित्यत्वापादनं मन्तव्यम् ।
वस्तूत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
संसर्गेऽप्यसता संसर्गानुपपत्तेः ।
सत्त्वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् ।
शेषं निगदव्याख्यातम् ॥२०॥


____________________________________________________________________________________________


२,२.४.२१


असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्रह्मसूत्र २,२.२१ ।
नीलाभावस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता ।
समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता ।
चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः ।
आलोकात्सहकारिप्रत्ययाधेतोः स्पष्टार्थता ।
एवं सुखादीनामपि चैत्तानां चित्ताभिन्नहेतुजानां चत्वार्येतान्येव कारणानि ।
सेयं प्रतिज्ञा चतुर्विधान् हेतून्

प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।
अथोत्तरक्षणोत्पत्तिं यावत्तावदवतिष्ठत इति ।
उत्पत्तिरुत्पद्यमानाद्भावादभिन्ना, तथा च क्षणिकत्वहानिरिति प्रतिज्ञाहानिः ॥२१॥


____________________________________________________________________________________________


२,२.४.२२


प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् । ब्रह्मसूत्र २,२.२२ ।
भावप्रतीपा संख्या बुद्धिः प्रतिसंख्या, तया निरोधः प्रतिसंख्यानिरोधः ।
सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् ।
एतेनाप्रतिसंख्यानिरोधोऽपि व्याख्यातः ।
संतानगोचरो वा निरोधः, संतानिक्षणगोचरो वा ।
न तावत्संतानस्य निरोधः संभवति ।
हेतुफलभावेन हि व्यवस्थिताः संतानिन एवोदयव्ययधर्माणः संतानाः ।
तत्र योऽसावन्त्यः संतानी, यन्निरोधात्संतानोच्छेदेन भवितव्यम्, स किं फलं किञ्चिदारभते न वा ।
आरभते चेत्, नान्त्यः ।
तथा च न संतानोच्छेदः ।
अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन्, अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् ।
तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव संतानिन इति

तत्संतानो नितरामसन्निति कस्य प्रतिसंख्यया निरोधः ।
नच सभागानां संतानिनां हेतुफलभावः संतानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः संतानस्यान्त्यः ।
तथासति रूपविज्ञानप्रवाहे रसादिविज्ञानोत्पत्तौ संतानोच्छेदप्रसङ्गः ।
कथञ्चित्सारूप्ये वा विसभागेऽप्यन्ततः सत्तया तदस्तीति न संतानोच्छेदः ।
तदनेनाभिसंधिनाहसर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेनहेतुफलभावेन संतानविच्छेदस्यासंभवादिति ।
नापि भावगोचरौ संभवतःप्रतिसंख्याप्रतिसंख्यानिरोधौ ।
अत्र तावदुत्पन्नमात्राप्रवृत्तस्य भावस्य न प्रतिसंख्यानिरोधः संभवति,

तस्य पुरुषप्रयत्नापेक्षाभावादित्यस्त्येव दूषणं, तथापि दोषान्तरमुभयस्मिन्नपि निरोधो ब्रूतेन हि भावानामिति ।
यतो निरन्वयो विनाशो न संभवत्यतो निरूपाख्योऽपि न संभवति, तेनैवान्वयिना रूपेण भावस्य नष्टस्याप्युपाख्येयत्वात् ।
निरन्वयविनाशाभावे हेतुमाहसर्वास्वप्यवस्थास्विति ।
यद्यदन्वयिरूपं तत्तत्परमार्थसद्भावः ।
अवस्थास्तु विशेषाख्या उपजनापायधर्माणः, तासां सर्वसामनिर्वचनीयतया स्वतो न परमार्थसत्त्वम् ।
अन्वय्येव तु रूपं तासां तत्त्वम् ।
तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतोऽविनाशान्नावस्थानां निरन्वयो विनाश इति ।
तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् ।
स्यादेतत् ।
मृत्पिण्डमृद्घटमृत्कपालादिषु सर्वत्र मृत्तत्त्वप्रत्यभिज्ञानाद्भवत्वेवम् ।
तप्तोपलतलपतितनष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं, येनास्य न निरन्वयो नाशः स्यादित्यत आहअस्पष्टप्रत्यभिज्ञानास्वपीति ।
अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयं, मृदादीनामन्वयिनामविच्छेददर्शनात् ।
शक्यं तत्र वक्तुम्ऽउदबिन्दौ च सिन्धौ च तोयभावोन भिद्यते ।
विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ ॥
ऽतस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥२२॥


____________________________________________________________________________________________


२,२.४.२३


उभयथा च दोषात् । ब्रह्मसूत्र २,२.२३ ।
परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च ।
मार्गाः क्षणिकनैरात्म्यादिभावनाः ।
अतिरोहितमन्यत् ॥२३॥


____________________________________________________________________________________________


२,२.४.२४


आकाशे चाविशेषात् । ब्रह्मसूत्र २,२.२४ ।
एतद्व्याचष्टेयच्च तेषामिति ।
वेदप्रामाण्ये विप्रतिपन्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् ।
तथाहिजातिमत्त्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्यास्पर्शत्वे सति बाह्यैकेन्द्रियग्राह्यत्वेन गन्धादिवद्गुणत्वमनुमितम् ।
नायमात्मगुणो बाह्येन्द्रिगोचरत्वात् ।
अत एव न मनोगुणः, तद्गुणानामप्रत्यक्षत्वात् ।
न पृथिव्यादिगुणः, तद्गुणगन्धादिसाहचर्यानुपलब्धेः ।
तस्माद्गुणो भूत्वा गन्धादिवदसाधारणेन्द्रियग्राह्यो यद्रव्यमनुमापयति तदाकाशं पञ्चमं भूतं वस्त्विति ।
अपि

चावरणाभावमाकाशमिच्छत इति ।
निषेध्यनिषेधाधिकरणनिरूपणाधीननिरूपणो निषेधो नासत्यधिकरणनिरूपणे शक्यो निरूपयितुम् ।
तच्चावरणाभावाधिकरणमाकाशं वस्त्विति ।
अतिरोहितार्थमन्यत् ॥२४॥


____________________________________________________________________________________________


२,२.४.२५


अनुस्मृतेश्च । ब्रह्मसूत्र २,२.२५ ।
विभजतेअपि वैनाशिकः सर्वस्य वस्तुन इति ।
यस्तु सत्यप्येतस्मिन्नुपलब्धृस्मर्त्रोरन्यत्वेऽपि समानायां संततौ कार्यकारणभावात्स्मृतिरुपपत्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्यभिज्ञासमाज्ञातप्रत्यक्षविरोधमाहअपि च दर्शनस्मरणयोः कर्तरीति ।
ततोऽहमद्राक्षीदिति प्रतीयात्, अहं स्मराम्यन्यस्त्वद्राक्षीदित्यर्थः ।
प्रत्यभिज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः ।
आ जन्मनः आ चोत्तमादुच्छ्वासात् ।
आमरणादित्यर्थः ।
नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वापरक्षणदर्शिन एकस्याभावे तदुपपत्तेः ।
शङ्कतेतेनेदं सदृशमिति ।
अयमर्थःविकल्पप्रत्ययोऽयं, विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति ।
तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति ।
निराकरोतिन ।
तेनेदमिति भिन्नपदार्थोपादानादिति ।
नानापदार्थसंभिन्नवाक्यार्थाभासस्तावदयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत ।
न चैकस्य ज्ञानस्य नानाकारत्वं संभवति, एकत्वविरोधात् ।
नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ताज्ञानाभावान्नानेत्येव न स्यात् ।
तस्मात्पूर्वापरक्षणतत्सादृश्यगोचरत्वं ज्ञानस्य वक्तव्यम् ।
न चैतत्पूर्वापरक्षणावस्थायिनमेकं ज्ञातारं विनेति क्षणभङ्गभङ्गप्रसङ्गः ।
यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह

तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम्, अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राहयदा हि लोकप्रसिद्धः पदार्थ इति ।
एकाधिकरणविप्रतिषिद्धधर्मद्वयाभ्युपगमो विवादः ।
तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति ।
न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वेऽसति च लोकप्रसिद्धपदार्थकत्वे भवितुमर्हति ।
ज्ञानाकारत्वे हि विकल्पप्रतिभासिनां

नित्यत्वानित्यत्वादीनामेकार्थविषयत्वाभावात्ज्ञानानां च धर्मिणां भेदान्न विरोधः ।
नह्यात्मनित्यत्वं बुद्ध्यनित्यत्वं च ब्रुवाणौ विप्रतिपद्यते ।
न चालौकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वानित्यशब्दं प्रयुञ्जानो लौकिकार्थं नित्यशब्दमात्मनि प्रयुञ्जानेन विप्रतिपद्यते ।
तस्मादनेन स्वपक्षं प्रतितिष्ठापयिषता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्धपदार्थकता बाह्यलम्बनता च वक्तव्या ।
यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्यश्चाध्यवसेयश्च ।
तत्र स्वाकारो ग्राह्योऽध्यवसेयस्तु बाह्यः ।
तथाच पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आहएवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यं, ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
अयमभिसंधिःकेयमध्यवसेयता बाह्यस्य ।
यदि ग्राह्यता न द्वैविध्यम् ।
अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेर्ऽथाध्यवसायेन प्रवृत्तिरिति ।
अथ विकल्पाकारस्य कोऽयमध्यवसायः ।
किं करणमाहो योजनमुतारोप इति ।
न तावत्करणम् ।
नह्यन्यदन्यत्कर्तुं शक्यम् ।
नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते ।
न चान्तरं बाह्येन योजयितुम् ।
अपि च तथासति युक्त इति प्रत्ययः स्यात् ।
न चास्ति ।
आरोपोऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे ।
यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्समयजेनाविकल्पकेन ।
न तावद्विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलापसमयं स्वलक्षणं देशकालाननुगतं

गोचरयितुमर्हति ।
यथाहुःऽअशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।
तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥
ऽइति ।
न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाकारमारोपयितुमर्हति ।
न हि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् ।
अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति ।
तथा च नारोपणम् ।
अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चाद्बाह्यमारोपयति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति ।
न तावत्क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते ।
तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदैवार्थमारोपयतीति वक्तव्यम् ।
न चैतद्युज्यते ।
स्वाकारो हि स्वसंवेदनप्रत्यक्षतयातिविशदः ।
बाह्यं चारोप्यमाणमविशदं सत्ततोऽन्यदेव स्यान्न तु स्वाकारः समारोपितः ।
न च भेदाग्रहमात्रेण समारोपाभिधानं, वैशद्यावैशद्यरूपतया भेदग्रहस्योक्तत्वात् ।
अपि चागृह्यमाणे चेद्बाह्येऽबाह्यात्स्वलक्षणाद्भेदाग्रहणेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रवर्तेताविशेषात् ।
एतेन ज्ञानाकारस्यैवालोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः ।
तस्मात्सुष्ठूक्तंऽततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः ख्यापयेत्ऽइति ।
अपि च सादृश्यनिबन्धनः संव्यवहारस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु तदेवेदमित्याकारबुद्धिनिबन्धन इत्याहनचायं सादृश्यात्संव्यवहार इति ।
ननु ज्वालादिषु सादृश्यादसत्यामपि सादृश्यबुद्धौ तद्भावावगमनिबन्धनः संव्यहारो दृश्यते यथा तथेहापि

भविष्यतीति पूर्वापरितोषेणाहभवेदपि कदचिद्बाह्यवस्तुनीति ।
तथाहिविविधजनसंकीर्णगोपुरेण पुरं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासाधारणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥२५॥


____________________________________________________________________________________________


२,२.४.२६


नासतोऽदृष्टत्वात् । ब्रह्मसूत्र २,२.२६ ।
इतश्चानुपपन्नो वैनाशिकसमय इति ।
अस्थिरात्कारयोत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्तिमाहुः ।
उक्तमेतदधस्तात् ।
निरपेक्षात्कार्योत्पत्तौ पुरुषकर्मवैयर्थ्यम् ।
सापेक्षतायां च क्षणस्याभेद्यत्वेनोपकृतत्वानुपपत्तेः, अनुपकारिणि चापेक्षाभावादक्षणिकत्वप्रसङ्गः ।
सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वेन प्रकारान्तराभावान्नास्थिराद्भावाद्भावोत्पत्तिरिति क्षणिकपक्षेर्ऽथादभावाद्भावोत्पत्तिरिति परिशिष्यत इत्यर्थः ।
न केवलमर्थादापद्यते, दर्शयन्ति चनानुपमृद्य प्रादुर्भावादिति ।
एतद्विभजतेविनष्टाद्धिकिलेति ।
किलकारोऽनिच्छायाम् ।
कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येतापि सर्वं सर्वत उत्पद्येत ।
अयमभिसंधिःकूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा ।
स चेत्कार्यजननस्वभावस्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् ।
समर्थस्य क्षेपायोगात् ।
अतत्स्वभावे तु न कदाचिदपि कुर्यात् ।
यद्युच्येत समर्थोऽपि क्रमवत्सहकारिसचिवः क्रमेण कार्याणि करोतीति ।
तदयुक्तम् ।
विकल्पासहत्वात् ।
किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा ।
अनाधानेऽनुपकारितया सहकारिणो नापेक्षेरन् ।
आधानेऽपि भिन्नमभिन्नं वोपकारमादध्युः ।
अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत ।
भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्यानुत्पादादन्वयव्यतिरेकाभ्यामुपकार

एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः ।
तदुक्तम्ऽवर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्फलः ॥
ऽइति ।
तथा चाकिञ्चित्करादपि चेत्कूटस्थात्कार्यं जायेत, सर्वं सर्वस्माज्जायेतेति सूक्तम् ।
उपसंहरतितस्मादभावग्रस्तेभ्य इति ।

तत्रेदमुच्यते ।
नासतोऽदृष्टत्वादिति ।
नाभावात्कार्योत्पत्तिः ।
कस्मात् ।
अदृष्टत्वात् ।
नहि शशविषाणादङ्गुरादीनां कार्याणामुत्पत्तिर्दृश्यते ।
यदि त्वभावाद्भावोत्पत्तिः स्यात्ततोऽभावत्वाविशेषात्शशविषाणादिभ्योऽप्यङ्गुरोत्पत्तिः ।
नह्यभावो विशिष्यते ।
विशेषणयोगे वा सोऽपि भावः स्यान्न निरूपाख्य इत्यर्थः ।
विशेषणयोगमभावस्याभ्युपेत्याहनाप्यभावः कस्यचिदुत्पत्तिहेतुरिति ।
अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घटशरावोदञ्चानादयो हेम्नानन्विता न हेमविकारः ।
अनन्विताश्चैते विकारा अभावेन ।
तस्मान्नाभावविकारः ।
भावविकारस्तु ते, भावस्य तेनान्वितत्वादित्याहअभावाच्च भावोत्पत्ताविति ।
अभावकारणवादिनो वचनमनुभाष्य दूषयतियत्तूक्तमिति ।
स्थिरोऽपि भावः क्रमवत्सहकारिसमवधानात्क्रमेण कार्याणि करोति ।
न चानुपकारकाः सहकारिणः ।
स चास्य सहकारिभिराधीयमाना उपकारो न भिन्नो नाप्यभिन्नः ।
किन्त्वनिर्वाच्य एव ।
अनिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते ।
न चैतावता स्थिरस्याकारणत्वं, तदुपादानत्वात्कार्यस्य, रज्जूपादानत्वमिव भुजङ्गस्येत्युक्तम् ।
तथा च श्रुतिःऽमृत्तिकेत्येव सत्यम्ऽइति ।
अपिच येऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तुसन्त्यास्थिषत, तेषामपि किमिति बीजजातीयेभ्योऽङ्कुरजातीयान्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि ।
नहि बीजाद्बीजान्तरस्य वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः ।
नच बीजाङ्गुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् ।
तस्मात्काल्पनिकादेव स्वलक्षणोपादानाद्बीजजातीयात्तथाविधस्यैवाङ्गुरजातीयस्योत्पत्तिनियम आस्थेयः ।
अन्यथा

कार्यहेतुकानुमानोच्छेदप्रसङ्गः ।
दिङ्मात्रस्य सूचितम् ।
प्रपञ्चस्तु ब्रह्मतत्वसमीक्षान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥२६॥


____________________________________________________________________________________________


२,२.५.२७


उदासीनानामपि चैवं सिद्धिः । ब्रह्मसूत्र २,२.२७ ।
भाष्यमस्य सुगमम् ॥२७॥


____________________________________________________________________________________________


२,२.५.२८


नाभाव उपलब्धेः । ब्रह्मसूत्र २,२.२८ ।
पूर्वाधिकरणसंगतिमाहएवमिति ।
बाह्यार्थवादिभ्यो विज्ञानमत्रवादिनां सुगताभिप्रेततया विशेषमाहकेषाञ्चित्किलेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्वपरिसमाप्तिरासामन्यतमाभावेऽपि तत्त्वस्याव्यवस्थानात् ।
तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञानस्कन्धमात्रं तत्त्वम् ।
नह्यस्ति संभवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आहतस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्यप्यनुभवान्नान्योऽनुभाव्योऽनुभवितानुभवनं, तथापि बुद्ध्यारूढेन बुद्धिपरिकल्पितेनान्तस्थ एवैष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् ।
न पारमार्थिक इत्यर्थः ।
एवं च सिद्धसाधनम् ।
न हि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, किन्त्वनिर्वचनीयं नीलादीति ।
तथाहिस्वरूपं विज्ञानस्यासत्याकारयुक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्रकाशनशक्तिः प्रमाणम् ।
बाह्यवादिनोरपि वैभाषिकसौत्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवहारोऽभिमत इत्याहसत्यपि बाह्येर्ऽथ इति ।
भिन्नाधिकरणत्वे हि प्रमाणफलयोस्तद्भावो न स्यात् ।
नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति ।
तस्मादनयोरैकाधिकरण्यं वक्तव्यम् ।
कथं च तद्भवति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः ।
न च ज्ञानं स्वलक्षणमनंशमंशाभ्यां वस्तुसद्भ्यां युज्यते ।
तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् ।
अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनशक्त्यंशं प्रमाणम् ।
प्रमेयं त्वस्य बाह्यमेव ।
एवं सौत्रान्तिकसमयेऽपि ।
ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्त्या कल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् ।
अज्ञानव्यावृत्तिकल्पितं च ज्ञानत्वं फलं व्यवस्थाप्यत्वात् ।
तथा चाहुःऽनहि

वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽइति ।
प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराहकथं पुनरवम्यत इति ।
स हि विज्ञानालम्बनत्वाभिमतो बाह्योर्ऽथः परमाणुस्तावन्न संभवति ।
एकस्थूलनीलाभासं हि ज्ञानं न परमसूक्ष्मपरमाण्वाभासम् ।
न चान्याभासमन्यगोचरं भवितुमर्हति ।
अतिप्रसङ्गेन सर्वगोचरतया सर्वसर्वज्ञत्वप्रसङ्गात् ।
न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् ।
विकल्पासहत्वात् ।
किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रतिभासनकालेर्ऽथस्य धर्मः ।
यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञानमभ्युपेतं भवति ।
एवं च कः प्रतिकूलीभवत्यनुकूलमाचरति ।
द्वितीय इति चेत् ।
तथा हिरूपपरिमाणव एव

निरन्तरमुत्पन्ना एकविज्ञानोपारोहिणः स्थौल्यम् ।
न चात्र कस्यचिद्भ्रान्तता ।
नहि न ते रूपपरमाणवः ।
नच न निरन्तरमुत्पन्नाः ।
न चैकविज्ञानानुपारोहिणः ।
तेन मा भून्नीलत्वादिवत्परमाणुधर्मः, प्रत्येकं परमाणुष्वभावात् ।
प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थौल्यम् ।
यथाहुःऽग्रहेऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते ।
सांवृतं प्रतिभासस्थं तदेकात्मन्यसंभवात् ॥१॥

नच तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः ।
सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥२॥

ऽइति ।
तन्न ।
नैरन्तर्यावभासस्य भ्रान्तत्वात् ।
गन्धरसस्पर्शपरमाण्वन्तरिता हि ते रूपपरमाणवो न निरन्तराः तस्मादारात्सान्तरेषु वृक्षेष्वेकधनवनप्रत्ययवदेष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः ।
तस्मात्कल्पनाषोढत्वेऽपि भ्रान्तत्वाद्घटादिप्रत्ययस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे ।
तदिदमुक्तम्,न तावत्परमाणवः

स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति ।
नापि तत्समूहा वा स्तम्भादयोऽवयविनः ।
तेषामभेदे परमाणुभ्यः परमाणव एव ।
तत्र चोक्तं दूषणम् ।
भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् ।
समवायश्च निराकृत इति ।
एवं भेदाभेदविकल्पेन जातिगुणकर्मादीनपि प्रत्याचक्षीत ।
तस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य विचारासहत्वात्, अप्रतिभासमानसद्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति ।
अपि च न तावद्विज्ञानमिन्द्रियवन्निलीनमर्थं प्रत्यक्षयितुमर्हति ।
नहि यथेन्द्रियमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति ।
तत्रापि समानत्वादनुयोगस्यानवस्थाप्रसङ्गात् ।
न चार्थाधारं प्राकट्यलक्षणं फलमाधातुमुत्सहते ।
अतीतानागतेषु तदसंभवात् ।
नह्यस्ति संभवोऽप्रत्युत्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति ।
तस्माज्ज्ञानस्वरूपप्रत्यक्षतैवार्थप्रत्यक्षताभ्युपेया ।
तच्चानाकारं सदाजानतो भेदाभावात्कथमर्थभेदं व्यवस्थापयेदिति तद्भेदव्यवस्थापनायाकारभेदोऽस्यैषितव्यः ।
तदुक्तम्ऽन हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽइति ।
एकश्चायमाकारोऽनुभूयते ।
स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमाणमस्तीत्याहअपिचानुभवमात्रेण साधारणात्मनो ज्ञानस्येति ।
अपि च सहोपलम्भनियमादिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः ।
नियतसहोपलम्भनश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः ।
निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदाचिदभ्रापिधानेऽन्यतरस्यैकस्योपलब्धेः ।
सोऽयमिह भेदव्यापकानियमविरूद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति ।
तदुक्तम्ऽसहोपलम्बनियमादभेदो नीलतद्धियोः ।
भेदश्च भ्रान्तिविज्ञानैर्द्दृश्यतेन्दाविवाद्वये ॥
ऽइति ।
स्वप्नादिवच्चेदं द्रष्टव्यम् ।
यो यः प्रत्ययः स सर्वो बाह्यानावम्बनः, यथा स्वप्नमायादिप्रत्ययः, तथा

चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः ।
बाह्यानालम्बनता हि प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनीति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः ।
अत्रान्तरे सौत्रान्तिकश्चोदयतिकथं पुनरसति बाह्येर्ऽथे नीलमिदं पीतमित्यादिप्रत्ययवैचित्र्यमुपपद्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षाः, यथाविवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसंतानान्तरसापेक्षाः ।
तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसंताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः ।
यश्चासावालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानभेदहेतुः स बाह्योर्ऽथमिति ।
वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति चेत् ।
नन्वेकसंततिपतितानामालयविज्ञानानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसंतानवर्ती पूर्वक्षणः संतानान्तरापेक्षानभ्युपगमात्, तथाच सर्वेऽप्यालयसंतानपतिताः परिपाकहेतवो भवेयुः ।
न वा कश्चिदपि, आलयसंतानपातित्वाविशेषात् ।
क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् ।
नन्वेवमेकस्यैव नीलज्ञानोपजनसामर्थ्यं तत्प्रबोधसामर्थ्यं चेति क्षणान्तरस्यैतन्न स्यात् ।
सत्त्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसंतानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः ।
स्वसंतानमात्राधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः ।
नच ज्ञानसंतानान्तरनिबन्धनत्वं

सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादिभिरपि तु कस्यचिदेव विच्छिन्नगमनवचनप्रतिभासस्य प्रवृत्तिविज्ञानस्य ।
अपि च

सत्त्वान्तरसंताननिमित्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् ।
न हि सत्त्वान्तरसंतानस्य देशतः कालतो वा विप्रकर्षसंभवः ।
विज्ञानवादे विज्ञानातिरिक्तदेशानाभ्युपगमादमूर्तत्वाच्च विज्ञानानामदेशात्मकत्वात्संसारस्यादिमत्वाप्रसङ्गेनापूर्वसत्त्वप्रादुर्भावानभ्युपगमाच्च न कालतोऽपि विप्रकर्षसंभवः ।
तस्मादसति बाह्येर्ऽथे प्रत्ययवैचित्र्यानुपपत्तेरस्त्यानुमानिको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोतिवासनावैचित्र्यादित्याह विज्ञानवादी ।
इदमत्राकूतम्स्वसंतानमात्रप्रभवत्वेऽपि प्रत्ययकादाचित्कत्वोपपत्तौ संदिग्धविपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः ।
तथाहिबाह्यनिमित्तकत्वेऽपि कथं कदाचित्नीलसंवेदनं कदाचित्पीतसंवेदनम् ।
बाह्यनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् ।
अथ पीतसंनिधानेऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति ।
तत्र तस्य सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् ।
कुतः पुनरयं सामर्थ्यासामर्थ्यभेदः ।
हेतुभेदादिति चेत् ।
एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धः शक्तिभेदो भविष्यति ।
संतानिनो हि क्षणाः कार्यभेदहेतवस्ते च प्रतिकार्यं भिद्यन्ते च ।
न च संतानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात्क्षणा न भिद्येरन् ।
ननूक्तं न क्षणभेदाभेदाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणानामेकसामर्थ्योपलब्धेः ।
अन्यथैक एव क्षणे नीलज्ञानजननसामर्थ्यमिति न भूयो नीलज्ञानानि जायेरन् ।
तत्समर्थस्यातीतत्वात्, क्षणान्तराणां चासामर्थ्यात् ।
तस्मात्क्षणभेदेऽपि न सामर्थ्यभेदः, संतानभेदे तु सामर्थ्यं भिद्यत इति ।
तन्न ।
यदि भिन्नानां संतानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसंतानानामपि मिथो भिन्नानां नैकमस्ति नीलाकाराधानसामर्थ्यमिति संनिधानेऽपि

नीलसंतानान्तरस्य न नीलज्ञानमुपजायेत ।
तस्मात्संतानान्तराणामिव क्षणान्तराणामपि स्वकारणभेदाधीनोपजनानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् ।
तथा चैकालयज्ञानसंतानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः ।
यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् ।
कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वासनावैचित्र्यादेव स्वप्रत्ययासादिताज्ज्ञानवैचित्र्यसिद्धेर्न तदतिरिक्तार्थसद्भावे किञ्चनास्ति प्रमाणमिति पश्यामः ।
आलयविज्ञानसंतानपतितमेवासंविदितं ज्ञानं वासना तद्वैचित्र्यान्नीलाद्यनुभववैचित्र्यं, पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोः ।
तस्मान्न परस्पराश्रयदोषसंभवो बीजाङ्कुरसंतानवदिति ।
अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुता नार्थवैचित्र्यस्येत्याहअपि चान्वयव्यतिरेकाभ्यामिति ।
एवं प्राप्ते ब्रूमः ।
नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते ।
स ह्युपलम्भाभावाद्वाध्यवसीयेत, सत्यप्युपलम्भे तस्य बाह्याविषयत्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्यार्थबाधकप्रमाणसद्भावाद्वा ।
न तावत्सर्वथोपलम्भाभाव इति प्रश्नपूर्वकमाहकस्मात् ।
उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।
द्वितीयं पक्षमवलम्बतेननु नाहमेवं ब्रवीमीति ।
निराकरोतिबाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षिणोपलब्धिर्गृह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः ।
अतश्चैति वक्ष्यमाणोपपत्तिपरामर्शः ।
तृतीयं पक्षमालम्बतेननु

बाह्यस्यार्थस्यासंभवादिति ।
निराकरोतिनायं साधुरध्यवसाय इति ।
इदमत्राकूतम्घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः ।
तत्रेदं नानादिग्देशव्यापित्वलक्षणं स्थौल्यं यद्यपि ज्ञानाकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव तथापि तद्देशत्वातद्देशत्वकम्पाकम्पत्वरक्तारक्तत्वलक्षणैर्विरुद्धधम्रसंसर्गैरस्य नानात्वं प्रसज्यमानं ज्ञानाकारत्वेऽपि न शक्यं

शक्रेणापि वारयितुम् ।
व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायाम् ।
तस्माद्बाह्यार्थवन्न ज्ञानेऽपि स्थौल्यसंभवः ।
न च तावत्परमाण्वाभासमेकज्ञानम्, एकस्य नानात्मत्वानुपपत्तेः ।
आकाराणां वा ज्ञानतादात्म्यादेकत्वप्रसङ्गात् ।
न च यावन्त आकारास्तावन्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् ।
न च तत्पृष्ठभावी समस्तज्ञानाकारसंकलनात्मक एकः स्थूलविकल्पो विजृम्भत इति सांप्रतम् ।
तस्यापि साकारतया स्थौल्यायोगात् ।
यथाह धर्मकीर्तिःऽतस्मान्नार्थे न च ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न संभवः ॥
ऽइति ।
तस्माद्भवतापि ज्ञानाकारं स्थौल्यं समर्थयमानेनप्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवावास्थेयौ ।
तथा चेदन्तास्पदमशक्यं ज्ञानाद्भिन्नं बाह्यमपह्नोतुमिति ।
यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विषयसारूप्यमास्थितं, नैतेन विषयोऽपह्नोतुं शक्यः,

असत्यर्थे तत्सारूप्यस्य तद्व्यवस्थायाश्चानुपपत्तेरित्याहन च ज्ञानस्य विषयसारूप्यादिति ॥
यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते ।
यदि ज्ञानार्थयोः साहित्येनोपलम्भस्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्विरुद्धभेदव्याप्तत्वादभेदे तदनुपपत्तेः ।
अथैकोपलम्भनियमः ।
न एकत्वस्यावाचकः सहशब्दः ।
अपि च किमेकत्वेनोपलम्भ आहो एक उपलम्भो ज्ञानार्थयोः ।


तावदेकत्वेनोपलम्भ इत्याहबहिरुपलब्धेश्च विषयस्य ।
अथैकोपलम्भनियमः, तत्राहअत एव सहोपलम्भनियमोऽपि प्रत्ययविषयोऽरुपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभारूपानुविद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभोपायत्वान्नियमः, एवमिहाप्यात्मसाक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति ।
अपि च यत्रैकविज्ञानगोचरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः ।
न चैतदेकात्म्येऽवकल्पत इत्याहअपिच घटज्ञनं पटज्ञानमिति ।
तथार्थाभेदेऽपि विज्ञानभेददर्शनान्न विज्ञानात्मकत्वमर्थस्येत्याहतथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरूपमात्रपर्यवसितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययोर्भेदस्ते द्वे न गृहीते इति भेदोऽपि तद्गतो न गृहीत इति ।
एवं क्षणिकशून्यानात्मत्वादयोऽप्यनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्याः ।
एवं स्वमसाधारणमन्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तदनेकज्ञानसाध्यम् ।
एवं सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वानेकज्ञानगम्यम् ।
एवं वास्यवासकभावोऽनेकज्ञानसाध्यः ।
एवमविद्योपप्लववशेन यत्सदसद्धर्मत्वं यथा नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः ।
शक्यं हि शशविषाणममूर्तं वक्तुम् ।
शक्यं च विज्ञानममूर्तं वक्तुम् ।
यथोक्तम्ऽअनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥
ऽइति ।
एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसाध्या ।
एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च

पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तदनेकज्ञानसाध्येत्यसत्येकस्मिन्ननेकार्थज्ञानप्रतिसंधातरि नोपपद्यते ।
तत्सर्वं विज्ञानस्य स्वांशालम्बनेऽनुपपन्नमित्याहअपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोरिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति ।
नो खलु छिदा छिद्यते किन्तु दारु ।
नापि पाकः पच्यतेऽपि तु तण्डुलाः ।
तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तदतिरिक्तोर्ऽथः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति ।
भूमिरचनापूर्वकमाहकिञ्चान्यत् ।
विज्ञानं विज्ञानमित्यभ्युपगच्छेतेति ।
चोदयतिननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्व इति ।
अयमर्थःस्वरूपादतिरिक्तमर्थं चेद्विज्ञानं गृह्णाति ततस्तदप्रत्यक्षं सन्नर्थं प्रत्यक्षयितुमर्हति ।
न हि चक्षुरिव तन्निलीनमर्थे कञ्चनातिशयमाधत्ते, येनार्थमप्रत्यक्षं सत्प्रत्यक्षयेत् ।
अपितु तत्प्रत्यक्षतैवार्थप्रत्यक्षता ।
यथाहुःऽअप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतिऽइति ।
तच्चेत्ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति ।
एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता ।
अपिच यथा प्रदीपो न दीपान्तरमपेक्षते, एवं ज्ञानमपि न ज्ञानान्तरमपेक्षितुमर्हति समत्वादिति ।
तदेतत्परिहरतितदुभयमप्यसत् ।
विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः ।
अयमर्थःसत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्रत्यक्षत्वायोपलम्भान्तरं प्रार्थनीयम्, अपितु तस्मिन्निन्द्रियार्थसंनिकर्षादन्तः करणविकारभेद उत्पन्नमात्र एव प्रभातुरर्थश्चोपलम्भश्च प्रत्यक्षौ भवतः ।
अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्रत्यक्षत्वायान्तःकरणविकारभेदमनुभवमपेक्षते, अनुभवस्तु जडोऽपि स्वच्छतया चैतन्यबिम्बोद्ग्रहणाय नानुभवान्तरमपेक्षते, येनानवस्था भवेत् ।
नह्यस्ति संभवोऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः ।
तस्माद्यथा छेत्ता

छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः ।
न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेक्षासंभवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेक्षायामनवस्था भवेत् ।
तस्मात्सुष्ठूक्तंऽविज्ञानग्रहणमात्र एव विज्ञानसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य ग्रहणाकाङ्क्षानुत्पादात्ऽइति ।
यदुक्तंऽसमत्वादवभास्यावभासकभावानुपपत्तेःऽइति ।
तत्राह

साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
मा भूत्ज्ञानयोः साम्येन ग्राह्यग्राहकभावः ।
ज्ञातृज्ञानयोस्तु वैषम्यादुपपद्यत एव ।
ग्राह्यत्वं च ज्ञानस्य न ग्राहकक्रियाजनितफलशालितया यथा बाह्यार्थस्य, फले फलान्तरानुपपत्तेः ।
यथाहुःऽन संविदर्यते फलत्वात्ऽइति ।
अपि तु प्रमातारं प्रति स्वतःसिद्धप्रकटतया ।
ग्राह्योऽप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा ।
यथाहुरन्येनास्याः कर्मभावो विद्यते इति ।
स्यादेतत्यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्ययसाक्षिणोर्वैषम्यमित्यत आहस्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् ।
तथाहिअस्य साक्षिणः सदासंदिग्धाविपरीतस्य नित्यसाक्षात्कारतानागन्तुकप्रकाशत्वे घटते ।
तथाहिप्रमाता संदिहानोऽप्यसंदिग्धो विपर्यस्यन्नप्यविपरीतः परोक्षमर्थमुत्प्रेक्षमाणोऽप्यपरोक्षः स्मरन्नप्यनुभविकः

प्राणभृन्मात्रस्य ।
न चैतदन्याधीनसंवेदनत्वे घटते ।
अनवस्थाप्रसङ्गश्चोक्तः ।
तस्मात्स्वयंसिद्धतास्यानिच्छताप्यप्रत्याख्येया प्रमाणमार्गयत्तत्वादिति ।
किञ्चोक्तेन क्रमेण ज्ञानस्य स्वयमवगन्तृत्वाभावात्प्रमातुरनभ्युपगमे च प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।
शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् ।
अवगन्तुश्चेत्कस्यचिदपि न प्रकाशते कृतमवगमेन स्वयंप्रकाशेनेति ।
विज्ञानमेवावगन्त्रिति मन्वानः शङ्कतेबाढमेवम् ।
अनुभवरूपत्वादिति ।
न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदीपवत्कर्त्रन्तरमेषितव्यं, तथा च न सिद्धसाधनमिति परिहरतिन ।
अन्यस्यावगन्तुरिति ।
ननु साक्षिस्थानेऽस्त्वस्मदभिमतमेव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नार्था इति शङ्कतेसाक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपताअभिप्रेयता स्वयं प्रथते विज्ञानमित्येष एवेति ।
निराकरोतिनेति ।
भवन्ति हि विज्ञानस्योत्पादादयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृफलभावस्यैकत्र विरोधात् ।
किन्तु प्रदीपादितुल्यतेत्यर्थः ॥२८॥


____________________________________________________________________________________________


२,२.५.२९


वैधर्म्याच्च न स्वप्नादिवत् । ब्रह्मसूत्र २,२.२९ ।
बाधाबाधौ वैधर्म्यम् ।
स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चाबाधितः ।
त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते ।
जाग्रत्प्रत्ययस्य तु बाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत् ।
नहि बाध्यमेव बाधकं भवितुमर्हति ।
तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्स्वप्नवदिति ।
तस्माद्बाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्वमध्यवसातुम् ।
निद्राग्लानमिति ।
करणदोषाभिदानम् ।
मिथ्यात्वाय वैधर्म्यान्तरमाहअपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः ।
प्रत्युत्पन्नेन्द्रियसंप्रयोगलिङ्गशब्दसारूप्यान्यथानुपपद्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु

ज्ञानमुपलब्घिः ।
तदिह निद्राणस्यसामग्र्यन्तरविरहात्संस्कारः परिशिष्यते, तेन संस्कारजत्वात्स्मृतिः, सापि च निद्रादोषाद्विपरीतावर्तमानमपि पित्रादि वर्तमानतया भासयति ।
तेन स्मृतेरेव तावदुपलब्धेर्विशेषस्तस्याश्च स्मृतेर्वैपरीत्यमिति ।
अतो महदन्तरमित्यर्थः ।
अपि च स्वतःप्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं शक्यम्, अनुभवविरोधेन तदनुत्पादात् ।
अबादितविषयताप्यनुमानोत्पादसामग्रीग्राह्यतया प्रमाणम् ।
न च कारणाभावे कार्यमुत्पत्तुमर्हतीत्याशयवानाहअपि चानुभवविरोधप्रसङ्गादिति ॥२९ ॥


____________________________________________________________________________________________


२,२.५.३०


न भावोऽनुपलब्धेः । ब्रह्मसूत्र २,२.३० ।
यथालोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थ एवोपलब्धेर्भवतो नार्थानपेक्षायां वासनायाम् ।
वासनाय अप्यर्थोपलब्ध्यधीनत्वदर्शनादित्यर्थः ।
अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते ।
न च क्षणिकमालयविज्ञानं वासनाधारो भवितुमर्हति ।
द्वयोर्युगपदुत्पद्यमानयोः सव्यदक्षिणशृङ्गवदाधाराधेयभावाभावात् ।
प्रागुत्पन्नस्य चाधेयोत्पादसमयेऽसतः क्षणिकत्वव्याघात इत्याशयवानाहअपि च वासना नामेति ।
शेषमतिरोहितार्थम् ॥३०॥


____________________________________________________________________________________________


२,२.५.३१


क्षणिकत्वाच्च । ब्रह्मसूत्र २,२.३१ ।
स्यादेतत् ।
यदि साकारं विज्ञानं संभवति बाह्यश्चार्थः स्थूलसूक्ष्मविकल्पेनासंभवी हन्तैवमर्थज्ञाने सत्त्वेन तावद्विचारं न सहेते ।
नाप्यसत्त्वेन, असतो भासनायोगात् ।
नोभयत्वेन, विरोधात्सदसतोरेकत्रानुपपत्तेः ।
नाप्यनुभयत्वेन, एकनिषेधस्येतरविधाननान्तरीयकत्वात् ।
तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम् ।
यथाहुःऽइयं वस्तु बलायातं यद्वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥
ऽइति ॥
न क्वचिदपि पक्षे व्यवतष्ठन्त इत्यर्थः ।

तदेतन्निराचिकीर्षुराहशून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि ।
तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं

व्यवस्थाप्यते ।
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते ।
सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति ।
तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते ।
यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् ।
तथाच भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आहनह्येयं सर्वप्रमाणप्रसिद्धो ललोकव्यवहारोऽन्यतत्त्वमनधिगम्य शक्यतेऽपह्नोतुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते ।
अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् ।
न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते ।
बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् ।
यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् ।
विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद्बाधकमतात्त्विकत्वं प्रमाणानां दर्शयतीति चेत्, किं पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं, किं तद्वस्तु परमार्थतः सदादीनामन्यतमत्केवलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव ।
तत्र परमार्थतः सदादीनामन्यतमद्विचारं न सहत इति विप्रतिषिद्धम् ।
न सहते चेन्न सदादीनामन्यतमत् ।
अन्यतमच्चेत्कथं न विचारं सहते ।
अथ निस्तत्त्वं चेत्कथमन्यतमत्तत्त्वमव्यवस्थाप्य शक्यमेवं वक्तुम् ।
न च निस्तत्त्वतैव तत्त्वं भावानाम् ।
तासति हि तत्त्वाभावः स्यात् ।
सोऽपि च विचारं न सहत इत्युक्तं भवद्भिः ।
अपि चारोपितं

निषेधनीयम् ।
आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः ।
न चेत्किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः ।
तस्मान्निष्प्रपञ्चं परमार्थसद्ब्रह्मानिर्वाच्यप्रपञ्चात्मनारोप्यते, तच्च तत्त्वं व्यवस्थाप्यातात्त्विकत्वेन सांव्यवहारिकत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्तमुत्पश्यामः ॥३१॥


____________________________________________________________________________________________


२,२.५.३२


सर्वथानुपपत्तेश्च । ब्रह्मसूत्र २,२.३२ ।
विभजतेकिं बहुनाउक्तेनयथायथाग्रन्थतोर्ऽथतश्चअयं वैनाशिकसमय इति ।
ग्रन्थतस्तावत्पश्यनातिष्ठनामिद्धपोषधाद्यसाधुपदप्रयोगः ।
अर्थतश्च नैरात्म्यमभ्युपेत्यालयविज्ञानं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्युपैति ।
एवं क्षणिकत्वमभ्युपेत्यऽउत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिताऽइति नित्यतामुपैतीत्यादि बहून्नेतव्यमिति ॥३२॥


____________________________________________________________________________________________


२,२.६.३३


नैकस्मिन्नसंभवात् । ब्रह्मसूत्र २,२.३३ ।
निरस्तो मुक्तकच्छानां सुगतानां समयः ।
विवसनानां समय इदानीं निरस्यते ।
तत्समयमाह संक्षेपविस्तराभ्याम् ।
सप्त चैषां पदार्थाः संमता इति ।
तत्र संक्षेपमाहसंक्षेपतस्तु द्वावेव पदार्थाविति ।
बोधात्मको जीवो जडवर्गस्त्वजीव इति ।
यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपञ्चमाचक्षते ।
तमाहपञ्चास्तिकाया नामेति ।
सर्वेषामप्येषामवान्तरप्रभेदानिति ।
जीवास्तिकायस्त्रिधाबद्धो मुक्तो नित्यसिद्धश्चेति ।
पुद्गलास्तिकायाः षोढापृथिव्यादीनि चत्वारि भूतानि स्थारं जङ्गमं चेति धर्मास्तिकायः प्रवृत्त्यनुमेयोऽधर्मास्तिकायाः स्थित्यनुमेयः ।
आकाशास्तिकायो द्वेधालोकाकाशोऽलोकाकाशश्च ।
तत्रोपर्युपरि स्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाशः ।
तत्र हि न लोकाः सन्ति ।
तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ ।
आस्त्रवसंवरनिर्जरास्त्रयः पदार्थाः

प्रवृत्तिलक्षणाः प्रपञ्च्यन्ते ।
द्विधा प्रवृत्तिः सम्यङ्मिथ्या च ।
तत्र मिथ्या प्रवृत्तिरास्रवः ।
सम्यक्प्रवृत्ती तु संवरनिर्जरौ ।
आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः ।
इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति ।
अन्ये तु कर्माण्यास्रवमाहुः ।
तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः ।
सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् ।
संवरनिर्जरौ च सम्यक्प्रवृत्ती ।
तत्र शमदमादिरूपा प्रवृत्तिः संवरः ।
सा ह्यास्रवस्रोतसो द्वारं संवृणोताति संवर उच्यते ।
निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः ।
स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः ।
बन्धोऽष्टविधं कर्म ।
तत्र घातिकर्म चतुर्विधम् ।
तद्यथाज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति ।
तथा चत्वार्यघातिकर्माणि ।
तद्यथावेदनीयं नामिकं गोत्रिकमायुष्कं चेति ।
तत्र सम्यग्ज्ञानं न मोक्षसाधनं, नहि ज्ञानाद्वस्तुसिद्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते ।
आर्हतदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म ।
बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म ।
मोक्षमार्गप्रवृत्तानां तद्विघ्नकरं विज्ञानमन्तरायं कर्म ।
तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते ।
अघातानि कर्माणि, तद्यथा वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः, तद्धि

बन्धोऽपि न निःश्रेयसपरिपन्थि तत्त्वज्ञानाविघातकत्वात् ।
शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म, तद्धि शुक्लपुद्गलस्याद्यावस्थां कललबुद्धुदादिमारभते ।
गोत्रिकमव्याकृतं ततोऽप्याद्यं शक्तिरूपेणावस्थितम् ।
आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् ।
तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि ।
तदेतत्कर्माष्टकं पुरुषं बध्नातीति बन्धः ।
विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष

इत्येके ।
अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति ।
त एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरपन्यस्ताः ।
तत्रसर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति, स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति ।
स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोऽनेकान्तद्योती ।
यथाहुःऽवाक्येष्वनेकान्तद्योति गम्यं प्रतिविशेषणम् ।
स्यान्निपातोर्ऽथयोगित्वात्तिङन्तप्रतिरूपकः ॥
ऽइति ।
यदि पुनरयमनेकान्तद्योतकः स्याच्छब्दो न भवेत्स्यादस्तीतिवाक्ये स्यात्पदमनर्थकं स्यात्तदिदमुक्तम्ऽअर्थयोगित्वात्ऽइति ।
अनैकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थोऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् ।
तथा चऽस्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधेः ।
सप्तभङ्गनयापेक्षोहेयादेयविशेषकृत् ॥
ऽकिंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना सर्वथैकान्तत्यागात्सप्तस्वेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपेक्षः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते ।
तथाहियदि वस्त्वस्त्येवेत्येवैकान्ततस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मनास्त्येवेति न तदीप्साजिहासाभ्यां क्वचित्कदाचित्कथञ्चित्कश्चित्प्रवर्तेत निवर्तेत वा प्राप्ताप्रापणीयत्वात्, हेयहानानुपपत्तेश्च ।
अनैकान्तपक्षे तु क्वचित्कदाचित्कस्यचित्कथञ्चित्सत्त्वे हानोपादाने प्रेक्षावतां कल्पेते इति ।
तमेनं सप्तभङ्गीनयं दूषयतिनैकस्मिन्नसंभवात् ।
विभजतेन ह्येकस्मिन्धर्मणि परमार्थसति परमार्थसतांयुगपत्सत्त्वादीनां धर्माणां परस्परपरिहारस्वरूपाणांसमावेशः संभवति ।
एतदुक्तं भवतिसत्यं यदस्ति

वस्तुतस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपेणास्त्येव न नास्ति, यथा प्रत्यगात्मा ।
यत्तु क्वचित्कथञ्चित्कदाचित्केनचिदात्मनास्तीत्युच्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् ।
न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्तिमरुमरीचिकादिषु रजततोयादेरपि वास्तवत्वप्रसङ्गात् ।
लौकिकानामबाधेन तु तद्व्यवस्थायां देहात्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् ।
पण्डितरूपाणां तु देहात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति ।
अपि च सदसत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः ।
न च वस्तुनि विकल्पः संभवति ।
तस्मात्स्थाणुर्वा पुरुषो वेति ज्ञानवत्सप्तत्वपञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वमृषेमेणात्मनः ।
निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याहय एते सप्त पदार्था इति ।
शेषमतिरोहितार्थम् ॥३३॥


____________________________________________________________________________________________


२,२.६.३४


एवं चात्माकार्त्स्न्यम् । ब्रह्मसूत्र २,२.३४ ।
एवं चेति चेन समुच्चयं द्योतयति ।
शरीरपरिमाणत्वे ह्यात्मनोऽकृत्स्नत्वं परिच्छिन्नत्वम् ।
तथा चानित्यत्वम् ।
ये हि परिच्छिन्नास्ते सर्वेऽनित्या यथा घटादयस्तथा चात्मेति ।
तदेतदाहयथैकस्मिन्धर्मिणीति ।
इदं चापरमकृत्स्नत्वेन सूत्रितमित्याहशरीराणां चानवस्थितपरिमाणत्वादिति ।
मनुष्यकायपरिमाणो हि जीवो न हस्तिकायं कृत्स्नं व्याप्तुमर्हत्यल्पत्वादित्यात्मनः कृत्स्नशरीराव्यापित्वादकार्त्स्न्यम्, तथा च न शरीरपरिमाणत्वमिति ।
तथा हस्तिशीररं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्नः पुत्तिकाशरीरे संमीयेतेत्यकार्त्स्न्यमात्मनः ।
सुगममन्यत् ।
चोदयतिस्यादेतत् ।
अनन्तावयव इति ।
यथा हि प्रदीपो घटमहाहर्म्योदरवर्ती संकोचविकाशवानेवं जीवोऽपि पुत्तिकाहस्तिदेहयोरित्यर्थः ।
तदेतद्विकल्प्य दूषयतितेषां

पुनरनन्तानामिति ।
न तावत्प्रदीपोऽत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् ।
विशरारवो हि प्रदीपावयवः, प्रदीपश्चावयवी प्रतिक्षणमुत्पत्तिनिरोधधर्मा, तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदवयवाश्चाभ्युपेतव्याः ।
तथा च विकल्पद्वयोक्तं दूषणमिति ।
यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याहअपि च शरीरमात्रेति ॥३४॥

शङ्कापूर्वं सूत्रान्तरमवतारयतिअथ पर्यायेणेति ।
तत्राप्युच्यते


____________________________________________________________________________________________


२,२.६.३५


न च पर्यायादप्यविरोधो विकारादिभ्यः । ब्रह्मसूत्र २,२.३५ ।

कर्माष्टकमुक्तं ज्ञानावरणीयादि ।
किं चात्मनो नित्यत्वाभ्युपगमे आगच्छतामपगच्छतां

चावयवानामियत्तानिरूपणेन चात्मज्ञानाभावान्नापवर्ग इति भावः ।
अत एवमादिदोषप्रसङ्गादिति ।
आदिग्रहणसूचितं दोषं ब्रूमः ।
किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समूहो वा ।
तेषां प्रत्येकं चैतन्ये बहूनां चेतनानामेकाभिप्रायत्वनियमाभावात्कदाचिद्विरुद्धदिक्क्रियत्वेन शरीरमुन्मथ्येत ।
समूहचैतन्ये तु हस्तिशरीरस्य पुत्तिकाशरीरत्वे द्वित्रावयवशेषो जीवो न चेतयेत् ।
विगलितबहुसमूहितया समूहस्याभावात्पुत्तिकाशरीरे इति ।
अथवेति ।
पूर्वसूत्रप्रसञ्जितायां जीवानित्यतायां बौद्धवत्संताननित्यतामाशङ्क्येदं सूत्रम्ऽन च पर्यायादप्यविरोधो विकारादिभ्यःऽ ।
न च पर्यायात्परिमाणानवस्थानेऽपि संतानाभ्युपगमेनात्मनो नित्यत्वादविरोधो बन्धमोक्षयोः ।
कुतः ।
परिणामादिभ्यो दोषेभ्यः ।
संतानस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वादिदोषप्रसङ्गः ।
अवस्तुत्वे चादिग्रहणसूचितो नैरात्म्यापत्तिदोषप्रसङ्ग इति ।
विसिचो विवसनाः ॥३५॥


____________________________________________________________________________________________


२,२.६.३६


अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः । ब्रह्मसूत्र २,२.३६ ।
एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत्,

यद्यभूत्वा न भवेत् ।
अभूत्वा भाविनामनित्यत्वाद्घटादीनाम् ।
कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् ।
न च परिमाणान्तरावरोधेऽपूर्वं भवितुमर्हति ।
तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः ।
तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति ।
अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना ।
एकशरीरपरिमाणतैवेति च दीप्यम् ।
द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना ।
एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः ॥३६॥


____________________________________________________________________________________________


२,२.७.३७


पत्युरसामञ्जस्यात् । ब्रह्मसूत्र २,२.३७ ।
अविशेषेणेश्वरकारणवादोऽनेन निषिध्यत इति भ्रमनिवृत्त्यर्थमाहकेवलेति ।
सांख्ययोगव्यपाश्रया हिरण्यगर्भपतञ्जलिप्रभृतयः ।
प्रधानमुक्तम् ।
दृक्शक्तिःपुरुषःप्रत्ययानुपश्यः ।
स च नानाक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः प्रधानपुरुषाभ्यामन्यः ।
माहेश्वराश्चत्वारःशैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति ।
चत्वारोऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः ।
कारणमीश्वरः ।
कार्यं प्रधानिकं महदादि ।
योगोऽप्योङ्कारादिध्यानदारणादिः ।
विधिस्त्रिषवणस्नानादिर्गूढचर्यावसानः, दुःखान्तो मोक्षः ।
पशव आत्मानस्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः ।
एष तेषामभिसंधिःचेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वमात्रं न तूपादानत्वमपि ।
तस्मादिहापीश्वरोऽधिष्ठात जगत्कारणानां निमित्तमेव, न तूपादानमप्येकस्याधिष्ठातृत्वाधिष्ठेयत्वविरोधादिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेपत्युरसामञ्जस्यातिति ।
इदमत्राकूतमीश्वरस्यनिमित्तकारणत्वमात्रमागमाद्वोच्येत प्रमाणान्तराद्वा प्रमाणान्तरमप्यनुमानमर्थापत्तिर्वा ।
न तावदागमात्, तस्य निमित्तोपादानकारणत्वप्रतिपादनपरत्वादित्यसकृदावेदितम् ।
तस्मादनेनास्मिन्नर्थे

प्रमाणान्तरमास्थेयम् ।
तत्रानुमानं तावन्न संभवति ।
तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् ।
तदाहहीनमध्यमेति ।
एतदुक्तं भवतिआगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यम् ।
न हि स्वर्गापूर्वदेवतादिष्वागमादवगम्यमानेषु किञ्चिदस्ति दृष्टम् ।
नह्यागमो दृष्टसाधर्म्यात्प्रवर्तते ।
तेन श्रुतसिद्द्यर्थमदृष्टानि दृष्टविपरीतस्वभावानि सुबहून्यपि कल्प्यमानानि न लोहगन्धितामावहन्ति प्रमाणवत्त्वात् ।
यस्तु तत्र कथञ्चिद्दृष्टानुसारः क्रियते स सुहृद्भावमात्रेण ।
आगमानपेक्षितमनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविपर्यये तुषादपि बिभेतितरामिति ।
प्राणिकर्मापेक्षितत्वाददोष इति चेत् ।
न ।
कुतः ।
कर्मेश्वरयोर्मिथः प्रवर्त्यप्रवर्तयितृत्व इतरेतराश्रयत्वदोषप्रसङ्गात् ।
अयमर्थःयदीश्वरः करुणापराधीनो वीतरागस्ततः प्रणिनः कपूये कर्मणि न प्रवर्तयेत्, तच्चोत्पन्नमपि नाधितिष्ठेत्, तावन्मात्रेण प्राणिनां दुःखानुत्पादात् ।
न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति ।
तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते ।
तस्मात्स्वतन्त्रोऽपीश्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् ।
तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति ।
शङ्कतेनानादित्वादिति चेत् ।
पूर्वकर्मणेश्वरः संप्रतितने कर्मणि प्रवर्त्यते तेनेश्वरेण संप्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति ।
निराकरोतिन वर्तमानकालवदिति ।
अथ पूर्वं कर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोति ।
तत्रापि प्रवर्तितमीश्वरेण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः ।
चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण ।
तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रवर्तयेदित्यर्थः ।
अपिच नैयायिकानामीश्वरस्य निर्देषत्वं

स्वसमयविरुद्धमित्याहअपिचेति ।

अस्माकं तु नायं समय इति भावः ।
ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते ।
न च कारुण्यं दोष इत्यत आहस्वार्थप्रयुक्त एव चेति ।
कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थप्रयुक्ता एव प्रवर्तन्त इति ।
ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आहस्वार्थवत्वादीश्वरस्येति ।
अर्थित्वादित्यर्थः ।
पुरुषस्य चौदासीन्याभ्युपगमान्नवास्तवी प्रवृत्तिरिति ॥३७॥

अपरमपि दृष्टानुसारेण दूषणमाह


____________________________________________________________________________________________


२,२.७.३८


संबन्धानुपपत्तेश्च । ब्रह्मसूत्र २,२.३८ ।
दृष्टो हि सावयवानामसर्वगतानां च संयोगः ।
अप्राप्तिपूर्विका हि प्राप्तिः संयोगो न सर्वगतानां संभवत्यप्राप्तेरभावान्निरवयवत्वाच्च ।
अव्याप्यवृत्तिता हि संयोगस्य स्वभावः ।
न च निरवयवेष्वव्याप्यवृत्तिता संयोगस्य संभवतीत्युक्तम् ।
तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्व्याप्यस्य संयोगस्य विनिवृत्तिरिति भावः ।
नापि समवायलक्षणः ।
स ह्ययुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुः संबन्ध इत्यभ्युपेयते ।
न च प्रधानपुरुषेश्वराणां मिथोऽस्त्याधाराधेयभाव इत्यर्थः ।
नापि योग्यतालक्षणः कार्यगम्यसंबन्ध इत्याहनाप्यन्य इति ।
नहि प्रधानस्य महदहङ्कारादिकारणत्वमद्यापि सिद्धमिति ।
शङ्कतेब्रह्मवादिन इति ।
निराकरोतिन ।
कुतः ।
तस्यमतेऽनिर्वचनीयतादात्म्यलक्षणसंबन्धोपपत्तेः ।
अपिचेति ।
आगमो हि प्रवृत्ति प्रति न दृष्टान्तमपेक्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः ।
अनुमानं तु दृष्टानुसारि नैवंविधे प्रवर्तितुमर्हतीति ।
शङ्कतेपरस्यापीति ।
परिहरतिनेति ।
अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वेऽप्यागमस्य न विरोध इति भावः ॥३८॥


____________________________________________________________________________________________


२,२.७.३९


अधिष्ठानानुपपत्तेश्च । ब्रह्मसूत्र २,२.३९ ।
यथादर्शनमनुमानं प्रवर्तते नालौकिकार्थविषयमितीहापि न प्रस्मर्तव्यम् ।
सुगममन्यत् ॥३९॥


____________________________________________________________________________________________


२,२.७.४०


करणवच्चेन्न भोगादिभ्यः । ब्रह्मसूत्र २,२.४० ।
रूपादिहीनमिति ।
अनुद्भूतरूपमित्यर्थः ।

रूपादिहीनकरणाधिष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र ।
नहि बाह्यं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते ।
तस्माद्रूपादिहीनं करणं व्यापारयत ईश्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः ।
कल्पान्तरमाहअन्यथेति ।
पूर्वमधिष्ठितिरधिष्ठानमिदानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् ।
तथा भोगादिप्रसङ्गेनानीश्वरत्वं पूर्वमापादितम् ।
संप्रति तु शरीरित्वेन भोगादिप्रसङ्गादनीश्वरत्वमुक्तमिति विशेषः ॥४०॥


____________________________________________________________________________________________


२,२.७.४१


अन्तवत्त्वमसर्वज्ञता वा । ब्रह्मसूत्र २,२.४१ ।
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामपि संख्याभेदवत्त्वमन्तवत्त्वं च द्रव्यत्वात्संख्यान्यत्वे सति प्रमेयत्वाद्वानुमातव्यं, ततश्चान्तवत्त्वमसर्वज्ञता वा ।
अस्माकं त्वागमगम्येर्ऽथे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः ।
स्वरूपपरिमाणमपि यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पः ।
यस्यान्तोऽस्ति तस्यान्तवत्त्वाग्रहणमसर्वज्ञतामापादयेत् ।
यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहति ।
नहि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः ।
परिहरतितत इति ।
आगमानपेक्षस्यानुमानमेषामन्तवत्त्वमवगमयतीत्युक्तम् ॥४१॥


____________________________________________________________________________________________


२,२.८.४२


उत्पत्त्यसंभवात् । ब्रह्मसूत्र २,२.४२ ।
अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते ।
तमंशमाहयत्पुनरिदमुच्यते वासुदेवात्संकर्षणो जीवैति ।
जीवस्य कारणवत्वे सत्यनित्यत्वम्, अनित्यत्वेपरलोकिनोऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।
अनुपपन्ना च जीवस्योत्पत्तिरित्याहप्रतिषेधिष्यति चेति ॥४२॥


____________________________________________________________________________________________


२,२.८.४३


न च कर्तुः करणम् । ब्रह्मसूत्र २,२.४३ ।
यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति,
यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि संकर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् ।
अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन ।
अकरणादेव निखिलकार्यसिद्धेरिति भावः ॥४३॥


____________________________________________________________________________________________


२,२.८.४४


विज्ञानादिभावे वा तदप्रतिषेधः । ब्रह्मसूत्र २,२.४४ ।
वासुदेवा एवैतेसंकर्षमादयो निर्देषाअविद्यादिदोषरहिताः ।
निरधिष्ठानानिरूपादानाः ।
अत एवनिरवद्याअनित्यत्वादिदोषरहिताः ।
तस्मादुत्पत्त्यसंभवोऽनुगुणत्वान्न दोष इत्यर्थः ।
अत्रोच्यतेएवमपीति ।
मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण स्वयमेव दोषः ।
प्रश्नपूर्वं प्रकारान्तरमाहकथम् ।
यदि तावदिति ।
न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति ।
व्याहतकामत्वे च कार्यानुत्पादात् ।
अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् ।
संभूय चेशनायां परिशुद्धो न कश्चिद्दीश्वरः स्यात्, सिद्धान्तहानिश्च ।
भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् ।
तस्मात्कल्पान्तरमास्थेयम् ।
तत्र चोत्पत्त्यसंभवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसंभवेनापाकरोतिअथायमभिप्राय इति ।
सुगममन्यत् ॥४४॥



____________________________________________________________________________________________


२,२.८.४५


विप्रतिषेधाच्च । ब्रह्मसूत्र २,२.४५ ।
गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूतेआत्मान एवैते भगवन्तो वासुदेवा इति ।
आदिग्रहणेन प्रद्युम्नानिरुद्धयोर्मनोऽहङ्कारलक्षणतयात्मनो भेदमभिधायात्मन एवैत इति तद्विरुद्धाभेदाभिधानमपरं संगृहीतम् ।
वेदविप्रतिषेधो व्याख्यातः ॥४५॥

इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥२ ॥


इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयःपादः ॥



____________________________________________________________________________________________
____________________________________________________________________________________________



द्विदीयाध्याये तृतीयः पादः ।



____________________________________________________________________________________________


२,३.१.१

न वियदश्रुतेः । ब्रह्मसूत्र २,३.१ ।
पूर्वं प्रमाणान्तरविरोधः श्रुतेर्निराकृतः ।
संप्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियते ।
तत्र सृष्टिश्रुतीनां परस्परविरोधमाहवेदान्तेषु तत्र तत्रेति ।
श्रुतिविप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्य श्रुतिविप्रतिषेधादिति ।
तदर्थनिर्मलत्वमर्थाभासविनिवृत्त्यार्थतत्त्वप्रतिपादनम् ।
तस्य फलं स्वपक्षस्य जगतो ब्रह्मकारणत्वस्यानपेक्षत्वाशङ्कानिवृत्तिः ।
इह हि पूर्वपक्षे श्रुतीनां मिथो विरोधः प्रतिपाद्यते, सिद्धान्ते त्वविरोधः ।
तत्र सिद्धान्त्येकदेशिनोवचनंऽन वियदश्रुतेःऽइति ।
तस्याभिसंधिःयद्यपि तैत्तिरीयके वियदुत्पत्तिश्रुतिरस्ति तथापि तस्याः प्रमाणान्तरविरोधाद्बहुश्रुतिविरोधाच्च गौणत्वम् ।
तथाच वियतो नित्यत्वात्तेजःप्रमुख एव सर्गः, तथाच न विरोधः श्रुतीनामिति ।
तदिदमुक्तम्प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति ।
यदि नास्ति न श्रुतिविरोधाशङ्का ।
अथास्ति ततः श्रुतिविरोध इति तत्परिहाराय प्रयत्नान्तरमास्थेयमित्यर्थः ॥१॥



____________________________________________________________________________________________


२,३.१.२

तत्र पूर्वपक्षसूत्रम्

अस्ति तु । ब्रह्मसूत्र २,३.२ ।

तैत्तिरीये हि सर्गप्रकरणे केवलस्याकाशस्यैव प्रथमः सर्गः श्रूयते ।
छान्दोग्ये च केवलस्य तेजसः प्रथमः सर्गः ।
नच श्रुत्यन्तरानुरोधेनासहायस्याधिगतस्यापि ससहायताकल्पनं युक्तमसहायत्वावगमविरोधात् ।
श्रुतसिद्ध्यर्थं खल्वश्रुतं कल्प्यते न तु तद्विघाताय, विहन्यते चासहायत्वं श्रुतं कल्पितेन ससहायत्वेन ।
नच परस्परानपेक्षाणां व्रीहियववद्विकल्पः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
नहि स्थाणुपुरुषविकल्पो वस्तुनि प्रतिष्ठां लभते ।
नच सर्गभेदेन व्यवस्थोपपद्यते, सांप्रतिकसर्गवद्भूतपूर्वस्यापि तथात्वात् ।
न खल्विह सर्गे क्षीराद्दधि जायते सर्गान्तरे तु दध्नः क्षीरमिति भवति ।
तस्मात्सर्गश्रुतयः परस्परविरोधिन्यो नास्मिन्नर्थे प्रमाणं भवितुमर्हन्तीति पूर्वः पक्षः ॥२॥



____________________________________________________________________________________________


२,३.१.३

सिद्धान्त्येकदेशी सूत्रेण स्वाभिप्रायमाविष्करोति

गौण्यसंभवात् । ब्रह्मसूत्र २,३.३ ।

प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोत्पत्त्यसंभवाद्गौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः ।
प्रमाणान्तरविरोधमाहन ह्याकाशस्येति ।
समवाय्यसमवायिनिमित्तकारणेभ्यो हि कार्यस्योत्पत्तिर्नियता तदभावे न भवितुमर्हति धूम इव धूमध्वजाभावे ।
तस्मात्सदकारणमाकाशं नित्यमिति ।
अपिच य उत्पद्यन्ते तेषां प्रागुत्पत्तेरनुभवार्थक्रिये नोपलभ्य्ते उत्पन्नस्य च दृश्येते, यथा तेजःप्रभृतीनाम् ।
न चाकाशस्य तादृशो विशेष उत्पादानुत्पादयोरस्ति, तस्मान्नोत्पद्यत इत्याहौत्पत्तिमतां चेति ।
प्रकाशनं प्रकाशो घटपटादिगोचरः ।
पृथिव्यादिवैधर्म्याच्चेति ।
आदिग्रहणेन द्रव्यत्वे सत्यस्पर्शवत्त्वादात्मवन्नित्यमाकाशमिति गृहीतम् ।
आरण्यानाकाशेष्विति ।
वेदेऽप्येकस्याकाशस्यौपाधिकं बहुत्वम् ॥३॥



____________________________________________________________________________________________


२,३.१.४

तदेवं प्रमाणान्तरविरोधेन गौणत्वमुक्त्वा श्रुत्यन्तरविरोधेनापि गौणत्वमाह

शब्दाच्च । ब्रह्मसूत्र २,३.४ ।

सुगमम् ॥४॥



____________________________________________________________________________________________


२,३.१.५

स्याच्चैकस्य ब्रह्मशब्दवत् । ब्रह्मसूत्र २,३.५ ।

पदस्यानुषङ्गो न पदार्थस्य ।
तद्धि क्वचिन्मुख्यं क्वचिदौपचारिकं संभवासंभवाभ्यामित्यविरोधः ।
चोद्यद्वयं करोतिकथमिति ।
प्रथमं चोद्यं परिहरतिएकमेवेति तावदिति ।
कुलङ्गृहम् ।
अमत्राणि ।
पात्राणि घटशरावादीनि ।
आपेक्षिकमवधारणं न सर्वविषयमित्यर्थः ।
उपपत्त्यन्तरमाहनच नभसापीति ।
अपिरभ्युपगमे ।
यदि सर्वापेक्षं तथाप्यदोष इत्यर्थः ।
नच प्रागुत्पत्तेः ।
जगत इति शेषः ।
द्वितीयं चोद्यमपाकरोतिअत एव च ब्रह्मविज्ञानेनेति ।
लक्षणान्यत्वाभावेनाकाशस्य ब्रह्मणोऽनन्यत्वादिति ।
अपि चाव्यतिरिक्तदेशकालमाकाशं ब्रह्मणा च ब्रह्मकार्यैश्च तदभिन्नस्वभावैरतः क्षीरकुम्भप्रक्षिप्तकतिपयपयोबिन्दुवद्ब्रह्मणि तत्कार्ये च विज्ञाते नभो विदितं भवतीत्याहअपि च सर्वं कार्यमुत्पद्यमानमिति ॥५॥



