भामती
प्रथमः अध्यायः
[[लेखकः :|]]
द्वितीयः अध्यायः →


भामती


ब्रह्मसूत्रशाङ्करभाष्यम् ।

____________________________________________________________________________________________

१,१.१.१

अनिर्वाच्याविद्या(*१)द्वितयसचिवस्य प्रभवतो विवर्ता(*२) यस्यैते वियदनिलतेजोऽबवनयः ।
यतश्चाभूद्विश्वं चरमचरमुच्चावचमिदं नमामस्तद्ब्रह्मापरिमितसुखज्ञानममृतम् ॥१॥


टिप्पणी *१ ऊलविद्या, तूलाविद्येति द्वितयम्
टिप्पणी *२ वरूपोपमर्दनं विनान्यथाभावः





निःश्वसितमस्य वेदा वीक्षितमेतस्य पञ्च भूतानि ।
स्मितमेतस्य चराचरमस्य च सुप्तं महाप्रलयः ॥२॥

षड्भिरङ्गैरुपेताय विविधैरव्ययैरपि ।
शाश्वताय नमस्कुर्मो वेदाय च भवाय च ॥३॥

मार्तण्डतिलकस्वामिमहागणपतीन् वयम् ।
विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः ॥४॥

ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥५॥

नत्वा विशुद्धविज्ञानं शङ्करं करुणानिधिम् ।
भाष्यं प्रसन्नगम्भीरं तत्प्रणीतं विभज्यते ॥६॥

आचार्यकृतिनिवेशनमप्यवधूतं वचोऽस्मदादीनाम् ।
रथ्योदकमिव गङ्गाप्रवाहपातः पवित्रयति ॥७॥



अथ यदसंदिग्धमप्रयोजनं च न तत्प्रेक्षावत्प्रतिपित्सागोचरः, यथा समनस्केन्द्रिय संनिकृष्टः स्फीतालोकमध्यवर्ती घटः, करटदन्ता वा॑तथा चेदं ब्रह्मेति व्यापक


टिप्पणी १ अत्र जिज्ञास्यत्वं तत्रैव संदिग्धत्वं सप्रयोजनत्वं चेति जिज्ञास्यत्वव्यापके संदिग्धत्वसप्रयोजनत्वे ।
तयोर्विरुद्धस्य तदभावस्येहोपलब्धिर्ज्ञानम् ।
तथाच व्यापकाभावे तद्व्याप्तजिज्ञास्यत्वाभावोऽत्रेत्यर्थः ।
अत्रैवं प्रयगोःब्रह्म मुमुक्ष्वविचार्यं तं प्रत्यसंदिग्धत्वात्, निष्प्रयोजनत्वाच्च ।
तथाविधकुम्भकाकदन्तवदिति भावः ।


विरुद्धोपलब्धिः ।
तथा हि बृहत्त्वाद्बृंहण


टिप्पणी २ ऋद्ध्यर्थकबृहबृहिधातुजं ब्रह्मन्नितिरूपम् ।
बृंहणं च देहादीनां परिणामयितृत्वरूपं बोध्यम् ।


त्वाद्वात्मैव ब्रह्मेति गीयते ।
स चायमाकीटपतङ्गेभ्य आ च देवर्षिभ्यः प्राणभृन्मात्रस्येदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो विवेकेनऽअहम्ऽइत्यसंदिग्धाविपर्यस्तापरोक्षानुभवसिद्ध इति न जिज्ञासास्पदम् ।
न हि जातु कश्चिदत्र संदिग्धेऽअहं वा नाहं वाऽइति ।
न च विपर्यस्यतिऽनाहमेवऽइति ।
न चऽअहं कृशः, स्थूलः, गच्छामिऽइत्यादिदेहधर्मसामाना


टिप्पणी ३ कार्थप्रतिपादकत्वज्ञानादित्यथर्ः ।


धिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति सांप्रतम् ।
तदालम्बनत्वे हिऽयोऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे प्रणप्तॄननुभवामिऽइति प्रतिसंधानं न भवेत् ।
न हि बालस्थविरयोः शरीरयोरस्ति मनागपि प्रत्यभिज्ञान


टिप्पणी १ ऊर्वानुभूतस्य साक्षात्कृतव्यक्त्यैक्यावगाहिनी धीः ।


गन्धो येनैकत्वमध्यवसीयेत ।
तस्माद्येषु व्यावर्तमानेषु यदनुवर्तते तत्तेभ्यो भिन्नं यथा च कुसुमेभ्यः सूत्रम् ।
तथा बालादिशरीरेषु व्यावर्तमानेष्वपि परमहङ्कारास्पदमनुवर्तमानं तेभ्यो भिद्यते ।
अपि च स्वप्नान्ते दिव्यशरीरभेदमास्थाय तदुचितान्भोगान्भुञ्जान एव प्रतिबुद्धो मनुष्यशरीरमात्मानं पश्यन्ऽनाहं देवो मनुष्य एवऽइति देवशरीरे बाध्यमानेऽप्यहमास्पदमबाध्यमानं शरीराद्भिन्नं प्रतिपद्यते ।
अपि च योग


टिप्पणी २ णिमादिसिद्धिलाभाल्लीलाद्यर्थं योगमहिम्ना व्याघ्रशरीरं कृत्वा तदाभिमानीत्यर्थः अत्रेदं बोध्यमवयवोपचयापचयात्मके बाल्ये स्थाविरे वा न शरीरभेदः सिद्ध्यति, शरीरमिति बुद्धेरनुगतत्वादित्यरुच्याऽस्वप्नान्तेऽइत्युदाहृतम् ।
स्वाप्नभ्रमवादिनां मते तदसिद्ध्या योगव्याघ्रदृष्टान्तः, जाग्रत्यपि दर्शयितुं वेति बोध्यम् ।


व्याघ्रः शरीरभेदेऽप्यात्मानमभिन्नमनुभवतीति नाहङ्कारालम्बनं देहः ।
अत एव नेन्द्रियाण्यप्यस्यालम्बनम्, इन्द्रियभेदेऽपिऽयोऽहमद्राक्षं स एवैतर्हि स्पृशामिऽइत्यहमालम्बनस्य प्रत्यभिज्ञानात् ।
विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव ।
बुद्धिमनसोश्च करणयोःऽअहम्ऽइति कर्तृप्रतिभासप्रख्याना


टिप्पणी ३ रख्यानं शब्दः । करणानां कर्तृपदवाच्यत्वानुपपत्तेरिति भावः ।


लम्बनत्वायोगः ।
ऽकृशोऽहम्ऽऽअन्धोऽहम्ऽइत्यादयश्च प्रयोगा असत्यप्यभेदे कथञ्चिन्मञ्चाः


टिप्पणी ४आत्मा शरीरादिभ्यो भिन्न इत्यधस्ताद्व्यवस्थापितत्वात्तदनुपपत्तेर्लक्षणावाश्रयणीयेति भावः ।


क्रोशन्ति इत्यादिवदौपचारिका इति युक्तमुत्पश्यामः ।
तस्मादिदङ्कारास्पदेभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम् ।
अप्रयोज


टिप्पणी १ वितीयहेतुं विभजते ।


नत्वाच्च ।
तथा हिसंसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम् ।
संसारश्च आत्मयाथात्म्याननुभवनिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः ।
स चेदयमनादिरनादिना आत्मयाथात्म्यज्ञानेन सहानुवर्तते, कुतोऽस्य निवृत्तिः अविरोधात्?कुतश्चात्मयाथात्म्याननुभवः?न हिऽअहम्ऽइत्यनुभवादन्यदात्मयाथात्म्यज्ञानमस्ति ।
न चऽअहम्ऽइति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुम्, अनुभवविरोधात् ।
न ह्यागमाः सहस्रमपि घटं पटयितुमीशते ।
तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्पश्याम इत्याशयवानाशङ्क्य परिहरतियुष्मदस्मत्प्रत्ययगोचरयोः इति ।
अत्र च युष्मदस्मदित्यादिर्मिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः ।
तथापीत्यादिपरिहारग्रन्थः ।
तथापीत्यभिसंबन्धाच्छङ्कायां यद्यपीति पठितव्यम् ।
इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् ।
यथा ह्यहङ्कारप्रतियोगी त्वङ्कारो नैवमिदङ्कारः,ऽएते वयम्, इमे वयमास्महेऽइति बहुलं


टिप्पणी २ दंशब्दस्य पराक्प्रतिपादकत्वाविशेषेऽपि एते वयमित्यादि प्रचुरप्रयोगवशान्मुख्यवद्भानं भवतीति तत्तत्र निरूढमिति भावः ।


प्रयोगदर्शनादिति ।
चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेहविषया विषयाः ।
एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति॑स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् ।
परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तःऽतमः प्रकाशवदितिऽ ।
न हि जातु कश्चित्समुदाचारद्वृ


टिप्पणी ३ अमुदाचरन्त्यौ भेदेन ज्ञायमाने वृत्ती वर्तने ययोस्ते तथा ।
अध्यासो हि विवेकाग्रहेण व्याप्तः, अत्र विवेकग्रहसत्त्वादध्यासो नोपपन्न इत्याशयः ।


त्तिनी प्रकाशतमसी परस्परात्मतया प्रतिपत्तुमर्हति ।
तदिदमुक्तमितरेतरभावानुपपत्ताविति ।
इतरेतर


टिप्पणी ४ तरस्येतरत्र भाव इति योजने सिद्धस्य संसर्गाध्यासनिषेधस्य साधनं भवेत्तदनेनापहृतं बोद्धव्यम् ।


भावः इतरेतरत्वम्, तादात्म्यमिति यावत्॑तस्यानुपपत्ताविति ।
स्यादेतत् ।
मा भूद्धर्मिणोः परस्परभावः॑तद्धर्माणां तु जाड्यचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासो भविष्यति ।
दृश्यते हि धर्मिणोर्विवेकग्रहणेऽपि तद्धर्माणामध्यासः, यथा कुसुमाद्भेदेन गृह्यमाणेऽपि स्फटिकमणावतिस्वच्छतया जपाकुसुमप्रतिबिम्बोद्ग्राहिण्यरुणः स्फटिकैत्यारुण्यविभ्रम इत्यत उक्तम्तद्धर्माणामपीति ।
इतरेतरत्र धर्मिणि धर्माणां भावो विनिमयस्तस्यानुपपत्तिः ।
अयमभिसंधिःरूपवद्धि द्रव्यमतिस्वच्छतया रूपवतो द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि च्छायां गृह्णीयात्, चिदात्मा त्वरूपो विषयी न विषयच्छायामुद्ग्राहयितुमर्हति ।
यथाहुःऽशब्दगन्धरसानां च कीदृशी प्रतिबिम्बताऽइति ।
तदिह पारिशेष्याद्विषयविषयिणोरन्योन्यात्मसंभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवितव्यम्, तौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसंभिन्नौ, असंभिन्नाः सुतरां तयोर्धर्माः, स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात् ।

तदिदमुक्तम्सुतरामिति ।
तद्विपर्ययेणेति ।
विषयविपर्ययेणेत्यर्थः ।
मिथ्याशब्दोऽपह्नववचनः ।
एतदुक्तं भवति अध्यासो भेदाग्रहेण व्याप्तः, तद्विरुद्धश्चेहास्ति भेदग्रहः, स भेदाग्रहं निवर्तयंस्तद्व्याप्तमध्यासमपि निवर्तयतीति ।
मिथ्येति भवितुं युक्तं यद्यपि तथापीति योजना ।
इदमत्राकूतम्भवेदेतदेवं यद्यहमित्यनुभवे आत्मतत्वं प्रकाशेत ।
न त्वेतदस्ति ।
तथाहि समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं श्रुतिस्मृतीतिहासपुराणेषु गीयते ।
न चैतान्युपक्रम


टिप्पणी १ पक्रमः प्रारम्भः, परामर्शो मध्ये निर्देशः उपसंहारश्च सामान्येन कथितस्य विशेषे नियमनम् ।
अत्रायमभिप्रायःऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयऽइत्युपक्रम्य, अन्तरा च तेजसा शुङ्गेन सन्मूलमन्विच्छ, अन्नेन शुङ्गेन सन्मूलमन्विच्छेत्यादि निर्दिश्यऽस य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽइत्युपसंहृतं वाक्यं, अखण्डसत्तात्पर्यकं तदुपक्रमोपसंहारलिङ्गात् ।
अवान्तरपठितम्ऽअसद्वा इदमग्र आसीत्ऽइत्यादिकमेतदनुसंधानेन नेयम् ।
ननु तेजोबादिसृष्टिक्रममपि व्याचष्टे ।
न ।
एकमद्वितीयं ब्रह्मैवेह प्रतिपिपादयिषितम्, यत्परः शब्दः स एव तदर्थोऽन्यथातिप्रसङ्गात् ।
तस्मात्ब्रह्मणोऽवताराय यत्किञ्चिद्व्याहर्तव्यमिति तद्व्याहृतमिति सुवचमतो निष्प्रपञ्चात्मतत्त्वप्रतिपादकान्येवैतानीति दिक् ।


परामर्शोपसंहारैः क्रियासमभिहारेणेदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि शक्रेणाप्युपचरितार्थानि कर्तुम् ।
अभ्यासे हि भूयस्त्वमर्थस्य भवति यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं, प्रागेवोपचरितत्वमिति ।
अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वानुपप्लवः


टिप्पणी २ पप्लवो विपर्यासः ।
अहमनुभवस्तद्रहितः कथमित्यर्थः ।)।
न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्या


टिप्पणी ३ त्र तदपेक्षत्वं प्रत्यक्षप्रमाणसिद्धार्थानुवादकतया स्वप्रामाण्यमुखिनिपीक्षकत्वरूपं बोध्यम् ।


प्रामाण्यमुपचरितार्थत्वं चेति युक्तम्, तस्यापौरुषेय


टिप्पणी ४ ऊर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधीनानुपूर्वीमत्त्वं पौरुषेयत्वं, तद्रहिततयेत्यर्थः ।


तया निरस्तसमस्तदोषाशङ्कस्य, बोधकतया स्वतःसिद्धप्रमाण


टिप्पणी ५ नधिगताबाधितार्थबोधकत्वमेव हि प्रामाण्यं, तच्चान्तराध्यक्षं सिद्धमित्यर्थः ।


भावस्य स्वकार्ये प्रमितावनपेक्षत्वात् ।
प्रमितावनपेक्षत्वेऽप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तद्विरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न ।
उत्पादकाप्रतिद्वन्द्वित्वात् ।
न ह्यागमज्ञानं सांव्यवहारिकं प्रत्यक्षस्य प्रामाण्यमुपहन्ति येन कारणाभावान्न भवेदपि तु तात्त्विकम् ।
न च तत्तस्योत्पादकम् ।
अतात्त्विकप्रमाणभावेभ्योऽपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् ।
तथा च वर्णे ह्रस्वत्वदीर्घत्वादयोऽन्यधर्मा अपि समारोपिताः तत्त्वप्रतिपत्तिहेतवः ।
न हि लौकिकाःऽनागःऽइति वा"नगः"इति वा पदात्कुञ्चरं वा तरुं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः ।
न चा


टिप्पणी १ अत्पूर्वमुपचरितत्वमुक्तं तन्निरस्यति)


नन्यपरं वाक्यं स्वार्थमुपचरितार्थं युक्तम् ।
उक्तं हि ऽन विधौ


टिप्पणी २ इधायके शब्दे, परो लक्ष्यः शब्दार्थो न भवतीति शाबरभाष्ये सिद्धान्तितम् ।
नचऽसोमेन यजेतऽइत्यादौ सोमवतेति मत्वर्थलक्षणाभ्युपगमात्,ऽतत्त्वमसिऽइत्यादौ च जीवब्रह्मणोरैक्यं ब्रुवतां मते भागलक्षणाङ्गीकारान्नैतद्युक्तमिति वाच्यम् ।
विधितुल्यं, तत्तुल्यं वा तात्पर्यवद्वाक्यं यत्किञ्चुदनुग्रहार्थमन्यपरं न नेतुं शक्यमित्यर्थे तात्पर्यात् ।
तत्र विना तात्पर्यं सिद्धिरेष्टव्येत्याशयः ।


परः शब्दार्थःिति ।
ज्येष्ठत्वं च अनपेक्षितस्य बाध्यत्वे हेतुः न तु बाधकत्वे, रजतज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् ।
तदनपबाधने तदपबाधात्मन


टिप्पणी ३शुक्तिज्ञानं रजतज्ञानापबाधात्मकं, अतो यदि नाबाधिष्यत तर्हि नोदपत्स्यतेत्यर्थः ।


स्तस्योत्पत्तेरनुत्पत्तेः ।
दर्शितं च तात्त्विकप्रमाणभावस्यानपेक्षितत्वम् ।
तथा च पारमर्षं सूत्रं,ऽपौर्वापर्ये


टिप्पणी ४ योतिष्टोमेऽन्योन्यं संबध्य यज्ञशालातो निर्गच्छतामृत्विजां विच्छेदनिमित्तं प्रायश्चित्तं श्रूयतेऽयद्युद्गातापच्छिद्येतादक्षिणेन यजेत, यदि प्रतिहर्तापच्छिद्येत सर्वस्वदक्षिणेनेतिऽतत्रोद्गातृप्रतिहर्त्रोः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुच्चयासंभवात्किं पूर्वं कार्यमुत परमिति संदेहे राद्धान्तःऽपूर्वं परमजातत्वादबाधित्वैव जायते ।
परस्यानन्यथोत्पादान्नात्वबाधेन संभवः इति ।


पूर्वदौर्बल्यं प्रकृतिवत्ऽ (आ. ६ पा. ५ सू. ५४)इति ।
तथाऽपूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयताम् ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् ॥
ऽइति ।
अपि च येऽप्यहङ्कारास्पदमात्मानमास्थिषत तैरप्यस्य न तात्त्विकत्वमभ्युपेतव्यम्,ऽअहमिहैवास्मि सदने जानानःऽइति सर्वव्यापिनः प्रादेशिकत्वेन ग्रहात् ।
उच्चतरगिरिशिखरवर्तिषु महातरुषु भूमिष्ठस्य दूर्वाप्रवालनिर्भासप्रत्ययवत् ।
न चेदं देहस्य प्रादेशिकत्वमनुभूयते न त्वात्मन इति सांप्रतम् ।
न हि तदैवं भवतिऽअहम्ऽ इति॑गौणत्वे वा नऽजानानःऽइति ।
अपि च परशब्दः परत्र लक्ष्यमाणगुणयोगेन वर्तत इति यत्र प्रयोक्तृप्रतिपत्रोः संप्रतिपत्तिः स गौणः, स च भेदप्रत्ययपुरःसरः ।
तद्यथा नैयमिका


टिप्पणी ६ऽयदग्नये च प्रजापतये च सायं जुहोतिऽइत्यग्नेर्हेमे देवताप्रख्यापनादत्र अग्निहोत्रकर्मनामधेयमग्निहोत्रपदमित्यर्थः)ग्निहोत्रवचनेऽग्निहोत्रशब्दः (अ. १ पा. ४ सू. ४)

प्रकरणान्तरावधृतभेदे कौण्डपायिनामयनगते कर्मणिऽमासमग्मिहोत्रं जुहोतिऽ(आ. ७ पा. ३ सू. १) इत्यत्र साध्यसादृश्येन गौणः,


टिप्पणी १ रकरणभेदेन कर्मभेदे सिद्धेऽनेकत्र शक्त्यङ्गीकारे गौरवादग्निहोत्रवज्जुहोतीति साध्यसादृश्येन गौण इत्यर्थः ।


माणवके चानुभवसिद्धभेदे सिंहात्सिंहशब्दः ।
न त्वहङ्कारस्य मुख्योर्ऽथो निर्लुठित


टिप्पणी २ इष्कृष्य लुठितः प्रतिभासितो गर्भोऽसाधारणाकारो यस्य स तथा तत्तथा ।
तथा च नात्र विवदितव्यमित्यर्थः ।


गर्भतया देहादिभ्यो भिन्नोऽनुभूयते, येन परशब्दः शरीरादौ गौणो भवेत् ।
न चात्यन्त


टिप्पणी ३ रयोगप्राचुर्यान्मुख्यवद्भानात्, निरूढलक्षणा शक्तिवृत्तिसदृशीति शास्त्रसमयः ।


निरूठतया गौणेऽपि न गौणत्वाभिमानः सार्षपादिषु तैलशब्दवदिति वेदितव्यम् ।
तत्रापि स्नेहात्तिलभवाद्भेदे सिद्ध एव सार्षपादीनां तैलशब्दवाच्यत्वाभिमानो, न त्वर्थयोस्तैलसार्षपयोरभेदाध्यवसायः ।
तत्सिद्धं गौणत्वमुभयदर्शिनो गौणमुख्यविवेकविज्ञानेन व्याप्तं तदिदं व्यापकं विवेकज्ञानं निवर्तमानं गौणतामपि निवर्तयतीति ।
न च बालस्थविरशरीरभेदेऽपि सोऽहमित्येकस्यात्मनः प्रतिसंधानदेहादिभ्यो भेदे


टिप्पणी ४ इवेकेनेत्यर्थः ।


नास्त्यात्मानुभव इति वाच्यम् ।
परीक्षकाणां खल्वियं कथा, न लौकिकानाम् ।
परीक्षका अपि हि व्यवहारसमये न लोकसामाम्यमतिवर्तन्ते ।
वक्ष्यत्यनन्तरमेव हि भगवान्भाष्यकारःऽपश्वादिभिश्चाविशेषात्ऽइति ।
बाह्या अप्याहुःऽशास्त्रचिन्तकाः खल्वेवं विवेचयन्ति न प्रतिपत्तारःऽइति ।
तत्पारिशेष्याच्चिदात्मगोचरमहङ्कारम्ऽअहमिहास्मि सदनाऽइति प्रयुञ्जानो लौकिकः शरीराद्यभेदग्रहादात्मनः प्रादेशिकत्वमभिमन्यते, नभस इव घटमणिकमल्लिकाद्युपाध्यवच्छेदादिति युक्तमुत्पश्यामः ।
न चाहङ्कारप्रामाण्याय देहादिवदात्मापि प्रादेशिक इति युक्तम् ।
तदा खल्वयमणुपरिमाणो वा स्याद्देहपरिमाणो वा?अणुपरिमाणत्वे स्थूलोऽहम्, दीर्घ इति च न स्यात्, देहपरिमाणत्वे तु सावयवतया देहवदनित्यत्वप्रसङ्गः ।
किञ्च अस्मिन्पक्षे अवयवसमुदायो वा चेतयेत्प्रत्येकं वावयवाः?प्रत्येकं चेतनत्वपक्षे बहूनां चेतनानां स्वतन्त्राणामेकवाक्यताभावादपर्यायं विरुद्धादिक्क्रियतया शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येत ।
समुदायस्य तु चैतन्ययोगे वृक्ण एकस्मिन्नवयवे चिदात्मनोऽप्यवयवो वृक्ण इति न चेतयेत् ।
न च बहूनामवयवानां परस्पराविनाभावनियमो दृष्टः ।
य एवावयवो विशीर्णस्तदा तदभावे न चेतयेत् ।
विज्ञानालम्बनत्वेऽप्यहंप्रत्ययस्य भ्रान्तत्वं तदवस्थमेव ।
तस्य स्थिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञानानाम् ।
एतेन


टिप्पणी ५ औणत्वासिद्ध्येत्यर्थः ।


स्थूलोऽहमन्योऽहं गच्छामीत्यादयोऽप्यध्यासतया व्याख्याताः ।
तदेवमुक्तेन क्रमेणाहंप्रत्यये पूतिकूष्माण्डीकृते भगवती श्रुतिरप्रत्यूहं कर्तृत्वभोक्तृत्वदुःखशोकाद्यात्मत्वमहमनुभवप्रसञ्जितमात्मनो निषेद्धुमर्हतीति ।
तदेवं सर्वप्रवादिश्रुतिस्मृतीतिहासपुराणप्रथितमिथ्याभावस्याहंप्रत्ययस्य स्वरूपनिमित्तफलैरुपव्याख्यानमन्योन्यस्मिन्नित्यादि ।
अत्र चान्योन्यस्मिन्धर्मिण्यात्मशरीरादौऽअन्योन्यात्मकताम्ऽअध्यस्याहमिदं शरीरादीति ।
इदमिति च वस्तुतः, न प्रतीतितः ।
लोकव्यवहारो लोकानां व्यवहारः, स चायमहमिति व्यपदेशः ।
इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाय प्रमाणेन तदुपादानपरिवर्जनादिः ।
ऽअन्योन्यधर्मांश्चाध्यस्यऽअन्योन्यस्मिन्धर्मिणि देहादिधर्मान्जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहादिभावे समारोप्य, तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य, ममेदं जरामरणपुत्रपशुस्वाम्यादीति व्यवहारो व्यपदेशः, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादिः ।
अत्र च अध्यासव्यवहारक्रियाभ्यां यः कर्तोन्नीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम् ।
पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं स्फुटयतिमिथ्याज्ञाननिमित्तःव्यवहारः ।
मिथ्याज्ञानमध्यासस्तन्निमित्तः ।
तद्भावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः ।
तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्त्वा तस्य निमित्तमाहैतरेतराविवेकेन ।
विवेकाग्रहणेत्यर्थः ।
अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आहअत्यन्तविविक्तयोर्धर्मधर्मिणोः ।
परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासंकीर्णता विवेकः ।
स्यादेतत् ।
विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबन्धनस्तादात्म्यविभ्रमो युज्यते, शुक्तेरिव रजताद्भेदाग्रह निबन्धनो रजततादात्म्यविभ्रमः ।
इह तु परमार्थसतश्चिदात्मनोऽत्यन्तभिन्नं न देहाद्यस्ति वस्तुसत्, तत्कुतश्चिदात्मनो भेदाग्रहः कुतश्च तादात्म्यविभ्रमः इत्यत आहसत्यानृते मिथुनीकृत्य इति ।
विवेकाग्रहादध्यस्येति योजना ।
सत्यं चिदात्मा, अनृतं बुद्धीन्द्रियदेहादि,ते द्वे धर्मिणी मिथुनीकृत्य


टिप्पणी १ धिष्ठानारोप्ययोः स्वरूपेण बुद्धौ भानं तदर्थः ।


युगलीकृत्येत्यर्थः ।
न च संवृतिपरमार्थसतोः पारमार्थकं मिथुनमस्तीत्यभूततद्भावार्थस्य च्वेः प्रयोगः ।
एतदुक्तं भवति अप्रतीतस्यारोपायोगादारोप्यस्य प्रतीतिरुपयुज्यते न वस्तुसत्तेति ।
स्यादेतत् ।
आरोप्यस्य प्रतीतौ सत्यां पूर्वदृष्टस्य समारोपः समारोपनिबन्धना च प्रतीतिरिति दुर्वारं परस्पराश्रयत्वमित्यत आहनैसर्गिक इति ।
स्वाभाविकोऽनादिरयं व्यवहारः ।
व्यवहारानादितया तत्कारणस्याध्यासस्यानादितोक्ता, ततश्च पूर्वपूर्वमिथ्याज्ञानोपदर्शितस्य बुद्धीन्द्रियशरीरादेरुत्तरोत्तराध्यासोपयोग इत्यनादित्वात्बीजाङ्कुरवन्न परस्पराश्रयत्वमित्यर्थः ।
स्यादेतत् ।
अद्धा पूर्वप्रतीतिमात्रमुपयुज्यत आरोपे, न तु प्रतीयमानस्य परमार्थसत्ता ।
प्रतीतिरेव तु अत्यन्तासतो गगनकमलिनीकल्पस्य देहेन्द्रियादेर्नोपपद्यते ।
प्रकाशमानत्वमेव हि चिदात्मनोऽपि सत्त्वं न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वा, द्वैतापत्तेः ।
सत्तायाश्चार्थक्रियाकारितायाश्च सत्तान्तरार्थक्रियाकारितान्तरकल्पनेऽनवस्थापातात्, प्रकाशमानतैव सत्ताभ्युपेतव्या ।
तथा च देहादयः प्रकाशमानत्वान्नासन्तः, चिदात्मवत् ।
असत्त्वे वा न प्रकाशमानाःतत्कथं सत्यानृतयोर्मिथुनीभावः, तदभावे वा कस्य कुतो भेदाग्रहः,तदसंभवे कुतोऽध्यास इत्याशयवानाहआहआक्षेप्ताकोऽयमध्यासो नाम ।
क इत्याक्षेपे ।
समाधाता लोकसिद्धमध्यासलक्षणमाचक्षाण एवाक्षेपं प्रतिक्षिपतिउच्यतेस्मृतिरूपः परत्र पूर्वदृष्टावभास ।
अवसन्नोऽवमतो वा भासोऽवभासः ।
प्रत्ययान्तरबाधश्चास्यवसादोऽवमानो वा ।
एतावता मिथ्याज्ञानमित्युक्तं भवति ।
तस्येदमुपव्याख्यानम्ऽपूर्वदृष्टऽइत्यादि ।
पूर्वदृष्टस्यावभासः पूर्वदृष्टावभासः ।
मिथ्याप्रत्ययश्चारोपविषयारोपणीयमिथुनमन्तरेण न भवतीति पूर्वदृष्टग्रहणेनानृतमारोपणीयमुपस्थापयति ।
तस्य च दृष्टत्वमात्रमुपयुज्यते न वस्तुसत्तेति दृष्टग्रहणम् ।
तथापि वर्तमानं दृष्टं दर्शनं नारोपोपयोगीति पूर्वेत्युक्तम् ।
तच्च पूर्वदृष्टं स्वरूपेण सदप्यारोपणीयतया अनिर्वाच्यमित्यनृतम् ।
आरोपविषयं सत्यमाहपरत्रेति ।
परत्र शुक्तिकादौ परमार्थसति, तदनेन सत्यानृतमिथुनमुक्तम् ।
स्यादेतत् ।
परत्र पूर्वदृष्टावभास इत्यलक्षणम्, अतिव्यापकत्वात् ।
अस्ति हि स्वस्तिमत्यां गवि पूर्वदृष्टस्य गोत्वस्य, परत्र कालाक्ष्यामवभासः ।
अस्ति


टिप्पणी १आश्रयं परधर्मावभास इति विवक्षायां मेतदुदाहरणम्, पूर्वं तु पूर्वदृष्टस्य परत्र धर्म्यध्यासमभिप्रेत्येति ज्ञेयम्


च पाटलिपुत्रे पूर्वदृष्टस्य देवदत्तस्य परत्र माहिष्मत्यामवभासः समीचीनः ।
अवभास


टिप्पणी २ अनु अवमतो भासोऽवभास इति व्युत्पादयं कथमुदाहृतस्थलादावतिव्याप्तिमाहेति वदन्तं प्रत्याहअवभासपदं चेति ।
एतेन प्रत्यभिज्ञायां नातिव्याप्तिरिति केषाञ्चिन्मतं परास्तम् ।
न च पूर्वदृष्टपदेनानिर्वाच्यानृतमुक्तमित्युक्तत्वान्न तत्रातिव्याप्तिकथनं संगच्छत इति वाच्यम्, तादृशार्थस्य स्मृतिरुपपदेनाभिधीयमानत्वादिति बोध्यम् ।


पदं च समीचीनेऽपि प्रत्यये प्रसिद्धम्, यथा नीलस्यावभासः पीतस्यावभास इत्यत आहस्मृतिरूप इति ।
स्मृते रूपमिव रूपमस्येति स्मृतिरूपः ।
असंनिहितविषयत्वं च स्मृतिरूपत्वम्, संनिहितविषयं च प्रत्यभिज्ञानं समीचीनमिति नातिव्याप्तिः ।
नाप्यव्याप्तिः, स्वप्नज्ञानस्यापि स्मृतिविभ्रम


टिप्पणी १ मृतौ विभ्रमः ।
स्मर्यमाणे स्मर्यमाणरूपान्तरारोप इति यावत् ।


रूपस्यैवंरूपत्वात् ।
अत्रापि हि स्मर्यमाणे पित्रादौ निद्रोपप्लववशादसंनिधानापरामर्शे, तत्र तत्र पूर्वदृष्टस्यैव संनिहितदेशकालत्वस्य समारोपः ।
एवम्पीतः शङ्खस्तिक्तो गुडैत्यत्राप्येतल्लक्षणं योजनीयम् ।
तथा हिबहिर्विनिर्गच्छजत्यच्छनयनरश्मिसंपृक्तपित्तद्रव्यवर्तिनीं पीततां पित्तरहितामनुभवन्, शङ्खं च दोषाच्छादितशुक्लिमां न द्रव्यमात्रमनुभवन्, पीततायाश्च शङ्खासंबन्धमननुभवन्, असंबन्धाग्रहणसारूप्येणपीतं तपनीयपिण्डंपीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खत्वयोरारोप्याहपीतः शङ्खैति ।
एतेनतिक्तो गुडैति प्रत्ययो व्याख्यातः ।
एवं विज्ञातृपुरुषाभिमुखेष्वादर्शोदकादिषु स्वच्छेषु चाक्षुषं तेजो लग्नमपि बलीयसा सौर्येण तेजसा प्रतिस्रोतः प्रवर्तितं मुखसंयुक्तं मुखं ग्राहयत्, दोषवशात्तद्देशतामनभिमुखतां च मुखस्याग्राहयत्, पूर्वदृष्टाभिमुखा


टिप्पणी २ ऊर्वदृष्टयोरभिमुखयोः आदर्थोदकयोर्देश एव देशो यस्य तस्य भावस्तत्ता ।
तथा च मुखादौ तदारोप इत्यर्थः ।


दर्शोदकदेशतामाभिमुख्यं च मुखस्यारोपयतीति प्रतिबिम्बविभ्रमोऽपि लक्षितो भवति ।
एतेन द्विचन्द्रदिङ्मोहालातचक्रगन्धर्वनगरवंशोरगादिविभ्रमेष्वपि यथासंभवं लक्षणं योजनीयम् ।
एतदुक्तं भवतिन प्रकाशमानतामात्रं सत्त्वम्, येन देहेन्द्रियादेः प्रकाशमानतया सद्भावो भवेत् ।
न हि सर्पादिभावेन रज्ज्वादयो वा स्फटिकादयो वा रक्तादिगुणयोगिनो न प्रतिभासन्ते, प्रतिभासमाना वा भवन्ति तदात्मानस्तद्धर्माणो वा ।
तथा सति मरुषु मरीचिकाचयम्,उच्चावचमुच्चलत्तुङ्गतरङ्गभङ्गमालेयमभ्यर्णवमवतीर्णा मन्दाकिनी, इत्यभिसंधाय प्रवृत्तस्तत्तोयमापीय पिपासामुपशमयेत् ।
तस्मादकामेनाप्यारोपितस्य प्रकाशमानस्यापि न वस्तुसत्त्वमभ्युपगमनीयम् ।
न च मरीचिरूपेण सलिलमवस्तुसत्स्वरूपेण तु परमार्थसदेव, देहेन्द्रियादयस्तु स्वरूपेणाप्यसन्त इत्यनुभवागोचरत्वात्कथमारोप्यन्त इति सांप्रतम्यतो यद्यसन्नानुभवगोचराः कथं तर्हि मरीच्यादीनामसतां तोयतयानुभवगोचरत्वम्,न च स्वरूपसत्त्वेन तोयाद्यात्मनापि सन्तो भवन्ति ।
यद्युच्येत नाभावो नाम भावादन्यः कश्चिदस्ति, अपि तु भाव एव भावान्तरात्मना अभावः स्वरूपेण तु भावः ।
यथाहुःऽभावान्तरमभावो हि कस्याचित्तु


टिप्पणी ३ अथा इह घटो नास्तीत्यादौ केवलभूतलाधिकरणस्वरूपत्वं घटाभावस्य, अन्यथा निरूपयितुमशक्यत्वात् ।
तथा जलरूपेण मरीचीनामसत्त्वं यत्तन्मरीचय एव, तदेतदभिप्रेत्योक्तम्कयाचित्तु व्यपेक्षयेति ।


व्यपेक्षयाऽइति ।
ततश्च भावात्मनोपा


टिप्पणी ४ इर्वचनीयतयेत्यर्थः ।


ख्येयतयास्य युज्येतानुभवगोचरता ।
प्रपञ्चस्य पुनरत्यन्तासतो निरस्तसमस्तसामर्थ्यस्य निस्तत्त्वस्य कुतोऽनुभवविषयभावः, कुतो वा चिदात्मन्यारोपः ।
न च


टिप्पणी ५ रपञ्चस्य पुनरत्यन्तासत इत्यादिनानिर्वचनीयमतं निरस्तम् ।
इदानीं शून्यमतं निरस्यतिनचेति ।
शून्यवादिनो हि शून्यस्यापि भासनमभ्युपगच्छन्ति, उपपत्तिश्च स्वसमानाकारपर्वप्रत्ययसामर्थ्येन आसादितासाधारणस्वभावभेदं यज्ज्ञानं तदेवासत्प्रकाशयति ।
नच तन्मतेऽसत्प्रकाशनज्ञानस्यापि शून्यत्वात्सर्वत्रानाश्वासप्रसङ्ग इति वाच्यम्, यतो ज्ञानमपि पूर्वज्ञानाधीनसत्त्वमित्युपगम्यमानत्वात् ।


विषयस्य समस्तसामर्थ्यविरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्तसिद्धस्वभावभेदमुपजातमसतः प्रकाशनं, तस्माद


टिप्पणी ६ औद्धानां मतेऽविद्ययासत्प्रकाशकमिति चेत्वा हि असत्प्रकाशनशक्तिर्ज्ञानस्य सैवा वद्येत्यर्थः ।


सत्प्रकाशनशक्तिरेवास्याविद्येति सांप्रतम् ।
यतो येयमसत्प्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् ,असदिति चेत्, किमेतत्कार्यमाहोस्विदस्या ज्ञाप्यम् ।
न तावत्कार्यम्, असतस्तत्त्वानुपपत्तेः ।
नापि ज्ञाप्यं, ज्ञानान्तरानु


टिप्पणी ७ आ भूदसतः शक्तिकार्यत्वम्, अयोग्यत्वात्, शक्तिज्ञाप्यं पुनः कस्मान्नभवेदिति चेत्शक्तिज्ञाप्यत्वं शक्तिनिष्ठज्ञापकतानिरूपितज्ञाप्यताशालित्वं वक्तव्यम्, तच्च शक्याश्रयज्ञानादन्यज्ञानानुपलब्धेरसंभवीत्याहज्ञानान्तरानुपलब्धेरिति ।


पलब्धेः, अनवस्था


टिप्पणी ८ थ वक्तव्यं ज्ञानान्तरमुपलभत इति तथापि तस्यापि ज्ञापकत्वेन ज्ञानान्तरापेक्षायामनवस्थापात इत्यर्थः ।


पाताच्च ।
विज्ञानस्वरूपमेव असतः प्रकाश इति चेत्, कः पुनरेष सदसतोः संबन्धः?असदधीननिरूपणत्वं सतो ज्ञानस्यासता संबन्ध इति चेत्, अहो बतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते, न च प्रत्ययस्तत्राधत्ते किञ्चित्, असत आधारत्वायोगात् ।
असदन्तरेण प्रत्ययो न प्रथत इति प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत्, अहो बतास्यासत्पक्षपातो यदयमतदुत्पत्तिरतदात्मा च तदविनाभाव


टिप्पणी १ विनाभावमूलं कार्यकारणभावो वा तत्स्वभावत्वं वा वक्तव्यम्, उभयस्याप्युक्तक्रमेणासंभवादित्यर्थः ।


नियतः प्रत्यय इति ।
तस्मादत्यन्तासन्तः शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्तीति ।
अत्र ब्रूमः


टिप्पणी २ वं सर्वत्र वस्तु सदेव भातीति सद्वादिनाक्षिप्ते सिद्धान्त्याहअत्र ब्रूम इति ।


निस्तत्त्वं चेन्नानुभवगोचरः, तत्किमिदानीं मरीचयोऽपि तोयात्मना सतत्त्वा यदनुभवगोचराः स्युः ।
न सतत्त्वाः, तदात्मना मरीचीना


टिप्पणी ३ अनु सद्वादिना तोयात्मना मरीचीनामसत्त्वं चेदङ्गीक्रियेत तर्हि सिद्धान्तहानिरिति चेन्न, मरीचिरूपमेव तोयरूपेणासत्, त्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः ।


मसत्त्वात् ।
द्विविधं च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च ।
तत्र पूर्वं स्वतः, परं तु परतः ।
यथाहुःऽस्वरूपपररूपाभ्यां नित्यं सदसदात्मके ।
वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित्कदा च न ॥
ऽइति ।
तत्किं


टिप्पणी ४ इद्धान्ती शङ्कतेतत्किमिति ।
तादृशप्रत्ययावगाहितोयत्वेनासन्मरीचिरूपं सत्यत्वान्न बाध्येतेत्याशयः ।


मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत ।


टिप्पणी ५ अद्वादी प्रत्याहअद्धेति ।
अतोयात्मतत्त्वा मरीचरो न भ्रमे भासन्ते, किं तु भावान्तरतोयात्मनः, तस्मादुपपद्यते तद्बाध इत्यङ्गीकारः ।


अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वानतोयात्मना गृह्णीयात् ।
तोयात्मना तु गृह्णन् कथमभ्रान्तः, कथं वाबाध्यः


टिप्पणी ६ निर्वचनीयख्यातिवादी प्रत्याहयत्पुनरारोपित भावान्तरतोयात्मना मरीचयो भासन्त इत्यवादीः, तत्रेत्थं विचार्यते तद्वासत्, नाद्य इत्याहहन्तेति ।


हन्ततोयाभावात्मनां मरीचिनां तोयभावात्मत्वं तावन्न सत्, तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः ।
नाप्यसत् ।


टिप्पणी ७ अ सत्किं तु असदेवेति चेत्तात्किं तुच्छं वा सद्भिन्नं वेति वक्तव्यम् ।
नाद्यः, अपसिद्धान्तात् ।
न द्वितीय इत्याहवस्त्वन्तरमेव हीति ।
तस्मादसंमता सत्ख्यातिरिति ।


वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयतेऽभावान्तरमभावोऽन्यो न कश्चिदनिरूपणात्ऽइति वदद्भिः, न चारोपितं रूपं वस्त्वन्तरम्,तद्धि मरीचयो वा भवेत्, गङ्गादिगतं तोयं वा ।
पूर्वस्मिन्कल्पे मरीचयः इति प्रत्ययः स्यात्, न तोयमिति ।
उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति ।
देशभेदास्मरणे तोयमिति स्यान्न पुनरिहेति ।


टिप्पणी ८ सत्ख्यातिं निरस्यतिन चेदमिति ।


न चेदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमेवास्तु इति सांप्रतम्, तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् ।


टिप्पणी ९ इद्धान्ती उपसंहरतितस्मादिति ।


तस्मान्न सत्, नासन्नापि सदसत्, परस्परविरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम्,तदनेन क्रमेणाध्यस्तं तोयं परमार्थतोयमिव, अत एव पूर्वदृष्टमिव,तत्त्वतस्तु न तोयं न च पूर्वदृष्टं, किं त्वनृतमनिर्वाच्यम् ।
एवं च देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः, अपूर्वोऽपि पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्यत इति उपपन्नम्, अध्यासलक्षणयोगात् ।
देहेन्द्रियादिप्रपञ्चबाधनं चोपपादयिष्यते ।
चिदात्मा तु श्रुतिस्मृतीतिहासपुराणगोचरः तन्मूलतदविरुद्धन्यायनिर्णीतशुद्धबुद्धमुक्तस्वभावः सत्त्वेनैव निर्वाच्यः ।
अबाधिता स्वयंप्रकाशतैव अस्य सत्ता, सा च स्वरूपमेव चिदात्मनः, न तु तदतिरिक्तं सत्तासामान्यसमवायोर्ऽथक्रियाकारिता वेति सर्वमवदातम् ।
स चायमेवंलक्षणकोऽध्यासोऽनिर्वचनीयः सर्वेषामेव संमतः परीक्षकाणां, तद्भेदे परं विप्रतिपत्तिरित्यनिर्वचनीयतां द्रढयितुमाहतं केचिदन्यत्रान्यधर्माध्यास इति वदन्ति ।
अन्यधर्मस्य, ज्ञानधर्मस्य रजतस्य ।
ज्ञानाकारस्येति यावत् ।
अध्यासोऽन्यत्र बाह्ये ।
सौत्रान्तिकनये तावद्बाह्यमस्ति वस्तु सत्, तत्र ज्ञानाकारस्यारोपः ।
विज्ञानवादिनामपि यद्यपि न बाह्यं वस्तु सत्, तथाप्यनाद्यविद्यावासनारोपितमलीकं बाह्यम्, तत्र ज्ञानाकारस्याध्यारोपः ।
उपपत्तिश्च यद्यादृशमनुभवसिद्धं रूपं तत्तादृशमेवाभ्युपेतव्यमित्युत्सर्गः,अन्यथात्वं पुनरस्य बलवद्बाधकप्रत्ययवशात्


टिप्पणी १ यं भावःिदं रजतमित्यत्र रजतानुयोगिकमिदन्त्वप्रतियोगिकं तादात्म्यं भासते ।
नेदं रजतमित्युक्ते तदेव बाधितं भवति,ऽप्रतियोग्यभावान्वयौ तुल्ययोगक्षेनौऽइति नियमात् ।
नञोऽसमभिव्याहारे यद्धर्मावच्छिन्ने यत्संबन्धावच्छिन्नयद्धर्मावच्छिन्नवत्त्नं नञ्समभिव्याहारे तद्धर्मावच्छिन्ने तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकस्तादभावः प्रतीयते इत्यर्थः, तस्मान्नेदं रजतमित्यत्र रडते भासमाना इदन्तैव बाधिता भवेन्न पुना रजतमपीति ।
तथा चैतन्मते अहं रजतमिति प्रत्ययः प्रमेति भावः ।


नेदं रजतमिति च बाधकस्येदन्तामात्रबाधेनोपपत्तौ न रजतगोचरतोचिता ।
रजतस्य धर्मिणो भाधे हि रजतं च तस्य च धर्म इदन्ता बाधिते भवेताम्,तद्वरमिदन्तैवास्य धर्मो बाध्यतां न पुना रजतमपि धर्मि, तथा च रजतं बहिर्बाधितमर्थादान्तरे ज्ञाने व्यवतिष्ठत इति ज्ञानाकारस्य बहिरध्यासः सिध्यति ।
केचित्तुज्ञानाकारख्यातावपरितुष्यन्तो वदन्तियत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम इति ।
अपरितोषकारणं चाहुःविज्ञानकारता रजतादेरनुभवाद्वा व्यवस्थाप्येतानुमानाद्वा ।
तत्रानुमानमुपरिष्टा


टिप्पणी २ अहोपलम्भात्, मितिमेययोरभेदो न सिध्यति, उपायोपेयभावहेतुकत्वेन तस्यान्यथासिद्धत्वादित्यर्थः ।


न्निराकरिष्यते ।
अनुभवोऽपि रजतप्रत्ययो वा स्यात्, बाधकप्रत्ययो वा ।
न तावद्रजतानुभवः ।
स हीदङ्कारास्पदं रजतमावेदयति न त्वान्तरम् ।
अहमिति हि तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं विज्ञानं स्वाकारमेव बाह्यतयाध्यवस्यति, तथा च नाहङ्कारास्पदमस्य गोचरः, ज्ञानाकारता पुनरस्य बाधकप्रत्ययप्रवेदनीयेति चेत्, हन्त बादकप्रत्ययमालोचयत्वायुष्मान् ।
किं पुरोवर्ति द्रव्यं रजताद्विधेचयत्याहोस्मिन् ज्ञानाकारतामप्यस्य दर्शयति ।
तत्र ज्ञानाकारतोपदर्शनव्यापारं बाधकप्रत्ययस्य ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः ।
पुरोवर्तित्व


टिप्पणी ३ आक्षाज्ज्ञानाकारतां न दर्शयतीत्युक्तम् ।
आर्थिकमपि ज्ञानाकारत्वं न सिध्यतीत्याहपुरोवर्तित्वेति ।


प्रतिषेधादर्थादस्य ज्ञानाकारतेति चेन्न ।
असंनिधाना


टिप्पणी ४ अदुक्तं बहिर्बाधितमर्थान्तरे व्यवतिष्ठत इति तदप्यन्नथोपपद्यत इत्याहअसंनिधानेति ।
देशान्तरेपि स्यादित्यर्थः ।


ग्रहनिषेधादसंनिहितो भवति ।
प्रतिपत्तुरत्यन्तसंनिधानं त्वस्य प्रतिपत्रात्मकं कुतस्त्यम् ।


टिप्पणी ५ अत्पुनर्लाघवमाह तत्प्रतिवक्ति मीमांसकःन चेति ।
व्यवहारमात्रस्य बाधोपपत्तौ विषयबाधान्माल्लाघवमिति हृदयम् ।


न चैष रजतस्य निषेधः, न चेदन्तायाः, किं तु विवेकाग्रहप्रसञ्जितस्य रजतव्यवहारस्य ।
न च रजतमेव शुक्तिकायां प्रसञ्जितं रजतज्ञानेन ।
नहि रजतनिर्भासनं शुक्तिकालम्बनं युक्तमनुभवविरोधात् ।
न खलु


टिप्पणी ६ उरोदेशत्तमात्रेणेत्यर्थः ।


सत्तामात्रेणालम्बनम्, अतिप्रसङ्गात् ।
सर्वेषामर्थानां सत्त्वाविशेषादालम्बनत्वप्रसङ्गात् ।
नापि कारण


टिप्पणी ७ अजतज्ञानहेतुसंस्कारोद्बोधकत्वेनेत्यर्थः ।


त्वेन, इन्द्रियादीनामपि कारणत्वात् ।
तथा च भासमानतैवालम्बनार्थः ।
न च रजतज्ञाने शुक्तिका


टिप्पणी ८ ऐः इदंविषयकं रजतविषयकं चेति ज्ञानद्वयस्याङ्गीकृतत्वात्कथमालम्बनमिति प्रच्छा ।


भासते, इति कथमालम्बनम्,


टिप्पणी ९ तेन अर्थाध्यासो निरस्तः ।


भासमानताभ्युपगमे वा कथं नानुभवविरोधः ।


टिप्पणी १० दं रजतमिति ज्ञानं न मिथ्येत्याहअपि चेति ।


अपि चेन्द्रियादीनां समीचीनज्ञानोपजनने सामर्थ्यमुपलब्धमिति कथमेभ्यो मिथ्याज्ञानसंभवः ।
दोषसहितानां तेषां मिथ्याप्रत्ययेऽपि सामर्थ्यमिति चेन्न, दोषाणां कार्योपजननसामर्थ्यविघातमात्र हेतुत्वात्,अन्यथा दुष्टादपि कुटजबीजाद्वटाङ्कुरोत्पत्तिप्रसङ्गात् ।
अपि च स्वगोचरव्यभिचारे विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः ।
तस्मात्सर्वं ज्ञानं समीचीनमास्थेयम् ।


टिप्पणी ११ अर्वज्ञानानां समीचीनत्वे उदाहृतस्थले भ्रम एव न स्यादिति चेत्तत्र स्वमतमाहतथा चेति ।


तथा च रजतम्,इदमिति च द्वे विज्ञाने स्मृत्यनुभवरूपे, तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्, दोषवशात्तद्गतशुक्तित्वसामान्यविशेषस्याग्रहात्, तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति ।
सा च गृहीत


टिप्पणी १२ ऋहीतमिदमिति प्रकाशनस्वभावेत्यर्थः । पूर्वानुभवविषयत्वं स्मृतेरिति भावः ।


ग्रहणस्वभावापि दोषवशाद्गृहीतत्वांशप्रमोषाद्ग्रहणमात्रमवतिष्ठते ।
तथा च रजतसमृतेः पुरोवर्तिद्रव्यमात्रग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहात्, संनिहित


टिप्पणी १३ अंनिहितरजतगोचरज्ञानसारूप्येणेति । अत्रैवं तज्ज्ञानसारूप्यंयथेदं रजतमितिज्ञानमिदमो रजतस्य चासंसर्गं न गृह्णाति, तयोः संसृष्टत्वात् । एवमेते अपि स्मरणग्रहणे स्वगतभेदं, स्वविषयासंसृष्टत्वं न निवेदयत इति ।


रजतगोचरज्ञानसारूप्येण, इदं रजतमिति भिन्ने अपि स्मरणग्रहणे अभेदव्यवहारं च सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः ।
क्वचित्पुनर्ग्रहणे एव मिथोऽनुगृहीतभेदे, यथा पीतः शङ्खःिति ।
अत्र हि बहिर्विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्येव स्वच्छस्य पीतत्वं गृह्यते पित्तं तु न गृह्यते ।
शङ्खोऽपि दोषवशाच्छुक्लगुणरहितः स्वरूपमात्रेण गृह्यते ।
तदनयोर्गुणगुणिनोरसंसर्गाग्रहसारूप्यात्पीततपनीयपिण्डप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च ।
भेदाग्रहप्रसञ्जिताभेदव्यवहारबाधनाच्च नेदमिति विवेकप्रत्ययस्य बाधकत्वमप्युपपद्यते, तदुपपत्तौ च प्राचीनस्य प्रत्ययस्य भ्रान्तत्वमपि लोकसिद्धं सिद्धं भवति ।
तस्माद्यथार्थाः


टिप्पणी १ आध्यनिर्देशोऽयम् ।


सर्वे विप्रतिपन्नाः संदेहविभ्रमाः, प्रत्ययत्वात्, घटादिप्रत्ययवत् ।
तदिदमुक्तम्यत्र यदध्यास इति ।
यस्मिन्शुक्तिकादौ यस्य रजतादेरध्यास इति लोकप्रसिद्धिः नासावन्यथाख्यातिनिबन्धना, किन्तु गृहीतस्य रजतादेस्तत्स्मरणस्य च गृहीततांशप्रमोषेण गृहीतमात्रस्य च यः इदमिति पुरोऽवस्थिताद्द्रव्यमात्रात्तत्ज्ञानाच्च विवेकः, तदग्रहणनिबन्धनो भ्रमः ।
भ्रान्तत्वं च ग्रहणस्मरणयोरितरेतरसामानाधिकरण्यव्यपदेशो रजतव्यवहारश्चेति ।
अन्ये तुअत्राप्यपरितुष्यन्तः,यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनामाचक्षते ।
अत्रेदमाकूतमस्ति तावद्रजतार्थिनोरजतमिदमिति प्रत्ययात्पुरोवर्तिनि द्रव्ये प्रवृत्तिः सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् ।
तदेतन्न तावद्ग्रहणस्मरणयोस्तद्गोचरयोश्च मिथो भेदाग्रहमात्राद्भवितुमर्हति ।
ग्रहणनिबन्धनौ हि चेतनस्य व्यवहारव्यपदेशौ कथमग्रहणमात्राद्भवेताम् ।
ननूक्तं नाग्रहणमात्रात्, किं तु ग्रहणस्मरणे एव मिथः स्वरूपतो विषयतश्चागृहीतभेदे, समीचीनपुरःस्थितरजतविज्ञानसारूप्येणाभेदव्यवहारं सामानाधिकण्यव्यपदेशं च प्रवर्तयतः ।
अथऽसमीचीनज्ञानसारूप्यमनयोर्गृह्यमाणं वा व्यवहारप्रवृत्तिहेतुः, अगृह्यमाणं वा सत्तामात्रेण ।
गृह्यमाणत्वेऽपिसमीचीनज्ञानसारूप्यमनयोरिदमिति रजतमिति च ज्ञानयोःऽइति ग्रहणम्,ऽअथवानयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहःऽइति ग्रहणम् ।
तत्र न तावत्समीचीनज्ञानसदृशी इति ज्ञानं समीचीनज्ञानवद्व्यवहारप्रवर्तकम् ।
न हिगोसदृशो गवयःिति ज्ञानं गवार्थिनं गवये प्रवर्तयति ।
अनयोरेव भेदाग्रहःिति तु ज्ञानं पराहतम्,न हि भेदाग्रहे अनयोरिति भवति, अनयोरिति ग्रहे भेदाग्रहणमिति च भवति ।
तस्मात्सत्तामात्रेण भेदाग्रहोऽगृहीत एव व्यवहारहेतुरिति वक्तव्यम् ।
तत्र किमयमारोपोत्पादक्रमेण व्यवहारहेतुरास्त्वाहोऽनुत्पादितारोप एव स्वत इति ।
वयं तु पश्यामःचेतनव्यवहारस्यज्ञानपूर्वकत्वानुपपत्तेः, आरोपज्ञानोत्पादक्रमेणैवैति ।
ननु सत्यं चेतनव्यवहारो नाज्ञानपूर्वकः किं त्वविदितविवेकग्रहणस्मरणपूर्वक इति ।
मैवम् ।
नहि रजतप्रातिपदिकार्थमात्रस्मरणं प्रवृत्तावुपयुज्यते ।
इदङ्कारास्पदाभिमुखी खलु रजतार्थिनां प्रवृत्तिरित्यविवादम् ।
कथं चायमिदङ्कारास्पदे प्रवर्तेत यदि न तदिच्छेत् ।
अन्यदिच्छत्यन्यत्करोतीति व्याहतम् ।
न चेदिदङ्कारास्पदं रजतमिति जानीयात्कथं रजतार्थी तदिच्छेत् ।
यद्यतथात्वेनाग्रहणादिति ब्रूयात्स प्रतिवक्तव्योऽथ तथात्वेनाग्रहणात्कस्मादयं नोपेक्षेतेति ।
सोऽयमुपादानोपेक्षाभ्यामभित आकृष्यमाणश्चेदनोऽव्यवस्थितः इतीदङ्कारास्पदे रजतसमारोपेणोपादान एव व्यवस्थाप्यते इति भेदाग्रहः समारोपोत्पादक्रमेण चेतनप्रवृत्तिहेतुः ।
तथाहिभेदाग्रहादिदङ्कारास्पदे रजतत्वं समारोप्य, तज्जातीयस्योपकारहेतुभावमनुचिन्त्य, तज्जातीयतयेदङ्कारास्पदे रजतेतमनुमाय, तदर्थी प्रवर्तत इत्यानुपूर्व्यं सिद्धम् ।
न च तटस्थरजतस्मृतिरिदङ्कारास्पदस्योपकारहेतुभावमनुमापयितुमर्हति, रजतत्वस्य हेतोरपक्षधर्मत्वात् ।
एकदेशदर्शनं खल्वनुमापकं न त्वनेकदेशदर्शनम् ।
यदाहुः


टिप्पणी २ आध्यसाधनज्ञातसंबन्धस्य पुंसो लिङ्गविशिष्टधर्म्येकदेशदर्शनात्लिङ्गे विशिष्टधर्म्येकदेशे बुद्धिरनुमानमिति शबरस्वामिनः ।

ज्ञातसंबन्धस्यैकदेशदर्शनादिति ।
समारोपे त्वेकदेशदर्शनमस्ति ।
तत्सिद्धमेतद्विवादाध्यासितं रजतादिज्ञानं, पुरोवर्तिवस्तुविषयम्, रजताद्यर्थिनस्तत्र नियमेन प्रवर्तकत्वात्, यद्यदर्थिनं यत्र नियमेन प्रवर्तयति तज्ज्ञानन्तद्विषयं यथोभयसिद्धसमीचीनरजतज्ञानम्, तथा चेदम्, तस्मात्तथेति ।
यच्चोक्तमनवभासमानतया न शुक्तिरालम्बनमिति, तत्र भवान् पृष्टो व्याचष्टाम्, किं शुक्तिकात्वस्यैदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्वित्द्रव्यमात्रस्य पुरःस्थितस्य सितभास्वरस्य ।
यदि शुक्तिकात्वस्यानालम्बनत्वम्, अद्धा ।
उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः ।
तथा हिरजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति ।
दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्, यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम् ।
भस्मकदुष्टस्य चोदर्थस्य तेजसो बह्वन्नपचनमिति ।
प्रत्यक्षबाधापहृतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासः, हुतबहानुष्णत्वानुमानवत् ।
यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति, तत्बोधकत्वेन स्वतःप्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहृतं न्याय


टिप्पणी ३ यभिचारिणामपि सितनीलादिषु चक्षुरादीनां बोधकत्वेन प्रामाण्यमित्या दे तत्रोक्तम् ।


कणिकायामिति नेह प्रतन्यते ।
दिङ्मात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् ।
विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति, तदिदमुक्तम्ऽअन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति ।
ऽयत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेर्विपरीतधर्मकल्पनां रजतत्वधर्मकल्पनामिति योजना ।
ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः, प्रकृते तु किमायातमित्यताहसर्वथापि त्वन्यस्यान्यधर्मकल्पनां न व्यभिचरति ।
अन्यस्यान्यधर्म


टिप्पणी १ वभासपदार्थः कल्पना ।


कल्पनानृतता, सा चानिर्वचनीयतेत्यधस्तादुपपादयितुम् ।
तेन सर्वेषामेव परीक्षकाणां मतोऽन्यस्यान्यधर्मकल्पनानिर्वचनीयावश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्रसिद्धान्त इत्यर्थः ।
अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः ।
न केवलमियमनृतता परीक्षकाणां सिद्धा, अपि तु लौकिकानामपीत्याहतथा च लोकेऽनुभवःशुक्तिका हि रजतवदवभासत इति ।
न पुना रजतमिदमिति शेषः ।
स्यादेतत् ।
अन्यस्यान्यात्मताविभ्रमो लोकसिद्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनोऽभिन्नानां जीवानां भेदविभ्रम इत्यताहएकश्चन्द्रः सद्वितीयवदिति ।
पुनरपि चिदात्मन्यध्यासमाक्षिपतिकथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ।
अयमर्थःचिदात्मा प्रकाशते न वान चेत्प्रकाशते, कथमस्मिन्नध्यासो विषयतद्धर्माणा ।
न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवतिति ।
प्रतिभासे वा (न) तावदयमात्मा जडो घटादिवत्पराधीनप्रकाश इति युक्तम् ।
न खलु स एव कर्ता च कर्म च भवति, विरोधात् ।


टिप्पणी २ हात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्युक्ते गच्छतीत्यादौ संयोगफलस्य ग्राम इव चैत्रेऽपि समवेतत्वात्, चैत्रश्चैवं गच्छतीति प्रयोगापत्तिः, तस्मात्परसमवेतक्रियाफलशालित्वमेव कर्मत्वमित्यर्थः ।


परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म,न च तदेव स्वं च परं च, विरोधात् ।
आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनोऽनात्मत्वप्रसङ्गः ।
एवं तस्य तस्येत्यनवस्थाप्रसङ्गः ।
स्यादेतत् ।
आत्मा जडोऽपि सर्वार्थज्ञानेषु भासमानोऽपि कर्तैव न कर्म,

परसमवेतक्रियाफलशालित्वाभावात्, चैत्रवत् ।
यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता, परसमवेतक्रियाफलशालित्वात्, न तु चैत्रस्य क्रियाफलशालिनोऽपि, चैत्रसमवायाद्गमनक्रियाया इति, तन्न ।
श्रुतिविरोधात् ।
श्रूयते हिऽसत्यं ज्ञानमनन्तं ब्रह्मऽइति उपपद्यते च, तथा हियोऽयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रथेते स किं जडः स्वयंप्रकाशो वा ।
जडश्चेत्विषयात्मानावपि जडाविति कस्मिन्किं प्रकाशेताविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः ।
तथा चाभाणकः ।
ऽअन्धस्येवान्धलग्नस्य विनिपातः पदे पदेऽ ।
न च निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति, चक्षुरादिवदिति वाच्यम् ।
ज्ञापनं हि ज्ञानजननम्, जनितं च ज्ञानं जडं सन्नोक्तदूषणमतिवर्तेतेति ।
एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनवस्था ।
तस्मादपराधीनप्रकाशा संविदुपेतव्या ।


टिप्पणी ३ अंविदपराधीनप्रकाशा भवतु, आत्मा जडः किं न स्यादितिवादिनमात्मस्वप्रकाशवाद्याहतथापीति ।


तथापि किमायातं विषयात्मनोः स्वभावजडयोः ।
एतदायातं यत्तयोः संविदजडेति ।


टिप्पणी १ र्थात्मसंबन्धिन्यां संविद्यजडायामपि नार्थात्मनोः प्रकाशमानतासिद्धिः पण्डितेऽपि पुत्रे पितुरपाण्डित्यवदित्याहतत्किमिति ।


तत्किं पुत्रः पण्डित इति पितापि पण्डितोऽस्तु ।
स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेत्, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत्पितृसंबन्धितेति


टिप्पणी २ अथा स्वभावसंबद्धा संवित्तथा पितृगतजनकत्वसंबद्धं पुत्रगतजन्यत्वमिति भावः ।


समानम् ।
सहार्थात्मप्रकाशेन संवित्प्रकाशो न त्वर्थात्मप्रकाशं विनेति तस्याः स्वभाव इति चेत्, तत्किं संविदो भिन्नौ संविदर्थात्मप्रकाशौ ।
तथा च न स्वयंप्रकाशा संवित्, न च संविदर्थात्मप्रकाश इति ।
अथऽसंविदर्थात्म


टिप्पणी ३ अंविदश्च अर्थात्मनोश्च प्रकाशावित्यर्थः ।


प्रकाशो न संविदो भिद्येतेऽ, संविदेव तौ ।
एवं चेत्यावदुक्तं भवति संवितात्मार्थौ सहेति तावदुक्तं भवति संविदर्थात्मप्रकाशौ सहेति,


टिप्पणी ४ अंविदतिरिक्तप्रकाशानङ्गीकारे संविदर्थात्मानौ सह प्रकाशत इत्युक्तं स्यात्तथा चोक्तपुत्रपाण्डित्यन्यायप्रसरः ।


तथा च न विवक्षितार्थसिद्धिः ।


टिप्पणी ५ र्थसंविदोः सहभावो व्यभिचरतीत्याहन चेति ।


न चातीतानागतार्थगोचरायाः संविदोर्ऽथसहभावोऽपि ।
तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न, अर्थसंविद इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः ।
हानादिजननाद्धानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहानादिबुद्धिजननाच्च अर्थसंविदस्तद्विषयत्वमिति चेत्, तत्किं देहस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशोऽस्तु ।
जाड्याद्देहात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्रकाशोऽपि स्वात्मन्येव खद्योतवत्प्रकाशः, अर्थे तु जड इत्युपपादितम् ।
न च प्रकाशस्यात्मानो विषयाःते हि विच्छिन्नदीर्घस्थूलतयानुभूयन्ते,प्रकाशश्चायमान्तरोऽस्थूलोऽनणुरह्रस्वोऽदीर्धश्चेति प्रकाशते,


टिप्पणी ६ऽस्यादेतत्ऽइत्यारभ्य प्रतिपादितं बौद्धमतं निरस्य स्वमतमाहतस्मादिति ।


तस्माच्चन्द्रेऽनुभूयमाने इव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योर्ऽथः अनिर्वचनीय एवेति युक्तमुत्पश्यामः ।


टिप्पणी ७ अंविद आत्मत्वसिद्ध्यर्थमद्वितीयत्वमाहनेति ।


न च अस्य प्रकाशस्या


टिप्पणी ८आजानतः स्वभावतः ।


जानतः स्वलक्षणभेदोऽनुभूयते ।
न च अनिर्वाच्यार्थभेदः प्रकाशं निर्वाच्यं भेत्तुमर्हति, अतिप्रसङ्गात् ।
न च अर्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते ।
तदयं प्रकाश एव स्वयंप्रकाश एकः कूटस्थनित्यो निरंशः प्रत्यगात्माशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वात्, अनंशत्वाच्च, अविषयः, तस्मिन्नध्यासो विषयधर्माणाम्, देहेन्द्रियादिधर्माणां कथम्,किमाक्षेपे ।
अयुक्तोऽयमध्यास इत्याक्षेपः ।
कस्मादयमयुक्त इत्यत आहसर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ।
एतदुक्तं भवतियत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहेऽन्यथा प्रकाशते ।
प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते, येन तदाश्रयैर्देषैर्दुष्येत् ।
न चांशवान्, येन कश्चिदस्यांशो गृह्येत, कश्चिन्न गृह्येत ।
नहि तदेव तदानीमेव तेनैव गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशपक्षेऽध्यासः ।
सदातनेऽप्यप्रकाशे पुरोऽवस्थितत्वस्यापरोक्षत्वस्याभावान्नाध्यासः ।


टिप्पणी ९शुक्तेरिव एकस्यैव वस्तुनः ग्रहणाग्रहणे सिद्धे किमित्यौपाधिकं विषयत्वं साध्यत इति चेत्सांशस्य तथा स्यातात्मनस्तु निरंशत्वान्न तथेत्याहनहीति ।