____________________________________________________________________________________________


२,३.१.६

एवं सिद्धान्तैकदेशमिते प्राप्त इदमाह

प्रतिज्ञाहानिरव्यतिरेकच्छब्देभ्यः । ब्रह्मसूत्र २,३.६ ।

ब्रह्मविवर्तात्मतयाजगतस्तद्विकारस्य वस्तुतो ब्रह्मणाभेदे ब्रह्मणि ज्ञाते ज्ञानमुपपद्यते ।
नहि जगत्तत्त्वं ब्रह्मणोऽन्यत् ।
तस्मादाकाशमपि तद्विवर्ततया तद्विकारः सत्तज्ज्ञानेन ज्ञातं भवति नान्यथा ।
अविकारत्वे तु ततस्तत्त्वान्तरं न ब्रह्मणि विदिते विदितं भवति ।
भिन्नयोस्तु लक्षणान्यत्वाभावेऽपि देशकालाभेदेऽपि नान्यतरज्ञानेनान्यतरज्ञानं भवति ।
नहि क्षीरस्य पूर्णकुम्भे क्षीरे गृह्यमाणे सत्स्वपि पाथोबिन्दुषु पाथस्तत्त्वं प्रति ज्ञातत्वमस्ति विज्ञाने ।
तस्मान्न ते क्षीरे विदिते विदिता इति प्रतिज्ञादृष्टान्तप्रचयानुपरोधाय वियत उत्पत्तिरकामेनाभ्युपेयेति ।
तदेवं सिद्धान्तैकदेशिनि दूषितेपूर्वपक्षी स्वपक्षे विशेषमाहसत्यं दर्शितम् ।
अत एवविरुद्धं तु तदिति ।
सिद्धान्तसारमाहनैष दोषः ।
तेजःसर्गस्य तैत्तिरीयक इति ।
श्रुत्योरन्यथोपपद्यमानान्यथानुपपद्यमानयोरन्यथानुपपद्यमाना बलवती तैत्तिरीयकश्रुतिः ।
छान्दोग्यश्रुतिश्चान्यथोपपद्यमाना दुर्बला ।
नन्वसहायं तेजः प्रथममवगम्यमानं ससहायत्वेन विरुध्यत इत्युक्तमत आहनहीयं श्रुतिस्तेजोजनिप्रधानेति ।
सर्गसंसर्गः श्रौतो भेदस्त्वार्थः ।
स च श्रुत्यन्तरेण विरोधिना बाध्यते, जघन्यत्वात् ।
नच तेजः प्रमुखसर्गसंसर्गवदसहायत्वमप्यस्य श्रौतं, किन्तु व्यतिरेकलभ्यम् ।
नच श्रुतेन तदपवादबाधने श्रुतस्य तेजःसर्गस्यानुपपत्तिः, तदिदमुक्तम्ऽतेजोजनिप्रधानाऽइति ।
स्यादेतत् ।
यद्येकं वाक्यमनेकार्थ न भवत्येकस्य व्यापारद्वयासंभवात्, हन्त भोः कथमेकस्य स्रष्टुरनेकव्यापारत्वमविरुद्धमित्यत आहस्रष्टा त्वेकोऽपीति ।
वृद्दप्रयोगाधीनावधारणं शब्दसामर्थ्यम् ।
नचानावृत्तस्य शब्दस्य क्रमाक्रमाभ्यामनेकत्रार्थे व्यापारो दृष्टः ।
दृष्टं तु क्रमाक्रमाभ्यामेकस्यापि कर्तुरनेकव्यापारत्वमित्यर्थः ।
नचास्मिन्नर्थ एकस्य वाक्यस्य व्यापारोऽपि तु भिन्नानां वाक्यानामित्याहनचास्माभिरिति ।
सुगमम् ।
चोदयतिननु शमविधानार्थमिति ।
यत्परः शब्दः स शब्दार्थः ।
न चैष सृष्टिपरोऽपि तु शमपर इत्यर्थः ।
परहरतिनहि तेजःप्राथम्यानुरोधेनेति ।
गुणत्वादार्थत्वाच्च क्रमस्य श्रुतप्रधानपदार्थविरोधात्तत्त्यागोऽयुक्त इत्यर्थः ।
सिंहावलोकितन्यायेन वियदनुत्पत्तिवादिनं प्रत्याहअपिच छान्दोग्य इति ।
यत्पुनरन्यथा प्रतिज्ञोपपादनं कृतं, तद्दूषयतियच्चोक्तमिति ।
दृष्टान्तानुरूपत्वाद्दार्ष्टान्तिकस्य, तस्य च प्रकृतिविकाररूपत्वाद्दार्ष्टान्तिकस्यापि तथाभावः ।
अपिच भ्रान्तिमूलं चैतद्वचनम्ऽएकमेवाद्वितीयम्ऽइति तोये क्षीरबुद्धिवत् ।
औपचारिकं वा सिंहो माणवक इतिवत् ।
तत्र न तावद्भ्रान्तमित्याहक्षीरोदकन्यायेनेति ।
भ्रान्तेर्विप्रलम्भाभिप्रायस्य च पुरुषधर्मत्वादपौरुषेये तदसंभव इत्यर्थः ।
नाप्यौपचारिकमित्याहसावधारणा चेयमिति ।
काममुपचारादस्त्वेकत्वम्, अवधारणाद्वितीयपदे नोपपद्येते ।
नहि माणवके सिंहत्वमुपचर्य न सिंहादन्योऽस्ति मनागपि माणवक इति वदन्ति लौकिकाः ।
तस्माद्ब्रह्मत्वमैकान्तिकं जगतो विवक्षितं श्रुत्या न त्वौपचारिकम् ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति नत्वल्पत्वमपि प्रागेवौपचारिकमित्यर्थः ।
नच स्वकार्यापेक्षयेति ।
निःशेषवचनः स्वरसतः सर्वशब्दो नासति श्रुत्यन्तरविरोधे एकदेशवविषयो युज्यत इत्यर्थः ॥६॥



____________________________________________________________________________________________


२,३.१.७

आकाशस्योत्पत्तौ प्रमाणान्तरविरोधमुक्तमनुभाष्य तस्य प्रमाणान्तरस्य प्रमाणान्तरविरोधेनाप्रमाणभूतस्य न गौणत्वापादनसामर्थ्यमत आह

यावद्विकारं तु विभागो लोकवत् । ब्रह्मसूत्र २,३.७ ।

सोऽयं प्रयोगःाकाशदिक्क्लामनःपरमाणवो विकाराः, आत्मन्यत्वे सति विभक्तत्वात्, घटशरावोदञ्चनादिवदिति ।
सर्वं कार्यं निरात्मकमिति ।
निरूपादानं स्यादित्यर्थः ।
शून्यवादश्च निराकृतः स्वयमेव श्रुत्योपन्यस्यऽकथमसतः सज्जायेतऽइति ।
उपपादितं च तन्निराकरणमधस्तादिति ।
आत्मत्वादेवात्मनः प्रत्यगात्मनो निराकरणाशङ्कानुपपत्तिः ।
एतदुक्तं भवतिसोपादानं चेत्कार्यं तत आत्मैवोपानत्वेन श्रुतेरुपादानान्तरकल्पनानुपपत्तेरिति ।
स्यादेतत् ।
अस्त्वात्मोपादानमस्य जगतः, तस्य तूपादानान्तरमश्रूयमाणमप्यन्यद्भविष्यतीत्यत आहनह्यात्मागन्तुकः कस्यचितुपादानान्तरस्योपादेयः ।
कुतः ।
स्वयंसिद्धत्वात् ।
सत्ता वा प्रकाशो वास्य स्वयंसिद्धी ।
तत्र प्रकाशात्मिकायाः सिद्धेस्तावदनागन्तुकत्वमाहनह्यात्मात्मन इति ।
उपपादितमेतद्यथा संशयविपर्यासपारोक्ष्यानास्पदत्वात्कदापि नात्मा पराधीनप्रकाशः, तदधीनप्रकाशास्तु प्रमाणादयः ।
अत एव श्रुतिःऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ।
नचेदृशस्य निराकारणं संभवतीति ।
निराकरणमपि हि तदधीनात्मलाभं तद्विरुद्धं नोदेतुमर्हतीत्यर्थः ।
सत्ताया अनागन्तुकत्वमस्याहतथाहमेवेदानीं जानामीति ।
प्रमाप्रमाणप्रमेयाणां वर्तमानातीतानागतत्वेऽपि प्रमातुः सदा वर्तमानत्वेनानुभवादप्रच्युतस्वभावस्य नागन्तुकं सत्त्वम् ।
त्रैकाल्यावच्छेदेन ह्यागन्तुकत्वं व्याप्तं, तत्प्रमातुः सदावर्तमानाद्व्यावर्तमानमागन्तुकत्वं स्वव्याप्यमादाय निवर्तत इति ।
अन्यथाभवत्यपि ज्ञातव्य इति ।
प्रकृतिप्रत्ययाभ्यां ज्ञानज्ञेययोरन्यथाभावो दर्शितः ।
ननु जीवतः प्रमातुर्मा भूदन्यथाभावो मृतस्य तु भविष्यतीत्यत आहतथा भस्मीभवत्यपीति ।
यत्खलु सत्स्वभावमनुभवसिद्धं तस्यानिर्वचनीयत्वमन्यतो बाधकादवसातव्यम् ।
बाधकं च घटादीनां स्वभावाद्विचलनं प्रमाणोपनीतम् ।
यस्य तु न तदस्यात्मनो न तस्य तत्कल्पनं युक्तम्, अबाधितानुभवसिद्धस्य सत्स्वभावस्यानिर्वचनीयत्वकल्पनाप्रमाणाभावात् ।
तदिदमुक्तम्न संभावयितुं शक्यमिति ।
तदनेन प्रबन्धेन प्रत्यनुमानेनाकाशानुत्पत्त्यनुमानं तूषयित्वानैकान्तिकत्वेनापि दूषयतियत्तूक्तं समानजातीयमिति ।
नाप्यनेकमेवोपादानमुपादेयमारभते ।
यत्र हि क्षीरं दधिभावेन परिणमते तत्र नावयवानामनेकेषामुपादनत्वमभ्युपगन्तव्यं किन्तूपात्तमेव क्षीरमेकमुपादेयदधिभावेन परिणमते ।
यथा निरवयवपरमाणुवादिनाङ्क्षीरपरमाणुर्दधिपरमाणुभावेनेति ।
शेषमतिरोहितार्थम् ॥७॥



____________________________________________________________________________________________


२,३.२.८

एतेन मातरिश्वा व्याख्यातः । ब्रह्मसूत्र २,३.८ ।

यद्यभ्यासे भूयस्त्वमर्थस्य भवति नाल्पत्वं दूरत एवोपचरितत्वं, हन्त भोः पवनस्य नित्यत्वप्रसङ्गः ।
ऽवायुश्चान्तरिक्षमेतदमृतम्ऽइति द्वयोरमृतत्वमुक्त्वा पुनः पवनस्य विशेषेणाहसैषानस्तमिता देवता यद्वायुरिति ।
तस्मादभ्यासान्नापेक्षिकं वायोरमृतत्वमपि त्वौत्पत्तिकमेवेति प्राप्तम् ।
तदिदमुक्तं भाष्यकृताअस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्चेति ।
चेन समुच्चयार्थेनाभ्यासो दर्शितः ।
एवं प्राप्त उच्यतेएकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात्, प्रतिज्ञावाक्यार्थस्य प्राधान्यात्, तदुपपादनार्थत्वाच्च वाक्यान्तराणां, तेषामपि चाद्वैतप्रतिपादकानां मातरिश्वोत्पत्तिक्रमप्रतिपादकानां बहुलमुपलब्धेः, मुख्यभूयस्त्वाभ्याममूषां श्रुतीनां बलीयस्त्वात्, एतदनुरोधेनामृतत्वास्तमयप्रतिषेधावापेक्षिकत्वेन नेतव्याविति ।
भूयसीः श्रुतीरपेक्ष्य द्वे अपि श्रुती शब्दमात्रमुक्ते ॥८॥



____________________________________________________________________________________________


२,३.३.९

असंभवस्तु सतोऽनुपपत्तेः । ब्रह्मसूत्र २,३.९ ।

ननुऽन चास्य कश्चिज्जनिताऽइत्यात्मनः सतोऽकारणत्वश्रुतेः कथमुत्पत्त्याशङ्का ।
नच वचनमदृष्ट्वा पूर्वः पक्षः इति युक्तम्, अधीतवेदस्य ब्रह्मजिज्ञासाधिकारादर्शनानुपपत्तेरत आहवियत्पवनयोरिति ।
यथाहि वियत्पवनयोरमृतत्वानस्तमयत्वश्रुती श्रुत्यन्तरविरोधादापेक्षिकत्वेन नीते ।

एवमकारणत्वश्रुतिरात्मनोऽग्निविस्फुलिङ्गदृष्टान्तश्रुतिविरोधात्प्रमाणान्तरविरोधाच्चापेक्षिकत्वेन व्याख्यातव्या ।
न चात्मनः कारणवत्त्वेऽनवस्था लोहगन्धितामावहत्यनादित्वात्कार्यकारणपरम्पराया इति भावः ।
तथा विकारेभ्य इति ।
प्रमाणान्तरविरोधो दर्शितः ।
एवं प्राप्त उच्यतेसदेकस्वभावस्योत्पत्त्यसंभवः ।
कुतःनुपपत्तेः ।
सदेकस्वभावं हि ब्रह्म श्रूयते तदसति बाधके नान्यथयितव्यम् ।
उक्तमेतद्विकाराः सत्त्वेनानुभूता अपि कतिपयकालकलातिक्रमे विनश्यन्तो दृश्यन्त इत्यनिर्वचनीयास्त्रैकाल्यावच्छेदादिति ।
न चात्मा तादृशस्तस्य श्रुतेरनुभावाद्वा वर्तमानैकस्वभावत्वैन प्रसिद्धेस्तदिदमाहसन्मात्रं हि ब्रह्मेति ।
एतदुक्तं भवतियत्स्वभावाद्विचलति तदनिर्वचनीयं निर्वचनीयोपादानं युक्तं, न तु विपर्ययः ।
यथा रज्जूपादानः सर्पो न तु सर्पोपादाना रज्जुरिति ।
ययोस्तु स्वभावादप्रच्युतिस्तयोर्निर्वचनीययोर्नोपादेयोपादानभावः, यथा रज्जुशुक्तिकयोरिति ।
नच निरधिष्ठानो विभ्रम इत्याहनाप्यसत इति ।
नच निरधिष्ठानभ्रमपरंपरानादितेत्याहमूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गादिति ।
पारमार्थिको हि कार्यकारणभावोऽनादिर्नानवस्थया दुष्यति. समारोपस्तु विकारस्य न समारोपितोपादान इत्युपपादितं माध्यमिकमतनिषेधाधिकारे, तदत्र न प्रस्मर्तव्यम् ।
तस्मान्नासदधिष्ठानविभ्रमसमर्थनानादित्वेनोचितेत्यर्थः ।
अग्निविस्फुलिङ्गश्रुतिश्चौपादिकरूपापेक्षया नेतव्या ।
शेषमतिरोहितार्थम् ।
ये तु गुणदिक्कालोत्पत्तिविषयमिदमधिकरणं वर्णयाञ्चक्रुस्तैःऽसतोऽनुपपत्तेःऽइति क्लेशेन व्याख्येयम् ।
अविरोधसमर्थनप्रस्तावे चास्य संगतिर्वक्तव्या ।
अबादिवद्दिक्कालादीनामुत्पत्तिप्रतिपादकवाक्यस्यानवगमात् ।
तदास्तां तावत् ॥९॥



____________________________________________________________________________________________


२,३.४.१०

तेजोऽतस्तथा ह्याह । ब्रह्मसूत्र २,३.१० ।

यद्यपिऽवायोरग्निःऽइत्यपादानपञ्चमीऽकारकविभक्तिरुपपदविभक्तेर्बलीयसीऽइति नेयमानन्तर्यपरा युक्ता, तथापि बहुश्रुतिविरोधेन दुर्बलाप्युपपदविभक्तिरेवात्रोचिता ।
ततश्चानन्तर्यदर्शनपरेयं वायोरग्निरिति श्रुतिः ।
नच साक्षाद्ब्रह्मजत्वसंभवे तद्वंश्यत्वेन तज्जत्वं परंपरयाश्रयितुं युक्तम् ।
वाजपेयस्य पशुयूपवदिति प्राप्तम् ।
एवं प्राप्ते उच्यतेयुक्तं पशुयागवाजपेयोरङ्गाङ्गिनोर्नानात्वात्तत्र साक्षाद्वाजपेयासंबन्धे क्लेशेन परंपराश्रयणम् ।
इह तु वायोर्ब्रह्मविकारस्यापि ब्रह्मणो वस्तुतोऽनन्यत्वाद्वयूपादानत्वे साक्षादेव ब्रह्मोपादानत्वोपपत्तेः कारकविभक्तेर्बलीयस्त्वानुरोधेनोभयथोपपद्यमानाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्त इति युक्तमिति राद्धान्तः ।
ऽपारम्पर्यजत्वेऽपिऽइति भेदकल्पनाभिप्रायं यतः पारमार्थिकाभेदमाहवायुभावापन्नं ब्रह्मेति ।
यथा तस्याः शृतमिति तु दृष्टान्तः परम्परामात्रसाम्येन न तु सर्वथां साम्येनेति सर्वमवदातम् ॥१०॥



____________________________________________________________________________________________


२,३.५.११

आपः । ब्रह्मसूत्र २,३.११ ।

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥११॥



____________________________________________________________________________________________


२,३.६.१२

पृथिव्यधिकाररूपशब्दान्तरेभ्यः । ब्रह्मसूत्र २,३.१२ ।

अन्नशब्दोऽयं व्युत्पत्त्या च प्रसिद्ध्या च व्रीहियवादौ तद्विकारे चौदने प्रवर्तते ।
श्रुतिश्च प्रकरणाद्बलीयसी, सा च वाक्यशेषेणोपोद्बलिताऽयत्र क्वचन वर्षतिऽइत्येतेन तस्मादभ्यवहार्यं व्रीहियवाद्येवात्राद्भ्यो जायत इति विवक्षितम् ।
कार्ष्ण्यमपि हि संभवति कस्यचिददनीस्य ।
नहि पृथिव्यपि कृष्णा, लोहितादिरूपाया अपि दर्शनात् ।
ततश्च श्रुत्यन्तरेणऽअद्भ्यः पृथिवी पृथिव्या ओषधयःऽइत्यादिना विरोध इति पूर्वः पक्षः ।
श्रुत्योर्विरोधे वस्तुनि विकल्पानुपपत्तेरन्यतरानुगुणतयान्यतरा नेतव्या ।
तत्र किम्ऽअद्भ्यः पृथिवीऽइति पृथिवीशब्दोऽन्नपरतया नीयतामुतऽअन्नमसृजतऽइत्यन्नशब्दः पृथिवीपरतयेति विशये, महाभूताधिकारानुरोधात्प्रायिककृष्णरूपानुरोधाच्चऽतद्यदपां शर आसीत्ऽइति च पुनः श्रुत्यनुरोधाच्च वाक्यशेषस्य चान्यथाप्युपपत्तेरन्नशब्दोऽन्नकारणे पृथिव्यामिति राद्धान्तः ॥१२॥



____________________________________________________________________________________________


२,३.७.१३

तदभिध्यानादेव तु तल्लिङ्गात्सः । ब्रह्मसूत्र २,३.१३ ।

सृष्टिक्रमे भूतानामविरोध उक्तः ।
इदानीमाकाशादिभूताधिष्ठात्र्यो देवताः किं स्वतन्त्रा एवोत्तरोत्तरभूतसर्गे प्रवर्तन्त उत परमेश्वराधिष्ठिताः परतन्त्रा इति ।
तत्रऽआकाशाद्वायुर्वायुरग्निःऽइति स्ववाक्ये निरपेक्षाणां श्रुतेः स्वयञ्चेतनानां च चेतनान्तरापेक्षायां प्रमाणाभावात्, प्रस्तावस्य च लिङ्गस्य च पारम्पर्येणापि मूलाकारणस्य ब्रह्मण उपपत्तेः, स्वतन्त्राणामेवाकाशादीनां वाय्वादिकारणत्वमिति जगतो ब्रह्मयोनित्वव्याघात इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेआकाशाद्वायुःऽइत्यादय आकाशादीनां केवलमुपादानभावमाचक्षते, न पुनः स्वातन्त्र्येणाधिष्ठातृत्वम् ।
नच चेतनानां स्वकार्यस्वातन्त्र्यमित्येतदप्यैकान्तिकं परतन्त्राणामपि तेषां बहुलमुपलब्धेर्भृत्यान्तेवास्यादिवत् ।
तस्माल्लिङ्गप्रस्तावसामञ्जस्याय स ईश्वर एव तेन तेनाकाशादिभावेनोपादानभावेनावतिष्ठमानः स्वयमधिष्ठाय निमित्तकारणभूतस्तं तं विकारं वाय्वादिकं सृजतीति युक्तम् ।
इतरथा लिङ्गप्रस्तावौ क्लेशितौ स्यातामिति ।
परमेश्वरावेशवशादिति ।
परमेश्वर एवान्तर्यमिभावेनाविष्ट ईक्षिता, तस्मात्सर्वस्य कार्यजातस्य साक्षात्परमेश्वर एवाधिष्ठाता निमित्तकारणं न त्वाकाशादिभावमापन्नः ।
आकाशादिभावमापन्नस्तूपादानमिति सिद्धम् ॥१३॥



____________________________________________________________________________________________


२,३.८.१४

विपर्ययेण तु क्रमोऽत उपपद्यते च । ब्रह्मसूत्र २,३.१४ ।

उत्पत्तौ महाभूतानां क्रमः श्रुतो नाप्ययेऽप्ययमात्रस्य श्रुतत्वात् ।
तत्र नियमे संभवति नानियमः ।
व्यवस्थारहितो हि सः ।
नच व्यवस्थायां सत्यामव्यवस्था युज्यते ।
तत्र क्रमभेदापेक्षायां किं दृष्टोऽप्ययक्रमो घटादीनां महाभूताप्ययक्रमनियामकोऽस्त्वाहो श्रौत उत्पत्तिक्रम इति विशये श्रौतस्य श्रौतान्तरमभ्यर्हितं समानजातीयतया तस्यैव बुद्धिसांनिध्यात् ।
न दृष्टं, विरुद्धजातीयत्वात् ।
तस्माच्छ्रौतेनैवोत्पत्तिक्रमेणाप्ययक्रमो नियम्यत इति प्राप्त उच्यतेअप्ययस्य क्रमापेक्षायां खलूत्पत्तिक्रमो नियामको भवेत्, न त्वस्त्यप्ययस्य क्रमापेक्षा, दृष्टानुमानोपनीतेन क्रमभेदेन श्रुत्यनुसारिणोऽप्ययक्रमस्य बाध्यमानत्वात् ।
तस्मिन् हि सत्युपादानोपरमेऽप्युपादेयमस्तीति स्यात् ।
न चैतदस्ति ।
तस्मात् ।
तद्विरुद्धदृष्टक्रमावरोधादाकाङ्क्षैव नास्ति क्रमान्तरं प्रत्ययोग्यत्वात्तस्य ।
तदिदमुक्तं सूत्रकृताऽउपपद्यते चऽइति ।
भाष्यकारोऽप्याहन चासावयोग्यत्वाप्ययेनाकाङ्क्ष्यत इति ।
तस्मादुत्पत्तिक्रमाद्विपरीतः क्रम इत्येतन्न्यायमूला च स्मृतिरुक्ता ॥१४॥



____________________________________________________________________________________________


२,३.९.१५

अन्तराविज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । ब्रह्मसूत्र २,३.१५ ।

तदेवं भावनोपयोगिनौ भूतानामुत्पत्तिप्रलयौ विचार्य बुद्धीन्द्रियमनसां क्रमं विचारयति ।
अत्र च विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानशब्देनेन्द्रियाणि च बुद्धिं च ब्रूते ।
तत्रैतेषां क्रमापेक्षायामात्मानं च भूतानि चान्तरा समाम्नानात्तेनैव पाठेन क्रमो नियम्यते ।
तस्मात्पूर्वोत्पत्तिक्रमभङ्गप्रसङ्गः ।
यत आत्मनः करणानि करणेभ्यश्च भूतानीति प्रतीयते, तस्मादात्मन आकाश इति भज्यते ।
अन्नमयमिति च मयडानन्दमय इतिवत्न विकारार्थ इति प्राप्तेऽभिधीयतेविभक्तत्वात्तावन्मनःप्रभृतीनां कारणापेक्षायामन्नमयं मन इत्यादिलिङ्गश्रवणादपेक्षितार्थकथनाय विकारार्थत्वमेव मयटो युक्तम्, इतरथा त्वनपेक्षितमुक्तं भवेत् ।
नच तदपि घटते ।
नह्यन्नमयो यज्ञ इतिवदन्नप्राचुर्यं मनसः संभवति ।
एवं चोद्भूतविकारा मन आदयो भूतानां परस्तादुत्पद्यन्त इति युक्तम् ।
प्रौढवादितयाभ्युपेत्याहअथ त्वभौतिकानीति ।
भवत्वात्मन एव करणानामुत्पत्तिः, न खल्वेतावता भूतैरात्मनो नोत्पत्तव्यम् ।
तथाच नोक्तक्रमभङ्गप्रसङ्गः ।
विशिष्यतेभिद्यते ।
भज्यत इति यावत् ॥१५॥



____________________________________________________________________________________________


२,३.१०.१६

चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् । ब्रह्मसूत्र २,३.१६ ।

देवदत्तादिनामधेयं तावज्जीवात्मनो न शरीरस्य, तन्नाम्ने शरीराय श्राद्धादिकरणानुपपत्तेः ।
तन्मृतो देवदत्तो जातो देवदत्त इति व्यपदेशस्य मुख्यत्वं मन्वानस्य पूर्वः पक्षः, मुख्यत्वे शास्त्रोक्तामुष्मिकस्वर्गादिफलसंबन्धानुपपत्तेः शास्त्रविरोधाल्लौकिकव्यपदेशो भाक्तो व्याख्येयः ।
भक्तिश्च शरीरस्योत्पादविनाशौ ततस्तत्संयोग इति ।
जातकर्मादि च गर्भबीजसमुद्भवजीवपापप्रक्षयार्थं,

न तु जीवजन्मजपापक्षयार्थम् ।
अत एव स्मरन्तिऽएवमेनः शमं याति बीजगर्भसमुद्भवम्ऽइति ।
तस्मान्न शरीरोत्पत्तिविनाशाभ्यां जीवजन्मविनाशाविति सिद्धम् ।
एतच्च लौकिकव्यपदेशस्याभ्रान्तिमूलत्वमभ्युपेत्याधिकरणम् ।
उक्ता त्वध्यासभाष्येऽस्य भ्रान्तिमूलतेति ॥१६॥



____________________________________________________________________________________________


२,३.११.१७

मा भूतामस्य शरीरोदयव्ययाभ्यां स्थूलावुत्पत्तिविनाशौ, आकाशादेरिव तु महासर्गादौ तदन्ते चोत्पत्तिविनाशौ जीवस्य भविष्यत इति शङ्कान्तरमपनेतुमिदमारभ्यते ।

नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः । ब्रह्मसूत्र २,३.१७ ।

विचारमूलसंशयस्य बीजमाहश्रुतिविप्रतिपत्तेरिति ।
तामेव दर्शयतिकासुचिच्छ्रुतिष्विति ।
पूर्वपक्षं गृह्णातितत्र प्राप्तमिति ।
परमात्मनस्तावद्विरुद्धधर्मसंसर्गादपहतानपहतपाप्मत्वादिलक्षणाज्जीवानामन्यत्वम् ।
ते चेन्न विकारास्ततस्तत्त्वान्तरत्वे बहुतराद्वैतश्रुतिविरोधः ।
ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधश्च ।
तस्माच्छुतिभिरनुज्ञायते विकारत्वम् ।
प्रमाणान्तरं चात्रोक्तम्विभक्तत्वादाकाशादिवदिति ।
ऽयथाग्नेः श्रुद्रा विस्फलिङ्गःऽइति च श्रुतिः साक्षादेव ब्रह्मविकारत्वं जीवानां दर्शयति ।
ऽयथा सूदीप्तात्पावकात्ऽइति च ब्रह्मणो जीवानामुत्पत्तिं च तत्राप्ययं च साक्षाद्दर्शयति ।
नन्वक्षराद्भावानामुत्पत्तिप्रलयाववगम्येते ।
न जीवानामित्यत आहजीवात्मनामिति ।
स्यादेतत् ।
सृष्टिश्रुतिष्वाकाशाद्युत्पत्तिरिव कस्माज्जीवोत्पत्तिर्नाम्नायते ।
तस्मादाम्नानयोग्यस्यानाम्नानात्तस्योत्पत्त्यभावं प्रतीम इत्यत आहनच क्वचिदश्रवणमिति ।
एवं हि कस्याञ्चिच्छाखायामाम्नातस्य कतिपायाङ्गसहितस्य कर्मणः शाखान्तरीयाङ्गोपसंहारो न भवेत् ।
तस्माद्बहुतरश्रुतिविरोधादनुप्रवेशश्रुतिर्विकारभावात्पत्त्या व्याख्येया ।
तस्मादाकाशवज्जीवात्मान उत्पद्यन्त इति प्राप्त उच्यतेभवेदेवं यदि जीवा ब्रह्मणो भिद्येरन् ।
न त्वेतदस्ति ।
ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽऽअनेन जीवेनऽइत्याद्यविभागश्रुतेरौपाधिकत्वाच्च भेदस्य घटकरकाद्याकाशवद्विरुद्धधर्मसंसर्गस्योपपत्तेः ।
उपाधीना च मनोमय इत्यादीनां श्रुतेर्भूयसीनां च नित्यत्वाजत्वादिगोचराणां श्रुतीनां दर्शनात्ऽउपाधिप्रविलयेनोपहितस्यऽइति च प्रश्नोत्तराभ्यामनेकधोपपादनादविभागस्य चऽएको देवः सर्वभूतेषु गूढःऽइति श्रुत्यैवोक्तत्वान्नित्या जीवात्मनो न विकारा न चाद्वैतप्रतिज्ञाविरोध इति सिद्धम् ।
मैत्रेयिब्राह्मणं चाधस्ताद्व्याख्यातमिति नेह व्याख्यातम् ॥१७॥


____________________________________________________________________________________________


२,३.१२.१८

ज्ञोऽत एव । ब्रह्मसूत्र २,३.१८ ।

कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः ।
तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तिः ।
तस्मादिन्द्रियादिभावाभावानुविधानात्ज्ञानभावाभावयोरिन्द्रियादिसंनिकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः ।
अत एवेन्द्रियादीनामर्थवत्त्वम्, इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् ।
नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः ।
अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसंनिकर्षेऽप्येषा ज्ञानं न भवतीति ।
तस्माज्जडा एव जीवा इति प्राप्तेऽभिधीयतेयदागन्तुकज्ञानं जडस्वभावं तत्कदाचित्परोक्षं कदाचित्संदिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न चैवमात्मना ।
तथाहिअनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, संदिहानोऽप्यसंदिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा ।
तथाच तत्स्वभावः ।
नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् ।
तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते ।
तेन चैतन्यमात्मस्वभाव इति सिद्धम् ।
तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति ।
गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥१८॥



____________________________________________________________________________________________


२,३.१३.१९

उत्क्रान्तिगत्यागतीनाम् । ब्रह्मसूत्र २,३.१९ ।

यद्यप्यविकृतस्यैव परमात्मनो जीवभावस्तथा चानणुपरिमाणत्वं, तथाप्युत्क्रान्तिगत्यागतीनां श्रुतेश्च साक्षादणुपरिमाणश्रवणस्य चाविरोधार्थमिदमधिकरणमित्याक्षेपसमाधानाभ्यामाहननु चेति ।
पूर्वपक्षं गृह्णातितत्र प्राप्तं तावदिति ।

विभागसंयोगोत्पादौ हि तूत्क्रान्त्यादीनां फलम् ।
नच सर्वगतस्य तौ स्तः ।
सर्वत्र नित्यप्राप्तस्य वा सर्वात्मकस्य वा तदसंभावादिति ॥१९॥



____________________________________________________________________________________________


२,३.१३.२०

स्वात्मना चोत्तरयोः । ब्रह्मसूत्र २,३.२० ।

उत्क्रमणं हि मरणे निरूढम् ।
तच्चाचलतोऽपि तत्र सतो देहस्वाम्यनिवृत्त्योपपद्यते न तु गत्यागती ।
तयोश्चलने निरूढयोः कर्तृस्थभावयोर्व्यापिन्यसंभवादिति मध्यमं परिमाणं महत्त्वं शरीरस्यैव ।
तच्चार्हतपरीक्षायां प्रत्युक्तम् ।
गत्यागती च परममहति न संभवतोऽतः पारिशेष्यादणुत्वसिद्धिः ।
गत्यागतिभ्यां च प्रादेशिकत्वसिद्धौ मरणमपि देहादपसर्पणमेव जीवस्य न तु तत्र सतः स्वाम्यनिवृत्तिमात्रमिति सिद्धमित्याहसत्योश्च गत्यागत्योरिति ।
इतश्च देहादपसर्पणमेव जीवस्य मरणमित्याहदेहप्रदेशानामिति ।
तस्माद्गत्यागत्यपेक्षोत्क्रान्तिरपि सापादानाणुत्वसाधनमित्यर्थः ।
न केवलमपादानश्रुतेः, तच्छरीरप्रदेशान्तव्यत्वश्रुतेरप्येवमेवेत्याहस एतास्तेजोमात्रा इति ॥२०॥



____________________________________________________________________________________________


२,३.१३.२१

नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् । ब्रह्मसूत्र २,३.२१ ।

यत उत्क्रान्त्यादिश्रुतिभिर्जीवानामणुत्वं प्रसाधितं ततो व्यापकात्परमात्मनस्तेषां तद्विकारतया भेदः ।
तथाच महत्त्वानन्त्यादिश्रुतयः परमात्मविषया न जीवविषया इत्यविरोध इत्यर्थः ।
यदि जीवा अणवस्ततोऽयोऽयं विज्ञानमयः प्राणेषुऽइति कथं शारीरो महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते इति चोदयतिनन्विति ।
परिहरतिशास्त्रदृष्ट्यापारमार्थिकदृष्ट्या निर्देशो वामदेववत् ।
यथा हि गर्भस्थ एव वामदेवो जीवः परमार्थदृष्ट्यात्मनो ब्रह्मत्वं प्रतिपेदे, एवं विकाराणां प्रकृतेर्वास्तवादभेदात्तत्परिमाणत्वव्यपदेश इत्यर्थः ॥२१॥



____________________________________________________________________________________________


२,३.१३.२२

स्वशब्दोन्मानाभ्यां च । ब्रह्मसूत्र २,३.२२ ।

स्वशब्दं विभजतेसाक्षादेवेति ।
उन्मानं विभजतेतथोन्मानमपीति ।
उद्धृत्य मानमुन्मानं बालाग्रादुद्धृतः शततमो भागस्तस्मादपि शततमादुद्धृतः शततमो भाग इति तदिदमुन्मानम् ।
आराग्रादुद्धृतं मानमाराग्रमात्रमिति ॥२२॥



____________________________________________________________________________________________


२,३.१३.२३

सूत्रान्तरमवतारयितुं चोदयतिनन्वणुत्वे सतीति ।
अणुरात्मा न शरीरव्यापीति न सर्वाङ्गीणशैत्योपलब्धिः स्यादित्यर्थः ।

अविरोधश्चन्दनवत् । ब्रह्मसूत्र २,३.२३ ।

त्वक्संयुक्तो हि जीवः त्वक्च सकलशरीरव्यापिनीति त्वग्व्याप्यात्मसंबन्धः सकलशैत्योपलब्धौ समर्थ इत्यर्थः ॥२३॥



____________________________________________________________________________________________


२,३.१३.२४

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि । ब्रह्मसूत्र २,३.२४ ।

चन्दनबिन्दोः प्रत्यक्षतोऽल्पीयस्त्वं बुद्ध्वा युक्ता कल्पना भवति, यस्य तु संदिग्धमणुत्वं सर्वाङ्गीणं च कार्यमुपलभ्यते तस्य व्यापित्वमौत्सर्गिकमपहाय नेयं कल्पनावकाशं लभत इति शङ्कार्थः ।
नच हरिचन्दनबिन्दुदृष्टान्तेनाणत्वानुमानं जीवस्य, प्रतिदृष्टान्तसंभवेनानैकान्तिकत्वादित्याहन चात्रानुमानमिति ।
शङ्कामिमामपाकरोतिअत्रोच्यत इति ।
यद्यपि पूर्वोक्ताभिः श्रुतिभिरणुत्वं सिद्धमात्मनस्तथापि वैभवाच्छ्रुत्यन्तरमुपन्यस्तम् ॥२४॥



____________________________________________________________________________________________


२,३.१३.२५

गुणाद्वा लोकवत् । ब्रह्मसूत्र २,३.२५ ।
ये तु सावयवत्वाच्चन्दनबिन्दोरणुसंचारेण देहव्याप्तिरुपपद्यते न त्वात्मनोऽनवयवस्याणुसंचारः संभवी, तस्माद्वैषम्यमिति मन्यन्ते तान् प्रतीदमुच्यते गुणाद्वा लोकवदिति ।
तद्विभजतेचैतन्य इति ।
यद्यप्यणुर्जीवस्तथापि तद्गुणश्चैतन्यं सकलदेहव्यापि ।
यथा प्रदीपस्याल्पत्वेऽपि तद्गुणः प्रभासकलगृहोदरव्यापिनीति ॥२५॥



____________________________________________________________________________________________


२,३.१३.२६

एतदपि शङ्काद्वारेण दृषयित्वा दृष्टान्तान्तरमाह

व्यतिरेको गन्धवत् । ब्रह्मसूत्र २,३.२६ ।

अक्षीयमाणमपि तदिति ।
क्षयस्यातिसूक्ष्मतयानुपलभ्यमानक्षयमिति शङ्कतेस्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, द्रव्यान्तरपरमाणूनामनुप्रवेशादित्यपि द्रष्टव्यम् ।
विश्लेषानुप्रवेशाभ्यां च सन्नपि विश्लेषः सूक्ष्मत्वान्नोपलक्ष्यते इति ।
निराकरोतिन ।
कुतः ।
अतीन्द्रियत्वादिति ।
परमाणूनां परमसूक्ष्मत्वात्तद्गतरूपादिवद्गन्धोऽपि नोपलभ्येत ।
उपलभ्यमानो वा सूक्ष्म उपलभ्येत न स्थूल इत्यर्थः ।
शेषमतिरोहितार्थम् ॥२६॥



____________________________________________________________________________________________


२,३.१३.२७

तथा च दर्शयति । ब्रह्मसूत्र २,३.२७ ।
॥ २७ ॥


____________________________________________________________________________________________


२,३.१३.२८

पृथगुपदेशात् । ब्रह्मसूत्र २,३.२८ ।

निगदव्याख्यातमस्य भाष्यम् ॥२८॥



____________________________________________________________________________________________


२,३.१३.२९

तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् । ब्रह्मसूत्र २,३.२९ ।

कण्टकतोदनेऽपीति ।
महदल्पयोः संयोगोऽल्पमवरुणद्धि न महान्तं, न जातु घटकरकादिसंयोगा नभसो नभो व्यश्रुवतेऽपित्वल्पानेव घटकरकादीन्, इतरथा यत्र नभस्तत्र सर्वत्र घटकरकाद्युपलम्भ इति, तेऽपि नभःपरिमाणः प्रसज्येरन्निति ।
न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।
यद्यप्यन्तःकरणमणु तथापि तस्यत्वचा संबद्धत्वात्त्वचश्च समस्तशरीरव्यापित्वादेकदेशेऽप्यधिष्ठिता त्वगधिष्ठितैवेति शरीरव्यापी जीवः शक्नोति सर्वाङ्गीणं शैत्यमनुभवितुं त्वगिन्द्रियेण गङ्गायाम् ।
अणुस्तु जीवो यत्रास्ति तस्मिन्नेव शरीरप्रदेशे तदनुभवेन्न सर्वाङ्गीणं, तस्यासर्वाङ्गीणत्वात् ।
कण्टकतोदनस्य तु प्रादेशिकतया न सर्वाङ्गीणोपलब्धिरिति वैषम्यम् ।
गुणत्वमेव हीति ।
इदमेव हि गुणानां गुणत्वं यद्द्रव्यदेशत्वम् ।
अत एव हि हेमन्ते विषक्तावयवाप्यद्रव्यगतेऽतिसान्द्रे शीतस्पर्शेऽनुभूयमानेप्यनुद्भूतं रूपं नोपलभ्यते यथा, तथा मृगमदादीनां गन्धवाहविप्रकीर्णसूक्ष्मावयवानामतिसान्द्रे गन्धेऽनुभूयमाने रूपस्पर्शौ नानुभूयेते तत्कस्य हेतोः, अनुद्भूतत्वात्तयोर्गन्धस्य चोद्भूतत्वादिति ।
नच द्रव्यस्य प्रक्षयप्रसङ्गः, द्रव्यान्तरावयवपूरणात् ।
अत एव कालपरिवासवशादस्य हतगन्धितोपलभ्यते ।
अपिच चैतन्यं नाम न गुमो जीवस्य गुणानः, किन्तु स्वभावः ।
नच स्वभावस्य व्यापित्वे भावस्याव्यापित्वं, तत्त्वप्रच्युतेरित्याहयदि च चैतन्यमिति ।
तदेवं श्रुतिस्मृतीतिहासपुराणसिद्धे जीवस्याविकारितया परमात्मत्वे, तथा श्रुत्यादितः परममहत्त्वे च, या नामाणुत्वश्रुतयस्तास्तदनुरोधेन बुद्धिगुणसारतया व्याख्येया इत्याहतद्गुणसारत्वादिति ।
तद्व्याचष्टेतस्या बुद्धेरिति ।
आत्मना स्वसंबन्धिन्या बुद्धेरुपस्थापितत्वात्तदा परामर्शः ।
नहि शुद्धबुद्धमुक्तस्वभावस्यात्मनस्तत्त्वं संसारिभिरनुभूयते ।
अपितु योऽयं मिथ्याज्ञानद्वेषाद्यनुषक्तः स एव प्रत्यात्ममनुभवगोचरः ।
नच ब्रह्मस्वभावस्य जीवात्मनः कूटस्थनित्यस्य स्वतः इच्छाद्वेषानुषङ्गसंभव इति बुद्धिगुणानां तेषां तदभेदाध्यासेन तद्धर्मत्वाध्यासः, उदशरावाध्यस्तस्येव चन्द्रमसो बिम्बस्य तोयकम्पे कमम्पवत्त्वाध्यास इत्युपपादितमध्यासभाष्ये ।
तथाच बुद्ध्याद्युपाधिकृतमस्य जीवत्वमिति बुद्धेरन्तःकरणस्याणुतया सोऽप्यणुव्यपदेशभाग्भवति, नभ इव करकोपहितं करकपरिमाणम् ।
तथा चोत्क्रान्त्यादीनामुपत्तिरिति ।
निगदव्याख्यातमितरत् ।
प्रायणेऽसत्त्वमसंसारित्वं वा, ततश्च कृतविप्रणाशाकृताभ्यागमप्रसङ्गः ॥२९॥



____________________________________________________________________________________________


२,३.१३.३०

यावदात्मभावित्वात्तु न दोषस्तद्दर्शनात् । ब्रह्मसूत्र २,३.३० ।
यावत्संसार्यात्मभावित्वादित्यर्थः ।
समानः सन्निति ।
बुद्ध्या समानः तद्गुणसारत्वादिति ।
अपिच मिथ्याज्ञानेति ।
न केवलं यंवत्संसार्यात्मभावित्वमागमतः,

उपपत्तितश्चेत्यर्थः ।
आदित्यवर्णमिति ।
प्रकाशरूपमित्यर्थः ।
तमस इति ।
अविद्याया इत्यर्थः ।
तमेव विदित्वा साक्षात्कृत्य मृत्युमविद्यामत्येतीति योजना ॥३०॥



____________________________________________________________________________________________


२,३.१३.३१

अनुशयबीजं पूर्वपक्षी प्रकटयतिननु सुषुप्तप्रलययोरिति ।
सतापरमात्मना ।
अनुशयबीजपरिहारः अत्रोच्यते

पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । ब्रह्मसूत्र २,३.३१ ।

निगदव्याख्यातमस्य भाष्यम् ॥३१॥



____________________________________________________________________________________________

२,३.१३.३२

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा । ब्रह्मसूत्र २,३.३२ ।

स्यादेतत् ।
अन्तःकरणेऽपि सति तस्य नित्यसंनिधानात्कस्मान्नित्योपलब्ध्यनुपलब्धी न प्रसज्येते ।
अथादृष्टविपाककादाचित्कत्वात्सामर्थ्यप्रतिबन्धाप्रतिबन्धाभ्यामन्तः करणस्य नायं प्रसङ्गः ।
तावसत्येवान्तः करणे आत्मनो वेन्द्रियाणां वा स्तां, तत्किमन्तर्गडुनान्तःकरणेनेति चोदयतिअथवान्यतरस्यात्मन इति ।
अथवेति सिद्धान्तं निवर्तयति ।
सिद्धान्ती ब्रूतेन चात्मन इति ।
अवधानं खल्वनुवुभूषा शुश्रूषा वा ।
न चैते आत्मनो धर्मौ, तस्याविक्रियत्वात् ।
न चोन्द्रियाणम्, एकैकेन्द्रियव्यतिरेकेऽप्यन्धादीनां दर्शनात् ।
नच ते आन्तरत्वेनानुभूयमाने बाह्ये संभवतः ।
तस्मादस्ति तदान्तरं किमपि ।
यस्य चैते तदन्तःकरणम् ।
तदिदमुक्तम्यस्यावधानेति ।
अत्रैवार्थे श्रुतिं दर्शयतितथा चेति ॥३२॥