न हि शुक्तौ अपुरःस्थितायां रजतमध्यस्यतीदं रजतमिति ।
तस्मादत्यन्तग्रहे अत्यन्ताग्रहे च नाध्यास इति सिद्धम् ।
स्यादेतत् ।
अविषयत्वे हि चिदात्मनो नाध्यासः, विषय एव तु चिदात्मास्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आहयुष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि ।
विषयत्वे हि चिदात्मनोऽन्यो विषयी भवेत् ।
तथा च यो विषयी स एव चिदात्मा ।
विषयस्तु ततोऽन्यो युष्मत्प्रत्ययगोचरोऽभ्युपेयः ।
तस्मादनात्मत्वप्रसङ्गादनवस्थापरिहाराय युष्मत्प्रत्ययापेतत्वमत एवाविषयत्वमात्मनो वक्तव्यम्, तथा च नाध्यास इत्यर्थः ।
परिहरतिउच्यतेन तावदयमेकान्तेनाविषयः ।
कुतः,अस्मत्प्रत्ययविषयत्वात् ।
अयमर्थः सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वादविषयोऽनंशश्च,तथापि अनिर्वचनीयानाद्यविद्यापरिकल्पितबुद्धिमनः सूक्ष्मस्थूलशरीरेन्द्रियावच्छेदकभेदेनानवच्छिन्नोऽपि वस्तुतोऽवच्छिन्न इव अभिन्नोऽपि भिन्न इव, अकर्तापि कर्तेव अभोक्तापि भोक्तेव अविषयोऽप्यस्मत्प्रत्ययविषय इव, जीवभावमापन्नोऽवभासते, नभ इव घटमणिकमल्लिकाद्यवच्छेदभेदेन भिन्नमिवानेकविधधर्मकमिवेति ।
न हि चिदेकरसस्यात्मनः चिदंशे गृहीते अगृहीतं किञ्चिदस्ति ।
न खल्वानन्दनित्यत्वविभुत्वादयोऽस्य चिद्रूपाद्वस्तुतो भिद्यन्ते, येन तद्ग्रहे न गृह्येरन् ।
गृहीता एव तु कल्पितेन भेदेन न विवेचिता इत्यगृहीता इवाभान्ति ।
न च आत्मनो बुद्ध्यादिभ्यो भेदस्तात्त्विकः, येन चिदात्मनि गृह्यमाणे सोऽपि गृहीतो भवेत्, बुद्ध्यादीनामनिर्वाच्यत्वेन तद्भेदस्याप्यनिर्वचनीयत्वात् ।
तस्माच्चिदात्मनः स्वयंप्रकाशस्यैव अनवच्छिन्नस्य अवच्छिन्नेभ्यो बुद्ध्यादिभ्यो भेदाग्रहात्तदध्यासेन जीवभाव इति ।
तस्य चानिदमिदमात्मनोऽस्मत्प्रत्ययविषयत्वमुपपद्यते ।
तथा हिकर्ता भोक्ता चिदात्मा अहंप्रत्यये प्रत्यवभासते ।
न चोदासीनस्य तस्य क्रियाशक्तिर्भोगशक्तिर्वा संभवति ।
यस्य च बुद्ध्यादेः कार्यकारणसंघातस्य क्रियाभोगशक्ती न तस्य चैतन्यम् ।
तस्माच्चिदात्मैव कार्यकरणसंघातेन ग्रथितो लब्धक्रियाभोगशक्तिः स्वयंप्रकाशोऽपि बुद्ध्यादिविषयविच्छुरणात्कथञ्चिदस्मत्प्रत्ययविषयोऽहङ्कारास्पदं जीव इति च जन्तुरिति च क्षेत्रज्ञ इति च आख्यायते ।
न खलु जीवश्चिदात्मनो भिद्यते ।
तथा च श्रुतिःऽअनेन जीवेनात्मनाऽइति ।
तस्माच्चिदात्मनोऽव्यतिरेकात्जीवः स्वयंप्रकाशोऽप्यहंप्रत्ययेन


टिप्पणी १ अत्पूर्वं कर्मकर्तृत्वविरोध उक्तः सोऽप्यनेन परास्तो वेदितव्यः, औपाधिकविषयत्वात् ।


कर्तृभोक्तृतया व्यवहारयोग्यः क्रियत इत्यहंप्रत्ययालम्बनमुच्यते ।
न च अध्यासे सति विषयत्वं विषयत्वे च अध्यासः इत्यन्योन्याश्रयत्वमिति सांप्रतम्, बीजाङ्कुरवदनादित्वात्, पूर्वपूर्वाध्यासतद्वासनाविषयीकृतस्योत्तरोत्तराध्यासविषयत्वाविरोधादि त्युक्तम्ऽनैसर्गिकोऽयं लोकव्यवहारःऽइति भाष्यग्रन्थेन ।
तस्मात्सुष्टूक्तम्न तावदयमेकान्तेनाविषय इति ।
जीवो हि चिदात्मतया स्वयंप्रकाशतयाविषयोऽप्यौपाधिकेन रूपेण विषय इति भावः ।
स्यादेतत् ।
न वयमपराधीनप्रकाशतयाविषयत्वेनाध्यासमपाकुर्मः, किन्तु प्रत्यगात्मा न स्वतो नापि परतः प्रथत इत्यविषयः इति ब्रूमः ।
तथा च सर्वथाप्रथमाने प्रत्यगात्मनि कुतोऽध्यास इत्यत आहअपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः ।
प्रतीच आत्मनः प्रसिद्धिः प्रथा, तस्या अपरोक्षत्वात् ।
यद्यपि प्रत्यगात्मनि नान्या प्रथास्ति, तथापि भेदोपचारः ।
यथा पुरुषस्य चैतन्यमिति ।
एतदुक्तं भवतिअवश्यं चिदात्मापरोक्षोऽभ्युपेतव्यः तदप्रथायां सर्वस्याप्रथनेन जगदान्ध्यप्रसङ्गादित्युक्तम् ।
श्रुतिश्चात्र भवतिऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ।
तदेवं परमार्थपरिहारमुक्त्वाभ्युपेत्यापि चिदात्मनः परोक्षतां प्रौढवादितया परिहारान्तरमाहन चायमस्ति नियमः पुरोऽवस्थित एव, अपरोक्ष एव,विषये विषयान्तरमध्यसितव्यम् ।
कस्मादयं न नियम इत्यत आहअप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यसन्ति ।
हिर्यस्मादर्थे ।
नभो हि द्रव्यं सत्रूपस्पर्शविरहान्न बाह्येन्द्रियप्रत्यक्षम् ।
नापि मानसम्, मनसोऽसहायस्य बाह्येऽप्रवृत्तेः, तस्मादप्रत्यक्षम् ।
अथ च तत्र बाला अविवेकिनः परदर्शितदर्शिनः कदाचित्पार्थिवच्छायां श्यामतामारोप्य, कदाचित्तैजसं शुक्लत्वमारोप्य, नीलोत्पलपलाशश्याममिति वा राजहंसमालाधवलमिति वा निर्वर्णयन्ति ।
तत्रापि पूर्वदृष्टस्य तैजसस्य वा तामसस्य रूपस्य परत्र नभसि स्मृतिरूपोऽवभासत इति ।
एवं तदेव तलमध्यस्यन्ति अवाङ्मुखीभूतमहेन्द्रनीलमणिमयमहाकटाहकल्पमित्यर्थः ।
उपसंहरतिएवमुक्तेन प्रकारेण सर्वाक्षेपपरिहारात्,अविरुद्धः प्रत्यगात्मन्यप्यनात्मनाम्बुद्ध्यादीनामध्यासः ।
ननु सन्ति च सहस्रमध्यासाः, तत्किमर्थमयमेवाध्यास आक्षेपसमाधानाभ्यां व्युत्पादितः नाध्यासमात्रमित्यत आहतमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते ।
अविद्या हि सर्वानर्थबीजमिति श्रुतिस्मृतीतिहासपुराणादिषु प्रसिद्धम् ।
तदुच्छेदाय वेदान्ताः प्रवृत्ता इति वक्ष्यति ।
प्रत्यगात्मन्यनात्माध्यास एव सर्वानर्थहेतुः न पुना रजतादिविभ्रमा इति स एवाविद्या, तत्स्वरूपं चाविज्ञातं न शक्यमुच्छेत्तुमिति तदेव व्युत्पाद्यं नाध्यासमात्रम् ।
अत्र चऽएवं लक्षणम्ऽइत्येवंरूपतयानर्थहेतुतोक्ता ।
यस्मात्प्रत्यगात्मन्यशनायादिरहितेऽशनायाद्युपेतान्तःकरणाद्यहितारोपणे प्रत्यगात्मानमदुःखं दुःखाकरोति, तस्मादनर्थहेतुः ।
न चैवं पृथग्जना अपि मन्यन्तेऽध्यासम्, येन न व्युत्पाद्येतेत्यत उक्तम्पण्डिता मन्यन्ते ।
नन्वियमनादिरतिनिरूढनिबिडवासनानुबद्धाविद्या न शक्या निरोद्धुम्, उपायाभावादिति यो मन्यते तं प्रति तन्निरोधोपायमाहतद्विवेकेन च वस्तुस्वरूपावधारणम्निर्विचिकित्सं ज्ञानम्विद्यामाहुः,पण्डिताः ।
प्रत्यगात्मनि खल्वत्यन्तविविक्ते बुद्ध्यादिभ्यः बुद्ध्यादिभेदाग्रहनिमित्तो बुद्ध्याद्यात्मत्वतद्धर्माध्यासः ।
तत्र श्रवणमननादिभिर्यद्विवेकविज्ञानं तेन विवेकाग्रहे निवर्तिते, अध्यासापबाधात्मकं


टिप्पणी १ अस्तुस्वरूपं च तदवधारणं चेति कर्मधारयः ।


वस्तुस्वरूपावधारणं विद्या चिदात्मरूपं स्वरूपे व्यवतिष्ठत इत्यर्थः ।
स्यादेतत् ।
अतिनिरूढनिबिढवासनानुविद्वाविद्या विद्ययापबाधितापि स्ववासनावशात्पुनरुद्भविष्यति प्रवर्तयिष्यति च वासनादिकार्यं स्वोचितमित्यत आहतत्रैवं सति, एवंभूतवस्तुतत्त्वावधारणे सति,यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि स न संबध्यतेअन्तःकरणादिदोषेणाशनायादिना चिदात्मा, चिदात्मनो गुणेन चैतन्यानन्दादिनान्तःकरणादि न संबध्यते ।
एतदुक्तं भवतितत्त्वावधारणाभ्यासस्य हि स्वभाव एव स तादृशः, यदनादिमपि निरूढनिबिडवासनमपि मिथ्याप्रत्ययमपनयति ।
तत्त्वपक्षपातो हि स्वभावो धियाम्, यथाहुर्बाह्या अपिऽनिरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततःऽ ॥
इति ।
विशेषतस्तु चिदात्मस्वभावस्य तत्त्वज्ञानस्यात्यन्तान्तरङ्गस्य कुतोऽनिर्वाच्ययाविद्यया बाध इति ।
यदुक्तम्,सत्यानृते मिथुनाकृत्य, विवेकाग्रहादध्यस्याहमिदंममेदमिति लोकव्यवहारैति तत्र व्यपदेशलक्षणो व्यवहारः कण्ठोक्तः ।
इतिशब्दसूचितं लोकव्यवहारमादर्शयतितमेतमविद्याख्यमिति ।
निगदव्याख्यातम् ।
आक्षिपतिकथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि ।
तत्त्वपरिच्छेदो हि प्रमा विद्या,तत्साधनानि प्रमाणानि कथमविद्यावद्विषयाणि ।
नाविद्यावन्तं प्रमाणान्याश्रयन्ति, तत्कार्यस्य विद्याया अविद्याविरोधित्वादिति भावः ।
सन्तु वा प्रत्यक्षादीनि संवृत्यापि यथा तथा,शास्त्राणि तु पुरुषहितानुशासनपराण्यविद्याप्रतिपक्षतया नाविद्यावद्विषयाणि भवितुमर्हन्तीत्याहशास्त्राणि चेति ।
समाधत्तेउच्यतेदेहेन्द्रियादिष्वहंममाभिमानहीनस्य,तादात्म्यतद्धर्माध्यासहीनस्यप्रमातृत्वानुपपत्तौ सत्यां प्रमाणप्रवृत्त्यनुपपत्तेः ।
अयमर्थःप्रमातृत्वं हि प्रमां प्रति कर्तृत्वं तच्च स्वातन्त्र्यम् ।
स्वातन्त्र्यं च प्रमातुरितरकारकाप्रयोज्यस्य समस्तकारकप्रयोक्तृत्वम् ।
तदनेन प्रमाकरणं प्रमाणं प्रयोजनीयम् ।
न च स्वव्यापारमन्तरेण करणं प्रयोक्तुमर्हति ।
न च कूटस्थनित्यश्चिदात्मापरिणामी स्वतो व्यापारवान् ।
तस्मात्व्यापारवद्बुद्ध्यादितादात्म्याध्यासात्, व्यापारवत्तया प्रमाणमधिष्ठातुमर्हतीति भवत्यविद्यावत्पुरुषविषयत्वमविद्यावत्पुरुषाश्रयत्वं प्रमाणानामिति ।
अथ मा प्रवर्तिषत प्रमाणानि किं नश्छिन्नमित्यत आहन हीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति ।
व्यवह्रियते अनेनेति व्यवहारः फलम्, प्रत्यक्षादीनां प्रमाणानां फलमित्यर्थः ।
ऽइन्द्रियाणिऽइति, इन्द्रियलिङ्गादीनीति द्रष्टव्यम्, दण्डिनो गच्छन्तीतिवत् ।
एवं हिऽप्रत्यक्षादिऽइत्युपपद्यते ।
व्यवहारक्रियया च व्यवहार्याक्षेपात्समानकर्तृकता ।
अनुपादाय यो व्यवहार इति योजना ।
किमिति पुनः प्रमातोपादत्ते प्रमाणानि,अथ स्वयमेव कस्मान्न प्रवर्तत इत्यत आहन चाधिष्ठानमन्तरेणेन्द्रियाणां व्यापारःप्रमाणानां व्यापारःसंभवति ।
न जातु करणान्यनधिष्ठितानि कर्त्रा स्वकार्ये व्याप्रियन्ते, मा भूत्कुविन्दरहितेभ्यो वेमादिभ्यः पटोत्पत्तिरिति ।
अथ देह एवाधिष्ठाता कस्मान्न भवति,कृतमत्रात्माध्यासेनेत्यत आहन चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते ।
सुषुप्तेऽपि व्यापारप्रसङ्गादि भावः ।
स्यादेतत् ।
यथानध्यस्तात्मभावं वेमादिकं कुविन्दो व्यापारयन्पटस्य कर्ता, एवमनध्यस्तात्मभावं देहेन्द्रियादिति व्यापारयन् भविष्यति तदभिज्ञः प्रमातोत्यत आहन चैतस्मिन्सर्वस्मिनितरेतरात्माध्यासे इतरेतरात्माध्यासे च,असति, आत्मनोऽसङ्गस्यसर्वथा सर्वदा सर्वधर्मवियुक्तस्य,प्रमातृत्वमुपपद्यते ।
व्यापारवन्तो हिकुविन्दादयो वेमादीनधिष्ठाय व्यापारयन्ति, अनध्यस्तात्मभावस्य तु देहादिष्वात्मनो न व्यापारयोगोऽसङ्गत्वादित्यर्थः ।


टिप्पणी १ वश्यं चेत्यर्थः ।



आतश्चाध्यासाश्रयाणि प्रमाणानीत्याहन च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति ।
प्रमायां खलु फले स्वतन्त्रः प्रमाता भवति ।
अन्तःकरणपरिणामभेदश्च प्रमेयप्रवणः कर्तृस्थश्चित्स्वभावः प्रमा ।
कथं च जडस्यान्तःकरणस्य परिणामश्चिद्रूपो भवेत्, यदि चिदात्मा तत्र नाध्यस्येत ।
कथं चैष चिदात्मकर्तृको भवेत्, यद्यन्तःकरणं व्यापारवच्चिदात्मनि नाध्यस्येत् ।
तस्मादितरेतराध्यासाच्चिदात्मकर्तृस्थं प्रमाफलं सिध्यति, तत्सिद्धौ च प्रमातृत्वम्, तामेव च प्रमामुररीकृत्य प्रमाणस्य प्रवृत्तिः ।
प्रमातृत्वेन च प्रमोपलक्ष्यते ।
प्रमायाः फलस्याभावे प्रमाणं न प्रवर्तेत ।
तथा च प्रमाणमप्रमाणं स्यादित्यर्थः ।
उपसंहरतितस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि ।
स्यादेतत् ।
भवतु पृथग्जनानामेवम् ।
आगमोपपत्तिप्रतिपन्नप्रत्यगात्मतत्त्वानां व्युत्पन्नानामपि पुंसां प्रमाणप्रमेयव्यवहारा दृश्यन्त इति कथमविद्यावद्विषयाण्येव प्रमाणानीत्यत आहपश्वादिभिश्चाविशेषादिति ।
विदन्तु नामागमोपपत्तिभ्यां देहेन्द्रियादिभ्यो भिन्नं प्रत्यगात्मानम् ।
प्रमाणप्रमेयव्यवहारे तु प्राणभृन्मात्रधर्मान्नातिवर्तन्ते ।
यादृशो हि पशुशकुन्तादीनामविप्रतिपन्नमुग्धभावानां व्यवहारस्तादृशो व्युत्पन्नानामपि पुंसां दृश्यते ।
तेन तत्सामान्यात्तेषामपि व्यवहारसमये अविद्यावत्त्वमनुमेयम् ।
चशब्दः समुच्चये ।
उक्तशङ्कानिवर्तनसहितपूर्वोक्तोपपत्तिः अविद्यावत्पुरुषविषयत्वं प्रमाणानां साधयतीत्यर्थः ।
एतदेव विभजतेयथा हि पश्वादय इति ।
अत्र चशब्दादिभिः श्रोत्रादीनां संबन्धे सतिइति प्रत्यक्षं प्रमाणं दर्शितम् ।
शब्दादिविज्ञानेइति तत्फलमुक्तम् ।
प्रतिकूलेइति च अनुमानफलम् ।
तथा हिशब्दादिस्वरूपमुपलभ्य तज्जातीयस्य प्रतिकूलतामनुस्मृत्य तज्जातीयतयोपलभ्यमानस्य प्रतिकूलतामनुमिमीत इति ।
उदाहरतियथा दण्डेति ।
शेषमतिरोहितार्थम् ।
स्यादेतत् ।
भवन्तु प्रत्यक्षादीन्यविद्यावद्विषयाणि ।
शास्त्रं तुऽज्योतिष्टोमेन स्वर्गकामो यजेतऽइत्यादि न देहात्माध्यासेन प्रवर्तितुमर्हति ।
अत्र खल्वामुष्मिकफलोपभोगयोग्योऽधिकारी प्रतीयते ।
तथा च पारमर्षं सूत्रम्ऽशास्त्र


टिप्पणी १ अस्मातर्थस्य तल्लक्षणत्वात्शब्दप्रमाणत्वात्, शास्त्रफलं शास्त्रगम्यं फलं प्रयोक्तरि प्रतीयते तस्मात्प्रयोगेऽनुष्ठाने यजमानः स्वयं कर्ता स्यादिति सूत्रार्थाः ।


फलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात्ऽ(आ. ३ पा. ७ सू. १८)इति ।
न च देहादि भस्मीभूतं पारलौकिकाय फलाय कल्पत इति देहाद्यतिरिक्तं कञ्चिदात्मानमधिकारिणमाक्षिपति शास्त्रम्, तदवगमश्च विद्येति कथमविद्यावद्विषयं शास्त्रमित्याशङ्क्याहशास्त्रीये त्विति ।
तु शब्दः प्रत्यक्षादिव्यवहाराद्भिनत्ति शास्त्रीयम् ।
अधिकारशास्त्रं हि स्वर्गकामस्य पुंसः परलोकसंबन्धं विना न निर्वहतीति तावन्मात्रमाक्षिपेत्, न त्वस्यासंसारित्वमपि, तस्याधिकारेऽनुपयोगात् ।
प्रत्युत औपनिषदस्य पुरुषस्याकर्तुरभोक्तुरधिकारविरोधात् ।
प्रयोक्ता हि कर्मणः कर्मजनितफलभोगभागी कर्मण्यधिकारी स्वामी भवति ।
तत्र कथमकर्ता प्रयोक्ता,कथं वाभोक्ता कर्मजनितफलभोगभागी ।
तस्मादनाद्यविद्यालब्धकर्तृत्वभोक्तृत्वब्राह्मणत्वाद्यभिमानिनं नरमधिकृत्य विधिनिषेधशास्त्रं प्रवर्तते ।
एवं वेदान्ता अप्यविद्यावत्पुरुषविषया एव ।
न हि प्रमात्रादिविभागादृते तदर्थाधिगमः ।
ते त्वविद्यावन्तमनुशासन्तो निर्मृष्टनिखिलाविद्यमनुशिष्टं स्वरूपे व्यवस्थापयन्तीत्येतावानेषां विशेषः ।
तस्मादविद्यावत्पुरुषविषयाण्येव शास्त्राणीति सिद्धम् ।
स्यादेतत् ।
यद्यपि विरोधानुपयोगाभ्यामौपनिषदः पुरुषोऽधिकारे नापेक्ष्यते, तथाप्युपनिषद्भ्योऽवगम्यमानः शक्नोत्यधिकारं निरोद्धुम् ।
तथा च परस्परापहतार्थत्वेन कृत्स्न एव वेदः प्रामाण्यमपजह्यादित्यत आहप्राक्च तथाभूतात्मेति ।
सत्यमौपनिषदपुरुषाधिगमोऽधिकारविरोधी,तस्मात्तु पुरस्तात्कर्मविधयः स्वोचितं व्यवहारनिर्वर्तयन्तो नानुपजातेन ब्रह्मज्ञानेन शक्या निरोद्धुम् ।
न च परस्परापहतिः, विद्याविद्यावत्पुरुषभेदेन व्यवस्थोपपत्तेः ।
यथाऽन हिंस्यात्सर्वा भूतानिऽइति साध्यांशनिषेधेऽपिऽश्येनेनाभिचरन् यजेतऽइति शास्त्रं प्रवर्तमानं न हिंस्यादित्यनेन न विरुध्यते,तत्कस्य हेतोः,पुरुषभेदादिति ।
अवजितक्रोधारातयः पुरुषा निषेधेऽधिक्रियन्ते, क्रोधारातिवशीकृतास्तु श्येनादिशास्त्र इति ।
अविद्यावत्पुरुषविषयत्वं नातिवर्तत इति यदुक्तं तदेव स्फोरयतितथाहिति ।
वर्णाध्यासःऽराजा राजसूयेन यजेतऽइत्यादिः ।
आश्रमाध्यासःऽगृहस्थः सदृशीं भार्यां विन्देतऽइत्यादिः ।

वयोऽध्यासःऽकृष्णकेशोऽग्नीनादधीतऽइत्यादिः ।
अवस्थाध्यासःऽअप्रतिसमाधेयव्याधीनां जलादिप्रवेशेन प्राणत्यागःऽइति ।
आदिग्रहणं महापातकोपपातकसंकरीकरणापात्रीकरणमलिनीकरणाद्यध्यासोपसंग्रहार्थम् ।
तदेवमात्मानात्मनोः परस्पराध्यासमाक्षेपसमाधानाभ्यामुपपाद्य प्रमाणप्रमेयव्यवहारप्रवर्तनेन च दृढीकृत्य तस्यानहर्थहेतुत्वमुदाहरणप्रपञ्चेन प्रतिपादयितुं तत्स्वरुपमुक्तं स्मारयतिअध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम ।
ऽस्मृतिरूपः परत्र पूर्वदृष्टावभासःऽइत्यस्य संक्षेपाभिधानमेतत् ।
तत्र अहमिति धर्मितादात्म्याध्यासमात्रम्, ममेत्यनुत्पादितधर्माध्यासं नानर्थहेतुरिति धर्माध्यासमेव ममकारं साक्षादशेषानर्थसंसारकारणमुदाहरणप्रपञ्चेनाहतद्यथा पुत्रभार्यादिष्विति ।
देहतादात्म्यमात्मन्यध्यस्य देहधर्मं पुत्रकलत्रादिस्वाम्यं च कृशत्वादिवदारोप्य आहअहमेव विकलः, सकलः इति ।
स्वस्य खलु साकल्येन स्वाभ्यसाकल्यात्स्वामीश्वरः सकलः संपूर्णो भवति ।
तथा स्वस्य वैकल्येन स्वाम्यवैकल्यात्, स्वामीश्वरो विकलोऽसंपूर्णो भवति ।
बाह्यधर्मा ये वैकल्यादयः स्वाम्यप्रणालिकया संचरिताः शरीरे तानात्मन्यध्यस्यतीत्यर्थः ।
यदा च परोपाध्यपेक्षे देहधर्मे स्वाम्ये इयं गतिः, तदा कैव कथा अनौपाधिकेषु देहधर्मेषु कृशत्वादिष्वत्याशयवानाहतथा देहधर्मानिति ।
देहादप्यन्तरङ्गाणामिन्द्रियाणामध्यस्तात्मभावानां धर्मान्मूकत्वादीन्, ततोऽप्यन्तरङ्गस्यान्तःकरणस्य अध्यस्तात्मभावस्य धर्मान् कामसंकल्पादीनात्मन्यध्यस्यतीति योजना ।
तदनेन प्रपञ्चेन धर्माध्यासमुक्त्वा तस्य मूलं धर्म्यध्यासमाहएवमहंप्रत्ययिनमहंप्रत्ययो वृत्तिर्यस्मिनन्तःकरणादौ, सोऽयमहंप्रत्ययीतम् ।
स्वप्रचारणसाक्षिणि अन्तःकरणप्रचारसाक्षिणि, चैतन्योदासीनताभ्यां,प्रत्यगात्मन्यध्यस्य ।
तदनेन कर्तृत्वभोक्तृत्वे उपपादिते ।
चैतन्यमुपपादयतितं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेण,अन्तःकरणादिविपर्ययेण, अन्तःकरणाद्यचेतनम्, तस्य विपर्ययः चैतन्यम्, तेन ।
इत्थंभूतलक्षणे तृतीया ।
अन्तःकरणादिष्वध्यस्यति ।
तदनेनान्तःकरणाद्यवच्छिन्नः प्रत्यगात्मा इदमनिदंस्वरूपश्चेतनः कर्ता भोक्ता कार्यकारणाविद्याद्वयाधारोऽहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः, तदुपादानश्चाध्यास इत्यनादित्वात्बीजाङ्कुरवन्नेतरेतराश्रयत्वमित्युक्तं भवति ।
प्रमाणप्रमेयव्यवहारदृढीकृतमपि शिष्यहिताय स्वरूपाभिधानपूर्वकं सर्वलोकप्रत्यक्षतयाध्यासं सुदृढीकरोतिएवमयमनादिरनन्तःतत्त्वज्ञानमन्तरेणाशक्यसमुच्छेदः ।
अनाद्यनन्तत्वे हेतुरुक्तःनैसर्गिक इति ।
मिथ्याप्रत्ययरूपःमिथ्याप्रत्ययानां रूपमनिर्वचनीयत्वम्॑तद्यस्य स तथोक्तः ।
अनिर्वचनीय इत्यर्थः ।
प्रकृतमुपसंहरतिअस्यानर्थहेतोः प्रहाणाय ।
विरोधिप्रत्ययं विना कुतोऽस्य प्रहाणमित्यय उक्तमात्मैकत्वविद्याप्रतिपत्तये इति ।
प्रतिपत्तिः प्राप्तिः तस्यै, न तु जपमात्राय, नापि कर्मसु प्रवृत्तये, आत्मैकत्वं विगलितनिखिलप्रपञ्चत्वमानन्दरूपस्य सतः ।
तत्प्रतिपत्तिं निर्विचिकित्सां भावयन्तो वेदान्ताः समूलघातमध्यासमुपघ्नन्ति ।
एतदुक्तं भवतिअस्मत्प्रत्ययस्यात्मविषयस्य समीचीनत्वे सति ब्रह्मणो ज्ञात्वान्निष्प्रयोजनत्वाच्च न जिज्ञासा स्यात् ।
तदभावे च न ब्रह्मज्ञानाय वेदान्ताः पठ्येरन् ।
अपि त्वविवक्षितार्था जपमात्रे उपयुज्येरन् ।
न हि तदौपनिषदात्मप्रत्ययः प्रमाणतामश्नुते ।
न चासावप्रमाणमभ्यस्तोऽपि वास्तवं कर्तृत्वभोक्तृत्वाद्यात्मनोऽपनेतुमर्हति ।
आरोपितं हि रूपं तत्त्वज्ञानेनापोद्यते, न तु वास्तवमतत्त्वज्ञानेन ।
न हि रज्ज्वा रज्जुत्वं सहस्रमपि सर्पधाराप्रत्यया अपवदितुं समुत्सहन्ते ।
मिथ्याज्ञानप्रसञ्जितं च स्वरूपं शक्यं तत्त्वज्ञानेनापवदितुम् ।
मिथ्याज्ञानसंस्कारश्च सुदृढोऽपि तत्त्वज्ञानसंस्कारेणादरनैरन्तर्यदीर्घकालातत्त्वज्ञानाभ्यासजन्मनेति ।
स्यादेतत् ।
प्राणाद्युपासना अपि वेदान्तेषु बहुलमुपलभ्यन्ते, तत्कथं सर्वेषां वेदान्तानामात्मैकत्वप्रतिपादनमर्थ इत्यत आहयथा चायमर्थः सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः ।
शरीरमेव शरीरकम्तत्र निवासी शारीरको जीवात्मा, तस्य त्वंपदाभिधेयस्य तत्पदाभिधेयपरमात्मरूपतामीमांसा या सा तथोक्ता ।
एतावानत्रार्थसंक्षेपःयद्यपि स्वाध्यायाध्ययनपरविधिना स्वाध्यायपदवाच्यस्य वेदराशेः फलवदर्थावबोधपरतामापादयता कर्मविधिनिषेधानामिव वेदान्तानामपि स्वाध्यायशब्दवाच्यानां फलवदर्थावबोधपरत्वमापादितम्, यद्यपि चऽअविशिष्टस्तु


टिप्पणी १ अनु सर्वस्य वेदस्य कार्यावबोधपरत्वात्सिद्धे ब्रह्मणि वेदान्तानामप्रामाण्यं स्यादितिचेत्तत्राहअविशिष्टस्त्विति । लोकवेदयोर्वाक्यार्थस्याविशेषात्, मन्त्राणामिव देवतादौ वेदान्तानां ब्रह्मणि प्रामाण्यं स्यादित्यर्थः । यत्पुनरुक्तं कार्यपरत्वं वेदस्य तद्धर्मविषयमुन्नेयमिति वक्ष्यति ।


वाक्यार्थःऽइति न्यायात्मन्त्राणामिव वेदान्तानामर्थपरत्वमौत्सर्गिकम्, यद्यपि च वेदान्तेभ्यश्चैतन्यानन्दघनः कर्तृत्वभोक्तृत्वरहितो निष्प्रपञ्च एकः प्रत्यगात्मा अवगम्यते, तथापि कर्तृत्वभोक्तृत्वदुःखशोकमोहमयमात्मानमवगाहमानेनाहंप्रत्ययेन संदेहबाधविरहिणा विरुध्यमाना वेदान्ताः स्वार्थात्प्रच्युता उपचरितार्था वा जपमात्रोपयोगिनो वेत्यविवक्षितस्वार्थाः ।
तथा च तदर्थविचारात्मिका चतुर्लक्षणी शारीरकमीमांसा नारब्धव्या ।
न च सर्वजनीनाहमनुभवसिद्ध आत्मा संदिग्धो वा सप्रयोजनो वा, येन जिज्ञास्यः सन् विचारं प्रयुञ्जीतेःिति पूर्वपक्षः ।
सिद्धान्तस्तु भवेदेतदेवं यद्यहंप्रत्ययः प्रमाणम् ।
तस्य तूक्तेन प्रकारेण श्रुत्यादिबाधकत्वानुपपत्तेः, श्रुत्यादिभिश्च समस्ततीर्थकरैश्च प्रामाण्यानभ्युपगमादध्यासत्वम् ।
एवं च वेदान्ता नाविवक्षितार्थाः, नाप्युपचरितार्थाः, किं तूक्तक्षणाः ।
प्रत्यगात्मैव तेषां मुख्योर्ऽथः ।
तस्य च वक्ष्यमाणेन क्रमेण संदिग्धत्वात्प्रयोजनवत्वाच्च युक्ता जिज्ञासा, इत्याशयवान्सूत्रकारः तज्जिज्ञासामसूत्रयत्,



अथातो ब्रह्मजिज्ञासा । ब्रह्मसूत्र १,१.१ ।



अथातो ब्रह्मजिज्ञासेति ।
जिज्ञासया संदेहप्रयोजने सूचयति ।
तत्र साक्षादिच्छाव्याप्यत्वाद्ब्रह्मज्ञानं कण्ठोक्तं प्रयोजनम् ।
न च कर्मज्ञानात्पराचीनमनुष्ठानमिव ब्रह्मज्ञानात्पराचीनं किञ्चिदस्ति, येनैतदवान्तरप्रयोजनं भवेत् ।
किन्तु ब्रह्ममीमांसाख्यतर्केतिकर्तव्यतानुज्ञातविषयैर्वेदान्तैराहितं निर्विचिकित्सं ब्रह्मज्ञानमेव समस्तदुःखोपशमरूपमानन्दैकरसं परमं नः प्रयोजनम् ।
तमर्थमधिकृत्य हि प्रेक्षावन्तः प्रवर्तन्तेतराम् ।
तच्च प्राप्तमप्यनाद्यविद्यावशादप्राप्तमिवेति प्रेप्सितं भवति ।
यथा स्वग्रीवागतमपि ग्रैवेयकं कुतश्चिद्भ्रमान्नास्तीति मन्यमानः परेण प्रतिपादितमप्राप्तमिव प्राप्नोति ।
जिज्ञासा तु संशयस्य कार्यमिति स्वकारणं संशयं सूचयति ।
संशयश्च मीमांसारम्भं प्रयोजयति ।
तथा च शास्त्रे प्रेक्षावत्प्रवृत्तिहेतुसंशयप्रयोजनसूचनात्युक्तमस्य सूत्रस्य शास्त्रादित्वमित्याह भगवान्भाष्यकारःवेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्यअस्माभिः,इदमादिमं सूत्रम् ।
पूजितविचारवचनो मीमांसाशब्दः ।
परमपुरुषार्थहेतुभूतसूक्ष्मतमार्थनिर्णयफलता च विचारस्य च पूजितता ।
तस्या मीमांसायाः शास्त्रम्, सा ह्यनेन शिष्यते शिष्येभ्यो यथावत्प्रतिपाद्यत इति ।
सूत्रं च बह्वर्थसूचनात्भवति ।
यथाहुः


टिप्पणी १ अघुत्वं च असंदिग्धार्थत्वम् । सांशयिकं हि नानार्थस्फोरवत्वेन गुरु भवति ।


ऽलघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥
ऽइति ।
तदेवं सूत्रतात्पर्यं व्याख्याय तस्य प्रथमपदमथेति व्याचष्टेतत्राथशब्द आनन्तर्यार्थः परिगृह्यते ।
तेषु सूत्रपदेषु मध्ये योऽयमथशब्दः स आनन्तर्यार्थ इति योजना ।
नन्वाधिकारार्थोऽप्यथशब्दो दृश्यते, यथाऽअथैष ज्योतिःऽइति वेदे ।
यथा वा लोकेऽअथ शब्दानुशासनम्ऽऽअथ योगानुशासनम्ऽइति ।
तत्किमत्राधिकारार्थो न गृह्यत इत्यत आहनाधिकारार्थः ।
कुतः,ब्रह्मजिज्ञासाया अनधिकार्यत्वात् ।
जिज्ञासा तावदिह सूत्रे ब्रह्मणश्च तत्प्रज्ज्ञानाच्च शब्दतः


टिप्पणी १ अनु जिज्ञासायाः शास्त्रेणाप्रतिपाद्यमानत्वात्तत्प्रतिपादनार्थो मा भूदथशब्दः ब्रह्मतज्ज्ञानप्रारम्भार्थस्तु स्यादिति चेन्न । प्रधानं प्रधानेनान्वेति । अत्र हि प्रत्ययानां प्रकृत्यर्थान्वितस्वार्तबोधजनकत्वात्ब्रह्मज्ञानविषयिणी इच्छैव प्रधानं तत्र च नान्वयः संभवतीति भावः ।


प्रधानं प्रतीयते ।
न च यथाऽदण्डी प्रैषानन्वाहऽ


टिप्पणी २ प्रधानब्रह्मतज्ज्ञानप्रारम्भार्थो भवतु यथाऽदण्डौ प्रैषानन्वाहऽइत्यत्र अप्रधानदण्डः विवक्ष्यत इतिचेन्न । तत्रहिऽमैत्रावरुणः प्रैष्येति चान्वाहऽइति मन्त्रेण प्राप्ते प्रैषानुवचने न विध्यन्वयित्वेन विवक्षा किन्तु अप्राप्तेऽप्रधानेऽपि दण्डग्रहणे । इहतु न जिज्ञासाया अविवक्षाकारणमित्युन्नेयम् ।


इत्यत्र अप्रधानमपि दण्डशब्दार्थो विवक्ष्यते, एवमिहापि ब्रह्मतज्ज्ञाने इति युक्तम्॑ब्रह्ममीमांसाशास्त्रप्रवृत्त्यङ्गसंशयप्रयोजनसूचनार्थत्वेन जिज्ञासाया एव विवक्षितत्वात् ।
तदविवक्षायां तदसूचनेन काकदन्तपरीक्षायामिव ब्रह्ममीमांसायां न प्रेक्षावन्तः प्रवर्तेरन् ।
न हि तदानीं ब्रह्म वा तज्ज्ञानं वाभिधेयप्रयोजने भवितुमर्हतः, अनध्यस्ताहंप्रत्ययविरोधेन वेदान्तानामेवंविधेर्ऽथे प्रामाण्यानुपपत्तेः ।
कर्मप्रवृत्त्युपयोगितया उपचरितार्थानां वा जपोपयोगिनां वाऽहुं फड्ऽइत्येवमादीनामिवाविवक्षितार्थानामपि स्वाध्यायाध्ययनविध्यधीनग्रहणत्वस्य संभवात् ।
तस्मात्संदेहप्रयोजनसूचनी जिज्ञासा इह पदतो वाक्यतश्च प्रधानं विवक्षितव्या ।
न च तस्या अधिकार्यत्वम्, अप्रस्तूय


टिप्पणी ३ रत्यधिकरणमप्रतिपाद्यमानत्वात् ।


मानत्वात्, येन तत्समभिव्याहृतोऽथशब्दोऽधिकारार्थः स्यात् ।
जिज्ञासाविशेषणं तु ब्रह्मतज्ज्ञानमधिकार्यं भवेत् ।
न च तदप्यथशब्देन संबध्यते, प्राधान्याभावात् ।
न च जिज्ञासा मीमांसा, येन योगानुशासनवदधिक्रियेत,नान्तत्वं निपात्यऽमाङ्मानेऽइत्यस्माद्वाऽमानपूजायाम्ऽइत्यस्माद्वा धातोःऽमान्बधऽइत्यादिनानिच्छार्थे सनि व्युत्पादितस्य मीमांसाशब्दस्य पूजितविचार


टिप्पणी ४ ऊजितविचारवचनत्वं त्वस्य प्रसिद्धिबलादास्थेयम् ।


वचनत्वात् ।

ज्ञानेच्छावाचकत्वात्तु जिज्ञासापदस्य, प्रवर्तिका हि मीमांसायां


टिप्पणी ५ ईमांसया इति पाठः ।


जिज्ञासा स्यात् ।
न च प्रवर्त्यप्रवर्तकयोरैक्यम्, एकत्वे तद्भावानुपपत्तेः ।
न च स्वार्थपरत्वस्योपपत्तौ सत्यामन्यार्थपरत्वकल्पना युक्ता, अतिप्रसङ्गात् ।
तस्मात्सुष्ठूक्तम्ऽजिज्ञासाया अनधिकार्यत्वात्ऽइति ।
अथ मङ्गलार्थोऽथशब्दः कस्मान्न भवति ।
तथा च मङ्गलहेतुत्वात्प्रत्यहं ब्रह्मजिज्ञासा कर्तव्येति सूत्रार्थः संपद्यत इत्यत आहमङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।
पदार्थ एव हि वाक्यार्थे समन्वीयते, स च वाच्यो वा लक्ष्यो वा ।
न चेह मङ्गलमथशब्दस्य वाच्यं वा लक्ष्यं वा, किं तु मृदङ्गशङ्खध्वनिवदथशब्दश्रवणमात्रकार्यम् ।
न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शब्दव्यवहारे दृष्ट इत्यर्थः ।
तत्किमिदानीं मङ्गलार्थोऽथशब्दः तेषु तेषु न प्रयोक्तव्यः ।
तथा चऽओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥
ऽइति स्मृतिव्याकोप इत्यत आहअर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति ।
अर्थान्तरेष्वानन्तर्यादिषु प्रयुक्तोऽथशब्दः श्रुत्या श्रवणमात्रेण वेणुवीणाध्वनिवन्मङ्गलं कुर्वन्, मङ्गलप्रयोजनो भवति, अन्यार्थमानीयमानोदकुम्भदर्शनवत् ।
तेन न स्मृतिव्याकोपः ।
न चेहानन्तर्यार्थस्य सतो न श्रवणमात्रेण मङ्गलार्थतेत्यर्थः ।
स्यादेतत् ।
पूर्वप्रकृतापेक्षोऽथशब्दो भविष्यति विनैवानन्तर्यार्थत्वम् ।
तद्यथेममेवाथशब्दं प्रकृत्य विमृश्यते किमयमथशब्द आनन्तर्ये अथाधिकारेःिति ।
अत्र विमर्शवाक्येऽथशब्दः पूर्वप्रकृतमथशब्दमपेक्ष्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासे ।
न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवायात् ।
न च प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेन असमानविषयतया विकल्पानुपपत्तेः ।
न हि जातु भवति किं नित्य आत्मा, अथ अनित्या बुद्धिरिति ।
तस्मादानन्तर्यं विना पूर्वप्रकृतापेक्ष इहाथशब्दः कस्मान्न भवतीत्यत आहपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।
अस्यार्थःन वयमानन्तर्यार्थतां व्यसनितया रोचयामहे, किं तु ब्रह्मजिज्ञासाहेतुभूतपूर्वप्रकृतसिद्धये, सा च पूर्वप्रकृतार्थापेक्षत्वेऽप्यथशब्दस्य सिध्यतीति व्यर्थमानन्तर्यार्थत्वावधारणाग्रहोऽस्माकमिति ।
तदिदमुक्तम्ऽफलतःऽइति ।
परमार्थतस्तु कल्पान्तरोपन्यासे पूर्वप्रकृतापेक्षा ।
न चेह कल्पान्तरोपन्यास इति पारिशेष्यादानन्तर्यार्थमेवेति युक्तम् ।
भवत्वानन्तर्यार्थः, किमेवं सतीत्यत आहसति चानन्तर्यार्थत्व इति ।
न तावद्यस्य कस्यचिदत्रानन्तर्यमिति वक्तव्यम्, तस्याभिधानमन्तरेणापि प्राप्तत्वात् ।
अवश्यं हि पुरुषः किञ्चित्कृत्वा किञ्चित्करोति ।
न चानन्तर्यमात्रस्य दृष्टमदृष्टं वा प्रयोजनं पश्यामः ।
तस्मात्तस्यात्रानन्तर्यं वक्तव्यं यद्विना ब्रह्मजिज्ञासा न भवति, यस्मिन्सति तु भवन्ती भवत्येव ।
तदिदमुक्तम्यत्पूर्ववृत्तं नियमेनापेक्षत इति ।
स्यादेतत् ।
धर्मजिज्ञासाया इव ब्रह्मजिज्ञासाया अपि योग्यत्वात्स्वाध्याया


टिप्पणी १ वाध्यायविषयकमत्ययनं साध्यायशब्देन यक्ष्यते, त्वाध्यायस्य नित्यत्वात् ।


ध्ययनानन्तर्यम्, धर्मवद्ब्रह्मणोऽप्याम्नायैकप्रमाणगम्यत्वात् ।
तस्य चागृहीतस्य स्वविषये विज्ञानाजननात्, ग्रहणस्य च स्वाध्यायोऽध्येतव्यः इत्यध्ययनेनैव नियतत्वात् ।
तस्माद्वेदाध्ययनानन्तर्यमेव ब्रह्मजिज्ञासाया अप्यथशब्दार्थ इत्यत आहस्वाध्यायानन्तर्यं तु समानं,धर्मब्रह्मजिज्ञासयोः ।
अत्र च स्वाध्यायेन विषयेण तद्विषयमध्ययनं लक्षयति ।
तथा चऽअथातो धर्मजिज्ञासाऽइत्यनेनैव गतमिति नेदं सूत्रमारब्धव्यम् ।
धर्मशब्दस्य


टिप्पणी २ऽअथातो धर्मजिज्ञासाऽइत्यत्र ब्रह्मानुपादानात्कथं गतार्थतेत्याशङ्क्याहधर्मशब्दस्येति ।


वेदार्थमात्रोपलक्षणतया धर्मवद्ब्रह्मणोऽपि वेदार्थत्वाविशेषेण वेदाध्ययनानन्तर्योपदेशसाम्यादित्यर्थः ।
चोदयतिनन्विह कर्मावबोधानन्तर्यं विशेषः,धर्मजिज्ञासातो ब्रह्मजिज्ञासायाः ।
अस्यार्थःऽविविदिषन्ति यज्ञेनऽइति तृतीयाश्रुत्या यज्ञादीनामङ्गत्वेन ब्रह्मज्ञाने विनियोगात्, ज्ञानस्यैव कर्मतयेच्छां प्रति प्राधान्यात्, प्रधानसंबन्धाच्चाप्रधानानां पदार्थान्तराणाम् ।
तत्रापि च न वाक्यार्थज्ञानोत्पत्तावङ्गभावो यज्ञादीनाम्, वाक्यार्थज्ञानस्य वाक्यादेवोत्पत्तेः ।
न च वाक्यं सहकारितया कर्माण्यपेक्षत इति युक्तम्,अकृतकर्मणामपि विदितपदपदार्थसंबन्धानां समधिगतशाब्दन्यायतत्त्वानां गुणप्रधानभूतपूर्वापरपदार्थाकाङ्क्षासंनिधियोग्यतानुसंधानवतामप्रत्यूहं वाक्यार्थप्रत्ययोत्पत्तेः ।
अनुत्पत्तौ वा विधिनिषेधवाक्यार्थप्रत्ययाभावेन तदर्थानुष्ठानपरिवर्जनाभावप्रसङ्गः ।
तद्बोधतस्तु तदर्थानुष्ठानपरिवर्जने परस्पराश्रयः, तस्मिन् सति तदर्थानुष्ठानपरिवर्जनं ततश्च तद्बोध इति ।
न च वेदान्तवाक्यानामेव स्वार्थप्रत्यायने कर्मापेक्षा न वाक्यान्तराणामिति सांप्रतम्, विशेषहेतोरभावात् ।
ननुऽतत्त्वमसिऽइति वाक्यात्त्वंपदार्थस्य, कर्तृभोक्तृरूपस्य जीवात्मनो नित्यशुद्धबुद्धोदासीनस्वभावेन तत्पदार्थेन परमात्मनैक्यमशक्यं द्रागित्येव प्रतिपत्तुमापाततोऽशुद्धसत्त्वैर्योग्यताविरहविनिश्चयात् ।
यज्ञदानतपोऽनाशकतनूकृतान्तर्मलास्तु विशुद्धसत्त्वाः श्रद्दधानायोग्यतावगमपुरःसरं तादात्म्यमवगमिष्यन्तीति चेत्, तत्किमिदानीं प्रमाणकारणं योग्यतावधारणमप्रमाणात्कर्मणो वक्तुमध्यवसितोऽसि, प्रत्यक्षाद्यतिरिक्तं वा कर्मापि प्रमाणम् ।
वेदान्ताविरुद्धतन्मूलन्यायबलेन तु योग्यतावधारणे कृतं कर्मभिः ।
तस्मात्ऽतत्त्वमसिऽइत्यादेः श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा, तन्मूलया चोपपत्त्या व्यवस्थाप्य, तदुपासनायां भावनापराभिधानायां दीर्घकालनैरन्तर्यवत्यां ब्रह्मसाक्षात्कारफलायां यज्ञादीनामुपयोगः ।
यथाहुः


टिप्पणी १ अ वृत्तिविरोधाभ्यासः दीर्घकालाद्यासेवितो दृढभूमिःव्युत्थानसंस्कारेणानभिभूतविषय इत्यर्थः ।


ऽस तु दीर्धकालनैरन्तर्यसत्कारासेवितो दृढभूमिःऽइति ।
ब्रह्मचर्यतपःश्रद्धायज्ञादयश्च सत्काराः ।
अत एव श्रुतिःऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणःऽ ।
इति ।
विज्ञाय तर्कोपकरणेन शब्देन प्रज्ञां भावनां कुर्वीतेत्यर्थः ।
अत्र च यज्ञादीनां श्रेयःपरिपन्थिकल्मषनिबर्हणद्वारेणोपयोग इति केचित् ।
पुरुषसंस्कारद्वारेणेत्यन्ये ।
यज्ञादिसंस्कृतो हि पुरुषः आदरनैरन्तर्यदीर्घकालैरासेवमानो ब्रह्मभावनामनाद्यविद्यावासनां समूलकाषं कषति,ततोऽस्य प्रत्यगात्मा सुप्रसन्नः केवलो विशदीभवति ।
अत एव स्मृतिःऽमहायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुःऽ ।
ऽयस्यैतेऽष्टाचत्वारिंशत्संस्काराःऽइति च ।
अपरे तु ऋणत्रयापाकरणे ब्रह्मज्ञानोपयोगं कर्मणामाहुः ।
अस्ति हि स्मृतिःऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्ऽ ।
इति ।
अन्ये तुऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽइत्यादिश्रुतिभ्यस्तत्तत्फलाय चोदितानामपि कर्मणां संयोगपृथक्त्वेन ब्रह्मभावनां प्रत्यङ्गभावमाचक्षते, क्रत्वर्थस्येव खादिरत्वस्य


टिप्पणी २ऽखादिरे पशुं बध्नातिऽऽखादिरं वीर्यकामस्य यूपं कुर्वीतऽइति एकस्यैव खादिरत्वस्य क्रत्वर्थत्वं पुरुषार्थत्वं च यथा तथा कर्मणामपि उभयार्थत्वं स्यादित्यर्थः ।


वीर्यार्थताम्,ऽएकस्य तूभयार्थत्वे संयोगपृथक्त्वम्ऽइति न्यायात् ।
अत्र च पारमर्षं सूत्रम्ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ (ब्र. अ. ३. पा. ४ सू. २६) इति ।
यज्ञतपोदानादि सर्वम्, तदपेक्षा ब्रह्मभावनेत्यर्थः ।
तस्माद्यदि श्रुत्यादयः प्रमाणं यदि वा पारमर्षं सूत्रं सर्वथा यज्ञादिकर्मसमुच्चिता ब्रह्मोपासना विशेषण


टिप्पणी ३ ईर्घकालादरनैरन्तर्यवतीत्यर्थः ।


त्रयवती अनाद्यविद्यातद्वासनासमुच्छेदक्रमेण ब्रह्मसाक्षात्काराय मोक्षापरनाम्ने कल्पत इति तदर्थं कर्माण्यनुष्ठेयानि ।
न चैतानि दृष्टा


टिप्पणी ४ ऋष्टस्तुषमोकादिः, अदृष्टः प्रोक्षणादिजो यः सामवायिकःक्रतुस्वरूपसमवायी, आरात्दूरे फलानुकूलचरमापूर्वसिद्धौ उपकारस्तस्य हेतुभूतानि औपदेशिकानिप्रत्यक्षविहितानि, आतिदेशिकानिऽप्रकृतिवद्विकृतिः कर्तव्याऽइत्यतिदेशप्राप्तानि क्रमपर्यन्तान्यङ्गानि तेषां ग्रामः समूहस्तत्सहितं परस्परविभिन्नं कर्मस्वरूपं तदपेक्षिताधिकारीविशेषश्च तयोर्ज्ञानं विना कर्माण्यनुष्ठातुं न शक्यानीत्यन्वयः । अत्र दृष्टादृष्टेति द्वितीयाध्यायगता चिन्ता, तृतीयाध्यायमारभ्य चतुर्भिरध्यायैरुपदेशविचारः, ततोऽपि
चतुर्भिरतिदेशविचारःकृतः ।



दृष्टसामवायिकारादुपकारहेतुभूतौपदेशिकातिदेशिकक्रमपर्यन्ताङ्गग्रामसहितपरस्परविभिन्नकर्मस्वरूपतदधरिभेदपरिज्ञानम् ।
विना शक्यान्यनुष्ठातुम् ।
न च धर्ममीमांसापरिशीलनं विना तत्परिज्ञानम् ।
तस्मात्साधूक्तम्ऽकर्मावबोधानन्तर्यं विशेषःऽइति कर्मावबोधेन हि कर्मानुष्ठानसाहित्यं भवति ब्रह्मोपासनाया इत्यर्थः ।
तदेतन्निराकरोतिन ।
कुतः,कर्मावबोधात्प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।
इदमत्राकूतम्ब्रह्मोपासनया भावनापराभिधानया कर्माण्यपेक्ष्यन्त इत्युक्तम्, तत्र ब्रूमःक्व पुनरस्याः कर्मापेक्षा,किं कार्ये यथाग्नेयादीनां परमापूर्वे चिरभाविफलानुकूले जनयितव्ये समिदाद्यपेक्षा ।
स्वरूपे वा, यथा तेषामेव द्विरवत्तपुरोडाशादिद्रव्याग्निदेवताद्यपेक्षा ।
न तावत्कार्ये, तस्य विकल्पासहत्वात् ।
तथा हिब्रह्मोपासनाया ब्रह्मस्वरूप


टिप्पणी १ हावनासाध्ये साक्षात्कारे यदि कर्मापेक्षा तर्हि स ब्रह्मस्वरूपो न स्यात्तस्योत्पत्स्यमानत्वात्, ब्रह्मणश्च नित्यत्वात् ।


साक्षात्कारः कार्यमभ्युपेयः, स चोत्पाद्यो वा स्यात्, यथा संयवनस्य पिण्डः


टिप्पणी २ऽपिष्टं संयौतिऽइति विहितस्य संयवनस्य पिण्ड उत्पाद्यः ।


विकार्यो वा यथावघातस्य व्रीहयः ।
संस्कार्यो वा, यथा प्रोक्षणस्योलूखलादयः ।
प्राप्यो वा यथा दोहनस्य पयः ।
न तावदुत्पाद्यः ।
न खलु घटादिसाक्षात्कार इव जडस्वभावेभ्यो घटादिभ्यो भिन्न इन्द्रियाद्याधेयो ब्रह्मसाक्षात्कारो भावनाधेयः संभवति, ब्रह्मणोऽपराधीनप्रकाशतया तत्साक्षात्कारस्य तत्स्वभाव्येन नित्यतयोत्पाद्यत्वानुपपत्तेः, ततो भिन्नस्य


टिप्पणी ३ आक्षात्कारस्य ब्रह्मणो भिन्नत्वे ब्रह्म जडं स्यात्शब्दश्च परोक्षप्रमाहेतुरिति केवलभावनाधेयः साक्षात्कारोऽप्रमा स्यादिति भावः ।


वा भावनाधेयस्य साक्षात्कारस्य प्रतिभाप्रत्ययवत्संशयाक्रान्ततया प्रामाण्यायोगात्, तद्विधस्य तत्सामग्रीकस्यैव बहुलं व्यभिचारोपलब्धेः ।
न खल्वनुमानाविबुद्धं वह्निं भावयतः शीतातुरस्य शिशिरभरमन्थरतरकायकाण्डस्य स्फुरज्ज्वालाजटिलानलसाक्षात्कारः प्रमाणान्तरेण संवाद्यते, विसंवादस्य बहुलमुपलम्भात्, तस्मात्प्रामाणिकसाक्षात्कारलक्षणकार्याभावान्नोपासनाया उत्पाद्ये कर्मापेक्षा ।
न च कूटस्थ


टिप्पणी ४ ऊटस्थनित्यत्वात्, पूर्वरूपापायरूपो विकारः, अभिनवगुणोदयरूपः संस्कारश्च न भवत इत्यर्थः ।


नित्यस्य सर्वव्या


टिप्पणी ५ नेन प्राप्यता नास्तीत्युक्तम् ।


पिनो ब्रह्मण उपासनातो विकारसंस्कारप्राप्तयः संभवन्ति ।
स्यादेतत् ।
मा भूद्ब्रह्मसाक्षात्कार उत्पाद्यादिरूप उपासनायाः, संस्कार्यस्तु अनिर्वचनीया


टिप्पणी ६ निर्वचनीयविद्यापिधानापनयनेन संस्कार्यत्वेऽपि न कूटस्थनित्यत्वहानिरिति सूचयितुंनिर्वचनीयेति ।


विद्याद्वयपिधानापनयनेन भविष्यति, प्रतिसीरापिहिता नर्तकीव प्रतिसीरापनयद्वारा रङ्ग


टिप्पणी ७ अटेनेत्यर्थः ।


व्यापृतेन ।
तत्र च कर्मणामुपयोगः ।
एतावांस्तु विशेषःप्रतिसीरापनये पारिषदानां नर्तकीविषयः साक्षात्कारो भवति ।
इह तु अविद्यापिधानापनयमात्रमेव नापरमुत्पाद्यमस्ति, ब्रह्मसाक्षात्कारस्य ब्रह्मस्वभावस्य नित्यत्वेन अनुत्पाद्यत्वात् ।
अत्रोच्यतेका पुनरियं ब्रह्मोपासना ।
किं शाब्दज्ञानमात्रसंततिः, आहो निर्विचिकित्सशाब्दज्ञानसंततिः ।
यदि शाब्दज्ञानमात्रसंततिः, किमियमभ्यास्यमानाप्यविद्यां समुच्छेत्तुमर्हति ।
तत्त्वविनिश्चयस्तदभ्यासो वा सवासनं विपर्यासमुन्मूलयेत्, न संशयाभ्यासः, सामान्यमात्रदर्शनाभ्यासो वा ।
न हि स्थाणुर्वा पुरुषो वेति वा, आरोहपरिणाहवत्द्रव्यमिति वा शतशोऽपि ज्ञानमभ्यस्यमानं पुरुष एवेति निश्चयाय पर्याप्तम्, ऋते विशेषदर्शनात् ।
ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च व्यवस्थाप्यत इति ।
तस्मान्निर्विचिकत्सशाब्दज्ञानसंततिरूपोपासना कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः ।
न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय पर्याप्ता ।
साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन, दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासि षु अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् ।
नो खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते ।
तस्मात्त्वंपदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः ।
एतावता हि त्वंपदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा ।


टिप्पणी ८ वतोऽपरोक्षस्यापि ब्रह्मणः पारोक्षयं भ्रमगृहीतम्, तन्निवृत्तिः शब्देन न भवति, तस्य परोक्षप्रमाहेतुत्वात् । तस्मादपरोक्षप्रमाणादेव तत्साक्षात्कारोऽभ्युपेयः । अन्तःकरणं च सोपाधिके आत्मनि जनयत्यहंवृत्तिमिति तस्य सिद्धमपरोक्षधीहेतुत्वम् । तच्च शाब्दब्रह्मैक्यधीसंततिवासितं जीवस्य तत्पदलक्षणब्रह्मात्मतां साक्षात्कारयतीत्याशयवानाहन चैष इति ।


न चैष साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम्, अपि तु प्रत्यक्षस्य, तस्यैव तत्फलत्वनियमात् ।
अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् ।
तस्मान्निर्विचिकित्सवाक्यार्थभावनापरिपाकसहितमन्तःकरणं त्वंपदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति युक्तम् ।
न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव वृत्तिभेदो ब्रह्मविषयः ।
न चैतावता ब्रह्मणो नापराधीनप्रकाशता ।
न हि शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति ।
सर्वोपाधिरहितं हि स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि ।
यथाह स्म भगवान् भाष्यकारःऽनायमेकान्तेनाविषयःऽइति ।
न चा


टिप्पणी ९ अ चान्तःकरणेति । निरुपाधि ब्रह्मेति विषयीकुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते, स्वस्या अप्युपाधित्वात् । एवं च अनुपहितस्य विषयत्वं, उपाधेर्निवर्तकान्तरापेक्षा च नेति भावः ।


न्तःकरणवृत्तावप्यस्य साक्षात्कारे सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपररूपोपाधिविरोधिनो विद्यमानत्वात् ।
अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् ।
न चानुमितभावितवह्निसाक्षात्कारवत्प्रतिभात्वेनास्याप्रामाण्यम्, तत्र वह्निस्वलक्षणस्य परोक्षत्वात् ।
इह तु ब्रह्मस्वरूपस्योपाधिकलुषितस्य जीवस्य प्रागप्यपरोक्षतेति ।
नहि


टिप्पणी १० ईवस्य प्रागपरोक्षत्वेऽपि शुद्धबुद्धत्वादेः पारोक्ष्यान्न तत्साक्षात्कारो यथार्थमित्याशङ्क्याहनहीति ।


शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते ।
जीव एव तु तत्तदुपाधिरहितः शुद्धबुद्धत्वादिस्वभावो ब्रह्मेति गीयते ।
न च तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते ।
तस्मात्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारसचिवः श्रोत्रेन्द्रियेण षड्जादिस्वरग्राममूर्छनाभेदमध्यक्षमनुभवति, एवं वेदान्तार्थज्ञानाभ्यासाहितसंस्कारो जीवः स्वस्य ब्रह्मभावमन्तःकरणेनेति ।


टिप्पणी १ अमुच्चयवादी शङ्कतेअन्तःकरणेति ।


अन्तःकरणवृत्तौ ब्रह्मसाक्षात्कारे जनयितव्ये अस्ति तदुपासनायाः कर्मापेक्षेति चेत्


टिप्पणी २ अन्मतं निराकरोतिनेति ।


न,


टिप्पणी ३ इमुपासनाकार्ये साक्षात्कारे कर्मणामुपयोगः उत, उपासनास्वरूपे । न कार्ये इत्याहतस्या इति ।


तस्याः कर्मानुष्ठानसहभावाभावेन तत्सहकारित्वानुपपत्तेः ।
न खलुऽतत्त्वमसिऽइत्यादेर्वाक्यान्निर्विचिकित्सं शुद्धबुद्धोदासीनस्वभावमकर्तृत्वाद्युपेतमपेतब्राह्मणत्वादिजातिं देहाद्यतिरिक्तमेकमात्मानं प्रतिपद्यमानः कर्मस्वधिकारमवबोद्धुमर्हति ।
अनर्हश्च कथं कर्ता वाधिकृतो वा ।
यद्युच्येत निश्चितेऽपि तत्त्वे विपर्यासनिबन्धनो व्यवहारोऽनुवर्तमानो दृश्यते, यथा गुडस्य माधुर्यविनिश्चये अपि पित्तोपहतेन्द्रियाणां तिक्ततावभासानुवृत्तिः, आस्वाद्य थूत्कृत्य त्यागात् ।
तस्मादविद्यासंस्कारानुवृत्त्या कर्मानुष्ठानम्, तेन च विद्यासहकारिणा तत्समुच्छेद उपपत्स्यते ।
न च कर्माविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेदः इति वाच्यम्, सजातीयस्वपरविरोधिनां भावानां बहुलमुपलब्धेः ।
यथा पयः पयोऽन्तरं जरयति, स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति, स्वयं च शाम्यति, यथा वा कतकरजो रजोऽन्तराविले पाथसि प्रक्षिप्तं रजोऽन्तराणि भिन्दत्स्वयमपि भिद्यमानमनाविलं पाथः करोति ।
एवं कर्माविद्यात्मकमपि अविद्यान्तराण्यपगमयत्स्वयमप्यपगच्छतीति ।
अत्रोच्यतेसत्यम् ,ऽसदेव सोम्येदमग्र आसीत्ऽइत्युपक्रमात्ऽतत्त्वमसिऽइत्यन्ताच्छब्दाद्ब्रह्ममीमांसोपकरणादसकृदभ्यस्तात्, निर्विचिकित्सेऽनाद्यविद्योपादानदेहाद्यतिरिक्तप्रत्यगात्मतत्त्वावबोधे जातेऽपि अविद्यासंस्कारानुवृत्त्यानुवर्तन्ते सांसारिकाः प्रत्ययास्तद्व्यवहाराश्च, तथाविधानाप्ययं व्यवहारप्रत्ययान्मिथ्येति मन्यमानो विद्वान्न श्रद्धत्ते, पित्तोपहतेन्द्रिय इव गुडं थूत्कृत्य त्यजन्नपि तस्य तिक्तताम् ।
तथा चायं क्रियाकर्तृकरणेतिकर्तव्यताफलाप्रपञ्चमतात्त्विकं विनिश्चिन्वन् कथमधिकृतो नाम,विदुषो ह्यधिकारः, अन्यथा पशुशूद्रादीनामप्यधिकारो दुर्वारः स्यात् ।
क्रियाकर्त्रादिस्वरूपविभागं च विद्वस्यमान इह विद्वानभिमतः कर्मकाण्डे ।
अत एव भगवान् विद्वद्विषयत्वं शास्त्रस्य वर्णयांबभूव भाष्यकारः ।
तस्माद्यथा राजजातीयाभिमानकर्तृके राजसूये न विप्रवैश्यजातीयाभिमानिनोरधिकारः ।
एवं द्विजातिकर्तृक्रियाकरणादिविभागाभिमानिकर्तृके कर्मणि न तदनभिमानिनोऽधिकारः ।
न चानधिकृतेन समर्थेनापि कृतं वैदिक कर्म फलाय कल्पते, वैश्यस्तोम इव ब्राह्मणराजन्याभ्याम् ।
तेन दृष्टार्थेषु कर्मसु शक्तः प्रवर्तमानः प्राप्नोतु फलम्, दृष्टत्वात् ।
अदृष्टार्थेषु तु शास्त्रैकसमधिगम्यं फलमनधिकारिणि न युज्यत इति नोपासनाकार्ये कर्मापेक्षा ।
स्यादेतत् ।
मनुष्याभिमानवदधिकारिके कर्मणि विहिते यथा तदभिमानरहितस्यानधिकारः, एवं निषेधविधयोऽपि मनुष्याधिकारा इति तदभिमानरहितस्तेष्वपि नाधिक्रियेत पश्वादिवत् ।
तथा चायं निषिद्धमनुतिष्ठन्न प्रत्यवेयात्, तिर्यगादिवदिति भिन्नकर्मतापातः ।
मैवम् ।
न खल्वयं सर्वथा मनुष्याभिमानरहितः किं त्वविद्यासंस्कारानुवृत्त्यास्य मात्रया तदभिमानोऽनुवर्तते ।
अनुवर्तमानं च मिथ्येति मन्यमानो न श्रद्धत्त इत्युक्तम् ।
किमतो यद्येवम्,एतदतो भवतिविधिषु श्राद्धोऽधिकारी नाश्राद्धः ।
ततश्च मनुष्याद्यभिमानं नश्रद्धधानो न विधिशास्त्रेष्वधिक्रियते ।
तथा च स्मृतिःऽअश्रद्धया हुतं दत्तम्ऽइत्यादिका ।
निषेधशास्त्रं तु न श्रद्धामपेक्षते ।
अपि तु निषिध्यमानक्रियोन्मुखो नर इत्येव प्रवर्तते ।
तथा च सांसारिक इव शब्दावगतब्रह्मतत्त्वोऽपि निषेधमतिक्रम्य प्रवर्तमानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः ।
तस्मान्नोपासनायाः कार्ये कर्मापेक्षा ।


टिप्पणी ४ वितीयकल्पानवकाश इत्याहअत एवेति ।


अत एव नोपासनोत्पत्तावपि,निर्विचिकित्सशाब्दज्ञानोत्पत्त्युत्तरकालमनधिकारः कर्मणीत्युक्तम् ।
तथा च श्रुतिःऽनकर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःऽ ।
तत्किमिदानीमनुपयोग एव सर्वथेह कर्मणाम्,तथा चऽविविदिषन्ति यज्ञेनऽइत्याद्याः श्रुतयो विरुध्येरन् ।
न विरुध्यन्ते ।


टिप्पणी ५ ह जन्मान्तरे कर्म सत्त्वशुद्धिद्वारेण ज्ञानोत्पत्तिहेतुरिति सिद्धान्तमाह आरादिति ।