____________________________________________________________________________________________


२,३.१४.३३

कर्ता शास्त्रार्थवत्त्वात् । ब्रह्मसूत्र २,३.३३ ।
ननुऽतद्गुणसारत्वात्ऽइत्यनेनैव जीवस्य कर्तृत्वं भोक्तृत्वं च लब्धमेवेति तद्व्युत्पादनमनर्थकमित्यत आहतद्गुणसारत्वाधिकारेणेति ।
तस्यैवैष प्रपञ्चो ये पश्यन्त्यात्मा भोक्तैव न कर्तेति तन्निराकरणार्थः ।
ऽशास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्ऽइत्याह स्म भगवान् जैमिनिः ।
प्रयोक्तर्यनुष्ठातरि ।
कर्तरीति यावत् ।
शास्त्रफलं स्वर्गादि ।
कुतः ।
प्रयोक्तृफलसाधनतालक्षणत्वात्शास्त्रस्य विधेः ।
कर्त्रपेक्षितोपायता हि विधिः ।
बुद्धिश्चेत्कर्त्री भोक्ता चात्मा ततो यस्यापेक्षितोपायो भोक्तुन तस्य कर्तृत्वं यस्य कर्तृत्वं नच तस्यापेक्षितोपाया इति किं केन संगतमिति शास्त्रस्यानर्थकत्वमविद्यमानाभिधेयत्वं तथा चाप्रयोजनकत्वं स्यात् ।
यथा च तद्गुणसारतयास्यावस्तुसदपि भोक्तृत्वं सांव्यवहारिकमेवं कर्तृत्वमपि सांव्यवहारिकं न तु भाविकम् ।
अविद्यावद्विषयत्वं च शास्त्रस्योपपादितमध्यासभाष्य इति सर्वमवदातम् ॥३३॥



____________________________________________________________________________________________


२,३.१४.३४

विहारोपदेशात् । ब्रह्मसूत्र २,३.३४ ।

विहारः संचारः क्रिया, तत्र स्वातन्त्र्यं नाकर्तुः संभवति ।
तस्मादपि कर्ता जीवः ॥३४॥



____________________________________________________________________________________________


२,३.१४.३५

उपादानात् । ब्रह्मसूत्र २,३.३५ ।
तदेतेषां प्राणानामिन्द्रियाणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादायोपादायेत्युपादाने स्वातन्त्र्यं नाकर्तुः संभवति ॥३५॥



____________________________________________________________________________________________


२,३.१४.३६

व्यपदेशाच्च क्रियायां चेन्निर्देशविपर्ययः । ब्रह्मसूत्र २,३.३६ ।
अभ्युच्चयमात्रमेतन्न सम्यगुपपत्तिः ।
विज्ञानं कर्तृ यज्ञं तनुते ।
सर्वत्र हि बुद्धिः करणरूपा करणत्वेनैव व्यपदिश्यते न कर्तृत्वेन, इह तु कर्तृत्वेन, तस्या व्यपदेशे विपर्ययः स्यात् ।
तस्मादात्मैव विज्ञानमिति व्यपदिष्टः ।
तेन कर्तेति ॥३६॥



____________________________________________________________________________________________


२,३.१४.३७

सूत्रान्तरमवतारयितुं चोदयतिअत्राह यदीति ।
प्रज्ञावान् स्वतन्त्र इष्टमोवात्मनः संपादयेन्नानिष्टम् ।

अनिष्टसंपत्तिरप्यस्योपलभ्यते ।
तस्मान्न स्वतन्त्रस्तथा च न कर्ता ।
तल्लक्षणत्वात्तस्येत्यर्थः ।
अस्योत्तरम्

उपलब्धिवदनियमः । ब्रह्मसूत्र २,३.३७ ।

करणादीनि कारकान्तराणि कर्ता प्रयुङ्क्ते न त्वयं कारकान्तरैः प्रयुज्यत इत्येतावन्मात्रमस्य स्वातन्त्र्यं न तु कार्यक्रियायां न कारकान्तराण्यपेक्षत इति ।
ईदृशं हि स्वातन्त्र्यं नेश्वरस्याप्यत्रभवतोऽस्तीत्युत्सन्नसंकथः कर्ता स्यात् ।
तथा चायमदृष्टपरिपाकवशादिष्टमभिप्रेप्सुस्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं प्राप्नुयादित्यनियमः कर्तृत्वं चेति न विरोधः ।
विषयप्रकल्पनमात्रप्रयोजनत्वादिति ।
नित्यचैतन्यस्वभावस्य खल्वात्मन इन्द्रियादीनि करणानि स्वविषयमुपनयन्ति, तेन विषयावच्छिन्नमेव चैतन्यं वृत्तिरिति विज्ञानमिति चाख्यायते, तत्र चास्यास्ति स्वातन्त्र्यमित्यर्थः ॥३७॥



____________________________________________________________________________________________


२,३.१४.३८

शक्तिविपर्ययात् । ब्रह्मसूत्र २,३.३८ ।
पूर्वं कारणकविभक्तिविपर्यय उक्तः ।
संप्रति कारकशक्तिविपर्यय इत्यपुनरुक्तम् ।
अविपर्ययाय तु करणान्तरकल्पनायां नाम्नि विसंवाद इति ॥३८॥



____________________________________________________________________________________________


२,३.१४.३९

समाध्यभावाच्च । ब्रह्मसूत्र २,३.३९ ।
समाधिरिति संयममुपलक्षयति ।
धारणाध्यानसमाधयो हि संयमपदेवदनीयाः ।
यथाहुःऽत्रयमेकत्र संयमःऽइति ।
अत्र श्रोतव्यो मन्तव्य इति धारणोपदेशः ।
निदिध्यासितव्य इति ध्यानोपदेशः ।
द्रष्टव्य इति समाधेरुपदेशः ।
यथाहुःऽतदेव ध्यानमर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिःऽइति ।
सोऽयमिह कर्तात्मा समाधावुपदिश्यमान आत्मनः कर्तृत्वमवैतीति सूत्रार्थः ॥३९॥



____________________________________________________________________________________________


२,३.१५.४०

यथा च तक्षोभयथा । ब्रह्मसूत्र २,३.४० ।
अवान्तरसंगतिमाहएवं तावदिति ।
विमृशतितत्पुनरिति ।
पूर्वपक्षं गृह्णातितत्रेति ।
शास्त्रार्थवत्त्वादयो हि हेतव आत्मनः कर्तृत्वमापादयन्ति ।
नच स्वाभाविके कर्तृत्वे संभवत्यसत्यपवादे तदौपाधिकं युक्तमतिप्रसङ्गात् ।
नच मुक्त्यभावप्रसङ्गोऽस्यापवादकः, यथा ज्ञानस्वभावो ज्ञेयाभावेऽपि नाज्ञो भवत्येवं कर्तृस्वभावोऽपि क्रियावेशाभावेऽपि नाकर्ता ।
तस्मात्स्वाभाविकमेवास्य कर्तृत्वमिति प्राप्तेऽभिधीयते ।
नित्यशुद्धबुद्धमुक्तस्वभावं हि ब्रह्म भूयोभूयः श्रूयते ।
तदस्य बुद्धत्वमसत्यपि बोद्धव्ये युक्तं, वह्नेरिवासत्यपि दाह्ये दग्धृत्वं, तच्छीलस्य तस्यावगमात् ।
कर्तृत्वं त्वस्य क्रियावेशादवगन्तव्यम् ।
नच नित्योदासीनस्य कूटस्थस्य नित्यस्यासकृच्छुतस्य संभवति, तस्य च कदाचिदप्यसंसर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरसंभवात्तथाच यदि तत्सिध्यर्थं तद्विषः क्रियावेशोऽभ्युपेयते तथा सति तत्स्वभावस्य स्वभावोच्छेदाभावाद्भावनाशप्रसङ्गः, नच मुक्तस्यास्ति क्रियायोग इति ।
क्रियाया दुःखत्वान्न विगलितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाहन स्वाभाविकं कर्तृत्वमात्मन इति ।
अभिप्रायमबुध्वा चोदयतिननु स्थितायामपीति ।
परिहरतिन ।
निमित्तानामपीति ।
शक्तशक्याश्रया शक्तिः स्वसत्तयावश्यं शक्यमाक्षिपति ।
तथाच तयाक्षिप्तं शक्यं सदैव स्यादिति भावः ।
चोदयतिननु मोक्षसाधनविधानादिति ।
परिहरतिन ।
साधनायत्तस्येति ।
अस्माकं तु न मोक्षः साध्यः, अपितु ब्रह्मस्वरूपं तच्च नित्यमिति ।
उक्तमभिप्रायमाविष्करोतिअपिच नित्यशुद्ध इति ।
चोदयतिपर एव तर्हि संसारीति ।
अयमर्थःपरश्चेत्संसारी तस्याविद्यप्रविलये मुक्तौ सर्वे मुच्येरन्नविशेषात् ।
ततश्च सर्वसंसारोच्छेदप्रसङ्गः ।
परस्मादन्यश्चेत्स बुद्ध्यादिसंघात एवेति, तस्यैव तर्हि मुक्तिसंसारौ नात्मन इति ।
परिहरतिन ।
अविद्याप्रत्युपस्थापितत्वादिति ।
न परमात्मनो मुक्तिसंसारौ, तस्य नित्यमुक्तत्वात् ।
नापि बुद्ध्यादिसंघातस्य, तस्याचेतनत्वात् ।
अपि त्वविद्योपस्थापितानां बुद्ध्यादिसंघातानां भेदात्तत्तद्बुद्ध्यादिसंघातभेदोपधान आत्मैकोऽपि भिन्न इव विशुद्धोऽप्यविशुद्ध इव ततश्चैकबुद्ध्यादिसंघातापगमे तत्र मुक्त इवेतरत्र बद्ध इव यथा मणिकृपाणाद्युपधानभेदादेकमेव मुखं नानेव दीर्घमिव वृत्तमिव श्याममिवावदातमिव अन्यतमोपधानविगमे तत्र मुक्तमिवान्यत्रोपहितमिवेति नैकमुक्तौ सर्वमुक्तिप्रसङ्गः ।
तस्मान्न परमात्मनो मक्षसंसारौ, नापि बुद्ध्यादिसंघातास्य किन्तु बुद्ध्याद्युपहितस्यात्मस्वभावस्य जीवभावमापन्नस्येति परमार्थः ।
अत्रैवान्वयव्यतिरेकौ श्रुतिभिरादर्शयतितथाचेति ।
इतश्चौपाधिकं यदुपाध्यभिभवोद्भवाभ्यामस्याभिभवोद्भवौ दर्शयति श्रुतिरित्याहतथा स्वप्नजागरितयोरिति ।
अत्रैवार्थे सूत्रं व्याचष्टेतदेतदाहेति ।
संप्रसादः सुषुप्तिः ।
स्यादेतत् ।
तक्ष्णः पाण्यादयः सन्ति तैरयं वास्यादीन् व्यापारयन् भवतु दुःखी, परमात्मा त्वनवयवः केन मनःप्रभृतीनि व्यापारयेदिति वैषम्यं तक्ष्णो दृष्टान्तेनेत्यत आहतक्षदृष्टान्तश्चेति ।
यथा स्वशरीरेणोदासीनस्तक्षा सुखी, वास्यादीनि तु करणानि व्यापारयन् दुःखी, तथा स्वात्मनात्मोदासीनः सुखी, मनःप्रभृतीनि तु करणादीनि व्यापारयन् दुःखीत्येतावतास्य साम्यं न तु सर्वथा ।
यथात्मा च जीवोऽवयवान्तरानपेक्षः स्वशरीरं व्यापारयत्येवं मनःप्रभृतीनि तु करणान्तराणि व्यापारयतीति प्रमाणसिद्धे नियोगपर्यनुयोगानुपपत्तिः ।
पूर्वपक्षहेतूननुभाष्य दूषयतियत्तूक्तमिति ।
यत्परं हि शास्त्रं स एव शास्त्रार्थः ।
कर्त्रपेक्षितोपायभावनापरं तन्न कर्तृस्वरूपपरम् ।
तेन यथालोकसिद्धं कर्तारमपेक्ष्य स्वविषये प्रवर्तमानं न पुंसः स्वाभाविकं कर्तृत्वमवगमयितुत्सहते, तस्मात्तत्त्वमसीत्याद्युपदेशविरोधादविद्याकृतं तदवतिष्ठते ।
चोदयतिननु संध्ये स्थान इति ।
औपाधिकं हि कर्तृत्वं नोपाध्यपगमे संभवतीति स्वाभाविकमेव युज्यत इत्यर्थः ।
अपिच यत्रापि करणमस्ति तत्रापि केवलस्यात्मनः कर्तृत्वश्रवणात्स्वाभाविकमेव युक्तमित्याहतथोपादानेऽपीति ।
तदेतत्परिहरतिन तावत्संध्य इति ।
उपाध्यपगमोऽसिद्धोऽन्तःकरणस्योपाधेः संध्येऽप्यवस्थानादित्यर्थः ।
अपिच स्वप्ने यादृशं ज्ञानं तादृशो विहारोऽपीत्याहविहारोऽपि च तत्रेति ।
तथोपादानेऽपीति ।
यद्यपि कर्तृविभक्तिः केवले कर्तरि श्रूयते तथापि कर्मकरणोपधानकृतमस्य कर्तृत्वं न शुद्धस्य, नहि परशुसहायश्छेत्ता केवलश्छेत्ता भवति ।
ननु यदि न केवलस्य कर्तृत्वमपि तु करणादिसहितस्यैव, तथा सति करणादिष्वपि कर्तृविभक्तिः स्यात् ।
न चैतदस्तीत्याहभवति न लोक इति ।
करणादीष्वपि कर्तृविभक्तिः कदाचिदस्त्येव विवक्षावशादित्यर्थः ।
अपि चेयमुपादानश्रुतिः करणव्यापारोपरममात्रपरा न स्वातन्त्र्यपरा कर्तृविभक्तिस्तु भाक्ती ।
कूलं पिपतिषतीतिवदबुद्धिपूर्वकस्य करणव्यापारोपरमस्य दृष्टत्वादित्याहअपिचास्मिन्नुपादान इति ।
यस्त्वयं व्यपदेशैति यत्तदुक्तमस्माभिरभ्युच्चयमात्रमेतमिति तदितः समुत्थितम् ।
सर्वकारकाणामेवेति ।
विक्लिद्यन्ति तण्डुला ज्वलन्ति काष्ठानि बिभर्त्ति स्थालीति हि स्वव्यापारे सर्वेषां, कर्तृत्वं, तत्किं बुद्ध्यादीनां कर्तृत्वमेव न करणत्वमित्यत आहौपलब्ध्यपेक्षं त्वेषां करणत्वम् ।
नन्वेवं सति तस्यामेवात्मनः स्वाभाविकं कर्तृत्वमस्त्वित्यत आहनच तस्यामुलब्धावप्यस्य स्वाभाविककर्तृत्वमस्तिकस्मात्नित्योपलब्धिस्वरूपत्वातात्मनः ।
नहि नित्ये स्वभावे चास्ति भावस्य व्यापार इत्यर्थः ।
तदेवं नास्योपलब्धौ सवाभाविकं कर्तृत्वमस्तीत्युक्तम् ।
नापि बुद्ध्यादेरुपलब्धिकर्तृत्वमात्मन्यध्यस्तं यथा तद्गतमध्यवसायादिकर्तृत्वमित्याहअहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
कुतः ।
अहङ्कारस्याप्युपलभ्यमानत्वात् ।
नहि शरीरादि यस्यां क्रियायां गम्यं तस्यामेव गन्तृ भवति ।
एतदुक्तं भवतियदि बुद्धिरुपलब्धी भवेत्, ततस्तस्या उपलब्धृत्वमात्मन्यध्यवस्येत ।
न चैतदस्ति ।
तस्या जडत्वेनोपलभ्यमानतयोपलब्धिकर्तृत्वानुपपत्तेः ।
यदा चौपलब्धौ बुद्धेरकर्तृत्वं तदा यदुक्तं बुद्धेरुपलब्धृत्वे करणान्तरं कल्पनीयं, तथाच नाममात्रे विसंवाद इति तन्न भवतीत्याहन चैवं सति करणान्तरकल्पनाबुद्धेरुपलब्धृत्वाभावात् ।
तत्किमिदानीमकरणं बुद्धिरुपलब्धावात्मा चानपलब्धेत आहबुद्धे करणत्वाभ्युपगमात् ।
अयमभिसंधिःचैतन्यमुपलब्धिरात्मस्वभावो नित्य इति न तत्रात्मनः कर्तृत्वं, नापि बुद्धेः करणत्वं, किन्तु चैतन्यमेव विषयावच्छिन्नं वृत्तिरिति चोपलब्धिरिति चाख्यायते ।
तस्य तु तत्तद्विषयावच्छेदे वृत्तौ बुद्ध्यादीनां करणत्वमात्मनश्च तदुपधानेनाहङ्कारपूर्वकं कर्तृत्वं युज्यत इति ॥४०॥



____________________________________________________________________________________________


२,३.१६.४१

परात्तु तच्छ्रुतेः । ब्रह्मसूत्र २,३.४१ ।

यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् ।
नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत ।
स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे ।
ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः ।
स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् ।
एवञ्च विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अवस्ततन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाभ्याम् ।
नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोर्ऽथवान् ।
तस्मात्ऽएष ह्येव साधु कर्म कारयतिऽइत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति प्राप्तेऽभिधीयते ।
ऽएष ह्येव साधु कर्म कारयतिऽइत्यादयस्तावच्छछ्रुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्यातुमुचितम् ।
नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत ।
न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् ।
यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेषपक्षपाताभ्यां विषमः ।
नापि निर्घृणः ।
नच कर्मप्रचयस्यादिरस्त्यनादित्वात्संसारस्य ।
न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति सांप्रतम् ।
नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन ।
एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः ।
तदनेनाभिसंधिनोक्तम्परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्माद्विधिनिषेधशास्त्राविरोधाल्लोकस्य स्थूलदर्शित्वात्ऽएष ह्येव साधु कर्म कारयतिऽइत्यादिश्रुतेः ।
ऽअज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥
ऽइति स्मृतेश्चेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्राणामिति सिद्धम् ।
ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् ।
न केवलमानर्थक्यं विपरीतं चापद्येत इत्याहतथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत ।
अतिरोहितार्थमन्यत् ॥४१॥



____________________________________________________________________________________________


२,३.१६.४२

कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्रह्मसूत्र २,३.४२ ।
॥ ४२ ॥


____________________________________________________________________________________________


२,३.१७.४३

अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । ब्रह्मसूत्र २,३.४३ ।
अवान्तरसंगतिमाहजीवेश्वरयोरिति ।
उपकार्योपकारकभावःप्रयोज्यप्रयोजकभावः ।
अत्रापाततो विनिगमनाहेतोरभावादनियमो निश्चय इत्युक्तः ।
निश्चयहेत्वाभासदर्शनेन भेदपक्षमालम्ब्याहअथवेति ।
ईशितव्येशितृभावश्चान्वेष्यान्वेष्टृभावश्च ज्ञेयज्ञातृभावश्च नियम्यनियन्तृभावश्चाधाराधेयभावश्च न जीवपरमात्मनोरभेदेऽवकल्प्यते ।
न चऽब्रह्मदाशा ब्रह्मकितवाःऽइत्याद्याश्च श्रुतयो दाशा ब्रह्म कितवा ब्रह्मेत्यादिप्रतिपादनपरा जीवानां ब्रह्मणो भेदेऽवकल्प्यन्ते ।
न चैताभिर्भेदाभेदप्रतिपादनपराभिः श्रुतिभिः साक्षादंशत्वप्रतिपादकाच्च मन्त्रवर्णात्ऽपादोऽस्य विश्वा भूतानिऽइत्यादेः, स्मृतेश्चऽममैवांशःऽइत्यादेर्जीवानामीश्वरांशत्वसिद्दिः ।
निरतिशयोपाधिसंपदा च विभूतियोगेनेश्वरः स्वांशानामपि निकृष्टोपाधीनामीष्ट इति युज्यते ।
नहि तावदनवयवेश्वरस्य जीवा भवितुमर्हन्त्यंशाः ।
अपिच जीवानां ब्रह्मांशत्वे तद्गता वेदना ब्रह्मणो भवेत् ।
पादादिगता इव वेदना देवदत्तस्य ।
ततश्च ब्रह्मभूयङ्गतस्य समस्तजीवगतवेदनानुभवप्रसङ्ग इति वरं संसार एव मुक्तेः तत्र हि स्वगतवेदनामात्रामनुभवान्न भूरि दुःखमनुभवति ।
मुक्तस्तु सर्वजीववेदनाभागिति प्रयत्नेन मुक्तिरनर्थबहुलतया परिहर्तव्या स्यादिति ।
तथा भेदाभेदयोः परस्परविरोधिनोरेकत्रासंभवान्नांशत्वं जीवानाम् ।
नच ब्रह्मैव सदसन्तस्तु जीवा इति युक्तं, सुखदुःखमुक्तिसंसारव्यवस्थाभावप्रसङ्गादनुज्ञापरिहाराभावप्रसङ्गाच्च ।
तस्माज्जीवा एव परमार्थसन्तो न ब्रह्मैकमद्वयम् ।
अद्वैतश्रुतयस्तु जातिदेशकालाभेदनिमित्तोपचारादिति प्राप्तेऽभिधीयतेअनधिगतार्थावबोधनानि प्रमाणानि विशेषतः शब्दः ।
तत्र भेदो लोकसिद्धत्वान्न शब्देन प्रतिपाद्यः ।
अभेदस्त्वनधिगतत्वादधिगतभेदानुवादेन प्रतिपादनमर्हति ।
येन च वाक्यमुपक्रम्यते मध्ये च परामृश्यते अन्ते चोपसंह्रियते तत्रैव तस्य तात्पर्यम् ।
उपनिषदश्चाद्वैतोपक्रमतत्परामर्शतदुपसंहारा अद्वैतपरा एव युज्यन्ते ।
नच यत्परास्तदौपचारिकं युक्तम्, अभ्यासे हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितत्वमित्युक्तम् ।
तस्माद्वैते भाविके स्थिते जीवभावस्तस्य ब्रह्मणोऽनाद्यनिर्वचनीयाविद्योपधानभेदादेकस्यैव बिम्बस्य दर्पणाद्युपाधिभेदात्प्रतिबिम्बभेदाः ।
एवं चानुज्ञापरिहारौ लौकिकवैदिकौ सुखदुःखमुक्तिसंसारव्यवस्था चोपपद्येत ।
नच मोक्षस्यानर्थबहुलता, यतः प्रतिबिम्बानामिव श्यामतावदाततादिर्जीवानामेव नानावेदनाभिसंबन्धो ब्रह्मणस्तु बिम्बस्येव न तदभिसंबन्धः ।
यथाच दर्पणापनये तत्प्रतिबिम्बं बिम्बभावेऽवतिष्ठते न कृपाणे प्रतिबिम्बितमपि ।
एवमविद्योपधानविगमे जीवे ब्रह्मभाव इति सिद्धं जीवो ब्रह्मांश इव तत्तन्त्रतया न त्वंश इति तात्पर्यार्थाः ॥४३॥



____________________________________________________________________________________________


२,३.१७.४४

मन्त्रवर्णाच्च । ब्रह्मसूत्र २,३.४४ ।
॥ ४४ ॥


____________________________________________________________________________________________


२,३.१७.४५

अपि च स्मर्यते । ब्रह्मसूत्र २,३.४५ ।
॥ ४५ ॥


____________________________________________________________________________________________


२,३.१७.४६

प्रकाशादिवन्नैवं परः । ब्रह्मसूत्र २,३.४६ ।
॥ ४६ ॥


____________________________________________________________________________________________


२,३.१७.४७

स्मरन्ति च । ब्रह्मसूत्र २,३.४७ ।

सप्तदशसंख्यापरिमितो राशिर्गणः सप्तदशकः ।
तद्यथाबुद्धिकर्मेन्द्रियाणि बाह्यानि दश बुद्धिमनसी वृत्तिभेदमात्रेण भिन्ने अप्येकीकृत्यैकमन्तःकरणं शरीरं पञ्च विषया इति सप्तदशको राशिः ॥४७॥



____________________________________________________________________________________________


२,३.१७.४८

अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । ब्रह्मसूत्र २,३.४८ ।

अनुज्ञा विधिरभिमतो न तु प्रवृत्तप्रवर्तना ।
अपौरुषेये प्रवर्तयितुरभिप्रायानुरोधासंभवात् ।
क्रत्वर्थायामग्नीषोमीयहिंसायां प्रवृत्तप्रवर्तनानुपपत्तेश्च ।
पुरुषार्थेऽपि नियमांशे प्रवृत्तेःकः पुनर्देहसंबन्ध इति ।
नहि कूटस्थनित्यस्यात्मनोपरिणामिनोऽस्ति देहेन संयोगः समवायो वान्यो वा कश्चित्संबन्धः सकलधर्मातिगत्वादित्यभिसंधिः ।
उत्तरम्देहादिरयं संघातोऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ।
अयमर्थःसत्यं नास्ति कश्चिदात्मनो देहादिभिः पारमार्थिकः संबन्धः, किन्तु बुद्ध्यादिजनितात्मविषया विपरीता वृत्तिःऽअहमेव देहादिसंघातःऽइत्येवंरूपा ।
अस्यां देहादिसंघात आत्मतादात्म्येन भासते ।
सोऽयं सांवृत्तस्तादात्म्यलक्षणः संबन्धो न पारमार्थिक इत्यर्थः ।
गूढाभिसंधिश्चोदयतिसम्यग्दर्शिनस्तर्हीति ।
उत्तरंन ।
तस्येति ।
यदि सूक्ष्मस्थूलदेहादिसंघातोऽविद्योपदर्शित एकमेवाद्वितीयं ब्रह्मास्मीति सम्यग्दर्शनमभिमतम्, अद्धा तद्वन्तं प्रति विधिनिषेधयोरानर्थक्यमेव ।
एतदेव विशदयतिहेयोपादेययोरिति ।
चोदको निगूढाभिसंधिमाविष्करोतिशरीरव्यतिरेकदर्शिन एव ।
आमुष्मिकफलेषु कर्मसु दर्सपूर्णमासादिषु नियोज्यत्वमिति चोत्परिहरतिन ।
तत्संहतत्वाभिमानात् ।
एतद्विभजतेसत्यमिति ।
यो ह्यात्मनः षाट्कौशिकाद्देहादुपपत्त्याव्यतिरेकं वेद, न तु समस्तबुद्ध्यादिसंघातव्यतिरेकं,

तस्यामुष्मिकफलेष्वाधिकारः ।
समस्तबुद्ध्यादिव्यतिरेकवेदिनस्तु कर्मभोक्तृत्वाभिमानरहितस्य नाधिकारः कर्मणि तथाच न यथेष्टचेष्टा, अभिमानविकलस्य तस्या अप्यभावादिति ॥४८॥



____________________________________________________________________________________________


२,३.१७.४९

असन्ततेश्चाव्यतिकरः । ब्रह्मसूत्र २,३.४९ ।

॥ ४९ ॥


____________________________________________________________________________________________


२,३.१७.५०

आभास एव च । ब्रह्मसूत्र २,३.५० ।

येषां तु सांख्यानां वैशेषिकाणां वा सुखदुःखव्यवस्थां पारमार्थिकीमिच्छतां बहव आत्मानः सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति ।
तत्र प्रश्नपूर्वकं सांख्यान् प्रति व्यतिक्रमं तावदाहकथमिति ।
यादृशस्तादृशो गुणसंबन्धः सर्वान् पुरुषान् प्रत्यविशिष्ट इति तत्कृते सुखदुःखे सर्वान् प्रत्यविशिष्टे ।
नच कर्मनिबन्धना व्यवस्था, कर्मणः प्राकृतत्वेन प्रकृतेश्च साधारणत्वेनाव्यवस्थातादवस्थ्यात् ।
चोदयतिस्यादेतदिति ।
अयमर्थःन प्रधानं स्वविभूतीख्यापनाय प्रवर्तते, किन्तु पुरुषार्थम् ।
यं च पुरुषं प्रयत्नेन भोगापवर्गौ पुरुषार्थौ साधितौ तं प्रति समाप्ताधिकारतया निवर्तते पुरुषान्तरं तु प्रत्यसमाप्ताधिकारं प्रवर्तते ।
एवं च मुक्तसंसारिव्यवस्थोपपत्तेः सुखदुःखव्यवस्थापि भविष्यतीति निराकरोतिनहीति ।
सर्वेषां पुरुषाणां विभुत्वात्प्रधानस्य च साधारण्यदमुं पुरुषं प्रत्यनेनार्थः साधित इत्येतदेव नास्ति ।
तस्मात्प्रयोजनवशेन विना हेतुं व्यवस्थास्थेया ।
सा चायुक्ता हेत्वभावादित्यर्थः ।

भवतु सांख्यानामव्यवस्था, प्रधानसमवायाददृष्टस्य, प्रधानस्य च साधारण्यात् ।
काणादादीनां त्वात्मसमवाप्यदृष्टं प्रत्यात्ममसाधारणं तत्कृतश्च मनसा सहात्मनः स्वस्वामिभावलक्षणः संबन्धोऽनादिरदृष्टभेदानामनादित्वात्, तथा चात्मनःसंयोगस्य साधारण्येऽपि स्वस्वामिभावस्यासाधारण्यादभिसंध्यादिव्यवस्थोपपद्यत एव ।
नच संयोगोऽपि साधारणः ।
नहि तस्य मनस आत्मान्तरैर्यः संयोगः स एव स्वामिनापि, आत्मसंयोगस्य प्रतिसंयोगभेदेन भेदात् ।
तस्मादात्मैकत्वस्यागमसिद्धत्वात्, व्यवस्थायाश्चैकत्वेऽप्युपपत्तेः, नानेकात्मकल्पना, गौरवादागमविरोधाच्च ।
अन्त्यविशेषवत्त्वेन च भेदकल्पनायामन्योन्याश्रयापत्तेः ।
भेदे हि तत्कल्पना ततश्च भेद इति ।
एतदेव काणादमतदूषणम् ।
भाष्यकृता तु प्रौढवादितया काणादान् प्रत्यप्यदृष्टानियमादित्यादीनि सूत्राणि योजितानि ।
सांख्यमतदूषणपराण्येवेति तु रोचयन्ते केचित्तदास्तां तावत् ॥५०॥



____________________________________________________________________________________________


२,३.१७.५१

अदृष्टानियमात् । ब्रह्मसूत्र २,३.५१ ।

॥ ५१ ॥


____________________________________________________________________________________________


२,३.१७.५२

अभिसन्ध्यादिष्वपि चैवम् । ब्रह्मसूत्र २,३.५२ ।

॥ ५२ ॥


____________________________________________________________________________________________


२,३.१७.५३

प्रदेशादिति चेन्नान्तर्भावात् । ब्रह्मसूत्र २,३.५३ ।

॥ ५३ ॥


इति श्रीवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥



॥ इति द्वितीयाध्यायस्य पञ्चमहाभूतजीवश्रुतीनां विरोधपरिपाराख्यस्तृतीयः पादः ॥




____________________________________________________________________________________________
____________________________________________________________________________________________



द्वितीयाध्याये चतुर्थः पादः ।



____________________________________________________________________________________________


२,४.१.१


तथा प्राणाः । ब्रह्मसूत्र २,४.१ ।

यद्यपि ब्रह्मवेदने सर्ववेदनप्रतिज्ञातादुपपादनश्रुतिविरोधाद्बहुतराद्वैतश्रुतिविरोधाच्च प्राणानां सर्गादौ सद्भावश्रुतिर्वियदस्मृतत्वादिश्रुतय इवान्यथा कथञ्चिन्नेतुमुचिता, तथाप्यन्यथानयनप्रकारमविद्वानन्यथानुपपद्यमानैकापि श्रुतिर्बह्वीरन्यथयेदिति मन्वानः पूर्वपक्षयति ।
अत्र चात्युच्चतया वियदधिकरणपूर्वपक्षहेतून् स्मारयतितत्र तावदिति ।
शब्दैकप्रमाणसमधिगम्या हि महाभूतोत्पत्तिस्तस्या यत्र शब्दो निवर्तते तत्र तत्प्रमाणभावेन तदभावः प्रतीयते ।
यथा चैत्यवन्दनतत्कर्मधर्मताया इत्यर्थः ।
अत्रापाततः श्रुतिविप्रतिपत्त्यानध्यवसायेन पूर्वपक्षयित्वाथवेत्यभिहितं पूर्वपक्षममवतारयति ।
अभिप्रायोऽस्य दर्शितः ।
ऽपानव्यापच्च तद्वत्ऽइत्यत्राश्वप्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षसूत्रार्थसादृश्यं तदा परामृष्टम् ।
राद्धान्तस्तु स्यादेतदेवं यदि सर्गादौ प्राणसद्भावश्रुतिरनन्यथासिद्धा भवेत् ।
अन्यथैव त्वेषा सिध्यति ।
अवान्तरप्रलये ह्यग्निसाधनानां सृष्टिर्वक्तव्येति तदर्थोऽसावुपक्रमः ।
तत्राधिकारिपुरुषः प्रजापतिरप्रनष्ट एव त्रैलोक्यमात्रं प्रलीनमतस्तदीयान् प्राणानपेक्ष्य सा श्रुतिरुपपन्नार्था ।
तस्माद्भूयसीनां श्रुतीनामनुग्रहाय सर्वविज्ञानप्रतिज्ञोपपत्त्यर्थस्य चोत्तरस्य संदर्भस्य गौणत्वे तु प्रतिज्ञातार्थानुगुण्याभावेनानपेक्षितार्थत्वप्रसङ्गात्प्राणा अपि नभोवद्ब्रह्मणो विकारा इति ।
नच चैत्यवन्दनादिवत्सर्वथा प्राणानामुत्पत्त्यश्रुतिः, क्वचित्खल्वेषामुत्पत्त्यश्रवणमुत्पत्तिश्रुतिस्तु तत्र तत्र दर्शिता ।
तस्माद्वैषम्यं चैत्यवन्दनपोषधादिभिरिति ।


____________________________________________________________________________________________


२,४.१.२

गौण्यसंभवात् । ब्रह्मसूत्र २,४.२ ।

केचिद्वियदधिकरणव्याख्यानेन गौण्यसंभवादिति सूत्रं व्याचक्षते ।
गौणी प्राणानामुत्पत्तिश्रुतिरसंभवादुत्पत्तेरिति ।
तदयुक्तम् ।
विकल्पासहत्वात् ।
तथाहिप्राणानां जीववद्वाविकृतब्रह्मात्मतयानुपपत्तिः स्यात्, ब्रह्मणस्तत्त्वान्तरतया वा ।
न तावज्जीववदेषामविकृतब्रह्मात्मता, जडत्वात् ।
तस्मात्तत्त्वान्तरतयैषामनुत्पत्तिरास्थेया ।
तथाच ब्रह्मवेदनेन सर्ववेदनप्रतिज्ञाव्याहतिः, समस्तवेदान्तव्याकोपश्चेत्येतदाहवियदधिकरणे हीति ॥२॥



____________________________________________________________________________________________


२,४.१.३

तत्प्राक्श्रुतेश्च । ब्रह्मसूत्र २,४.३ ।
निगदव्याख्यातमस्य भाष्यम् ॥३॥



____________________________________________________________________________________________


२,४.१.४

तत्पूर्वकत्वाद्वाचः । ब्रह्मसूत्र २,४.४ ।
वाच इति वाक्प्राणमनसामुपलक्षणम् ।
अयमर्थःयत्रापि तेजःप्रभृतीनां सृष्टौ प्राणसृष्टिर्नोक्तेति ब्रूषे, तत्राप्युक्तेति ब्रूमहे ।
तथाहियस्मिन् प्रकरणेन तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायतेऽअन्नमयं हिऽइत्यादिना, तद्यदि मुख्यार्थं ततस्तत्सामासर्वेषामेव प्राणानां सृष्टिरुक्ता ।
अथ गौणं तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायामुपक्रमोपसंहारपर्यालोचनया श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चार्थमेव प्राणादीनामापोमयत्वाद्यभिधानमित्युक्तैव तत्रापि प्राणसृष्टिरिति सिद्धम् ॥४॥



____________________________________________________________________________________________


२,४.२.५

सप्त गतेर्विशेषितत्वाच्च । ब्रह्मसूत्र २,४.५ ।
अवान्तरसंगतिमाहौत्पत्तिविषय इति ।

संशयकारणमाहश्रुतिविप्रतिषेधादिति ।
विशयःसंशयः ।
क्वचित्सप्त प्राणाः ।
तद्यथाचक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वगिति ।
क्वचिदष्टौ प्राणाग्रहत्वेनबन्धनेन गुणेन संकीर्त्यन्ते ।
तद्यथाघ्राणरसनवाक्चक्षुःश्रोत्रमनोहस्तत्वगिति, त एते ग्रहाः, एषां तु विषया अतिग्रहास्त्वष्टावेवऽप्राणो वै ग्रहः सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धान् जिघ्रतिऽइत्यादिना संदर्भेणोक्ताः ।
क्वचिन्नव ।
तद्यथासप्त वै शीर्षण्याः प्राणाः द्वाववाञ्चाविति ।
द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका वागिति सप्त ।
पायूपस्थौ बुद्धिमनसी वा द्वाववाञ्चाविति नच ।
क्वचिद्दश ।
नव वै पुरुषे प्राणास्त उक्ता नाभिर्दशमीति ।
क्वचिदेकादशऽ दशेमे पुरुषे प्राणाःऽ ।
तद्यथाबुद्धीन्द्रियाणि घ्राणादीनि पञ्च कर्मेन्द्रियाण्यपि हस्तादीनि पञ्च आत्मैकादश, आप्नोत्यधिष्ठानेनेत्यात्मा मनः स एकादश इति ।
क्वचिद्वादश ।
ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ इत्यत्र ।
तद्यथात्वग्नासिकारसनचक्षुःश्रोत्रमनोहृदयहस्तपादोपस्थपायूवागिति ।
क्वचिदेत एव प्राणा अहङ्काराधिकास्त्रयोदश ।
एवं विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः ।
अत्र प्रश्नपूर्वं पूर्वपक्षं गृह्णातिकिं तावत्प्राप्तम् ।
सप्तैवेति ।
सप्तैव प्राणाः कुतःगतेःवगते ।
श्रुतिभ्यःऽसप्त प्राणाः प्रभवन्तिऽइत्यादिभ्यः ।
न केवलं श्रुतितोऽवगतिः, विशेषणादप्येवमेवेत्याहविशेषितत्वाच्च ।
सप्त वै शीर्षण्याः प्राणा इति ।
ये सप्त शीर्षण्याः श्रोत्रादयस्ते प्राणा इत्युक्ते इतरेषामशीर्षण्यानां हस्तादीनामप्राणत्वं गम्यते ।
यथा दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीति गम्यते ।
एतदुक्तं भवतियद्यपि श्रुतिविप्रतिषेदो यद्यपि च पूर्वसंख्यासु न परासां संख्यानां निवेशस्तथाप्यवच्छेदकत्वेन बह्वीनां संख्यानामसंभवादेकस्यां कल्प्यमानायां सप्तत्वमेव युक्तं प्राथम्याल्लाघवाच्च, वृत्तिभेदमात्रविवक्षया त्वष्टत्वादयो गमयितव्या इति प्राप्तम् ॥५॥



____________________________________________________________________________________________


२,४.२.६

एवं प्राप्त उच्यते

हस्तादयस्तु स्थितेऽतो नैवम् ।
हस्तादयस्तु स्थितेऽतो नैवम् । ब्रह्मसूत्र २,४.६ ।

तुशब्दः पक्षं व्यावर्तयति ।
न सप्तैव किन्तु हस्तादयोऽपि प्राणाः ।
प्रमाणान्तरादेकादशत्वे प्राणानां स्थितेऽतोस्मिन् सति ।
सार्वविभक्तिकस्तसिः ।
नैवम् ।
लाघवात्प्राथम्याच्च सप्तत्वमित्यक्षरार्थः ।
एतदुक्तं भवतियद्यपि श्रुतयः स्वतःप्रमाणतयानपेक्षास्तथापि परस्परविरोधान्नार्थतत्त्वपरिच्छेदायालम् ।
नच सिद्धे वस्तुनि अनुष्ठान इव विकल्पः संभवति ।
तस्मात्प्रमाणान्तरोपनीतार्थवशेन व्यवस्थाप्यन्ते ।
यथा हीनेति ।
ऽस्रुवेणावद्यपिऽइति मांसपुरोडाशावदानासंभवात्,

संभवाच्च द्रवावदानस्य स्रुवावदाने द्रवाणीति व्यवस्थाप्यते ।
एवमिहापि रूपादिबुद्धिपञ्चककार्यव्यवस्थातश्चक्षुरादिबुद्धीन्द्रियकरणपञ्चकव्यवस्था ।
नह्यन्धादयः सत्स्वपीतरेषु घ्राणादिषु गन्धाद्युपलब्ध्यानुमितसद्भावेषु रूपादीनुपलभन्ते ।
तथा वचनादिलक्षणकार्यपञ्चकव्यवस्थातो वाक्पाण्यादिलक्षणकर्मेन्द्रियपञ्चकव्यवस्था ।
नहि जातु मूकादयः सत्स्वपि विहरणाद्यवगतसद्भावेषु पादादिषु बुद्धीन्द्रियेषु वा वचनादिमन्तो भवन्ति ।
एवं कर्मबुद्धीन्द्रियासंभविन्या संकल्पादिक्रियाव्यवस्थयान्तःकरणव्यवस्थानुमानम् ।
एकमपि चान्तःकरणमनेकक्रियाकारि भविष्यति, यथा प्रदीप एको रूपप्रकाशवर्तिविकारस्नेहशोषणहेतुः ।
तस्मान्नान्तःकरणभेदः ।
एकमेव त्वन्तःकरणं मननान्मन इति चाभिमानादहङ्कार इति चाध्यवसायाद्बुद्धिरिति चाख्यायते ।
वृत्तिभेदाच्चाभिन्नमपि भिन्नमिवोपचर्यते त्रयमिति ।
तत्त्वेन त्वेकमेव भेदे प्रमाणाभावात् ।
तदेवमेकादशानां कार्याणां व्यवस्थानादेकादश प्राणा इति श्रुतिराञ्जसी ।
तदनुगुणतया त्वितराः श्रुतयो नेतव्याः ।
तत्रावयुत्यनुवादेन सप्ताष्टनवदशसंख्याश्रुतयो यथैकं वृणीते द्वौ वृणीते इति त्रीन् वृणीत इत्येतदानुगुण्यात् ।
द्वादशत्रयोदशसंख्याश्रुती तु कथञ्चिद्वृत्तिभेदेन भेदं विवक्षित्वोपासनादिपरतया नेतव्ये ।
तस्मादेकादशैव प्राणा नेतर इति सिद्धम् ।
अपिच शीर्षण्यानां प्राणानां यत्सप्तत्वाभिधानं तदपि चतुर्ष्वेवव्यवस्थापनीयम्, प्रमाणान्तरविरोधात् ।
न खलु द्वे चक्षुषी, रूपोपलब्धिलक्षणस्य कार्यस्याभेदात् ।
पिहितैकचक्षुषस्तु न तादृशी रूपोपलब्धिर्भवति यादृशी समग्रचक्षुषः, तस्मादेकमेव चक्षुरधिष्ठानभेदेन तु भिन्नमिवोपचर्यते ।
काणस्याप्येकगोलकगतेन चक्षुरवयवेनोपलम्भः ।
एतेन घ्राणश्रोत्रे अपि व्याख्याते ।
इयमपरा सूत्रद्वययोजनासप्तैव प्राणाः चक्षुर्घ्राणरसनवाक्श्रोत्रमनस्त्वच उत्क्रान्तिमन्तः स्युः ।
सप्तानामेव गतिश्रुतेर्विशेषितत्वादिति व्याख्यातुं शङ्कतेननु सर्वशब्दोऽप्यत्रेति ।
अस्योत्तरंविशेषितत्वादिति ।
चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः ।
तस्मात्सर्वशब्दस्य प्रकृतापेक्षत्वात्सप्तैव प्राणा उत्क्रामन्ति न पाण्यादय इति प्राप्तम् ।
चोदयतिनन्वत्र विज्ञानमष्टममिति ।
ऽन विजानातीत्याहुःऽइत्यनेनानुक्रान्तम् ।
परिहरतिनैष दोष इति ।
सिद्धान्तमाहहस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाःुत्क्रान्तिभाजोऽवगम्यन्ते ग्रहत्वश्रुतेर्हस्तादीनाम् ।
एवं खल्वेषां ग्रहत्वाम्नानमुपपद्येत ।
यद्यामुक्तेरात्मानं बध्नीयुरितरथा षाट्कोशिकशरीरवदेषां ग्रहत्वं नाम्नायेत ।
अत एव च स्मृतिरेषां मुक्त्यवधितामाहपुर्यष्टकेनेति ।
तथाथर्वणश्रुतिरप्येषामेकादशानामुत्क्रान्तिमभिवदति ।
तस्माच्छ्रुत्यन्तरेभ्यः स्मृतेश्च सर्वशब्दार्थासंकोचाच्च सर्वेषामुत्क्रमेण स्थितेऽस्मिन्नैवं यदुक्तं सप्तैवेति, किन्तु प्रदर्शनार्थं सप्तत्वसंख्येति सिद्धम् ॥६॥



____________________________________________________________________________________________


२,४.३.७

अणवश्च । ब्रह्मसूत्र २,४.७ ।
अत्र सांख्यानामाहङ्कारिकत्वादिन्द्रियाणामहङ्कारस्य च जग्नामण्डलव्यापित्वात्सर्वगताः प्राणाः ।
वृत्तिस्तेषां शरीरदेशतया प्रादेशिकी तन्निबन्धना च गत्यागतिश्रुतिरिति मन्यन्ते, तान्प्रत्याहअणवश्च प्राणा अनुद्भूतरूपस्पशर्ता चाणुत्वं दुरधिगमत्वान्न तु परमाणुत्वं देहव्यापिकार्यानुत्पत्तिप्रसङ्गात्तापदूनस्य शिशिरह्रदनिमग्नस्य सर्वाङ्गीणशीतस्पर्शोपलब्धिरस्तीत्युक्तम् ।
एतदुक्तं भवतियदि सर्वगतानीन्द्रियाणि भवेयुस्ततो व्यवहितविप्रवृष्टवस्तूपलम्भप्रसङ्गः ।
सर्वगतत्वेऽपि देहावच्छिन्नानामेव करणत्वं तेन न व्यवहितविप्रकृष्टवस्तूपलम्भप्रसङ्ग इति चेत्, हन्त प्राप्ताप्राप्ताविवेकेन शरीरावच्छिन्नानामेव तेषां करणत्वमिन्द्रियत्वमिति न व्यापिनामिन्द्रियभावः ।
तथाच नाममात्रे विसंवादो नार्थेऽस्माभिस्तदिन्द्रियमुच्यते भवद्भिस्तु वृत्तिरिति सिद्धमणवः प्राणा इति ॥७॥