आरादुपकारकत्वात्कर्मणां यज्ञादीनाम् ।
तथा हितमेतमात्मानं वेदानुवचनेननित्यस्वाध्यायेन, ब्राह्मणा विविदिषन्तिवेदितुमिच्छन्ति, न तु विदन्ति ।
वस्तुतः प्रधानस्यापि वेदनस्य प्रकृत्यर्थतया शब्दतो गुणत्वात्, इच्छायाश्च प्रत्ययार्थतया प्राधान्यात्, प्रधानेन च कार्यसंप्रत्ययात् ।
नहि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानमपि राजा पुरुषविशेषणतया शब्दत उपसर्जन आनीयतेऽपि तु पुरुष एव, शब्दतस्तस्य प्राधान्यात् ।
एवं वेदानुवचनस्येव यज्ञस्यापीच्छासाधनतया विधानम् ।
एवं तपसोऽनाशकस्य ।
कामानशनमेव तपः, हितमितमेध्याशिनो हि ब्रह्मणि विविदिषा भवति, न तु सर्वथानश्नतो मरणात् ।
नापि चान्द्रायणादि तपःशीलस्य, धातुवैषम्यापत्तेः ।
एतानि च नित्यान्युपात्तदुरितनिबर्हणेन पुरुषं संस्कुर्वन्ति ।
तथा च श्रुतिःऽस ह


टिप्पणी १ नेन कर्मणा इदं ममाङ्गमन्तःकरणं संस्क्रियते, उपधीयतेपुण्येनोपचीयते इति विदित्वा यः कर्म चरति स आत्मशुद्ध्यर्थं यजन्नात्मयाजी स च देवयाजितः काम्यकर्तुः श्रेयानिति श्रुत्यर्थः ।


वा आत्मायाजी यो वेद इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयतेऽइति ।
अनेनेति हि प्रकृतं यज्ञादि परामृशति ।
स्मृतिश्चऽयस्यैतेऽष्टाचत्वारिंशत्संस्काराःऽइति ।
नित्यनैमित्तिकानुष्ठानप्रक्षीणकल्मषस्य च विशुद्धसत्त्वस्याविदुष एव उत्पन्नविविदिषस्य ज्ञानोत्तपत्तिं दर्शयत्याथर्वणी श्रुतिःऽविशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽइति ।
स्मृतिश्चऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणःऽइत्यादिका ।
कॢप्तेनैव च नित्यानां कर्मणां नित्येहितेनोपात्तदुरितनिबर्हणद्वारेण पुरुषसंस्कारेण ज्ञानोत्पत्तावङ्गभावोपपत्तौ न संयोग


टिप्पणी २ दमत्र बोध्यम्संयोगपृथक्त्वेनाङ्गभावे सिद्धेऽपि न समुच्चयवाद्यभिमतः साक्षादङ्गभावो युक्तः अपि तु परंपरया, कल्पनागौरवात् । यथा प्रकृतौ कॢप्तोपकाराणां विकृतौ तदतिरिक्तोपकारकल्पने गौरवं तथा ज्ञाने विनियुक्तयज्ञादीनां कॢप्तपापक्षयातिरिक्तकल्पने गौरवापत्तेर्न समुच्चयः कल्पनीय इत्याशयः ।


पृथक्त्वेन साक्षादङ्गभावो युक्तः, कल्पनागौरवापत्तेः ।
तथाहिनित्यकर्मणामनुष्ठानाद्धर्मोत्पादः, ततः पाप्मा निवर्तते,स हि अनित्याशुचिदुःखरूपे संसारे नित्यशुचिसुखख्यातिलक्षणेन विपर्यासेन चित्तसत्त्वं मलिनयति,ततः पापनिवृत्तौ प्रत्यक्षोपपत्तिप्रवृत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य अनित्याशुचिदुःखरूपतामप्रत्यूहमवबुध्यते,॑ततोऽस्य अस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते,ततस्तज्जिहासोपावर्तते,ततो हानोपायं पर्येषते,पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इत्युपश्रुत्य तज्जिज्ञासते,ततः श्रवणादिक्रमेण तज्ज्ञानातीत्यारादुपकारकत्वं तत्त्वज्ञानोत्पादं प्रति चित्तसत्त्वशुद्ध्या कर्मणां युक्तम्

इममेवार्थमनुवदति भगवद्गीताऽआरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यतेऽ ॥
एवं चाननुष्ठितकर्मापि प्राग्भवीयकर्मवशात्यो विशुद्धसत्त्वः संसारासारतादर्शनेन निष्पन्नवैराग्यः, कृतं तस्य कर्मानुष्ठानेन वैराग्योत्पादोपयोगिना, प्राग्भवीयकर्मानुष्ठानादेव तत्सिद्धेः, इममेव च पुरुषधौरेयभेदमधिकृत्य प्रववृते श्रुतिःऽयदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्ऽइति ।
तदिदमुक्तम्कर्मावबोधात्प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ।
अत एव न ब्रह्मचारिण ऋणानि सन्ति, येन तदपाकरणार्थं कर्मानुतिष्ठेत् ।
एतदनुरोधाच्चऽजायमानो वै ब्राह्मणस्त्रिभिरृणवा जायतेऽइति गृहस्थः संपद्यमान इति व्याख्येयम् ।
अन्यथाऽयदि वेतरथा ब्रह्मचर्यादेवऽइति श्रुतिर्विरुध्येत ।
गृहस्थस्यापि च ऋणापाकरणं सत्त्वशुद्ध्यर्थमेव ।
जरामर्यवादो भस्मान्ततावादोऽन्त्येष्टयश्च कर्मजडानविदुषः प्रति, न त्वात्मतत्त्वपण्डितान् ।
तस्मात्तस्यानन्तर्यमथशब्दार्थः, यद्विना ब्रह्मजिज्ञासा न भवति यस्मिंस्तु सति भवन्ती भवत्येव ।
न चेत्थं कर्मावबोधः तस्मान्न कर्मावबोधानन्तर्यमात्राथशब्दार्थ इति सर्वमवदातम् ।

स्यादेतत् ।
मा भूदग्निहोत्र


टिप्पणी ३ऽअग्निहोत्रं जुहोति यवागूं पचतिऽइत्याम्नायते । तत्र क्रमसंशये द्रव्यमन्तरा यागानिष्पत्तेः, अन्यद्रव्यानयने श्रुतवैयर्थ्यात्दृष्टप्रयोजने आरादुपकारकत्वस्यान्याय्यत्वात्ऽअर्थाच्चऽयवागूं पक्त्वा जुहोतीति क्रमः । तथेह न संभवतीति भावः ।


यवागूपाकवदार्थः क्रमः,श्रौतस्तु भविष्यति,ऽगृही भूत्वा वनी भवेत्वनी भूत्वा प्रव्रजेत्ऽइति जाबालश्रुतिर्गार्हस्थ्येन हि यज्ञाद्यनुष्ठानं सूचयति ।
स्मरन्ति चऽअधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ।
इष्टा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥
ऽनिन्दन्ति चऽअनधीत्य द्विजो वेदाननुत्पाद्य तथात्मजान् ।
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधःऽ ॥
इत्यत आहयथा च हृदयाद्यवदानानामानन्तर्यनियमः ।
कुतः,ऽहृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षसःऽइत्यथाग्रशब्दाभ्यां क्रमस्य विवक्षितत्वात् ।
न तथेह क्रम नियमो विवक्षितः, श्रुत्या तयैवानियमप्रदर्शनात्,ऽयदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽइति ।
एतावता हि वैराग्यमुपलक्षयति ।
अत एवऽयदहरेव विरजेत्तदहरेव प्रव्रजेत्ऽइति श्रुतिः ।
निन्दावचनं च अविशुद्धसत्त्वपुरुषाभिप्रायम् ।
अविशुद्धसत्त्वो हि मोक्षमिच्छन्नालस्यात्तदुपायेऽप्रवर्तमानो गृहस्थधर्ममपि नित्यनैमित्तिकमनाचरन्प्रतिक्षणमुपचीयमानपाप्माधो गच्छतीत्यर्थः ।
स्यादेतत् ।
मा भूच्छ्रौत आर्थो वा क्रमः,


टिप्पणी १ऽसमिधो यजतिऽइत्यादयः पञ्च प्रयाजा दर्शपौर्णमासाङ्गतयाम्नाताः । तेषां पाठतः क्रमः । ज्योतिष्टोमविकारे साद्यस्क्रयागेऽतिदेशप्राप्तास्त्रयः पशवः अग्नीषोमीयः सवनीयः, अनुबन्धश्च । विकृतौऽसह पशूनालभेतऽइति श्रवणात्प्राकृतः क्रमो निवर्तते । सहत्वं चेदं सवनीयस्थाने । तथासति इतरयोस्तुल्यं स्थानचलनं भवति । तत्र एककालत्वलक्षणसहत्वस्यासंभवात्स्थानात्सवनीयप्राथम्यं नियम्यत इत्ययं स्थानक्रमः ।ऽसारस्वतौ भवत एतद्वै दैव्यं मिथुनं यत्सरस्वती सरस्वांश्चऽइति युगपत्कर्मद्वयं
श्रूयते । अत्र प्रथमं सरस्वतीदैवतस्य याज्यानुवाक्यायुगलं पठ्यतो ततो सरस्वद्दैवतस्य । तस्मादेतत्क्रमेण कर्मद्वयक्रम इति ज्ञायते मन्त्राणां प्रयोगशेषत्वात् । अङ्गविशेषनिर्वापादीनां क्रमाकाङ्क्षायां मुख्यक्रमेणैव क्रम इति नियम्यते सोयं मुख्यक्रमः । इदं च प्रवृत्तिक्रमस्याप्युदाहरणं वेदितव्यं, याज्यानुवाक्याप्रवृत्तिक्रमेण निर्वापादीनां क्रमस्य सिद्धत्वादिति विस्तरभयाद्दिङ्मात्रं दर्शितम् ।


पाठस्थानमुख्यप्रवृत्तिप्रमाणकस्तु कस्मान्न भवतीत्यत आहशेषशेषित्वे प्रमाणाभावात् ।
शेषाणां समिदादीनां शेषिणां चाग्नेयादीनामेकफल


टिप्पणी २ को यः फलवतो दर्शपौर्णमासादेरुपकारस्तस्मिन्साधनत्वेनोपनिबद्धाः शेषाः शेषिणश्च । अनेन एकप्रयोगवचनोपगृहीतत्वं सिद्धं भवति ।


वदुपकारोपनिबद्धानामेकफलावच्छिन्नानामेकप्रयोगवचनोपगृहीतानाम्


टिप्पणी ३ नेन कर्तृभेदाभावादवश्यं क्रमापेक्षास्तीति सूचितम् ।


एकाधिकारिकर्तृकाणामेकपौर्णमास्य


टिप्पणी ४ नेन युगपदनुष्ठानमित्युक्तं तच्च न क्रममन्तरा सिद्ध्येदिति सर्वत्र क्रमापेक्षा प्रकृते तु पृथक्त्वान्न क्रमापेक्षेति भावः ।


मावास्याकालसंबद्धानां युगपदनुष्ठानाशक्तेः, सामर्थ्यात्क्रमप्राप्तौ, तद्विशेषापेक्षायां पाठादयस्तद्भेदनियमाय प्रभवन्ति ।
यत्र तु न शेषशेषिभावः नाप्येकाधिकारावच्छेदः यथा सौर्यार्यम्ण


टिप्पणी ५ऽसौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामःऽऽआर्यमणं चरुं निर्वपेत्स्वर्गकामःऽऽप्राजापत्यं चरुं निर्वपेच्छतकृष्णलकामःऽइत्यादि भिन्नफलकयगानां न क्रमः, असंबन्धात् । युगपत्पाठासंभवादवर्जनीयता प्राप्तः पाठक्रमोऽध्ययनार्थः स्यात् ।


प्राजापत्यादीनाम्, तत्र क्रमभेदापेक्षाभावान्न पाठादिः क्रमविशेषनियमे प्रमाणम्, अवर्जनीयतया तस्य तत्रावगतत्वात् ।
न चेह धर्मब्रह्मजिज्ञासयोः शेषशेषिभावे श्रुत्यादीनामन्यतमं प्रमाणमस्तीति ।


टिप्पणी ६ अनु इति पाठः ।


स्यादेतत् ।
शेषशेषिभावाभावेऽपि क्रमनियमो दृष्टः, यथा गोदोहनस्य पुरुषार्थस्य दर्शपौर्णमासिकैरङ्गैः सह, यथा वाऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइति दर्शपूर्णमाससोमयोरशेषशेषिणोरित्यत आहअधिकृताधिकारे वा प्रमाणाभावातिति योजना ।
स्वर्गकामस्य हि दर्शपूर्णमासाधिकृतस्य पशुकामस्य सतो दर्शपूर्णमासक्रत्वर्थाप्प्रणयनाश्रिते गोदोहने अधिकारः ।
नो खलु गोदोहनद्रव्यमव्याप्रियमाणं साक्षात्पशून् भावयितुमर्हति ।
न च व्यापारान्तराविष्टं श्रूयते, यतस्तदङ्गक्रममतिपतेतप्प्रणयनाश्रितं तु प्रतीयते,ऽचमसेनापः प्रणयेद्गोदोहनेनपशुकामास्यऽइति समभिव्याहारात्, योग्यत्वाच्चास्यापां प्रणयनं प्रति ।
तस्मात्क्रत्वर्थाप्प्रणयनाश्रितत्वाद्गोदोहनस्य तत्क्रमेण पुरुषार्थमपि गोदोहनं क्रमवदिति सिद्धम् ।
श्रुतिनिराकरणेनैव इष्टिसोमक्रमवदपि क्रमोऽपास्तो वेदितव्यः ।
शेषशेषित्वाधिकृताधिकाराभावेऽपि क्रमो विवक्ष्येत यद्येकफलावच्छेदो भवेत्, यथाग्नेयादीनां षण्णामेकस्वर्गफलावच्छिन्नानाम्यदि वा जिज्ञास्यब्रह्मणोऽशो धर्मः स्यात्, यथा चतुर्लक्षणीव्युत्पाद्यं ब्रह्म केनचित्केनचिदंशेनैकैकेन लक्षणेन व्युत्पाद्यते, तत्र चतुर्णां लक्षणानां जिज्ञास्याभेदेन परस्परसंबन्धे सति क्रमो विवक्षितः, तथेहाप्येकजिज्ञास्यतया धर्मब्रह्मजिज्ञासयोः क्रमो विवक्ष्येतन चैतदुभयमप्यस्तीत्याहफलजिज्ञास्यभेदाच्च ।
फलभेदं विभजतेअभ्युदयफलं धर्मज्ञानमिति ।
जिज्ञासाया वस्तुतो ज्ञानतन्त्रत्वात्ज्ञानफलं जिज्ञासाफलमिति भावः ।
न केवलं स्वरूपतः फलभेदः, तदुत्पादनप्रकारभेदादपि तद्भेद इत्याहतच्चानुष्ठानापेक्षम् ।
ब्रह्मज्ञानं च नानुष्ठानान्तरापेक्षम् ।
शाब्दज्ञानाभ्यासान्नानुष्ठानान्तरमपेक्षते, नित्यनैमित्तिककर्मानुष्ठानसहभावस्यापास्तत्वादिति भावः ।
जिज्ञास्यभेदमात्यन्तिकमाहभव्यश्च धर्म इति ।
भविता भव्यः,कर्तरि कृत्यः ।
भविता च भावकव्यापारनिर्वर्त्यतया तत्तन्त्र इति ततः प्राग्ज्ञानकाले नास्तीत्यर्थः ।
भूतं सत्यम् ।
सदेकान्ततः न कदाचिदसदित्यर्थः ।
न केवलं स्वरूपतो जिज्ञास्ययोर्भेदः, ज्ञापकप्रमाणप्रवृत्तिभेदादपि भेद इत्याहचोदनाप्रवृत्तिभेदाच्च ।
चोदनेति वैदिकं शब्दमाह, विशेषेण सामान्यस्य लक्षणात् ।
प्रवृत्तभेदं विभजतेया हि चोदना धर्मस्येति ।
आज्ञादीनां पुरुषाभिप्रायभेदानामसंभवातपौरुषेये वेदे चोदनोपदेशः ।
अत एवोक्तम्ऽतस्य ज्ञा


टिप्पणी १ ऐमिनीयप्रथमाध्यायपञ्चमसूत्रैकदेशोऽयम् । तस्यार्थःतस्य धर्मस्य ज्ञानं प्रमाणमुपदेशो बिधिरिति ।


नमुपदेशःऽइति ।
सा च स्व


टिप्पणी २ वस्याः प्रतिपाद्ये विषये इत्यर्थः ।


साध्ये पुरुषव्यापारे भावनायां, तद्विषये च यागादौ,स हि भावनाविषयः, तदधीननिरूपणत्वात्विषयाधीनप्रयत्नस्य भावनायाः ।
ऽषिञ्बन्धनेऽइत्यस्य धातोर्विषयपदव्युत्पत्तेः ।
भावनायास्तद्द्वारेण च यागादेरपेक्षितोपायतामवगमयन्ती तत्रेच्छोपहारमुखेन पुरुषं नियुञ्जानैव यागादिधर्ममवबोधयति नान्यथा ।
ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं न तु प्रवर्तयन्त्यवबोधयति ।
कुतः,अवबोधस्य प्रवृत्तिरहितस्य चोदनाजन्यत्वात् ।
ननुऽआत्मा ज्ञातव्यःऽइत्येतद्विधिपरैर्वेदान्तैः तदेकवाक्यतयावबोधे प्रवर्तयद्भिरेव पुरुषो ब्रह्मावबोध्यत इति समानत्वं धर्मचोदनाभिर्ब्रह्मचोदनानामित्यत आहन पुरुषोऽवबोधे नियुज्यते ।
अयमभिसंधिःन तावद्ब्रह्मसाक्षात्कारे पुरुषो नियोक्तव्यः, तस्य ब्रह्मस्वाभाव्येन नित्यत्वात्, अकार्यत्वात् ।
नाप्युपासनायाम्, तस्या अपि ज्ञानप्रकर्षे हेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् ।
नापि शाब्दबोधे, तस्याप्यधीतवेदस्य पुरुषस्य विदितपदतदर्थस्य समधिगतशाब्दन्यायतत्त्वस्याप्रत्यूहमुत्पत्तेः ।
अत्रैव दृष्टान्तमाहयथाक्षार्थेति ।
दार्ष्टान्तिके योजयतितद्वदिति ।
अपि चात्मज्ञानविधिपरेषु वेदान्तेषु नात्मतत्त्वविनिश्चयः शाब्दः स्यात् ।
न हि तदात्मतत्त्वपरास्ते, किन्तु तज्ज्ञानविधिपराः, यत्पराश्च ते त एव तेषामर्थाः ।
न च बोधस्य बोध्यनिष्ठत्वादपेक्षितत्वात्, अन्यपरेभ्योऽपि बोध्यतत्त्वविनिश्चयः, समारोपेणा


टिप्पणी १ऽवाचं धेनुमुपासीतऽइत्यादावारोप्यस्यापि विधेयधीविषयत्वादित्यर्थः ।


पि तदुपपत्तेः ।
तस्मान्न बोधविधिपरा वेदान्ता इति सिद्धम् ।
प्रकृतमुपसंहरतितस्मात्किमपि वक्तव्यमिति ।
यस्मिन्नसति ब्रह्मजिज्ञासा न भवति सति तु भवन्ती भवत्येवेत्यर्थः ।
तदाहौच्यतेनित्यानित्यवस्तुविवेक इत्यादि ।
नित्यः प्रत्यगात्मा, अनित्याः देहेन्द्रियविषयादयः ।
तद्विषयश्चेद्विवेको निश्चयः, कृतमस्य ब्रह्मजिज्ञासया, ज्ञातत्वाद्ब्रह्मणः ।
अथ विवेको ज्ञानमात्रम्, न निश्चयः,तथा सति एष विपर्यासादन्यः संशयः स्यात्,तथा च न वैराग्यं भावयेत्,अभावयन्कथं ब्रह्मजिज्ञासाहेतुः,तस्मादेवं व्याख्येयम् ।
नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्मः,नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेकः ।
एतदुक्तं भवतिमा भूदिदमृतं नित्यम्, इदं तदनृतमनित्यमिति धर्मिविशेषयोर्विवेकः,धर्मिमात्रयोर्नित्यानित्ययोस्तद्धर्मयोश्च विवेकं निश्चिनोत्येव ।
नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यम्,तथा चास्थागोचरः ।
अनित्यत्वमसत्यत्वं तद्यस्यास्ति तदनित्यमनृतम्,तथा चानास्थागोचरः ।
तदेतेष्वनुभूयमानेषु युष्मदस्मत्प्रत्ययगोचरेषु विषयविषयिषु यदृतं नित्यं सुखं व्यवस्थास्यते तदास्थागोचरो भविष्यति,यत्त्वनित्यमनृतं भविष्यति तापत्रयपरीतं तत्त्यक्ष्यत इति ।
सोऽयं नित्यानित्यवस्तुविवेकः प्राग्भवीयादैहिकाद्वा वैदिकात्कर्मणो विशुद्धसत्त्वस्य भवत्यनुभवोपपत्तिभ्याम् ।
न खलु सत्यं नाम न किञ्चिदस्तीति वाच्यम् ।
तदभावे तदधिष्ठानस्यानृतस्याप्यनुपपत्तेः, शून्यवादिनामपि शून्यताया एव सत्यत्वात् ।
अथास्य पुरुषधौरेयस्यानुभवोपपत्तिभ्यामेवं सुनिपुणं निरूपयतः आ च सत्यलोकाता चावीचेः जायस्व म्रियस्व इति विपरिवर्तमानं क्षणमुहूर्तयामाहोरात्रार्धमासमासर्त्वयनवत्सरयुगचतुर्युगमन्वन्तरप्रलयमहाप्रलयमहासर्गावान्तरसर्गसंसारसागरोर्मिभिरनिशमुह्यमानं, तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्य अस्मिन्संसारमण्डले अनित्याशुचिदुःखात्मकं प्रसंख्यानमु


पावर्तते॑

ततोऽस्येदृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्रसंख्यानातिहामुत्रार्थभेगविरागः ।
भवति ।
अर्थ्यते प्रार्थ्यत इत्यर्थः ।
फलमिति यावत् ।
तस्मिन्विरागोऽ


टिप्पणी १ नादरात्मीकोपेक्षाबुद्धिरित्यर्थः ।


नामानाभोगात्मिकोपेक्षाबुद्धिः ।
ततः शमदमादिसाधनसंपत् ।
रागादिकषायमदिरामत्तं हि मनस्तेषु तेषु विषयेषूच्चावचमिन्द्रियाणि प्रवर्तयत्, विविधाश्च प्रवृत्तीः पुण्यापुण्यफला भावयत्, पुरुषमतिघोरे विविधदुःखज्वालाजटाले संसारहुतभुजि जुहोति ।
प्रसंख्यानाभ्यासलब्धवैराग्यपरिपाकभग्नरागादिकषायमदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते, सोऽयमस्य वैराग्यहेतुको मनोविजयः शम इति वशीकारसंज्ञ इति चाख्यायते ।
विजितं च मनस्तत्त्वविषयविनियोगयोग्यतां नीयते,सेयमस्य योग्यता दमः ।
यथा दान्तोऽयं वृषभयुवा हलशकटादिवहनयोग्यः कृत इति गम्यते ।
आदिग्रहणेन च विषयतितिक्षातदुपरमतत्त्वश्रद्धाः संगृह्यन्ते ।
अत एव श्रुतिःऽतस्माच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्, सर्वमात्मनि पश्यतिऽइति ।
तदेतस्य शमदमादिरूपस्य साधनस्य संपत्, प्रकर्षः, शमदमादिसाधनसंपत् ।
ततोऽस्य संसारबन्धनान्मुमुक्षा भवतीत्याहमुमुक्षुत्वं चैति ।
तस्य च नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मज्ञानं मोक्षस्य कारणमित्युपश्रुत्य तज्जिज्ञासा भवति धर्मजिज्ञासायाः प्रागूर्ध्वं च,तस्मात्तेषामेवानन्तर्यं न धर्मजिज्ञासाया इत्याहतेषु हीति ।
न केवलं जिज्ञासामात्रम्, अपि तु ज्ञानमपीत्याहज्ञातुं च ।
उपसंहरतितस्मादिति ।
क्रमप्राप्तमतःशब्दं व्याचष्टेअतःशब्दो हेत्वर्थः ।
तमेवातःशब्दस्य हेतुरूपमर्थमाहयस्माद्वेद एवेति ।
अत्रैवं


टिप्पणी २ थशब्देन जिज्ञासाहेतुप्रतिपादनात्किमतःशब्देनेत्याशङ्क्य नानेन हेतोरभिधानं किं तु पूर्वोक्तहेतुत्वरूपासिद्धिपरिहार इत्याहअत्रैवमिति ।


परिचोद्यतेसत्यं यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा भवति ।
सैव त्वनुपपन्ना, इहामुत्रफलभोगविरागस्यानुपपत्तेः ।
अनुकूलवेदनीयं हि फलम्, इष्टलक्षणत्वात्फलस्य ।
न चानुरागहेतावस्य वैराग्यं भवितुमर्हति ।
दुःखानुषङ्गदर्शनात्सुखेऽपि वैराग्यमिति चेत्, हन्त भोः सुखानुषङ्गाद्दुःखेऽप्यनुरागो न कस्माद्भवति ।
तस्मात्सुखे उपादीयमाने दुःखपरिहारे प्रयतितव्यम् ।
अवर्जनीयतया दुःखमागतमपि परिहृत्य सुखमात्रं भोक्ष्यते ।
तद्यथामत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते, स यावदादेयं तावदादाय विनिवर्तते ।
यथा वा धान्यार्थी सपलालानि धान्यान्याहरति, स यावदादेयं तावदुपादाय निवर्तते, तस्माद्दुःखभयान्नानुकूलवेदनीयमैहिकं वामुष्मिकं वा सुखं परित्यक्तुमुचितम् ।
न हि मृगाः सन्तीति शालयो नोप्यन्ते, भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते ।
अपि च दृष्टं सुखं चन्दनवनितादिसङ्गजन्म क्षयितालक्षणेन दुःखेनाघ्रातत्वादतिभीरुणा त्यज्येतापि, न त्वामुष्मिकं स्वर्गादि, तस्याविनाशित्वात् ।
श्रूयते हिऽअपाम सोमममृता अभूमऽइति ।
तथा चऽअक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतिऽ ।
न च कृतकत्वहेतुकं विनाशित्वानुमानमत्र संभवति, नरशिरःकपालशौचानुमानवत्


टिप्पणी १ अरशिरःकपालं शुचि, प्राण्यङ्गत्वात्, शङ्खवदित्यनुमानंऽनारं स्पृष्ट्वास्थि सस्नेहं सवासा जलमाविशेत्ऽइत्यागमाद्बाधितविषयं तथा सुकृतमनित्यं, कार्यत्वाद्बटवदित्यनुमानमपिऽअक्षय्यम्ऽइत्यागमाद्बाधितं भवतीत्याशयः ।


आगमबाधितविषयत्वात् ।
तस्माद्यथोक्तसाधनसंपत्त्यभावान्न ब्रह्मजिज्ञासेति प्राप्तम् ।
एवं प्राप्ते आह भगवान्सूत्रकारःतः इति ।
तस्यार्थं व्याचष्टे भाष्यकारःयस्माद्वेद एवेति ।

अयमभिसंधिःसत्यं मृगभिक्षुकादयः शक्याः परिहर्तुं पाचककृषीवलादिभिः,दुःखं त्वनेकविधानेककारणसंपातजमशक्यपरिहारम्,अन्ततः साधनापारतन्त्र्यक्षयितलक्षणयोर्दुःखयोः समस्तकृतकसुखाविनाभावनियमात् ।
न हि मधुविषसंपृक्तमन्नं विषं परित्यज्य समधु शक्यं शिल्पिवरेणापि भोक्तुम् ।
क्षयितानुमानोपोद्बलितं चऽतद्यथेह कर्मजितःऽइत्यादि वचनं क्षयिताप्रतिपादकम्ऽअपाम सोमम्ऽइत्यादिकं वचनं मुख्यासंभवे जघन्यवृत्तितामापादयति ।
यथाहुः पौराणिकाःऽआभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽइति ।
अत्र च ब्रह्मपदेन तत्प्रमाणं वेद उपस्थापितः ।
स च योग्यत्वात्ऽतद्यथेह कर्मचितःऽइत्यादिरतः इति सर्वनाम्ना परामृश्य, हेतुपञ्चम्या निर्दिश्यते ।
स्यादेतत् ।
यथा स्वर्गादेः कृतकस्य सुखस्य दुःखानुषङ्गस्तथा ब्रह्मणोऽपीत्यत आहतथा ब्रह्मविज्ञानादपीति ।
तेनायमर्थःतः स्वर्गादीनां क्षयिताप्रतिपादकात्, ब्रह्मज्ञानस्य च परमपुरुषार्थताप्रतिपादकातागमात्, यथोक्तसाधनसंपत्ततश्च जिज्ञासेति सिद्धम् ।
ब्रह्मजिज्ञासापदव्याख्यानमाहब्रह्मण इति ।
षष्ठीसमासप्रदर्शनेन प्राचां वृत्तिकृतां ब्रह्मणे जिज्ञासा ब्रह्मजिज्ञासेति चतुर्थीसमासः परास्तो वेदितव्यः ।
ऽतादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्ऽइति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभावे चतुर्थीसमासनियमात्, अप्रकृतिविकारभूते इत्येवमादौ तन्निषेधात्,ऽअश्वघासादयः षष्ठीसमासा भविष्यन्तिऽइत्यश्वघासादिषु षष्ठीसमासप्रतिविधानात् ।
षष्ठीसमासेऽपि च ब्रह्मणो वास्तवप्राधान्योपपत्तेरिति ।
स्यादेतत् ।
ब्रह्मणो जिज्ञासेत्युक्ते तत्रानेकार्थत्वाद्ब्रह्मशब्दस्य संशयः, कस्य ब्रह्मणो जिज्ञासेति ।
अस्ति ब्रह्मशब्दो विप्रत्वजातौ, यथाब्रह्महत्येति ।
अस्ति च वेदे, यथाब्रह्मोज्झमितिःस्ति च परमात्मनि, यथाऽब्रह्म वेद ब्रह्मैव भवतिऽइति, तमिमं संशयमपाकरोतिब्रह्म च वक्ष्यमाणलक्षणमिति ।
यतो ब्रह्मजिज्ञासां प्रतिज्ञाय तज्ज्ञापनाय परमात्मलक्षणं प्रणयति ततोऽवगच्छामः परमात्मजिज्ञासैवेयं न विप्रत्वजात्यादिजिज्ञासेत्यर्थः ।
षष्ठीसमासपरिग्रहेऽपि नेयं कर्मषष्ठी, किं तु शेषलक्षणा,संबन्धमात्रं च शेष इति ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मसंबन्धिनी जिज्ञासेत्युक्तं भवति ।
तथा च ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनजिज्ञासाः सर्वा ब्रह्मजिज्ञासार्था ब्रह्मजिज्ञासयावरुद्धा भवन्ति ।
साक्षात्पारम्पर्येण च ब्रह्मसंबन्धात् ।
कर्मषष्ठ्यां तु ब्रह्मशब्दार्थः कर्म,स च स्वरूपमेवेति तत्प्रमाणादयो नावरुध्येरन्,तथा चाप्रतिज्ञातार्थचिन्ता प्रमाणादिषु भवेदिति ये मन्यन्ते तान्प्रत्याहब्रह्मण इति कर्मणि इति ।
अत्र हेतुमाहजिज्ञास्येति ।
इच्छायाः प्रतिपत्त्यनुबन्धो ज्ञानम्, ज्ञानस्य च ज्ञेयं ब्रह्म ।
न खलु ज्ञानं ज्ञेयं विना निरूप्यते, न च जिज्ञासा ज्ञानं विनेति प्रतिपत्त्यनुबन्धत्वात्प्रथमं जिज्ञासा कर्मैवापेक्षते, न तु संबन्धिमात्रम्॑तदन्तरेणापि सति कर्मणि तन्निरूपणात् ।
न हि चन्द्रमसमादित्यं वोपलभ्य कस्यायमिति संबन्ध्यन्वेषणा भवति ।
भवति तु ज्ञानमित्युक्ते विषयान्वेषणा किंविषयमिति ।
तस्मात्प्रथममपेक्षितत्वात्कर्मतयैव ब्रह्म संबध्यते, न संबन्धितामात्रेण, तस्य जघन्यत्वात् ।
तथा च कर्मणि षष्ठीत्यर्थः ।
ननु सत्यं न जिज्ञास्यमन्तरेण जिज्ञासा निरूप्यते,जिज्ञास्यान्तरं त्वस्या भविष्यति, ब्रह्म तु शेषतया संभन्त्स्यत इत्यत आहजिज्ञास्यान्तरेति ।


टिप्पणी १ रमाणमुक्त्यादिबहुश्रौतत्वसिद्धिरित्यभिप्रायस्य निगूढता ।


निगूढाभिप्रायश्चोदयतिननु शेषषष्ठीपरिग्रहेऽपीति ।
सामान्यसंबन्धस्य विशेषसंबन्धाविरोधकत्वेन कर्मताया अविघातेन जिज्ञासानिरूपणोपपत्तेरित्यर्थः ।
निगूढाभिप्राय एव दूषयतिएवमपि प्रत्यक्षं ब्रह्मण इति ।
वाच्यस्य कर्मत्वस्य जिज्ञासया प्रथममपेक्षितस्य प्रथमसंबन्धार्हस्य चान्वयपरित्यागेन पश्चात्कथञ्चिदपेक्षितस्य संबन्धिमात्रस्य संबन्धो, जघन्यः प्रथमः, प्रथमश्च जघन्य इति सुव्याहृतं न्यायतत्त्वम् ।
प्रत्यक्षपरोक्षताभिधानं च प्राथम्याप्राथम्यस्फुटत्वाभिप्रायम् ।
चोदकः स्वाभिप्रायमुद्घाटयतिन व्यर्थः, ब्रह्माश्रिताशेषेति ।
व्याख्यातमेतदधस्तात् ।
समाधाता स्वाभिसंधिमुद्घाटयतिन प्रधानपरिग्रह इति ।
वास्तवं प्राधान्यंब्रह्मणः ।
शेषं सनिदर्शनमतिरोहितार्थम्, श्रुत्यनुगमश्चातिरोहितः ।
तदेवमभिमतं समासं व्यवस्थाप्य जिज्ञासापदार्थमाहज्ञातुमिति ।
स्यादेतत् ।
न ज्ञानमिच्छाविषयः ।
सुखदुःखावाप्तिपरिहारौ वा तदुपायो वा तद्द्वारेणेच्छागोचरः ।
न चैवं ब्रह्मविज्ञानम् ।
न खल्वेतदनुकूलमिति वा प्रतिकूलनिवृत्तिरिति वानुभूयते ।
नापि तयोरुपायः, तस्मिन्सत्यपि सुखभेदस्यादर्शनात् ।
अनुवर्तमानस्य च दुःखस्यानिवृत्तेः ।
तस्मान्न सूत्रकारवचनमात्रादिषिकर्मता ज्ञानस्येत्यत आहअवगतिपर्यन्तमिति ।
न केवलं ज्ञानमिष्यते किन्त्ववगतिं साक्षात्कारं कुर्वदवगतिपर्यन्तं सन्वाच्याया इच्छायाः कर्म ।
कस्मात् ।
फलविषयत्वादिच्छायाः, तदुपायं फलपर्यन्तं गोचरयतीच्छेति शेषः ।
ननु भवत्ववगतिपर्यन्तं ज्ञानम्,किमेतावतापीष्टं भवति ।
नह्यनपेक्षणीयविषयमवगतिपर्यन्तमपि ज्ञानमिष्यत इत्यत आहज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म ।
भवतु ब्रह्मविषयावगतिः, एवमपि कथमिष्टेत्यत आहब्रह्मावगतिर्हि पुरुषार्थः ।
किमभ्युदयः,न, किं तु निःश्रेयसं विगलितनिखिलदुःखानुषङ्गपरमानन्दघनब्रह्मावगतिर्ब्रह्मणः स्वभाव इति सैव निःश्रेयसं पुरुषार्थ इति ।
स्यादेतत् ।
न ब्रह्मावगतिः पुरुषार्थः ।
पुरुषव्यापारव्याप्यो हि पुरुषार्थः ।
न चास्या ब्रह्मस्वभावभूताया उत्पत्तिविकारसंस्कारप्राप्तयः संभवन्ति, तथा सत्यनित्यत्वेन तत्स्वाभाव्यानुपपत्तेः ।
न चोत्पत्त्याद्यभावे व्यापारव्याप्यता ।
तस्मान्न ब्रह्मावगतिः पुरुषार्थ इत्यत आहनिःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् ।
सत्यम्, ब्रह्मावगतौ ब्रह्मस्वभावे नोत्पत्त्यादयः संभवन्ति,तथाप्यनिर्वचनीयानाद्यविद्यावशाद्ब्रह्मस्वभावोऽपराधीनप्रकाशोऽपि प्रतिभानपि न प्रतिभातीव पराधीनप्रकाश इव देहेन्द्रियादिभ्यो भिन्नोऽप्यभिन्न इव भासत इति संसारबीजाविद्याद्यनर्थनिबर्हणात्प्रागप्राप्त इव तस्मिन्सति प्राप्त इव भवतीति पुरुषेणार्थ्यमानत्वात्पुरुषार्थ इति युक्तम् ।
अविद्यादीत्यादिग्रहणेन तत्संस्कारोऽवरुध्यते ।
अविद्यादिनिवृत्तिस्तूपासनाकार्यादन्तःकरणवृत्तिभेदात्साक्षात्कारादिति द्रष्टव्यम् ।
उपसंहरतितस्माद्ब्रह्म जिज्ञासितव्यम् ।
उक्तलक्षणेन मुमुक्षुणा ।
न खलु तज्ज्ञानं विना सवासनविविधदुःखनिदानमविद्योच्छिद्यते ।
न च तदुच्छेदमन्तरेण विगलितनिखिलदुःखानुषङ्गानन्दघनब्रह्मात्मतासाक्षात्काराविर्भावो जीवस्य ।
तस्मादानन्दघनब्रह्मात्मतामिच्छता तदुपायो ज्ञानमेषितव्यम् ।
तच्च न केवलेभ्यो वेदान्तेभ्योऽपि तु ब्रह्ममीमांसो


टिप्पणी १ त्रेदं बोध्यम्ब्रह्मात्मतामिच्छता ज्ञानमेषितव्यं तच्च विचारोपकरणेभ्यो वेदान्तेभ्यः, तथाच सति ब्रह्मविचारः कर्तव्य इत्यर्थः स्यात्, तत्कथं जिज्ञासाया अनधिकार्यत्वादित्युक्तं, विचारस्याधिकार्यत्वादितिचेत्ज्ञातुमिच्छा जिज्ञासा । सा हि संदिग्धेर्ऽथे निर्णयाय भवति, स च विचारसाध्य इति विचारकर्तव्यतार्थाद्गम्यते । आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहारः । श्रौतस्तु साधनचतुष्टयानन्तरं ब्रह्मज्ञानेच्छा भवितुं युक्तेत्येषः । तस्मान्न पूर्वोक्तविरोध इति ।


पकरणेभ्य इति इच्छामुखेन ब्रह्ममीमांसायां प्रवर्त्यते, न तु वेदान्तेषु तदर्थविवक्षायां वा ।
तत्र फलवदर्थावबोधपरतां स्वाध्यायाध्ययनविधेः सूत्रयताऽअथातो धर्मजिज्ञासाऽइत्यनेनैव प्रवर्तितत्वात्, धर्मग्रहणस्य च वेदार्थोपलक्षणत्वेनाधर्मवद्ब्रह्मणोऽप्युपलक्षणत्वात् ।
यद्यपि च धर्ममीमांसावत्वेदार्थमीमांसया ब्रह्ममीमांसाप्याक्षेप्तुं शक्य, तथापि प्राच्या मीमांसया न तद्व्युत्पाद्यते, नापि ब्रह्ममीमांसाया अध्ययनमात्रानन्तर्यमिति ब्रह्ममीमांसारम्भाय नित्यानित्यविवेकाद्यानन्तर्यप्रदर्शनाय चेदं सूत्रमारम्भणीयमित्यपौनरुक्त्यम् ।
स्यादेतत् ।
एतेन सूत्रेण ब्रह्मज्ञानं प्रत्युपायता मीमांसायाः प्रतिपाद्यत इत्युक्तं तदयुक्तम्, विकल्पासहत्वात्, इति चोदयतितत्पुनर्ब्रह्मेति ।
वेदान्तेभ्योऽपौरुषेयतया स्वतःसिद्धप्रमाणभावेभ्यः प्रसिद्धमप्रसिद्धं वा स्यात् ।
यदि प्रसिद्धम्, वेदान्तवाक्यसमुत्थेन निश्चयज्ञानेन विषयीकृतम्,ततो न जिज्ञासितव्यम्, निष्पादितक्रिये कर्मणि अविशेषाधायिनः ।
साधनस्य साधनन्यायातिपातात् ।
अथाप्रसिद्धं वेदान्तेभ्यस्तर्हि न तद्वेदान्ताः प्रतिपादयन्तीति सर्वथाप्रसिद्धं नैव शक्यं जिज्ञासितुम् ।
अनुभूते हि प्रिये भवतीच्छा न तु सर्वथाननुभूतापूर्वे ।
न चेष्यमाणमपि शक्यं ज्ञातुं, प्रमाणाभावात् ।
शब्दो हि तस्य प्रमाणं वक्तव्यः ।
यथा वक्ष्यतिऽशास्त्रयोनित्वात्ऽइति ।
स चेत्तन्नावबोधयति, कुतस्तस्य तत्र प्रामाण्यम् ।
न च प्रमाणान्तरं ब्रह्मणि प्रक्रमते ।
तस्मात्प्रसिद्धस्य ज्ञातुं शक्यस्याप्यजिज्ञासनात्, अप्रसिद्धस्येच्छाया अविषयत्वात्, अशक्यज्ञानत्वाच्च न ब्रह्म जिज्ञास्यमित्याक्षेपः ।
परिहरतिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावम् ।
अयमर्थःप्रागपि ब्रह्ममीमांसाया पूर्वमधीतवेदस्य निगमनिरुक्तव्याकरणादिपरिशीलनविदितपदतदर्थसंबन्धस्यऽसदेव सोम्येदमग्र आसीत्ऽइत्युपक्रमात्,ऽतत्त्वमसिऽइत्यन्तात्संदर्भात्नित्यत्वाद्युपेतब्रह्मस्वरूपावगमस्तावदापाततो विचाराद्विनाप्यस्ति ।


टिप्पणी १ अर्वस्येति प्रसिद्धिरित्यनेनान्वीयते न हेतुना, वैयर्थ्यात् ।


अत्र च ब्रह्मेत्यादिनावगम्येन तद्विषयमवगमं लक्षयति, तदस्तित्वस्य सति विमर्शे विचारात्प्रागनिश्चयात् ।


टिप्पणी २ इत्यत्वं च ध्वंसाप्रतियोगित्वे सति प्रागभावाप्रतियोगित्वरूपं बोध्यम् ।


नित्येति क्षयितालक्षणं दुःखमुपक्षिपति ।


टिप्पणी ३ अर्तृत्वभोक्तृत्वरागादिलेपोऽशुद्धिस्तद्रहितं शुद्धमित्यर्थः ।


शुद्धेति देहाद्युपाधिकमपि दुःखमपाकरोति ।
बुद्धेत्यपराधीनप्रकाशमानन्दात्मानं दर्शयति, आनन्दप्रकाशयोरभेदात् ।
स्यादेतत् ।
मुक्तौ सत्यामस्यैते शुद्धत्वादयः प्रथन्ते, ततस्तु प्राक्देहा


टिप्पणी ४ हेदाभेदमतेन शङ्का । समाधानं तु सदैव मुक्त इति ।


द्यभेदेन तद्धर्मजन्मजरामरणादिदुःखयोगादित्यत उक्तम्मुक्तेति ।
सदैव मुक्तः सदैव केवलोऽनाद्यविद्यावशात्भ्रान्त्या तथावभासत इत्यर्थः ।
तदेवमनौपाधिकं ब्रह्मणो रूपं दर्शयित्वाविद्योपा


टिप्पणी ५ विद्याविषयीकृतमित्यर्थः ।


धिकं रूपमाहसर्वज्ञं सर्वशक्तिसमन्वितम् ।
तदनेन जगत्कारणत्वमस्य दर्शितम्, शक्तिज्ञानभावाभावानुविधानात्कारणत्वभावाभावयोः ।
कुतः पुनरेवंभूतब्रह्मस्वरूपावगतिरित्यत आहब्रह्मशब्दस्य हीति ।
न केवलम्ऽसदेव सोम्येदम्ऽइत्यादीनां वाक्यानां पौर्वापर्यालोचनया इत्थंभूतब्रह्मावगतिः ।
अपि तु ब्रह्मपदमपि निर्वचनसामर्थ्यादिममेवार्थं स्वहस्तयति ।
निर्वचनमाहबृहतेर्धातोरर्थानुगमात् ।
वृद्धिकर्मा हि बृहतिरतिशायने वर्तते ।
तच्चेदमतिशायन


टिप्पणी ६ अनु बृहतेरतिशायनार्थकत्वेऽपि अनवच्छिन्नत्वं कथमितिचेत्प्रकरणादिसंकोचकाभावादित्याशयः ।


मनवच्छिन्नं पदान्तरावगमितं नित्यशुद्धबुद्धत्वाद्यस्याभ्यनुजानातीत्यर्थः ।
तदेवं तत्पदार्थस्य शुद्धत्वादेः प्रसिद्धिमभिधाय त्वंपदार्थस्याप्याहसर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वस्य


टिप्पणी १ अर्वस्येति प्रसिद्धिरित्यनेनान्वीयते न हेतुना, वैयर्थ्यात् ।


पांसुल


टिप्पणी २ आंसुमन्तौ पादौ यस्य ।


पादकस्य हालिक


टिप्पणी ३ अलं वहति हालिकः ।


स्यापि ब्रह्मास्तित्वप्रसिद्धिः,कुतः,आत्मत्वात् ।
एतदेव स्फुटयतिसर्वो हीति ।
प्रतीतिमेव अप्रतीतिनिराकरणेन द्रढयतिन नेति ।
न न प्रत्येत्यहमस्मीति, किन्तु प्रत्येत्येवेति योजना ।
नन्वहमस्मीति च ज्ञास्यति मा च ज्ञासीदात्मानमित्यत आहयदीति ।
अहमस्मीति न प्रतीयात् ।
अहङ्कारास्पदं हि जीवात्मानं चेन्न प्रतीयात्, अहमिति न प्रतीयादित्यर्थः ।
ननु प्रत्येतु सर्वो जन आत्मानमहङ्कारास्पदम्, ब्रह्मणि तु किमायातमित्यत आहआत्मा च ब्रह्म ।
तदस्त्वमा सामानाधिकरण्यात् ।
तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेः शब्दतः, त्वंपदार्थस्य च जीवात्मनः प्रत्यक्षतः प्रसिद्धेः, पदार्थज्ञानपूर्वकत्वाच्च वाक्यार्थज्ञानस्य, त्वंपदार्थस्य ब्रह्मभावावगमःऽतत्त्वमसिऽइति वाक्यादुपपद्यत इति भावः ।
आक्षेप्ता प्रथमकल्पाश्रयं दोषमाहयदि तर्हि लोक इति ।
अध्यापकाध्येतृपरम्परा लोकः ।
तत्रऽतत्त्वमसिऽइति वाक्याद्यदि ब्रह्मात्मत्वेन प्रसिद्धमस्ति ।
आत्मा ब्रह्मत्वेनेति वक्तव्ये ब्रह्मात्मत्वेनेत्यभेदविवक्षया गमयितव्यम् ।
परिहरतिनः ।
कुतः,तद्विशेषं प्रति विप्रतिपत्तेः ।
तदनेन विप्रतिपत्तिः साधकबाधकप्रमाणाभावे सति संशयबीजमुक्तम् ।
ततश्च संशयाज्जिज्ञासोपपद्यत इति भावः ।
विवादाधिकरणं धर्मी सर्वतन्त्रसिद्धान्तसिद्धोऽभ्युपेयः ।
अन्यथा अनाश्रया भिन्नाश्रया वा विप्रतिपत्तयो न स्युः ।
विरुद्धा हि प्रतिपत्तयो विप्रतिपत्तयः ।
न चानाश्रयाः प्रतिपत्तयो भवन्ति, अनालम्बनत्वापत्तेः ।
न च भिन्नाश्रया विरुद्धाः ।
नह्यनित्या बुद्धिः,नित्य आत्मेति प्रतिपत्तिविप्रतिपत्ती ।
तस्मात्तत्पदार्थस्य शुद्धबुद्धत्वादेर्वेदान्तेभ्यः प्रतीतिः, त्वंपदार्थस्य च जीवात्मनो लोकतः सिद्धिः सर्वतन्त्रसिद्धान्तः ।
तदाभासत्वानाभासत्वतत्तद्विशेषेषु परमत्र विप्रतिपत्तयः ।
तस्मात्सामान्यतः प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ युक्तस्तद्विशेषेषु संशयः ।
तत्र त्वंपदार्थे तावद्विप्रतिपत्तीर्दर्शयतिदेहमात्रमित्यादिना,भोक्तैव केवलं न कर्त्ताइत्यन्तेन ।
अत्र देहेन्द्रियमनःक्षणिकविज्ञानचैतन्यपक्षे न तत्पदार्थनित्यत्वादयः त्वंपदार्थेन संबध्यन्ते, योग्यताविरहात् ।
शून्यपक्षेऽपि सर्वोपाख्यानरहितमपदार्थः कथं तत्त्वमोर्गोचरः ।
कर्तृभोक्तृस्वभावस्यापि परिणामितया तत्पदार्थनित्यत्वाद्यसंगतिरेव ।
अकर्तृत्वेऽपि भोक्तृत्वपक्षे परिणामितया नित्यत्वाद्यसंगतिः ।
अभोक्तृत्वेऽपि नानात्वेनावच्छिन्नत्वादनित्यत्वादिप्रसक्तावद्वैतहानाच्च तत्पदार्थासंगतिस्तदवस्थैव ।
त्वंपदार्थविप्रतिपत्त्या च तत्पदार्थेऽपि विप्रतिपत्तिर्दर्शिता ।
वेदाप्रामाण्यवादिनो हि लौकायतिकादयस्तत्पदार्थप्रत्ययं मिथ्येति मन्यन्ते ।
वेद


टिप्पणी १ एदप्रामाण्यवादिनो मीमांसकाः । तेहि क्रियार्थत्वमाम्नायस्य ब्रुवाणा वेदान्ता औपचारिका वा अविवक्षितस्वार्था वा मन्यन्त इति दर्शितं प्राक् ।


प्रामाण्यवादिनोऽप्यौपचारिकं तत्पदार्थमविवक्षितं वा मन्यन्त इति ।
तदेवं त्वंपदार्थविप्रतिपत्तिद्वारा तत्पदार्थे विप्रतिपत्तिं सूचयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाहअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित् ।
तदिति जीवात्मानं परामृशति ।
न केवलं शरीरादिभ्यः, जीवात्मभ्योऽपि व्यतिरिक्तः ।
स च सर्वस्यैव जगत ईष्टे ।
ऐश्वर्यसिद्ध्यर्थं स्वाभाविकमस्य रूपद्वयमुक्तम्सर्वज्ञः सर्वशक्तिरिति ।
तस्यापि जीवात्मभ्योऽपि व्यतिरेकात्, न त्वंपदार्थेन सामानाधिकरण्यमिति स्वमतमाहअत्मा स भोक्तुरित्यपरे ।
भोक्तुर्जीवात्मनोऽविद्योपाधिकस्य स ईश्वरस्तत्पदार्थ आत्मा,तत ईश्वरादभिन्नो जीवात्मा ।

परमाकाशादिव घटाकाशादय इत्यर्थः ।
विप्रतिपत्तीरुपसंहरन् विप्रतिपत्तिबीजमाहएवं बहव इति ।
युक्तियुक्त्याभासवाक्यवाक्याभाससमाश्रयाः सन्त इति योजना ।
ननु सन्तु विप्रतिपत्तयः, तन्निमित्तश्च संशयःतथापि किमर्थं ब्रह्ममीमांसारभ्यत इत्यत आहतत्राविचार्येति ।
तत्त्वज्ञानाच्च निःश्रेयसाधिगमो नातत्त्वज्ञानाद्भवितुमर्हति ।
अपि च अतत्त्वज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः ।
सूत्रतात्पर्यमुपसंहरतितस्मादिति ।
वेदान्तमीमांसा तावत्तर्क एव, तदविरोधिनश्च येऽन्येऽपि तर्का अध्वरमीमांसायां न्याये च वेदप्रत्यक्षादिप्रामाण्यपरिशोधनादिषूक्तास्त उपकरणं यस्याः सा तथोक्ता ।
तस्मादियं परमनिःश्रेयससाधनब्रह्मज्ञानप्रयोजना ब्रह्ममीमांसारब्धव्येति सिद्धम् ॥१॥



____________________________________________________________________________________________

१,१.२.२


जन्माद्यस्य यतः । ब्रह्मसूत्र १,१.२ ।


तदेवं प्रथमसूत्रेण मीमांसारम्भमुपपाद्य ब्रह्ममीमांसामारभतेजन्माद्यस्य यतः ।
एतस्य सूत्रस्य पातनिकामाह भाष्यकारःब्रह्म जिज्ञासितव्यमित्युक्तम् ।
किंलक्षणं पुनस्तद्ब्रह्म ।
यत्र यद्यपि ब्रह्मस्वरूपज्ञानस्य प्रधानस्य प्रतिज्ञया तदङ्गान्यपि प्रमाणादीनि प्रतिज्ञातानि, तथापि स्वरूपस्य प्राधान्यात्तदेवाक्षिप्य प्रथमं समर्थ्यते ।
तत्र यद्यावदनुभूयते तत्सर्वं परिमितमविशुद्धमबुद्धं विध्वंसि,न तेनोपलब्धेन तद्विरुद्धस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः स्वरूपं शक्यं लक्षयितुम्, न हि जातु कश्चित्कृतकत्वेन नित्यं लक्षयति ।
न च तद्धर्मेण नित्यत्वादिना तल्लक्ष्यते, तस्यानुपलब्धचरत्वात् ।
प्रसिद्धं हि लक्षणं भवति, नात्यन्ताप्रसिद्धम् ।
एवं


टिप्पणी १ तरप्रमाणेनाप्रसिद्धमपि शब्दतः प्रसिद्धं स्यादिति चेत्तत्राहएवं चेति ।


च न शब्दोऽप्यत्र प्रक्रमते,

अत्यन्ताप्रसिद्धतया ब्रह्मणोऽपदार्थस्यावाक्यार्थत्वात् ।
तस्माल्लक्षणाभावात्, न ब्रह्म जिज्ञासितव्यमित्यात्याक्षेपाभिप्रायः ।
तमिममाक्षेपं भगवान् सूत्रकारः परिहरतिऽजन्माद्यस्य यतःऽइति ।
मा भूदनुभूयमानं जगत्तद्धर्मतया तादात्म्येन वा ब्रह्मणो लक्षणम्,


टिप्पणी २ अदुत्पन्नत्वेन जगत्स्वकारणं ज्ञापयति । सवितुर्गतेरेव देशान्तरप्राप्तिः ।


तदुत्पत्त्या तु भविष्यति देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति तात्पर्यार्थः ।
सूत्रावयवान् विभजतेजन्मोत्पत्तिरादिरस्येति ।
लाघवाय सूत्रकृता जन्मादीति नपुंसकप्रयोगः कृतस्तदुपपादनाय समाहारमाहजन्मस्थितिभङ्गमिति ।
जन्मनश्च इत्यादिःकारणनिर्देशः इत्यन्तः संदर्भो निगदव्याख्यातः ।
स्यादेतत् ।
प्रधानकालग्रहलोकपालक्रियायदृच्छास्वभावाभावेषूपप्लवमानेषु सत्सु सर्वज्ञं सर्वशक्तिस्वभावं ब्रह्म जगज्जन्मादिकारणमिति कुतः संभावनेत्यत आहअस्य जगत इति ।
अत्रनामरूपाभ्यां व्याकृतस्य इति चेतनभावकर्तृकत्वसंभावनया प्रधानाद्यचेतनकर्तृकत्वं निरुपाख्यकर्तृकत्वं च व्यासेधति ।
यत्खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टम्, यथा घटादि ।
विवादाध्यासितं च जगन्नामरूपाभ्यां व्याकृतं तस्माच्चेतनकर्तृकं संभाव्यते ।
चेतनो हि बुद्धावालिख्य नामरूपे घट इति नाम्ना, रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति ।
अत एव घटस्य निर्वर्त्यस्याप्यन्तः संकल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति ।
यथाहुःऽबुद्धिसिद्धं तु न तदसत्ऽइति ।
तथा चाचेतनो बुद्धावनालिखितं करोतीति न शक्यं संभावयितुमिति भावः ।
स्यादेतत् ।
चेतना ग्रहा लोकपाला वा नामरूपे बुद्धावालिख्य जगज्जनयिष्यन्ति, कृतमुक्तस्वभावेन ब्रह्मणेत्यत आहअनेककर्तृभोक्तृसंयुक्तस्येति ।
केचित्कर्तारो भवन्ति, यथा सूदर्त्विगादयः, न भोक्तारः ।
केचित्तु भोक्तारः, यथा श्राद्धवैश्वानरेष्ट्यादिषु पितापुत्रादयः, न कर्तारः ।
तस्मादुभयग्रहणम् ।

देशकालनिमित्तक्रियाफलानि इतीतरेतरद्वन्द्वः ।
देशादीनि च तानि प्रतिनियतानि चेति विग्रहः ।
तदाश्रयो जगत्तस्य ।
केचित्खलु प्रतिनियतदेशोत्पादाः, यथा कृष्णमृगादयः ।
केचित्प्रतिनियतकालोत्पादाः, यथा कोकिलालापादयो वसन्ते ।
केचित्प्रतिनियतनिमित्ताः, यथा नवाम्बुदध्वानादिनिमित्ता बलाकागर्भादयः ।
केचित्प्रतिनियतक्रियाः, यथा ब्राह्मणानां याजनादयो नेतरेषाम् ।
एवं प्रतिनियतफलाः, यथा केचित्सुखिनः, केचिद्दुःखिनः, एवं य एव सुखिनस्त एव कदाचिद्दुःखिनः ।
सर्वमेतदाकस्मिकापरनाम्नि यादृच्छिकत्वे वा स्वाभाविकत्वे वा सर्वज्ञासर्वशक्तिकर्तृकत्वे च न घटते, परिमितज्ञानशक्तिभिर्ग्रहलोकपालादिभिर्ज्ञातुं कर्तुं चाशक्यत्वात् ।
तदिदमुक्तम्मनसाप्यचिन्त्यरचनारूपस्येति ।
एकस्या अपि हि शरीररचनाया रूपं मनसा न शक्यं चिन्तयितुं कदाचित्, प्रागेव जगद्रचनायाः,किमङ्ग पुनः कर्तुमित्यर्थः ।
सूत्रवाक्यं पूरयतितद्ब्रह्मेति वाक्यशेषः ।
स्यादेतत् ।
कस्मात्पुनर्जन्मस्थितिभङ्गमात्रमिहादिग्रहणेन गृह्यते, न तु वृद्धिपरिणामापक्षया अपीत्यत आहअन्येषामपि भावविकाराणांवृद्ध्यादीनान्त्रिष्वेवान्तर्भाव इति ।
वृद्धिस्तावदवयवोपचयः ।
तेनाल्पावयवादवयविनो द्वितन्तुकादेरन्य एव महान्पटो जायत इति जन्मैव वृद्धिः ।
परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षणः उत्पत्तिरेव ।
धर्मिणो हि हाटकादेर्धर्मलक्षणः परिणामः कटकमुकुटादिस्तस्योत्पत्तिः, एवं कटकादेरपि प्रत्युत्पन्नत्वादिलक्षणः परिणाम उत्पत्तिः ।
एवमवस्थापरिणामो नवपुराणत्वादिरुत्पत्तिः ।
अपक्षयस्त्ववयवह्रासो नाश एव ।
तस्माज्जन्मादिषु यथास्वमन्तर्भावाद्वृद्ध्यादयः पृथङ्नोक्ता इत्यर्थः ।
अथैते वृद्ध्यादयो न जन्मादिष्वन्तर्भवन्ति, तथाप्युत्पत्तिस्थितिभङ्गमेवोपादातव्यम् ।
तथा सति हि तत्प्रतिपादकेऽयतो वा इमानि भूतानिऽइति वेदवाक्ये बुद्धिस्थीकृते जगन्मूलकारणं ब्रह्म लक्षितं भवति ।
अन्यथा तु जायतेऽस्ति वर्धते इत्यादीनां ग्रहणे तत्प्रतिपादकं नैरुक्तवाक्यं बुद्धौ भवेत्,तच्च न मूलकारणप्रतिपादनपरम्, महासर्गादूर्ध्वं स्थितिकालेऽपि तद्वाक्योदितानां जन्मादीनां भावविकाराणामुपपत्तेः, इति शङ्कानिराकरणार्थं वेदोक्तोत्पत्तिस्थितिभङ्गग्रहणमित्याहयास्कपरिपठितानां त्विति ।
नन्वेवमप्युत्पत्तिमात्रं सूच्यताम्,तन्नान्तरीयकतया तु स्थितिभङ्गं गम्यत इत्यत आहयोत्पत्तिर्ब्रह्मणः कारणा


टिप्पणी १षष्ठ्यन्तशङ्कां निराकरोतिकारणादिति ।


दिति ।
त्रिभिरस्योपादानत्वं सूच्यते ।
उत्पत्तिमात्रं तु निमित्तकारणसाधारणमिति


टिप्पणी २ त्रेदं बोध्यमुत्पत्तिमात्रस्य निमित्तकारणसाधारणत्वेऽपि लयाधारत्वोक्त्या उपादानत्वं सिध्येत् । नहि दण्डादिषु घटादयो लीयन्ते । तस्मादितरवैयर्थ्यमितिचेन्न । नह्यत्रोपादानत्वसूचनायैव तदुक्तमपितु प्रकृतिविकाराभेदन्यायेनाद्वैतसिद्धयेऽपि तेन ब्रह्म उपादानं भवतु, अधिष्ठाता त्वन्यः स्यात्, कुम्भकार इव कुम्भस्योत्पत्ताविति शङ्कानिरासो बोद्धव्यः ।


नोपादानं सूचयेत् ।
तदिदमुक्तम्तत्रैवेति ।
पूर्वोक्तानां कार्यकारणविशेषणानां प्रयोजनमाहन यथोक्तेति ।
तदनेन


टिप्पणी ३ अनु लक्षणादेव ब्रह्मसिद्धौ शास्त्रयोनित्वसमन्वयाधिकरणयोर्वैयर्थ्यमित्याशङ्कां परिहरतितदनेनेति । लक्षणंहि सिद्धस्य वस्तुनो भेदमवगमयति ईदृशं तदिति ।


प्रबन्धेन प्रतिज्ञाविषयस्य ब्रह्मस्वरूपस्य लक्षणद्वारेण संभावनोक्ता ।


टिप्पणी ४ त्कटैकतरकोटिकः संशयः संभावना । कार्येण हि कारणं किञ्चिदस्तीति मितम् । तत्त्वेकमनेकं वेति संदिग्धम् । तस्य यदैकत्वं सिध्यति तदा तत्सर्वज्ञं सर्वशक्ति च भवति । अयं च संदेहः कल्पनालाघवाख्यतर्केण उत्कटैकतरकोटिकतां नीतः संभवानेत्युच्यते प्रासादादीनामनेककर्तृकत्वस्य दृष्टत्वान्न तत्र निर्णयो भवति अतो निर्णयार्थमावश्यकमग्निमाधिकरणमिति भावः ।


तत्र प्रमाणं वक्तव्यम् ।
यथाहुर्नैयायिकाःऽसंभावितः प्रतिज्ञायां पक्षः साध्येत हेतुना ।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः ॥
यथा च वन्ध्या जननीऽइत्यादिरिति ।
इत्थं नाम जन्मादि संभावनाहेतुः, यदन्ये वैशेषिककादय इत एवानुमानादीश्वरविनिश्चयमिच्छन्तीति संभावनाहेतुतां द्रढयितुमाहएतदेवेति ।
चोदयतिनन्विहापीति ।
एतावतैवाधिकरणार्थे समाप्ते वक्ष्यमाणाधिकरणार्थमनुवदन्सुहृद्भावेन परिहरतिन वेदान्तेति ।
वेदान्तवाक्यकुसुमग्रथनार्थतामेव दर्शयतिवेदान्तेति ।
विचारस्याध्यवसानं सवासनाविद्याद्वयोच्छेदः ।
ततो हि ब्रह्मावगतेर्निवृत्तिराविर्भावः ।
तत्किं ब्रह्मणि शब्दादृते न मानान्तरमनुसरणीयम् ।
तथा च कुतो मननम्,कुतश्च तदनुभवः साक्षात्कारःित्यत आहसत्सु तु वेदान्तवाक्येष्विति ।
अनुमानं वेदान्ताविरोधि तदुपजीवि चेत्यपि द्रष्टव्यम् ।
शब्दाविरोधिन्या तदुपजीविन्या च युक्त्या विवेचनं मननम् ।
युक्तिश्च अर्थापत्तिरनुमानं वा ।
स्यादेतत् ।
यथा धर्मे न पुरुषबुद्धिसाहाय्यम्, एवं ब्रह्मण्यपि कस्मान्न भवतीत्यत आहन धर्मजिज्ञासायामिवेति ।
श्रुत्यादय इति ।
श्रुतीतिहासपुराणास्मृतयः प्रमाणम् ।
अनुभवोऽन्तःकरणवृत्तिभेदो ब्रह्मसाक्षात्कारःत्तस्याविद्यानिवृत्तिद्वारेण ब्रह्मस्वरूपाविर्भावः प्रमाणफलम् ।
तच्च फलमिव फलमिति गमयितव्यम् ।
यद्यपि धर्मजिज्ञासायामपि सामग्र्यां प्रत्यक्षादीनां व्यापारस्तथापि साक्षान्नास्ति ।
ब्रह्मजिज्ञासायां तु साक्षादनुभवादीनां संभवोऽनुभवार्था च ब्रह्मजिज्ञासेत्याहअनुभवावसानत्वात् ।
ब्रह्मानुभवो ब्रह्मसाक्षात्कारः परःपुरुषार्थः, निर्मृष्टनिखिलदुःखपरमानन्दरूपत्वादिति ।
ननु भवतु ब्रह्मानुभवार्था जिज्ञासा,तदनुभव एव त्वशक्यः, ब्रह्मणस्तद्विषयत्वायोग्यत्वातित्यत आहभूतवस्तुविषयत्वाच्च ब्रह्मविज्ञानस्य ।
व्यतिरेक


टिप्पणी १ यतिरेकःप्रपञ्चाभावोपलक्षितं स्वरूपं, तद्विषयसाक्षात्कारस्य विकल्परूपो ब्रह्मणा सह विषयविषयिभाव) संबन्धोऽस्ति न तत्त्वत इति भावः ।