____________________________________________________________________________________________


२,४.४.८

श्रेष्ठश्च । ब्रह्मसूत्र २,४.८ ।
न केवलमितरे प्राणा ब्रह्मविकाराः ।
श्रेष्ठश्च प्राणो ब्रह्मविकारः ।
ऽनासदासीत्ऽइत्यधिकृत्य प्रवृत्ते ब्रह्मसूक्ते नासदासीये सर्गात्प्रागानीदिति प्राणव्यापारश्रवणादसति च व्यापारानुपपत्ते प्राणसद्भावाज्ज्येष्ठत्वश्रुतेश्च न ब्रह्मविकारः प्राण इति मन्वानस्य बहुश्रुतिविरोधेऽपि च श्रुत्योरेतयोर्गतिमपश्यतः पूर्वपक्षः ।
राद्धान्तस्तु बहुश्रुतिविरोधादेवानीदिति न प्राणव्यापारप्रतिपादिनी, किन्तु सृष्टिकारणमानीत्जीवति स्म आसीदिति यावत् ।
तेन तत्सद्भावप्रतिपादनपरा ।
ज्येष्ठत्वं च श्रोत्राद्यपेक्षमिति गमयितव्यम् ।

तस्माद्बहुश्रुत्यनुरोधान्मुख्यस्यापि प्राणस्य ब्रह्मविकारत्वमिति सिद्धम् ॥८॥



____________________________________________________________________________________________


२,४.५.९

न वायुक्रिये पृथगुपदेशात् । ब्रह्मसूत्र २,४.९ ।
संप्रति मुख्यप्राणस्वरूपं निरूप्यते ।
अत्र हिऽयः प्राणः स वायुःऽइति श्रुतेर्वायुरेव प्राण इति प्रतिभाति ।
अथवाऽप्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषाऽइति वायोर्भेदेन प्राणस्य श्रवणादेतद्विरोधाद्वरं तन्त्रान्तरीयमेव प्राणस्य स्वरूपमस्तु, श्रुती च विरुद्धार्थे कथञ्चिन्नेष्येते इति सामान्यकरणवृत्तिरेव प्राणोऽस्तु ।
न चात्रापि करणेभ्यः पृथक्प्राणस्यानुक्रमणश्रुतिविरोधो वृत्तिवृत्तिमतोर्भेदादिति पूर्वः पक्षः ।
सिद्धान्तस्तुन सामान्येन्द्रियवृत्तिः प्राणः ।
स हि मिलितानां वेन्द्रियाणां वृत्तिर्भवेत्प्रत्येकं वा ।
न तावन्मिलितानाम्, एकद्वित्रिचतुरिन्द्रियाभावे तदभावप्रसभङ्गात् ।
नो खलु चूर्णहरिद्रासंयोगजन्मारुणगुणस्तयोरन्यतराभावे भवितुमर्हति ।
नच बहुविष्टिसाध्यं शिबिकोद्वहनं द्वित्रिविष्टिसाध्यं बवति ।
न च त्वगेकसाध्यं, तथा सति सामान्यवृत्तित्वानुपपत्तेः ।
अपिच यत्संभूय कारकाणि निष्पादयन्ति तत्प्रधानव्यापारानुगुणावान्तरव्यापारेणैव यथा वयसां प्रातिस्विको व्यापारः पञ्जरचालनानुगुणः ।
न चेन्द्रियाणां प्राणे प्रधानव्यापारे जनयितव्येऽस्ति तादृशः कश्चिदवान्तरव्यापारस्तदनुगुणः ।
ये च रूपादिप्रत्यया न ते तदनुगुणाः, तस्मान्नेन्द्रियाणां सामान्यवृत्तिः प्राणस्तथा च वृत्तिवृत्तिमतोः कथञ्चिद्भेदविवक्षया न पृथगुपदेशो गमयितव्यः ।
तस्मान्न क्रिया, नापि वायुमात्रं प्राणः, किन्तु वायुभेद एवाध्यात्मामापन्नः पञ्चव्यूहः प्राण इति ॥९॥



____________________________________________________________________________________________


२,४.५.१०

स्यादेतत् ।
यथा चक्षुरादीनां जीवं प्रति गुणभूतत्वाज्जीवस्य च श्रेष्ठत्वाज्जीवः स्वतन्त्र एवं प्राणोऽपि प्राधान्यात्श्रेष्ठत्वाच्च स्वतन्त्रः प्राप्नोति ।
नच द्वयोः स्वतन्त्रयोरेकस्मिन् शरीरे एकवाक्यत्वमुपपद्यत इत्यपर्यायं विरुद्धानेकदिक्क्रियतया देह उन्मथ्येत ।
इति प्राप्ते, उच्यते

चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः । ब्रह्मसूत्र २,४.१० ।

यद्यपि चक्षुराद्यपेक्षया श्रेष्ठत्वं प्राधान्यं च प्राणस्य तथापि संहतत्वादचेतनत्वाद्भौतिकत्वाच्चक्षुरादिभिः सहशिष्टत्वाच्चच पुरुषार्थत्वात्पुरुषं प्रति पारतन्त्र्यं शयनासनादिवद्भवेत् ।
तथाच यथा मन्त्रीतरेषु नैयोगिकेषु प्रधानमपि राजानमपेक्ष्यास्वतन्त्र एवं प्राणोऽपि चक्षुरादिषु प्रधानमपि जीवेऽस्वतन्त्र इति ॥१०॥



____________________________________________________________________________________________


२,४.५.११

स्यादेतच्चक्षुरादिभिः सह शासनेन करणं चेत्प्राणः ।
एवं सति चक्षुरादिविषयरूपादिवदस्यापि विषयान्तरं वक्तव्यम् ।
नच तच्छक्यं वक्तुम् ।
एकादशकरणगणनव्याकोपश्चेति दोषं परिहरति

अकरणत्वाच्च न दोषस्तथाहि दर्शयति । ब्रह्मसूत्र २,४.११ ।

न प्राणः परिच्छेदधारणादिकरणमस्माभिरभ्युपेयते येनास्य विषयान्तरमन्विष्येत ।
एकादशत्वं च करणानां व्याकुप्येतापि तु प्राणान्तरासंभवि देहेन्द्रियविधारणकारणं प्राणः ।
तच्च श्रुतिप्रबन्धेन दर्शितं न केवलं शरीरेन्द्रियधारणमस्य कार्यम् ॥११॥



____________________________________________________________________________________________


२,४.५.१२

अपिच
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते । ब्रह्मसूत्र २,४.१२ ।
ऽविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्ऽयथा मरुमरीचिकादिषु सलिलादिबुद्धयः ।
अतद्रूपप्रतिष्ठता च संशयेऽप्यस्ति तस्यैकाप्रतिष्ठानात् ।
अतः सोऽपि संगृहीतः ।
ऽशब्दज्ञानानुपाती वस्तुशून्यो विकल्पःऽ ।
यद्यपि मिथ्याज्ञानेऽप्यस्ति वस्तुशून्यता तथापि न तस्य व्यवहारहेतुतास्ति ।
अस्य तु पण्डितरूपविचारासहस्यापि शब्दज्ञानमाहात्म्याद्व्यवहाराहेतुभावोऽस्त्येव ।
यथ पुरुषस्य चैतन्यमिति ।
नह्यत्र षष्ठ्यर्थः संबन्धोऽस्ति, तस्य भेदाधिष्ठानत्वात् ।
चैतन्यस्य पुरुषादत्यन्ताभेदात् ।
यद्यपि चात्राभावप्रत्ययालम्बना वृत्तिर्नेष्यते तथापि विक्षेपसंस्कारलक्षणा मनोवृत्तिरिहास्त्येवेति सर्वमवदातम् ॥१२॥


____________________________________________________________________________________________


२,४.६.१३

अणुश्च । ब्रह्मसूत्र २,४.१३ ।
ऽसमास्त्रिभिर्लोकैःऽइति विभुत्वश्रवणाद्विभुः प्राणः,ऽसमः प्लुषिणाऽइत्याद्यास्तु श्रुतयो विभोरप्यवच्छेदाद्भाविष्यन्ति ।
यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आहअणुश्च ।
उत्क्रान्तिगत्यागतिश्रुतिभ्य आध्यात्मिकस्य प्राणस्यावच्छिन्नता न विभुत्वम् ।
दुरधिगमतामात्रेण च शरीरव्यापिनोऽप्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्तात् ।
यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना समष्टिव्यष्टिरूपेण न त्वाध्यात्मिकेन रूपेण ।
तदाश्रयाश्चऽसमः प्लुषिणाऽइत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु करकाकाशवत्परोपाधिकतया कथञ्चिन्नेतव्या इति ॥१३॥



____________________________________________________________________________________________


२,४.७.१४

ज्योतिराद्यधिष्ठानं तु तदामननात् । ब्रह्मसूत्र २,४.१४ ।
यद्धि यत्कार्यं कुर्वद्दृष्टं तत्स्वमहिम्नैव करोतित्येष तावदुत्सर्गः पराधिष्ठानं तु तस्य बलवत्प्रमाणान्तरवशात्स्यादेतत् ।
वास्यादीनां तक्षाद्यधिष्ठितानामचेतनानां कार्यकारित्वदर्शनादचेतनत्वेनन्द्रियाणामप्यधिष्ठातृदेवताकल्पनेति चेत् ।
न ।
जीवस्यैवाधिष्ठातुश्चेतनस्य विद्यमानत्वात् ।
नचऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽइत्यादिश्रुतिभ्यो देवतानामप्यधिष्ठातृत्वमभ्युपगन्तुं युक्तम् ।
अनेकाधिष्ठानाभ्युपगमे हि तेषामेकाभिप्रायनियमनिमित्ताभावान्न किञ्चित्कार्यमुत्पद्येत विरोधात् ।
अपिच य इन्द्रियाणामधिष्ठाता स एव भोक्तेति देवतानां भोक्तृत्वेन स्वामित्वं शरीर इति न जीवः स्वामी स्याद्भोक्ता च ।
तस्मादग्न्याद्युपचारो वागादिषु प्रकाशकत्वादिना केनचिन्निमित्तेन गमयिततव्यो नतु स्वरूपेणाग्न्यादिदेवतानां मुखाद्यनुप्रवेश इति प्राप्तम् ।
एवं प्राप्ते उच्यतेनानाविधासु तावच्छ्रुतिषु स्मृतिषु च तत्र तत्र वागादिष्वग्न्यादिदेवताधिष्ठानवगम्यते ।
नच तदसत्यामनुपपत्तौ क्लेशेन व्याख्यातुमुचितम् ।
नच स्वरूपोपयोगभेदज्ञानविरहिणो जीवस्येन्द्रियाधिष्ठातृत्वसंभवः, संभवति तु देवतानामिन्द्रियाद्यार्षेण ज्ञानेन साक्षात्कृतवतीनां तत्स्वरूपभेदतदुपयोगभेदविज्ञानम् ।
तस्मात्तास्ता एव देवतास्तत्तत्करणाधिष्ठात्र्य इति युक्तं न तु जीवः ।
भवतु वा जीवोऽप्यधिष्ठाता तथाप्यदोषः ।
अनेकेषामधिष्ठातणामेकः परमेश्वरोऽस्ति नियन्तान्तर्यामी तद्वशाद्विप्रतिपित्सवोऽपि न विप्रतिपत्तुमर्हन्ति ।
तथा चैकवाक्यतया न तत्कार्योत्पत्तिप्रत्यूहः ।
न चैतावता देवतानामत्र शरीरे भोक्तृत्वम् ।
नहि यन्ता रथमधितिष्ठिन्नपि तत्साध्यविजयादेर्भोक्तापि तु स्वाम्येव ।
एवं देवता अधिष्ठात्र्योऽपि न भोक्त्र्यस्तासां तावन्मात्रस्य श्रुतत्वात् ।
भोक्ता तु जीव एव ।
नच नरादिशरीरोचितं दुःखबहुलमुपभोगं सुखमय्यो देवता अर्हन्ति ।
तस्मात्प्राणानामधिष्ठात्र्यो देवता इति सिद्धम्, शेषमतिरोहितार्थम् ॥१४॥



____________________________________________________________________________________________


२,४.७.१५.
प्राणवता शब्दात् । ब्रह्मसूत्र २,४.१५ ।
॥ १५ ॥


____________________________________________________________________________________________


२,४.७.१६.
तस्य च नित्यत्वात् । ब्रह्मसूत्र २,४.१६ ।
॥ १६ ॥

____________________________________________________________________________________________


२,४.७.१७

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । ब्रह्मसूत्र २,४.१७ ।
मा भूत्प्राणो वृत्तिरिन्द्रियाणाम् ।
इन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति ।
तद्भावाभावानुविधायिभावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धं, तथाच प्राणशब्दस्यैकस्यान्याय्यमनेकार्थत्वं न भविष्यति ।
वृत्तीनां वृत्तिमतस्तत्त्वान्तरत्वाभावात् ।
तत्त्वान्तरत्वे त्विन्द्रियाणां, प्राणशब्दस्यानेकार्थत्वं प्रसज्येत ।
इन्द्रियेषु लाक्षणिकत्वं वा ।
नच मुख्यसंभवे लक्षणा युक्ता जघन्यत्वात् ।
नच भेदेन व्यपदेशो भेदसाधनम्ऽएतस्माज्जायते प्राणःऽइत्यादिर्मनसोऽपीन्द्रियेभ्योऽस्ति भेदेन व्यपदेश इत्यनिन्द्रियत्वप्रसङ्गः ।
स्मृतिवशात्तु तस्येन्द्रियत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यपदिष्टानामप्यस्ति प्राणस्वभावत्वेऽहन्त अस्यैव रूपमसामऽइति श्रुतिः ।
तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्तराणीति इति प्राप्तम् ।
एवं प्राप्त उच्यतेमुख्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात् ।
मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः ।
अर्थक्रियाभेदाच्च ।
देहधारणं हि प्राणस्य क्रियार्ऽथालोचनमनने चेन्द्रियाणाम् ।
नच तद्भावाभावानुविधानं तद्वृत्तितामावहति ।
देहेन व्यभिचारात् ।
प्राणादयो हि देहान्वयव्यतिरेकानुविधायिनो नच देहात्मनः ।
यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता ।
तस्माद्बहुश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् ।
मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीर्वदन्यायेन ।
अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वान्मनसस्तु त्रैकाल्यगोचरत्वाद्भेदेनाभिधानम् ।
नच प्राणे भेदव्यपदेशबाहुल्यं तथा नेतुं युक्तम् ।
प्राणरूपताश्रुतेश्च गतिर्दर्शिता ।
तथा ज्येष्ठे प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्तत्त्वान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् ।
नच मुख्यत्वानुरोधेनावगतभेदयोरैक्यं युक्तं, मा भूद्गङ्गादीनां तीरादिभिरैक्यमिति ।
अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरमार्थकत्वादन्यथा वर्णयाञ्चक्रुः ।
किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं, तथाच वागादिवत्प्राणस्यापीन्द्रलिङ्गतास्ति नच रूपादिविषयालोचनकरणतेन्द्रियता, आलोकस्यापीन्द्रियत्वप्रसङ्गात् ।
तस्माद्भौतिकमिन्द्रलिङ्गमिन्द्रियमिति वागादिवत्प्राणोऽपीन्द्रियमिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेइन्द्रियाणि वागादिनि श्रेष्ठात्प्राणादन्यत्र ।
कुतःतेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् ।
नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः ।
इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमित्तं यथा गच्छतीति गौरिति ।
प्रवृत्तिनिमित्तं तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वम् ।
इदं चास्य देहाधिष्ठानत्वं यद्देहानुग्रहोपघाताभ्यां तदनुग्रहोपघातौ ।
तथाच नालोकस्येन्द्रियत्वप्रसङ्गः ।
तस्माद्रूढेर्वागादय एवेन्द्रियाणि न प्राण इति सिद्धम् ।
भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥१७॥


____________________________________________________________________________________________


२,४.८.१८.
भेदश्रुतेः । ब्रह्मसूत्र २,४.१८ ।
॥ १८ ॥


____________________________________________________________________________________________


२,४.८.१९.
वैलक्षण्याच्च । ब्रह्मसूत्र २,४.१९ ।
॥ १९ ॥


____________________________________________________________________________________________


२,४.९.२०

संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । ब्रह्मसूत्र २,४.२० ।
सत्प्रक्रियायांऽतत्तेज ऐक्षतऽइत्यादिना संदर्भेण तेजोऽबन्नानां सृष्टिं विधायोपदिश्यतेऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽइति ।
अस्यार्थःपूर्वोक्तं बहुभवनमीक्षणप्रयोजनमद्यापि सर्वथा न निष्पन्नमिति पुनरीक्षां कृतवती बहुभवनमेव प्रयोजनमुद्दिश्य कथं हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवताः पूर्वसृष्टावुभूतेन संप्रति स्मरणसंनिधापितेन जीवेन प्राणधारणकर्त्रात्मनानुप्रविश्य बुद्ध्यादिभूतमात्रायामदर्श इव मुखबिम्बं तोय इव चन्द्रमसो बिम्बं छायामात्रतयानुप्रविश्य नाम च रूपं च ते व्याकरवाणि विस्पष्टं करवाणीदमस्य नामेदं च रूपमिति ।
तासां तिसृणां देवतानां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकामेकैकां देवतां करवाणीति ।
तत्र संशयःकिं जीवकर्तृकमिदं नामरूपव्याकरणमाहो परमेश्वरकर्तृकमिति ।
यदि जीवकर्तृकं ततःऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽइत्यादिश्रुतिविरोधादनध्यवसायः ।
अथ परमेश्वरकर्तृकं, ततो न विरोधः ।
तत्र डित्थडवित्थादिनामकरणे च घटपटादिरूपकरणे च जीवकर्तृत्वदर्शनादिहापि त्रिवृत्करणे नामरूपकरणे चास्ति संभावना जीवस्य ।
तथाच योग्यत्वादनेन जीवेनेति व्याकरवाणीति प्रधानक्रियया संबध्यते, न त्वानन्तर्यादनुप्रविश्येत्यनेन संबध्यते ।
प्रधानपदार्थसंबन्धो हि साक्षात्सर्वेषां गुणभूतानां पदार्थानामौत्सर्गिकस्तादर्थ्यात्तेषाम् ।
तस्य तु क्वचित्साक्षादसंभवात्परम्पराश्रयणं, साक्षात्संभवश्च योग्यतया दर्शितः ।
ननु सेयं देवतेति परमेश्वरकर्तृत्वं श्रूयते ।
सत्यम् ।
प्रयोजकतया तु तद्भविष्यति ।
यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीति ।
यदि पुनरस्य साक्षात्कर्तृभावो भवेदनेन जीवेनेत्यनर्थकं स्यात् ।
नहि जीवस्यान्यथा करणभावो भवितुमर्हति ।
प्रयोजककर्तुस्तत्साक्षात्कर्ता करणं भवति प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुर्व्यापनात् ।
तस्मादत्र जीवस्य कर्तृत्वं नामरूपव्याकरणेऽन्यत्र तु परमेश्वरस्येति विरोधादनध्यवसाय इति प्राप्तम् ।
एवं प्राप्त उच्यतेपरमेश्वरस्यैवेहापि नामरूपव्याकर्तृत्वमुपदिश्यते न तु जीवस्य, तस्य प्रधानक्रियासंबन्धं प्रत्ययोग्यत्वात् ।
नन्वन्यत्र डित्थडवित्थादिनामकर्मणि घटशरावादिरूपकर्मणि च कर्तृत्वदर्शनादिहापि योग्यता संभाव्यत इति चेत् ।
न ।
निरिनदीसमुद्रादिनिर्माणासामर्थ्येनार्थापत्त्यभावपरिच्छिन्नेन संभावनापबाधनात् ।
तस्मात्परमेश्वरस्यैवात्र साक्षात्कर्तृत्वमुपदिश्यते न जीवस्य ।
अनुप्रविश्येत्यनेन तु संनिहितेनास्य संबन्धो योग्यत्वात् ।
न चानर्थक्यं त्रिवृत्करणस्य भोक्तृजीवार्थतया तदनुप्रवेशाभिधानस्यार्थवत्त्वात् ।
स्यादेतत् ।
अनुप्रविश्य व्याकरवाणीति समानकर्तृत्वे क्त्वः स्मरणात्प्रवेशनकर्तुर्जीवस्यैव व्याकर्तृत्वमुपदिश्यतेऽन्यथा तु परमेश्वरस्य व्याकर्तृत्वे जीवस्य प्रवेष्टृत्वे भिन्नकर्तृकत्वेन क्त्वः प्रयोगो व्याहन्येतेत्यत्राहनच जीवो नामेति ।
अतिरोहितार्थमन्यत् ॥२०॥



____________________________________________________________________________________________


२,४.९.२१

मांसादि भौमं यथाशब्दमितरयोश्च । ब्रह्मसूत्र २,४.२१ ।
अत्र भाष्यकृतोत्तरसूत्रशेषतया सूत्रमेतद्विषयोपदर्शनपरतया व्याख्यातम् ।
शङ्कानिराकरणार्थत्वमप्यस्य शक्यं वक्तुम् ।
तथाहियोऽन्नस्याणिष्ठो भागस्तन्मनस्तेजसस्तु योऽणिष्ठो भागः स वागित्यत्र हि काणादानां सांख्यानां चास्ति विप्रतिपत्तिः ।
तत्र काणादा मनो नित्यमाचक्षते ।
सांख्यास्त्वाहङ्कारिके वाङ्मनसे ।
अन्नभागतावचनं त्वस्यान्नसंबन्धलक्षणार्थम् ।
अन्नोपभोगे हि मनः स्वस्थं भवति ।
एवं वाचोऽपि पाटवेन तेजःसाम्यमभ्यूहनीयम् ।
तत्रेदमुपतिष्ठतेमांसादिति ।
वाङ्मनस इति वक्तव्ये मांसाद्यभिधानं सिद्धेन सह साध्यस्योपन्यासो दृष्टान्तलाभाय ।
यथा मांसादि भौमाद्येवं वाङ्मनसे अपि तैजसभौमे इत्यर्थः ।
एतदुक्तं भवतिन तावद्ब्रह्मव्यतिरिक्तमस्ति किञ्चिन्नित्यम् ।
ब्रह्मज्ञानेन सर्वज्ञानप्रतिज्ञाव्याघातात्, बहुश्रुतिविरोधाच्च नाप्याहङ्कारिकम्, अहङ्कारस्य सांख्याभिमतस्य तत्त्वस्याप्रामाणिकत्वात् ।
तस्मादसति बाधके श्रुतिराञ्जसी नान्यथा कथञ्चिन्नेतुमुचितेति कञ्चिद्दोषमित्युक्तं तं दोषं दर्शयन्नाह पूर्वपक्षीयदि सर्वमेव इति ॥२१॥



____________________________________________________________________________________________


२,४.९.२२


वैशेष्यात्तु तद्वादस्तद्वादः । ब्रह्मसूत्र २,४.२२ ।

त्रिबृत्करणाविशेषेऽपि यस्य च यत्र भूयस्त्वं तेन तस्य व्यपदेश इत्यर्थः ॥२२॥





इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमद्भगवत्पादशारीरकभाष्यविभागे भामत्यां द्वितीयस्याध्यायस्य चतुर्थः पादः ॥४॥



॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्येऽविरोधाख्यो द्वितीयोऽध्यायः ॥