साक्षात्कारस्य विकल्परूपो विषयविषयिभावः ।
नत्वेवं धर्मज्ञानमनुभवावसानम्, तदनुभवस्य स्वयमपुरुषार्थत्वात्, तदनुष्ठानसाध्यत्वात्पुरुषार्थस्य, अनुष्ठानस्य च विनाप्यनुभवं शाब्दज्ञानमात्रादेव सिद्धेरित्याहकर्तव्ये हीत्यादिना ।
न चायं साक्षात्कारविषयतायोग्योऽप्यवर्तमानत्वात्, अवर्तमानश्चानवस्थितत्वादित्याहपुरुषाधीनेति ।
पुरुषाधीनत्वमेव लौकिकवैदिककार्याणामाहकर्तुमकर्तुमिति ।
लौकिकं कार्यमनवस्थितमुदाहरतियथाश्वेनेति ।
लौकिकेनोदाहरणेन सह वैदिकमुदाहरणं समुच्चिनोतितथातिरात्र इति ।
कर्तुमकर्तुमित्यस्येदमुदाहरणमुक्तम् ।
कर्तुमन्यथा वा कर्तुमित्यस्योदाहरणमाहौदित इति ।
स्यादेतत् ।
पुरुषस्वातन्त्र्यात्कर्तव्ये विधिप्रतिषेधानामानर्थक्यम्, अतदधीनत्वात्पुरुषप्रवृत्तिनिवृत्त्योरित्यत आहविधिप्रतिषेधाश्चात्रार्थवन्तः स्युः ।
गृह्णातीति विधिः ।
न गृह्णातीति प्रतिषेधः ।
उदितानुदितहोमयोर्विधी ।
एवं नारास्थितस्पर्शननिषेधो ब्रह्मघ्नश्च तद्वारणविधिरित्येवञ्जातीयका विधिप्रतिषेधा अर्थवन्तः ।
कुत इत्यत आहविकल्पोत्सर्गापवादाश्च ।
चो हेतौ ।
यस्माद्ग्रहणाग्रहणयोरुदितानुदितहोमयोश्च विरोधात्समुच्चयासंभवे तुल्यबलतया च बाध्यबाधकभावाभावे सत्यगत्या विकल्पः ।
नारास्थिस्पर्शननिषेधतद्वारणायोश्च विरुद्धयोरतुल्यबलतया न विकल्पः ।
किन्तु सामान्यशास्त्रस्य स्पर्शननिषेधस्य धारणविधिविषयेण विशेषशास्त्रेण बाधः ।
एतदुक्तं भवतिविधिप्रतिषेधैरेव स तादृशो विषयोऽनागतोत्पाद्यरूप उपनीतः, येन पुरुषस्य विधिनिषेधाधीनप्रवृत्तिनिवृत्त्योरपि स्वातन्त्र्यं भवतीति ।
भूते वस्तुनि तु नेयमस्ति विधेत्याहन तु वस्त्वेवं नैवमिति ।
तदनेन प्रकारविकल्पो निरस्तः ।
प्रकारिविकल्पं निषेधतिअस्ति नास्तीति ।
स्यादेतत् ।
भूतेऽपि वस्तुनि विकल्पो दृष्टः, यथा स्थाणुर्वा पुरुषो वेति, तत्कथं न वस्तु विकल्प्यते, इत्यत आहविकल्पनास्त्विति ।
पुरुषबुद्धिःन्तःकरणं,तदपेक्षा विकल्पनाःसंशयविपर्यासाः ।
सवासनमनोमात्रयोनयो वा, यथा स्वप्ने ।
सवासनेन्द्रियमनोयोनयो वा, यथास्थाणुर्वा पुरुषो वेतिस्थाणौ संशयः,पुरुष एवेति व विपर्यासः ।
अन्यशब्देन वस्तुतः स्थाणोरन्यस्य पुरुषस्याभिधानात् ।
न तु पुरुषतत्त्वं वा स्थाणुतत्त्वं वापेक्षन्ते ।
समानधर्मधर्मिदर्शनमात्राधीनजन्मत्वात् ।
तस्मादयथावस्तवो विकल्पना न वस्तु विकल्पयन्ति वा अन्यथयन्ति वेत्यर्थः ।
तत्त्वज्ञानं तु न बुद्धितन्त्रम्, किं तु वस्तुतन्त्रम्,अतस्ततो वस्तुविनिश्चयो युक्तः, न तु विकल्पनाभ्य इत्याहन वस्तुयाथात्म्येति ।
एवमुक्तेन प्रकारेण भूतवस्तुविषयाणां ज्ञानानां प्रामाण्यस्य वस्तुतन्त्रतां प्रसाध्य ब्रह्मज्ञानस्य वस्तुतन्त्रतामाहतत्रैवं सतीति ।
अत्र चोदयतिननु भूतेति ।
यत्किल भूतार्थं वाक्यं तत्प्रमाणान्तरगोचरार्थतयानुवादकं दृष्टम् ।
यथा नद्यास्तीरे फलानि सन्तीति ।
तथा च वेदान्ताः ।
तस्मात्भूतार्थतया प्रमाणान्तरदृष्टमेवार्थमनुवदेयुः ।
उक्तं च ब्रह्मणि जगज्जन्मादिहेतुकमनुमानं प्रमाणान्तरम् ।
एवं च मौलिकं तदेव परीक्षणीयम्, न तु वेदान्तवाक्यानि तदधीनसत्यत्वानीति कथं वेदान्तवाक्यग्रथनार्थता सूत्राणामित्यर्थः ।
परिहरतिन ।
इन्द्रियाविषयत्वेति ।
कस्मात्पुनर्नेन्द्रियविषयत्वं प्रतीच इत्यत आहस्वभावत इति ।
अत एव श्रुतिःऽपराञ्चि खानि व्यतृणत्


टिप्पणी १ यतृणथिंसितवान् । प्रत्यगात्मानमवलोकनमेवेन्द्रियाणां हिंसा ।


स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्ऽइति ।
सति हीन्द्रियेति ।
प्रत्यगात्मनस्त्वविषयत्वमुपपादितम् ।
यथा च सामान्यतो दृष्टमप्यनुमानं


टिप्पणी २ इमतं धीमत्कृतं, कार्यत्वादिति सामान्यतो दृष्टमनुमानम् ।


ब्रह्मणि न प्रवर्तते तथोपरिष्टान्निपुणतरमुपपादयिष्यामः ।


टिप्पणी ३ वितीयाध्यायस्य द्वितीय पादे ।


उपपादितं चैतदस्माभिर्विस्तरेण न्यायकणिकायाम् ।
न च भूतार्थतामात्रेणानुवादतेत्युपरिष्टादुपपादयिष्यामः ।


टिप्पणी ४ अत्तु समन्वयादिति सूत्रे ।


तस्मात्सर्वमवदातम् ।
श्रुतिश्चऽयतो वाऽइति जन्म दर्शयति,ऽयेन जातानि जीवन्तिऽइति जीवनं स्थितिम्,ऽयत्प्रयन्तिऽइति तत्रैव लयम् ।
तस्य च निर्णयवाक्यम् ।
अत्र च प्रधानादिसंशये निर्णयवाक्यमानन्दाद्ध्येवेति ।
एतदुक्तं भवतियथा रज्ज्वज्ञानसहितरज्जूपादाना हि धारा रज्ज्वां सत्यामस्ति, रज्ज्वामेव च लीयते, एवमविद्यासहितब्रह्मोपादानं जगत्जायते, ब्रह्मण्येवास्ति, तत्रैव च लीयता इति सिद्धम् ॥२॥


____________________________________________________________________________________________

१,१.३.३


शास्त्रयोनित्वात् । ब्रह्मसूत्र १,१.३ ।


सूत्रान्तरमवतारयितुं पुर्वसूत्रसंगतिमाहजगत्कारणत्वप्रदर्शनेनेति ।
शास्त्रयोनित्वात् ॥
न केवलं जगद्योनित्वादस्य भगवतः सर्वज्ञता, शास्त्रयोनित्वादपि बोद्धव्या ।
शास्त्रयोनित्वस्य सर्वज्ञतासाधनत्वं समर्थगतेमहत ऋग्वेदादेः शास्त्रस्येति ।
चातुर्वर्ण्यस्य चातुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तासु ब्राह्ममुहूर्तोपक्रमप्रदोषपरिसमापनीयासु नित्यनैमित्तिककाम्यकर्मपद्धतिषु च ब्रह्मतत्त्वे च शिष्याणां शासनात्शास्त्रमृग्वेदादिः ।
अत एव महाविषयत्वात्महत् ।
न केवलं महाविषयत्वेनास्य महत्त्वम्, अपि त्वनेकाङ्गोपाङ्गोपकरणतयापीत्याहअनेकविद्यास्थानोपबृंहितस्य ।
पुराणन्यायमीमांसादयो दश विद्यास्थानानितैस्तया तया द्वारोपकृतस्य ।
तदनेन समस्तशिष्टजनपरिग्रहेणाप्रामाण्यशङ्काप्यपाकृता ।
पुराणादिप्रणेतारो हि महर्षयः शिष्टास्तैस्तया तया द्वारा वेदान्व्याचक्षाणैस्तदर्थचादरेणानुतिष्ठद्भिः परिगृहीतो वेद इति ।
न चायमनवबोधको नाप्यरपष्टबोधको येनाप्रमाणं स्यादित्याहप्रदीपवत्सर्वार्थावद्योतिनः ।
सर्वमर्थजातं सर्वथावबोधयन्नानवबोधको नाप्यस्पष्टबोधक इत्यर्थः ।
अत एवसर्वज्ञकल्पस्यसर्वज्ञसदृशस्य ।
सर्वज्ञस्य हि ज्ञानं सर्वविषयं, शास्त्रस्याप्यभिधानं सर्वविषयमिति सादृश्यम् ।
तदेवमन्वयमुक्त्वा व्यतिरेकमप्याहन हीदृशस्येति ।
सर्वज्ञस्य गुणः सर्वविषयतातदन्वितं शास्त्रम्, अस्यापि सर्वविषयत्वा ।
उक्तमर्थं प्रमाणयति


टिप्पणी १ दमिहानुमानंब्रह्म वेदविषयादधिकविषयज्ञं तत्कर्तृत्वात् । यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञः यथा पाणिनिरिति ।


यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति सपुरुषविशेषःततोऽपिशास्त्रातधिकतरविज्ञानः इति योजना ।
अद्यत्वेऽप्यस्मदादिभिर्यत्समीचीनार्थविषयं शास्त्रं विरच्यते तत्रास्माकं वक्तृणां वाक्याज्ज्ञानमधिकविषयम् ।
नहि ते तेऽसाधारणधर्मा अनुभूयमाना अपि शक्या वक्तुम् ।
न खल्विक्षुक्षीरगुडादीनां मधुररसभेदाः शक्याः सरस्वत्याप्याख्यातुम् ।
विस्तरार्थमपि वाक्यं न वक्तृज्ञानेन तुल्यविषयमिति कथयितुं विस्तरग्रहणम् ।
सोपनयं निगमनमाहकिमु वक्तव्यमिति ।
वेदस्य यस्मात्महतो भूतात्योनेः संभवः, तस्य महतो भूतस्य ब्रह्मणो निरतिशयं सर्वज्ञत्वं च सर्वशक्तित्वं च किमु वक्तव्यमिति योजना ।
अनेकशाखेति ।
अत्र चानेकशाखाभेदभिन्नस्यवेदस्येत्यादिः संभवैत्यन्त उपनयः ।
तस्येत्यादि सर्वशक्तित्वञ्चेत्यन्तं निगमनम् ।
अप्रयत्नेनैवेति ।
ईषत्प्रयत्नेन, यथालवणा यवागूरिति ।
देवर्षयो हि महापरिश्रमेणापि यत्राशक्तस्तदयमीषत्प्रयत्नेन लीलयैव करोतीति निरतिशयमस्य सर्वज्ञत्वं सर्वशक्तित्वं चोक्तं भवति ।
अप्रयत्नेनास्य वेदकर्तृत्वे श्रुतिरुक्ताऽअस्य महतो भूतस्यऽइति ।
येऽपि तावत्वर्णानां नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमभ्युपेयम् ।
आनुपूर्वीभेदवन्तो हि वर्णाः पदम् ।
पदानि चानुपूर्वीभेदवन्ति वाक्यम् ।
व्यक्तिधर्मश्चानुपूर्वी न वर्णधर्मः, वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात् ।
व्यक्तिश्चानित्येति कथं तदुपगृहीतानां वर्णानां नित्यानामपि पदता नित्या ।
पदानित्यतया च वाक्यादीनामप्यनित्यता व्याख्याता ।
तस्मान्नृत्तानुकरणवत्पदाद्यनुकरणम् ।
यथा हि यादृशं गात्रचलनादि नर्तकः करोति तादृशमेव शिक्ष्यमाणानुकरोति नर्तकी, न तु तदेव व्यनक्ति, एवं यादृशीमानुपूर्वीं वैदिकानां वर्णपदादीनां करोत्यध्यापयिता तादृशीमेवानुकरोति माणवकः, न तु तामेवोच्चारयति, आचार्यव्यक्तिभ्यो माणवकव्यक्तीनामन्यत्वात् ।
तस्मान्नित्यानित्यवर्णवादिनां न लौकिकवैदिकपदवाक्यादिपौरुषेयत्वे विवादः,केवलं वेदवाक्येषु पुरुषस्वातन्त्र्यास्वातन्त्र्ये विप्रतिपत्तिः ।
यथाहुःऽयत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रताऽ ।
तत्र सृष्टिप्रलयमनिच्छन्तो जैमिनीया वेदाध्ययनं प्रत्यस्मादृशगुरुशिष्यपरम्परामविच्छिन्नामिच्छन्ते वेदमनादिमाचक्षते ।
वैयासिकं तु मतमनुवर्तमानाः श्रुतिस्मृतीतिहासादिसिद्धसृष्टिप्रलयानुसारेणानाद्यविद्योपधानलब्धसर्वशक्तिज्ञानस्यापि परमात्मनो नित्यस्य वेदानां योनेरपि न तेषु स्वातन्त्र्यम्, पूर्वपूर्वसर्गानुसारेण तादृशतादृशानुपूर्वीविरचनात् ।
यथा हि यागादिब्रह्महत्यादयोर्ऽथानर्थहेतवो ब्रह्मविवर्ता अपि न सर्गान्तरेऽपि विपरियन्ति ।
न हि जातु क्वचित्सर्गे ब्रह्महत्यार्ऽथहेतुरनर्थहेतुश्चाश्वमेधो भवति ।
अग्निर्वा क्लेदयति ।
आपो वा दहन्ति ।
तद्वत् ।
यथात्र सर्गे नियतानुपूर्व्यं वेदाध्ययनमभ्युदयनिःश्रेयसहेतुःरन्यथा तदेव वाग्वज्रतयानर्थहेतुः, एवं सर्गान्तरेष्वपीति तदनुरोधात्सर्वज्ञोऽपि सर्वशक्तिरपि पूर्वपूर्वसर्गानुसारेण वेदान्विरचयन्न स्वतन्त्रः ।
पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि ।
तच्चास्माकमपि समानमन्यत्राभिनिवेशात् ।
न चैकस्य प्रतिभानेऽनाश्वास इति युक्तम् ।
न हि बहूनामप्यज्ञानां विज्ञानां वाशयदोषवतां प्रतिभाने युक्त आश्वासः ।
तत्त्वज्ञानवतस्त्वपास्तसमस्तदोषस्यैकस्यापि प्रतिभाने युक्त एवाश्वासः ।
सर्गादिभुवां प्रजापतिदेवर्षीणां धर्मज्ञानवैराग्यैश्वर्यसंपन्नानामुपपद्यते तत्स्वरूपावधारणम्,तत्प्रत्ययेन चार्वाचीनानामपि तत्र संप्रत्यय इत्युपपन्नं ब्रह्मणः शास्त्रयोनित्वम्, शास्त्रस्य चापौरुषेयत्वम्, प्रामाण्यं चेति ।
इति प्रथमवर्णकम् ।
वर्णकान्तरमारभतेअथवेति ।
पूर्वेणाधिकरणेन ब्रह्मस्वरूपलक्षणासंभवाशङ्कां व्युदस्य लक्षणसंभव उक्तः ।
तस्यैव तु लक्षणस्यानेनानुमानत्वाशङ्कामपाकृत्यागमोपदर्शनेन ब्रह्मणि शास्त्रं प्रमाणमुक्तम् ।
अक्षरार्थस्त्वतिरोहितः ॥३॥



शास्त्रप्रमाणकत्वमुक्तं ब्रह्मणः प्रतिज्ञामात्रेण,तदनेन सूत्रेण प्रतिपादनीयमित्युत्सूत्रं पूर्वपक्षमारचयति भाष्यकारःकथं पुनरिति ।
किमाक्षेपेशुद्धबुद्धोदासीनस्वभावतयोपेक्षणीयं ब्रह्म, भूतमभिदधतां वेदान्तानामपुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेः, भूतार्थत्वेन च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेनाप्रामाण्यप्रसङ्गात् ।
न खलु लौकिकानि वाक्यानि प्रमाणान्तरविषयमर्थमवबोधयन्ति स्वतः प्रमाणम्, एवं वेदान्ता अपीत्यनपेक्षत्वलक्षणं प्रामाण्यमेषां व्याहन्येत ।
न चैतैरप्रमाणैर्भवितुं युक्तम् ।
न चाप्रयोजनैः, स्वाध्यायाध्ययनविध्यापादितप्रयोजनवत्त्वनियमात् ।
तस्मात्तत्तद्विहितकर्मापेक्षितकर्तृदेवतादिप्रतिपादनपरत्वेनैव क्रियार्थत्वम् ।
यदि त्वसंनिधानात्तत्परत्वं न रोचयन्ते, ततः संनिहितोपासनादिक्रियापरत्वं वेदान्तानाम् ।
एवं हि प्रत्यक्षाद्यनधिगतगोचरत्वेनानपेक्षतया प्रामाण्यं च प्रयोजनवत्त्वं च सिध्यतीति तात्पर्यार्थः ।
पारमर्षसूत्रोपन्यासस्तु पूर्वपक्षदार्ढ्याय ।
आनर्थक्यञ्चाप्रयोजनवत्त्वम्, सापेक्षतया प्रमानुत्पादकत्वं, चानुवादकत्वादिति ।
अतः इत्यादिवान्तं ग्रहणकवाक्यम् ।
अस्य विभागभाष्यं नहिइत्यादिउपपन्ना वा इत्यन्तम् ।
स्यादेतत् ।
अक्रियार्थत्वेऽपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति,तथा चऽविधिना त्वेकवाक्यत्वात्ऽइति राद्धान्तसूत्रमनुग्रहीष्यते ।
न खल्वप्रवृत्तप्रवर्तनमेव विधिः,उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् ।
वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादित्यत आहन च परिनिष्ठित इति ।


टिप्पणी १ नागतेतिअनागतत्वादुत्पाद्यः, भावःभावना तद्विषयो विधिः ।


अनागतोत्पाद्यभावविषय एव हि सर्वो विधिरुपेयः, उत्पत्त्यधिकारविनियोगप्रयोगोत्पत्तिरूपाणां परस्परा


टिप्पणी २ धिकारःफलसंबन्धबोधनं, विनियोगःक्रियायाः फलशेषत्वज्ञापनं, प्रयोगःनुष्ठापनं, उत्पत्तिःकर्मस्वरूपज्ञानम् । एतेषां हि परस्परमविनाभावोऽस्ति, यस्मात्फलसंबन्धः क्रियायाः शेषत्वमन्तरेण न संभवति, शेषत्वं च नानुष्ठानमन्तरा, तच्च नाज्ञानत इति । सिद्धं चेत्पुंव्यापारानपेक्षं फलमारभेत सदारभेतेत्यसंभवस्तेषामित्यर्थः ।


विनाभावात्, सिद्धे च तेषामसंभवात्, तद्वाक्या


टिप्पणी ३ अनु अधिकारादिविधीनां परस्परमविनाभावे कथमवान्तरभेद इति चेत्तत्राहतद्वाक्यानामिति । ऐदंपर्यंतात्पर्यं, तेदवऽयथाऽइत्यादिनाऽअविवक्षिताःऽइत्यन्तेन संदर्भेण प्रादर्शयत् ।


नां त्वैदंपर्यं भिद्यते ।
यथाऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽइत्यादिभ्योऽधिकारविनियोगप्रयोगाणां प्रतिलम्भात्,ऽअग्निहोत्रं जुहोतिऽइत्युत्पत्तिमात्रपरं वाक्यम् ।
न त्वत्र विनियोगादयो न सन्ति,सन्तोऽप्यन्यतो लब्धत्वात्केवलमविवक्षिताः ।
तस्मात्भावनाविषयो विधिर्न सिद्धे वस्तुनि भवितुमर्हतीति ।
उपसंहरतितस्मादिति ।
अत्रारुचिकारणमुक्त्वा पक्षान्तरमुपसंक्रमतेअथेति ।
एवं च सत्युक्तरूपे ब्रह्मणि शब्दस्यातात्पर्यात्प्रमाणान्तरेण यादृश


टिप्पणी ४ आदृशंजीवाद्भिन्नम् ।


मस्य रूपं व्यवस्थाप्यते न तच्छब्देन विरुध्यते,तस्योपासनापरत्वात्, समारोपेण चोपासनाया उपपत्तेरिति ।
प्रकृतमुपसंहरतितस्मान्नेति ।
सूत्रेण सिद्धान्तयतिएवं प्राप्त उच्यतेतत्त्वसमन्वयात् ॥


____________________________________________________________________________________________

१,१.४.४


तत्तु समन्वयात् । ब्रह्मसूत्र १,१.४ ।


तदेतत्व्याचष्टेतुशब्द इति ।
तदित्युत्तरपक्षप्रतिज्ञां विभजतेतद्ब्रह्मेति ।
पूर्वपक्षी कर्कशाशयः पृच्छतिकथम् ।
कुतः प्रकारादित्यर्थः ।
सिद्धान्ती स्वपक्षे हेतुं प्रकारभेदमाहसमन्वयात् ।
सम्यगन्वयः


टिप्पणी ५ न्वयस्य सम्यक्त्वं तात्पर्यरूपं बोध्यम् ।


समन्वयस्तस्मात् ।
एतदेव विभजतेसर्वेषु हि वेदान्तेष्विति ।
वेदान्तानामैकान्तिकीं ब्रह्मपरतामाचिख्यसुर्बहूनि वाक्यान्युदाहरतिसदेवेति ।
ऽयतो वा इमानि भूतानिऽइति तु वाक्यं पूर्वमुदाहृतं जगदुत्पत्तिस्थितिनाशकारणमिति चेह स्मारितमिति न पठितम् ।
येन हि वाक्यमुपक्रम्यते येन चोपसंह्रियते तदेव वाक्यार्थ इति शाब्दाः ।
यथोपांशुयाजवाक्येऽनूचोः पुरोडाशयोर्जामितादोषसंकीर्तनपूर्वकोपांशुयाजविधानेन तत्प्रतिसमाधानोपसंहारे चापूर्वोपांशुयाज


टिप्पणी १ऽजामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ उपांशुयाजमन्तरा यजति विष्णुरुपांशु यष्टव्योऽजामित्वायऽइत्यादिमन्त्रेण, आग्नेयाग्नीषोमीययोः पुरोडाशयोः निरन्तरयोः करणे जामिआलस्यं भवेदिति मध्ये उपांशुयागो विधीयते । तत्र किमिदमपूर्वयागविधानमाहोऽविष्णुरुपांशु यष्टव्यःऽइति पठितयागत्रयस्यानुवाद इति संशये द्रव्यदेवतयोरश्रवणात्, विधिप्रत्ययस्य चाभावादग्रेपटितयागत्रयस्यायमनुवाद इति पूर्वः पक्षः । एवं सति एकवाक्यत्वभङ्गापत्त्या, मन्त्रकाण्डे उपांशुयाजस्थाने पठितवैष्णवप्राजापत्याग्नीषोमीययाज्यानुवाक्याभिस्तुल्यार्थत्वेन
विकल्पमानाभिर्विष्णवादिदेवताध्रौवाज्यद्रव्यलाभात्,ऽयजतिऽइति पञ्चमलकारस्यविधिप्रत्ययत्वात्, अपूर्वयागविधेरवायमिति भेदलक्षणे चिन्तितम् ।ऽविष्णुरुपांशुऽइत्यादयस्तु अनुवादा इति दिक् ।


कर्मविधिपरता एकवाक्यताबलादाश्रिता, एवमत्रापिऽसदेव सोम्येदम्ऽइति ब्रह्मोपक्रमात्ऽतत्त्वमसिऽइति च जीवस्य ब्रह्मात्मनोपसंहारात्तत्परतैव वाक्यस्य ।
एवं वाक्या


टिप्पणी १ इतरेयकेऽआत्मा वा इदमेक एवाग्र आसीत्ऽइत्युपक्रम्यऽप्रज्ञानं ब्रह्मऽइत्युपसंहृतम् । वाजसनेयकेऽअहं ब्रह्मास्मिऽइत्युपक्रम्यऽअयमात्मा ब्रह्मऽइत्युपसंहृतम् । आथर्वणेऽकस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽइति सर्वात्मकं ब्रह्मोपक्रम्यऽब्रह्मैवेदममृतं पुरस्तात्ऽइति तदेवोपसंहृतम् । इत्यादीनि च वाक्यान्युदाहर्तव्यानि ।


न्तराणामपि पौर्वापर्यालोचनया ब्रह्मपरत्वमवगन्तव्यम् ।
न च तत्परत्वस्य दृष्टस्य सति संभवेऽन्यपरता अदृष्टा युक्ता कल्पयितुम्, अतिप्रसङ्गात् ।
न केवलं कर्तृपरता तेषामदृष्टा, अनुपपन्ना चेत्याह

न च तेषामिति ।
सापेक्षत्वेनाप्रामाण्यं पूर्वपक्षबीजं दूषयतिन च परिनिष्ठितवस्तुस्वरूपत्वेऽपीति ।
अय


टिप्पणी २ त्रैवं प्रयोगःवेदान्ताः मानान्तरसापेक्षाः, सिद्धवस्तुपरत्वात्, तीरे भलानि सन्तीति पुंवाक्यवदिति । तत्र पूर्ववाद्यभिमतस्य हेतोः पौरुषेयत्वेन सोपाधिकत्वमपिना द्योत्यत इत्याहअयमभिसंधिरिति ।


मभिसंधिःपुंवाक्यनिदर्शनेन हि भूतार्थतया वेदान्तानां सापेक्षत्वमाशङ्क्यते ।
तत्रैवं भवान् पृष्टो व्याचष्टाम्, किं पुंवाक्यानां सापेक्षता भूतार्थत्वेन, आहो पौरुषेयत्वेन ।
यदि भूतार्थत्वेन ततः प्रत्यक्षा


टिप्पणी ३ एतोर्व्यभिचारित्वमाहप्रत्यक्षादीनामपीति ।


दीनामपि परस्परापेक्षत्वेनाप्रामाण्यप्रसङ्गः ।
तान्यपि हि भूतार्थान्येव ।
अथ पुरुषबुद्धिप्रभवतया पुंवाक्यं सापेक्षम्, एवं तर्हि तदपूर्वकाणां वेदान्तानां भूतार्थानामपि नाप्रामाण्यं, प्रत्यक्षादीनामिव नियतेन्द्रियलिङ्गादिजन्मनाम् ।
यद्यु


टिप्पणी ४ पाधेः साधनव्यापकत्वं शङ्कतेयद्युच्येतेत्यादि ।


च्येतसिद्धे किलापौरुषेयत्वे वेदान्तानामनपेक्षतया प्रामाण्यं सिध्येत्,तदेव तु भूतार्थत्वेन न सिध्यति, भूतार्थस्य शब्दानपेक्षेण पुरुषेण मानान्तरतः शक्यज्ञानत्वाद्बुद्धिपूर्वं विरचनोपपत्तेः,वाक्यत्वादिलिङ्गकस्य वेदपौरुषेयत्वानुमान


टिप्पणी ५ एदान्तवाक्यं पौरुषेयं, वाक्यत्वात्, घटमानयेति वाक्यवदित्यनुमानम् ।


स्याप्रत्यूहमुत्पत्तेः ।
तस्मात्पौरुषेयत्वेन सापेक्षत्वं दुर्वारं, न तु भूतार्थत्वेन ।
कार्या


टिप्पणी ६ एदान्तवाक्यकदम्बस्य कार्यपरत्वे तु न वाक्यत्वहेतुना सापेक्षत्वमनुमेयं, पौरुषेयत्वस्योपाधित्वार्त् ।


थत्वे तु कार्यस्यापूर्वस्य मानान्तरागोचरतयात्यन्ताननुभूतपूर्वस्य तत्त्वेन समारोपेण वा पुरुषबुद्धावनारोहात्तदर्थानां वेदान्तानामशक्यरचनतया पौरुषेयत्वाभावादनपेक्षं प्रमाणत्वं सिध्यतीति प्रामाण्याय वेदान्तानां कार्यपरत्वमातिष्ठामहे ।
अत्र


टिप्पणी ७ कार्ये मानान्तरायोग्यत्वस्यासिद्धत्वात्तत्परत्वेऽपि वेदान्तानां पौरुषेयत्वं संभवतीति समा साधनव्याप्तिः, ततश्च वाक्यत्वादिलिङ्गकानुमानेन पौरुषेयत्वं दुरपह्नवमित्याहअत्र ब्रूम इति ।


ब्रूमःकिं पुनरिदं कार्यमभिमतमायुष्मतः यदशक्यं पुरुषेण ज्ञातुम् ।
अपूर्वमिति चेत्, हन्त कुतस्त्यमस्य लिङाद्यर्थत्वम्, तेनालौकिकेन संगतिसंवेदनविरहात् ।
लोकानुसारतः क्रियाया एव लौकिक्याः कार्यतया लिङादेरवगमात् ।
ऽस्वर्गकामो यजेतऽइति साध्यस्वर्गविशिष्टो नियोज्यो


टिप्पणी ८ हलाभिसंधिमानित्यर्थः ।


ऽवगम्यते,स च तदेव कार्यमवगच्छति यत्स्वर्गानुकूलम् ।
न च क्रिया क्षणभङ्गुरामुष्मिकाय स्वर्गाय कल्पत इति पारिशेष्याद्वेदत एवापूर्वे कार्ये लिङादीनां संबन्धग्रह इति चेत्, हन्त चैत्यवन्दनादिवाक्येष्वपि स्वर्गकामादिपदसंबन्धादपूर्वकार्यत्वप्रसङ्गः, तथा च तेषामप्यशक्यरचनत्वेनापौरुषेयत्वापातः ।
स्पष्टदृष्टेन पौरुषेयत्वेन वा तेषामपूर्वार्थत्वप्रतिषेधे वाक्यत्वादिना लिङ्गेन वेदान्तानामपि पौरुषेयत्वमनुमितमित्यपूर्वार्थता न स्यात् ।


टिप्पणी ९ मर्यमाणकर्तृकत्वेन सोपाधिको वाक्यत्वहेतुरिति चेत्सिद्धार्थकेष्वपि वेदान्तेषु तत्सममिति कार्यार्थत्वमनपेक्षताप्रयोजकं न भवतीत्याहअन्यतस्त्विति ।


अन्यतस्तु वाक्यत्वादीनामनुमानाभामत्वोपपादने कृतमपूर्वार्थत्वेनात्र तदुपपादकेन ।
उपपादितं चापौरुषेयत्वमस्माभिर्न्याय


टिप्पणी १० अर्तमानसंनिकर्षजन्यप्रत्यक्षस्य कार्यरूपधर्मगोचरत्वानुपपत्तेर्न धर्मस्य प्रत्यक्षता । न चाज्ञाते पुंसां वाक्यरचना संभवतीति अपौरुषेयो वेद इत्यादि तत्रोक्तमवगन्तव्यम् ।


कणिकायामिह तु विस्तरभयान्नोक्तम् ।
तेनापौरुषेयत्वे सिद्धे भूतार्थानामपि वेदान्तानां न सापेक्षतया प्रामाण्यविघातः ।
न चानधिगत


टिप्पणी १ ज्ञातज्ञापकता नास्तीति नेत्यर्थः ।


गन्तृता नास्ति येन प्रामाण्यं न स्यात्, जीवस्य ब्रह्मताया अन्यतोऽनधिगमात् ।
तदिदमुक्तम्ऽन च परिनिष्ठितवस्तुस्वरूपत्वऽपिऽइति ।
द्वितीयं पूर्वपक्षबीजं स्मारयित्वा दूषयतियत्तु हेयोपादेयरहितत्वादिति ।
विध्यर्थावगमात्खलु पारम्पर्येण पुरुषार्थप्रतिलम्भः ।
इह तुऽतत्त्वमसिऽइत्यवगतिपर्यन्ताद्वाक्यार्थज्ञानात्बाह्यानुष्ठानायासानपेक्षात्साक्षादेव पुरुषार्थप्रतिलम्भोनायं सर्पो रज्जुरियमितिज्ञानादिवेति सोऽयमस्य विध्यर्थज्ञानात्प्रकर्षः ।
एतदुक्तं भवतिद्विविधं हीप्सितं पुरुषस्य ।
किञ्चिदप्राप्तम्, ग्रामादि,किञ्चित्पुनः प्राप्तमपि भ्रमवशादप्राप्तमित्यवगतम्, यथा स्वग्रीवावनद्धं ग्रैवेयकम् ।
एवं जिहासितमपि द्विविधम्,किञ्चिदहीनं जीहासति, यथा वलयितचरणं फणिनम्,किञ्चित्पुनर्हीनमेव जिहासति, यथा चरणाभरणे नूपुरे फणिनमारोपितम् ।
तत्राप्राप्तप्राप्तौ चात्यक्तत्यागे च बाह्योपायानुष्ठानसाध्यत्वात्तदुपायतत्त्वज्ञानादस्ति पराचीनानुष्ठानापेक्षा ।
न जातु ज्ञानमात्रं वस्त्वपनयति ।
न हि सहस्रमपि रज्जुप्रत्यया वस्तुसन्तं फणिनमन्यथयितुमीशते ।
समारोपिते तु प्रेप्सितजिहासिते तत्त्वसाक्षात्कारमात्रेण बाह्यानुष्ठानानपेक्षेण शक्येते प्राप्तुमिव हातुमिव ।
समारोपमात्रजीविते हि ते,समारोपितं च तत्त्वसक्षात्कारः समूलघातमुपहन्तीति ।
तथेहाप्यविद्यासमारोपितजीवभावे ब्रह्मण्यानन्दे वस्तुतः शोकदुःखादिरहिते समारोपितनिबन्धनस्तद्भावःऽतत्त्वमसिऽइति वाक्यार्थतत्त्वज्ञानादवगतिपर्यन्तान्निवर्तते, तन्निवृत्तौ प्राप्तमप्यानन्दरूपमप्राप्तमिव प्राप्तं भवति,त्यक्तमपि शोकदुःखाद्यत्यक्तमिव त्यक्तं भवति,तदिदमुक्तम्ब्रह्मात्मावगमादेव जीवस्य सर्वक्लेशस्य सवासनस्य विपर्यासस्य ।
स हि क्लिश्नाति जन्तूनतः क्लेशः, तस्य प्रकर्षेण हानात्पुरुषार्थस्यदुःखनिवृत्तिसुखाप्तिलक्षणस्य सिद्धेरिति ।
यत्तुऽआत्मेत्येवोपासीतऽ,ऽआत्मानमेव लोकमुपासीतऽइत्युपासनावाक्यगतदेवतादिप्रतिपादनेनोपासनापरत्वं वेदान्तानामुक्तं, तद्दूषयतिदेवतादिप्रतिपादनस्य तु आत्मेत्येतावन्मात्रस्यस्ववाक्यगतोपासनार्थत्वेऽपि न कश्चिद्विरोधः ।
यदि न विरोधः, सन्तु तर्हि वेदान्ता देवताप्रतिपादनद्वारेणोपासनाविधिपरा एवेत्यत आहन तु तथा ब्रह्मण इति ।
उपास्योपासकोपासनादिभेदसिद्ध्यधीनोपासना न निरस्तसमस्तभेदप्रपञ्चे वेदान्तवेद्ये ब्रह्मणि संभवतीति नोपासनाविधिशेषत्वं वेदान्तानां तद्विरोधित्वातित्यर्थः ।
स्यादेतत् ।
यदि विधिविरहेऽपि वेदान्तानां प्रामाण्यम्, हन्त तर्हिऽसोऽरोदीत्ऽइत्यादीनामप्यस्तु स्वतन्त्राणामेवोपेक्षणीयार्थानां प्रामाण्यम् ।
न हि हानोपादानबुद्धी एव प्रामणस्य फले, उपेक्षाबुद्धेरपि तत्फलत्वेन प्रामाणिकैरभ्युपेतत्वादिति कृतम्


टिप्पणी १ तत्संज्ञकयाग इत्यर्थः ।


ऽबर्हिषि रजतं न देयम्ऽइत्यादिनिषेधविधिपरत्वेनैतेषामित्यत आहयद्यपीति ।
स्वाध्यायविध्यधीनग्रहणतया हि सर्वो वेदराशिः पुरुषार्थतन्त्र इत्यवगतम् ।
तत्रैकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम्,किं पुनरियताऽसोऽरोदीत्ऽइत्यादिना पदप्रबन्धेन ।
न च वेदान्तेभ्य इव तदर्थावगममात्रादेव कश्चित्पुरुषार्थ उपलभ्यते ।
तेनैष पदसंदर्भः साकाङ्क्ष एवास्ते पुरुषार्थमुदीक्षमाणः ।
ऽबर्हिषि रजतं न देयम्ऽइत्ययमपि निषेधविधिः स्वनिषेध्यस्य निन्दामपेक्षते ।
न ह्यन्यथा ततश्चेतनः शक्यो निवर्तयितुम् ।
तद्यदि दूरतोऽपि न निन्दामवाप्स्यत्ततो निषेधविधिरेव रजतनिषेधे च निन्दायां च दर्विहोमवत्सामर्थ्यद्वयमकल्पयिष्यत् ।
तदेवमुत्तप्तयोःऽसोऽरोदीत्ऽइतिऽबर्हिषि रजतं न देयम्ऽइति च पदसंदर्भयोर्लक्ष्यमाणनिन्दाद्वारेण नष्टाश्वदग्धरथवत्परस्परं समन्वयः ।
न त्वेवं वेदान्तेषु पुरुषार्थापेक्षा, तदर्थावगमादेवानपेक्षात्परमपुरुषार्थलाभादित्युक्तम् ।
ननु विध्यसंस्पर्शिनो वेदस्यान्यस्य न प्रामाण्यं दृष्टमिति कथं वेदान्तानां तदस्पृशां तद्भविष्यतीत्यत आहन चानुमानगम्यमिति ।
अबाधितानधिगतासंदिग्धबोधजनकत्वं हि प्रमाणत्वं प्रमाणानाम्तच्च स्वत इत्युपपादितम् ।
यद्यपि चैषामीदृग्बोधजनकत्वं कार्यार्थापत्तिसमधिगम्यम्, तथापि तद्बोधोपजनने मानान्तरं नापेक्षते नापीमामेवार्थापत्तिम्, परस्परा


टिप्पणी २ रमायामुत्पन्नायां प्रमाणानां प्रमाजनकत्वानुमानं ततश्च प्रमोत्पत्तिरिति परस्पराश्रयत्वमित्यर्थः ।


श्रयप्रसङ्गादिति स्वत इत्युक्तम् ।
ईदृग्बोधजनकत्वं च कार्ये इव विधीनाम्, वेदान्तानां ब्रह्मण्यस्तीति दृष्टान्तानपेक्षं तेषां ब्रह्मणि प्रामाण्यं सिद्धं भवति ।
अन्यथा नेन्द्रियान्तराणां रूपप्रकाशनं दृष्टमिति चक्षुरपि न रूपं प्रकाशयेदिति ।
प्रकृतमुपसंहरतितस्मादिति ।
आचार्यैकदेशीयानां मतमुत्थापयतिअत्रापरे प्रत्यवतिष्ठन्त इति ।
तथा हिऽअज्ञातसंगतित्वेन शास्त्रत्वेनार्थवत्तया ।
मननादिप्रतीत्या च कार्यार्थद्ब्रह्मनिश्चयः ॥
ऽन खलु वेदान्ताः सिद्धब्रह्मरूपपरा भवितुमर्हन्ति, तत्राविदितसंगतित्वात् ।
यत्र हि शब्दा लोकेन न प्रयुज्यन्ते तत्र न तेषां संगतिग्रहः ।
न चाहेयमनुपादेयं रूपमात्रं कश्चिद्विवक्षति प्रेक्षावान्, तस्याबुभुत्सितत्वात् ।
अबुभुत्सितावबोधने च प्रेक्षावत्ताविधातः स्यात् ।
तस्मात्प्रतिपित्सितं प्रतिपिपादयिषन्नयं लोकः प्रवृत्तिनिवृत्तिहेतुभूतमेवार्थं प्रतिपादयेत्, कार्यं चावगतं तद्धेतुरिति तदेव बोधयेत् ।
एवं च वृद्धव्यवहारप्रयोगात्पदानां कार्यपरतामवगच्छति ।
तत्र किञ्चित्साक्षात्कार्याभिधायकं, किञ्चित्तु कार्यार्थस्वार्थाभिधायकं, न तु भूतार्थपरता पदानाम् ।
अपि च नरान्तरस्य व्युत्पन्नस्यार्थप्रत्यय


टिप्पणी १ यमत्रानुमानप्रकारःियं गवानयनविषयिणी प्रवृत्तिः अर्थज्ञानपूर्विका, प्रवृत्तित्वात्, मदीयप्रवृत्तिवत् । तच्चार्थज्ञानं गामानयेति वाक्यजन्यं, तादृशशब्दभावाभावानुविधायित्वादिति ।


मनुमाय तस्य च शब्दभावाभावानुविधानमवगम्य शब्दस्य तद्विषयवाचकत्वं निश्चेतव्यम् ।
न च भूतार्थरूपमात्रप्रत्यये परनरवर्तिनि किञ्चिल्लिङ्गमस्ति ।
कार्यप्रत्यये तु नरान्तरवर्तिनि प्रवृत्तिनिवृत्ती स्तो हेतू इत्यज्ञातसंगतित्वान्न ब्रह्मरूपपरा वेदान्ताः ।
अपि च वेदान्तानां वेदत्वाच्छास्त्रत्वप्रसिद्धिरस्ति ।
प्रवृत्तिनिवृत्तिपराणां च संदर्भाणां शास्त्रत्वम् ।
यथाहुःऽप्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥
ऽइति ।

तस्माच्छास्त्रत्वप्रसिद्ध्या व्याहतमेषां ब्रह्मस्वरूपपरत्वम् ।
अपि च न ब्रह्मरूपप्रतिपादनपराणामेषामर्थवत्त्वं पश्यामः ।


टिप्पणी २ अकारोऽयं सांसारिकाणां धर्माणां न निवृत्तिरिति योजनीयः ।


न च रज्जुरियं न भुजङ्गःिति यथाकथञ्चिल्लक्षणया वाक्यार्थतत्त्वनिश्चये यथा भयकम्पादिनिवृत्तिः, एवम्ऽतत्त्वमसिऽइति वाक्यार्थावगमान्निवृत्तिर्भवति सांसारिकाणां धर्माणाम् ।
श्रुतवाक्यार्थस्यापि पुंसस्तेषां तादवस्थ्यात् ।
अपि च यदि श्रुतब्रह्मणो भवति सांसारिकधर्मनिवृत्तिः, कस्मात्पुनः श्रवणस्योपरि मननादयः श्रूयन्ते ।
तस्मात्तेषां वैयर्थ्यप्रसङ्गादपि न ब्रह्मस्वरूपपरा वेदान्ताः, किं त्वात्मप्रतिपत्तिविषयकार्यपराः ।
तच्च कार्यं स्वात्मनि नियोज्यं नियुञ्जानं नियोग इति च मानान्तरापूर्वतयापूर्वमिति चाख्यायते ।
न च विषयानुष्ठानं विना तत्सिद्धिरिति स्वसिद्ध्यर्थं तदेव कार्यं स्वविषयस्य करणस्यात्मज्ञानस्यानुष्ठानमाक्षिपति ।
यथा च कार्यं स्वविषयाधीननिरूपणमिति ज्ञानेन विषेयेण निरूप्यते, एवं ज्ञानमपि स्वविषयमात्मानमन्तरेणाशक्यनिरूपणमिति तन्निरूपणाय तादृशमात्मानमाक्षिपति, तदेव कार्यम् ।


टिप्पणी ३ अनु कार्यं स्वविषयज्ञाननिरूपणाय ज्ञायमानमात्मानमाक्षिपति चेदात्मनः श्रौतत्वं न स्यादित्याशङ्क्य विध्याक्षिप्तस्य श्रौतत्वे गुरुसंमतिमाहयथाहुरिति ।


यथाहुःऽयत्तु तत्सिद्ध्यर्थमुपादीयते आक्षिप्यते तदपि विधेयमिति तन्त्रे व्यवहारःऽइति ।
विधेयता च नियोगविषयस्य ज्ञानस्य भावार्थतयानुष्ठेयता,तद्विषयस्य त्वात्मनः स्वरूपसत्ताविनिश्चितिः ।


टिप्पणी ४ अनुऽवाचं धेनुमुपासीतऽइतिवदारोप्यस्य विधेयधीविषयत्वं किं न स्यादत आहआरोपितेति । तद्भाव ऐक्यभावः । तथासति आरोपितैक्यभावेन ज्ञानं निरूपितं न स्यात् । सत्यां गतावारोपो न युक्त इति हृदयम् ।


आरोपिततद्भावस्य त्वन्यस्य निरूपकत्वे तेन तन्निरूपितं न स्यात् ।
तस्मात्तादृगात्मप्रतिपत्तिविधिपरेभ्यो वेदान्तेभ्यस्तादृगात्मविनिश्च ।
तदेतत्सर्वमाहयद्यपीति ।
विधिपरेभ्योऽपि वस्तुतत्त्वविनिश्चय इत्यत्र विदर्शनमुक्तम्यथा यूपेति ।
ऽयूपे पशुं बध्नातिऽइति बन्धनाय विनियुक्ते यूपे, तस्यालौकिकत्वात्कोऽसौ यूप इत्यपेक्षितेऽखादिरो यूपो भवतिऽ,ऽयूपं तक्षतिऽ,ऽयूपमष्टाश्रीकरोतिऽइत्यादिभिर्वाक्यैस्तक्षणादिविधिपरैरपि संस्काराविष्टं विशिष्टलक्षणसंस्थानं दारु यूप इति गम्यते ।
एव


टिप्पणी १ऽयदाहवनीये जुहोतिऽइति श्रूयते । तत्र क आहवनीय इत्याकाङ्क्षायांऽवसन्ते ब्राह्मणोऽग्नीनादधीतऽइत्यादिविधिना संस्कारविशिष्टोऽग्निराहवनीय इति गम्यते । तदेवं शास्त्राद्वस्तुतत्त्वविनिर्णय इति द्योतितम् ।


माहवनीयादयोऽप्यवगन्तव्याः ।
प्रवृत्तिनिवृत्तिपरस्य शास्त्रत्वं न स्वरूपपरस्य, कार्य एव च संबन्धो न स्वरूपे, इति हेतुद्वयं भाष्यवाक्येनोपपादितम्प्रवृत्तिनिवृत्तिप्रयोजनत्वातित्यादिनातत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यातित्यन्तेन ।
न च स्वतन्त्रं कार्यं नियोज्यमधिकारिणमनुष्ठातारमन्तरेणेति नियोज्यभेदमाहसति च विधिपरत्व इति ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽइति सिद्धवदर्थवादादवगतस्यापि ब्रह्मभवनस्य नियोज्यविशेषाकाङ्क्षायां ब्रह्म बुभूषोर्नियोज्यविशेषस्य रात्रि


टिप्पणी १ऽप्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तिऽइति रात्रिशब्देन सोमविशेषा विधीयन्ते । तत्र किमेतद्वाक्याभिहितप्रतिष्ठा फलमुत स्वर्ग इति संशये एवङ्काम इत्यश्रवणात्, विधिशक्तिलभ्यत्वात्, स्वर्गस्य नियतफलत्वेन वाक्यशेषावगतप्रतिष्ठानभ्युपगमात्, स्वर्ग एव फलमिति प्राप्ते प्रतिष्ठाफलस्य साक्षान्निर्देशेन आनुमानिकस्वर्गकल्पनाया अन्याय्यत्वात्प्रतिष्ठैव फलमिति राद्धान्तः । तथाच तदभिसंधिमांस्तत्र नियोज्य इति ज्ञेयम् ।


सत्रन्यायेन प्रतिलम्भः ।
पिण्डपितृ


टिप्पणी २ऽअमावास्यायामपराह्ने पिण्डपितृयज्ञेन चरन्तिऽइत्यनारभ्याधीतवाक्ये विहितः पिण्डपितृयज्ञः क्रत्वर्थो वा पुरुषार्थ इति संशये फलकल्पनापरिहाराय अमावास्याशब्दस्य कर्मार्थकत्वेन कल्पनीयत्वात्तदङ्गमिति प्राप्ते सिद्धान्तःपराह्नशब्दसामानाधिकरण्यात्, रूढत्वाच्चाभावास्याशब्दः कालपरः । तथाच स्वर्गकामनियोज्यकल्पनया स्वर्गफलः पिण्डपितृयज्ञ इति । तद्वदत्र कल्पने तु स्वर्गोर्ऽथः ब्रह्मभवनशब्देनासमवेतः स्यात्तथाच परोक्षवृत्तितापात इति भावः ।


यज्ञन्यायेन तु स्वर्गकामस्य नियोज्यस्य कल्पनायामर्थवादस्यासमवेतार्थतयात्यन्तपरोक्षा वृत्तिः स्यादिति ।
ब्रह्मभावश्चामृतत्वमिति अमृतत्वकामस्यैत्युक्तम् ।
अमृतत्वं चामृतत्वादेव, न कृतकत्वेन शक्यमनित्यमनुमातुम् ।
आगमविरोधादिति भावः ।
उक्तेन धर्मब्रह्मज्ञानयोर्वैलक्षण्येन विध्यविषयत्वं चोदयतिनन्विति ।

परिहरतिनार्हत्येवमिति ।
अत्र चात्मदर्शनं न विधेयं तद्धि दृशेरुपलब्धिवचनत्वात्श्रावणं वा स्यात्प्रत्यक्षं वा ।
प्रत्यक्षमपि लौकिकमहंप्रत्ययो वा,

भावनाप्रकर्षपर्यन्तजं वा ।
तत्र श्रावणं न विधेयम्, स्वाध्यायविधिनैवास्य प्रापितत्वात्, कर्मश्रावणवत् ।
नापि लौकिकं प्रत्यक्षम्, तस्य नैसर्गिकत्वात् ।
न चौपनिषदात्मविषयं भावनाधेयवैशिष्ट्यं विधेयं, तस्योपासनाविधानादेव वाजिन


टिप्पणी १ अथा भिक्षार्थविहितदध्यानयनाद्वाजिनमानुषङ्गिकतया जायते एवममूतत्वाय विहितादुपासनात्साक्षात्कारो जायत इति तदुत्पादनं न विधेयमित्यर्थः ।


वदनुनिष्पादितत्वात् ।
तस्मादौपनिषदात्मोपासना अमृतत्वकामं नियोज्यं प्रति विधीयते ।
ऽद्रष्टव्यःऽइत्यादयस्तु विधिसरूपा न विधयः इति ।
तदिदमुक्तम्तदुपासनाच्चेति ।
अर्थवत्त्या मननादिप्रतीत्या चेत्यस्य शेषः प्रपञ्चो निगदव्याख्यातः ।
तदेकदेशिमतं दूषयतिअत्राभिधीयतेन एकदेशिमतम् ।
कुतः कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
पुण्यापुण्यकर्मणोः फले सुखदुःखे ।
तत्र मनुष्यलोकमारभ्य ब्रह्मलोकात्सुखस्य तारतम्यमधिकाधिकोत्कर्षः ।
एवं मनुष्यलोकमारभ्य दुःखतारतम्यया चावीचिलोकात् ।
तच्च सर्वं कार्यं च विनाशि च ।
आत्यन्तिकं त्वशरीरत्वमनतिशयं स्वभावसिद्धतया नित्यमकार्यमात्मज्ञानस्य फलम् ।
तद्धि फलमिव फलम्, अविद्यापनयनमात्रेणाविर्भावात् ।
एतदुक्तं भवतित्वयाप्युपासनाविधिपरत्वं वेदान्तानामभ्युपगच्छता नित्यशुद्धबुद्धत्वादिरूपब्रह्मात्मता जीवस्य स्वाभाविकी वेदान्तगम्यास्थीयते ।
सा चोपासनाविषयस्य विधेर्न फलम्, नित्यत्वादकार्यत्वात् ।
नाप्यनाद्यविद्यापिधानापनयः, तस्य स्वविरोधिविद्योदयादेव भावात् ।
नापि विद्योदयः, तस्यापि श्रवणमननपूर्वकोपासनाजनितसंस्कारसचिवादेव चेतसो भावात् ।
उपासनासंस्कारवदुपासनापूर्वमपि चेतःसहकारीति चेत्दृष्टं च खलु नैयोगिकं फलमैहिकमपि, यथा


टिप्पणी १ऽचित्रया यजेत पशुकामःऽइति विहितचित्रानियोगफलमिह जन्मान्तरे वा भवति ।


चित्राकारीर्यादि


टिप्पणी २शुष्यति सस्ये पर्जन्यार्थं विहितकारीयागफलमिहैवावश्यकम् ।


नियोगानामनियतनियतफलानामैहिकफलेति चेत्, न,गान्धर्वशास्त्रार्थेपासनावासनाया इवापूर्वानपेक्षायाः षट्जादिसाक्षात्कारे वेदान्तार्थोपासनावासनाया जीवब्रह्मभावसाक्षात्कारेऽनपेक्षाया एव सामर्थ्यात् ।
तथा चामृतीभावं प्रत्यहेतुत्वादुपासनापूर्वस्य, नामृतत्वकामस्तत्कार्यमवबोद्धुमर्हति ।
अन्यदिच्छत्यन्यत्करोतीति हि विप्रतिषिद्धम् ।
न च तत्कामः क्रियामेव कार्यमवगमिष्यति नापूर्वमिति सांप्रतम्,तस्या मानान्तरादेव तत्साधनत्वप्रतीतेर्विधेर्वैयर्थ्यात्, न चावघातादिविधितुल्यता, तत्रापि नियमापूर्वस्यान्यतोऽनवगतेः ।
न च ब्रह्मभूयादन्यदमृतत्वमार्थवादिकं किञ्चिदस्ति, येन तत्काम उपासनायामधिक्रियेत,


टिप्पणी ३ऽविश्वजिता यजेतऽइत्यश्रुताधिकारमुदाहरणम् । तत्रऽस स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्ऽइति सर्वाभिलषितस्वर्गकामनावानधिकारी कल्पितः । एवमिह कल्पनेऽनित्यफलकत्वं स्यादिति भावः ।


विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिशयत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः ।
तस्माद्ब्रह्मभूयस्याविद्यापिधानापनयमात्रेणाविर्भावात्, अविद्यापनयस्य च वेदान्तार्थविज्ञानादवगतिपर्यन्तादेव संभवात्, उपासनायाः संस्कारहेतुभावस्य संस्कारस्य च साक्षात्कारोपजनने मनःसाचिव्यस्य च मानान्तरसिद्धत्वात्,ऽआत्मेत्येवोपासीतऽइति न विधिः,अपि तु विधिसरूपोऽयम् ।
यथोपांशुयाजवाक्येऽविष्णुरुपांशु यष्टव्यःऽइत्यादयो विधिसरूपा न विधयःिति तात्पर्यार्थः ।
श्रुतिस्मृतिन्यायप्रसिद्धमित्युक्तम् ।
तत्र श्रुतिं दर्शयतितथा च श्रुतिरिति ।

न्यायमाहअत एवेति ।
यत्किल स्वाभाविकं तन्नित्यम्, यथा चैतन्यम् ।
स्वाभाविकं चेदम्,तस्मान्नित्यम् ।
परे हि द्वयीं नित्यतामाहुःकूटस्थनित्यता परिणामिनित्यतां च ।
तत्र नित्यमित्युक्ते मा भूदस्य


टिप्पणी १ अरिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः ।


परिणामिनित्यतेत्याहतत्र किञ्चिदिति ।
परिणामिनित्यता हि न पारमार्थिकी ।
तथा हितत्सर्वात्मना वा परिणमेदेकदेशेन वा ।
सर्वात्मना परिणामे कथं न तत्त्वव्याहृतिः ।
एकदेशपरिणामे वा स एकदेशस्ततो भिन्नो वा अभिन्नो वा ।
भिन्नश्चेत्कथं तस्य परिणामः ।
न ह्यन्यस्मिन् परिणममानेऽन्यः परिणमति, अतिप्रसङ्गात् ।
अभेदे वा कथं न सर्वात्मना परिणामः ।
भिन्नाभिन्नं तदिति चेत्,तथा हितदेव कारणात्मनाभिन्नम्, भिन्नं च कार्यात्मना, कटकादय इवाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना ।
न च भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम् ।


टिप्पणी २ अत्प्रमाणविपर्ययेण विरोधेन वर्तते तद्विरुद्धमिति क्व संप्रत्यय इति योजना ।


विरुद्धमिति नः क्व संप्रत्ययोयत्प्रमाणविपर्ययेण वर्तते ।
यत्तु यथा प्रमाणेनावगम्यते तस्य तथाभाव एव ।
कुण्डलमिदं सुवर्णमिति सामानाधिकरण्यप्रत्यये च व्यक्तं भेदाभेदौ चकास्तः ।
तथा हिआत्यन्तिकेऽभेदेऽन्यतरस्य द्विरवभासप्रसङ्गः ।
भेदे चात्यन्तिके न सामानाधिकरण्यं गवाश्ववत् ।
आधाराधेयभावे एकाश्रयत्वे वा न सामानाधिकरण्यम्,न हि भवति कुण्डं बदरमिति ।
नाप्येकासनस्थयोश्चैत्रमैत्रयोश्चैत्रो मैत्र इति ।
सोऽयमबाधितोऽसंदिग्धः सर्वजनीनः सामानाधिकरण्यप्रत्यय एव कार्यकारणयोर्भेदाभेदौ व्यवस्थापयति ।
तथा च कार्याणां कारणात्मत्वात्, कारणस्य च सद्रूपस्य सर्वत्रानुगमात्, सद्रूपेणाभेदः कार्यस्य जगतः,भेदः कार्यरूपेण गोघटादिनेति ।
यथाहुःऽकार्यरूपेण नानात्वमभेदः कारणात्मना ।
हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा ॥
ऽइति ।
अत्रोच्यतेकः पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् ।
परस्पराभाव इति चेत्, किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा ।
न चेत्, एकत्वमेवास्ति, न च भेदः ।
अस्ति चेत्भेद एव, नाभेदः ।
न च भावाभावयोरविरोधः, सहावस्थानासंभवात् ।
संभवे वा कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदाविरोधात् ।
अपि च कटकस्य हाटकादभेदे यथा हाटकात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते एवं कटकात्मनापि न भिद्येरन्, कटकस्य हाटकादभेदात् ।
तथा च हाटकमेव वस्तुसन्न कटकादयः, भेदस्याप्रतिभासनात् ।
अथ हाटकत्वेनैवाभेदो न कटकत्वेन,तेन तु भेद एव कुण्डलादेः ।
यदि हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते ।
नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः ।
ये हि यस्मिन्ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः ।
नानुवर्तन्ते चानुवर्तमानेऽपि हाटकत्वे कुण्डलादयः,तस्मात्तेऽपि हाटकाद्भिन्ना एवेति ।
सत्तानुवृत्त्या च सर्ववस्त्वनुगमेऽइदमिह नेदम्, इदमेवं नेदम्ऽइति विभागो न स्यात् ।
कस्यचित्क्वचित्कदाचित्कथञ्चिद्विवेकहेतोरभावात् ।
अपि च दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन्, कनकादभेदात्तेषाम्, तस्य च ज्ञातत्वात् ।
अथ भेदोऽप्यस्ति कनकात्कुण्डलादीनामिति कनकावगमेऽप्यज्ञातास्ते ।
नन्वभेदोऽप्यस्तीति किं न ज्ञाताः ।
प्रत्युत ज्ञानमेव तेषां युक्तम्,कारणाभावे हि कार्यभाव औत्सर्गिकः,स च कारणसत्तया अपोद्यते ।
अस्ति चाभेदे कारणसत्तेति कनके ज्ञाते ज्ञाता एव कुण्डलादय इति तज्जिज्ञासाज्ञानानि चानर्थकानि स्युः ।
तेन यस्मिन् गृह्यमाणे यन्न गृह्यते तत्ततो भिद्यते ।
यथा करभे गृह्यमाणेऽगृह्यमाणे रासभः करभात् ।
गृह्यमाणे च दूरतो हेम्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः,तस्मात्ते हेम्नो भिद्यन्ते ।
कथं तर्हि हेम कुण्डलमिति सामानाधिकरण्यमिति चेत्, न ह्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिकरण्यमित्युक्तम् ।
अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् ।
न खल्वभेदे ऐकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यते इत्युक्तम् ।
तस्माद्भेदाभेदयोरन्यतरस्मिन्नवहेयेऽभेदो पादानैव भेदकल्पना, न भेदोपादानाभेदकल्पनेति युक्तम् ।
भिद्यमानतन्त्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात्, एकाभावे चानाश्रयस्य भेदस्यायोगात्, एकस्य च भेदानधीनत्वात्, नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात्, एकत्वग्रहस्य चान्यानपेक्षत्वात्, अभेदोपादानैवानिर्वचनीयभेदकल्पनेति सांप्रतम् ।
तथा च श्रुतिःऽमृत्तिकेत्येव सत्यम्ऽइति ।
तस्मात्कूटस्थनित्यतैव पारमार्थिकी न परिणामिनित्यतेति सिद्धम् ।
व्योमवतिति च दृष्टान्तः परसिद्धः, अस्मन्मते तस्यापि कार्यत्वेनानित्यत्वात् ।
अत्र चकूटस्थनित्यमिति निर्वर्त्यकर्मतामपाकरोति ।
सर्वव्यापि इति प्राप्यकर्मताम् ।
सर्वविक्रियारहितमिति विकार्यकर्मताम् ।
निरवयवमिति संस्कार्यकर्मताम् ।
व्रीहीणां खलु प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंशः क्रियाधेयोऽस्ति, अनवयवत्वात् ।
अनंशत्वादित्यर्थः ।
पुरुषार्थतामाहनित्यतृप्तमिति ।
तृप्त्या दुःखरहितं सुखमुपलक्षयति ।
क्षुद्दुःखनिवृत्तिसहितं हि सुखं तृप्तिः ।
सुखं चाप्रतीयमानं न पुरुषार्थमित्यत आहस्वयञ्ज्योतिरिति ।
तदेवं स्वमतेन मोक्षाख्यं फलं नित्यं श्रुत्यादिभिरुपपाद्य क्रियानिष्पाद्यस्य तु मोक्षस्यानित्यत्वं प्रसञ्जयतितद्यदीति ।
न चागमबाधः, आगमस्योक्तेन प्रकारेणोपपत्तेः ।
अपि च ज्ञानजन्यापूर्वजनितो मोक्षो नैयोगिक इत्यस्यार्थस्य सन्ति भूयस्यः श्रुतयो निवारिका इत्याहअपि च ब्रह्म वेदेति ।
अविद्याद्वयप्रतिबन्धापनयमात्रेण च विद्याया मोक्षसाधनत्वं न स्वतोऽपूर्वोत्पादेन चेत्यत्रापि श्रुतीरुदाहरतित्वं हि नः पितेति ।
न केवलमस्मिन्नर्थे श्रुत्यादयः, अपि त्वक्षपादाचार्यसूत्रमपि न्यायमूलमस्तीत्याहतथा चाचार्यप्रणीतमिति ।
आचार्यश्चोक्तलक्षणः पुराणेऽआचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥
ऽइति ।
तेन हि प्रणीतं सूत्रम्ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽइति ।
पाठापेक्षया कारणमुत्तरम्, कार्यं च पूर्वम्,कारणापाये कार्यापायः, कफापाये इव कफोद्भवस्य ज्वरस्यापायः ।
जन्मापाये दुःखापायः,

प्रवृत्त्यपाये जन्मापायः,दोषापाये प्रवृत्त्यपायः,मिथ्याज्ञानापाये दोषापायः ।
मिथ्याज्ञानं चाविद्या रागाद्युपजननक्रमेण दृष्टेनैव संसारस्य परमं निदानम् ।
सा च तत्त्वज्ञानेन ब्रह्मात्मैकत्वविज्ञानेनैवावगतिपर्यन्तेन विरोधिना निवर्त्यते ।
ततोऽविद्यानिवृत्त्या ब्रह्मरूपाविर्भावो मोक्षः ।
न तु विद्याकार्यस्तज्जनितापूर्वकार्यो वेति सूत्रार्थः ।
तत्त्वज्ञानान्मिथ्याज्ञानापाय इत्येतावन्मात्रेण सूत्रोपन्यासः,न त्वक्षपादसंमतं तत्त्वज्ञानमिह संमतम् ।
तदनेनाचार्यान्तरसंवादेनायमर्थो दृढीकृतः ।
स्यादेतत् ।
नैकत्वविज्ञानं यथावस्थितवस्तुविषयम्, येन मिथ्याज्ञानं भेदावभासं निवर्तयन्न विधिविषयो भवेत् ।
अपि तु


टिप्पणी १आरोप्यप्रधाना संपत् ।


संपदादिरूपम् ।
तथा च विधेः प्रागप्राप्तं पुरुषेच्छया कर्तव्यं सत्विधिगोचरो भविष्यति ।
यथा वृत्त्यन्तरत्वेन मनसो विश्वेदेवसाम्याद्विश्वान्देवान्मनसि संपाद्य मन आलम्बनमविद्यमानसमं कृत्वा प्राधान्येन संपाद्यानां विश्वेषामेव देवानामनुचिन्तनम्, तेन चानन्तलोकप्राप्तिः ।
एवं चिद्रूपसाम्याज्जीवस्य ब्रह्मरूपतां संपाद्य जीवमालम्बनमविद्यमानसमं कृत्वा प्राधान्येन ब्रह्मानुचिन्तनम्, तेन चामृतत्वफलप्राप्तिः ।
अध्यासे त्वालम्बनस्यैव प्राधान्येनारोपिततद्भावस्यानुचिन्तनम्,यथाऽमनो ब्रह्मेत्युपासीतऽ,ऽआदित्यो ब्रह्मेत्यादेशःऽ ।
एवं जीवमब्रह्मऽब्रह्मेत्युपासीतऽइति ।
क्रियाविशेषयोगाद्वा, यथाऽवायुर्वाव संवर्गःऽ,ऽप्राणो वाव संवर्गःऽइति ।
बाह्यान्खलु वायुदेवता वह्न्यादीन् संवृङ्क्ते ।
महाप्रलयसमये हि वायुर्वह्न्यादीन्संवृज्य संहृत्यात्मनि स्थापयति ।
यथाह द्रविडाचार्यःऽसंहरणाद्वा संवरणाद्वा स्वात्मीभावाद्वायुः संवर्गःऽइति ।
अध्यात्मं च प्राणः संवर्ग इति ।
स हि सर्वाणि वागादीनि संवृङ्क्ते ।
प्रायणकाले हि स एव सर्वाणीन्द्रियाणि संगृह्योत्क्रामतीति ।
सेयं संवर्गदृष्टिर्वायौ प्राणे च दशाशागतं जगद्दर्शयति यथा, एवं जीवात्मनि बृंहणक्रियया ब्रह्मदृष्टिस्मृतत्वाय फलाय कल्पत इति ।
तदेतेषु त्रिष्वपि पक्षेष्वात्मदर्शनोपासनादयः प्रधानकर्माण्यपूर्वविषयत्वात्,


टिप्पणी २ तुतशस्त्रवदिति ।ऽआज्यैः स्तुवते प्रौगं शंसति इति स्तुतशस्त्रे समाम्नाते, प्रगीतमन्त्रसाध्यं देवतागुणसंबन्धाभिधानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यं शस्त्रम् । ते मन्त्रैरेवार्थः स्मर्तव्यःऽइति नियमाद्देवताप्रकाशनसंस्कारार्थत्वेन गुणकर्मणि वा अपूर्वार्थत्वेन प्रधानकर्मणि वेति संदेहे क्रतूपयोगिदेवतास्मरणस्य दृष्टत्वाद्गुणकर्मत्वे प्राप्ते सिद्धान्तःगुणाभिधानेन स्वरूपप्रकाशनरूपस्तुतिरिह विहिता श्रूयतेऽस्तुवतेऽऽशंसतिऽइति । अभिधानविवक्षायां स्तुतेरसंभवात्, स्तौतिशंसती अपूर्वोत्पत्तिं प्रति स्तोत्रशस्त्रे विदध्यातामिति । एवमिहात्मोपासनदर्शने प्रधानकर्मेत्यशयः



स्तुतशस्त्रवत् ।
आत्मा तु द्रव्यं कर्मणि गुण इति संस्कारो वात्मनो दर्शनं विधीयते ।
यथा दर्शपूर्णमासप्रकरणेऽपत्न्यवेक्षितमाज्यं भवतिऽइति समाम्नातम्, प्रकरणिना च गृहीतमुपांशुयागाङ्गभूताज्यद्रव्यसंस्कारतयावेक्षणं गुणकर्म विधीयते, एवं कर्तृत्वेन क्रत्वङ्गभूते आत्मनिऽआत्मा वा अरे द्रष्टव्यःऽइति दर्शनं गुणकर्म विधीयते ।


टिप्पणी ३(जै. २ । १ । ८) तस्यार्थःयैरवघातादिर्द्रव्यं चिकीर्ष्यते संस्कर्तुमिष्यते गुणस्तत्र प्रतीयेत ।
द्रव्ये गुणभूतं कर्म प्रतीयेतेत्यर्थः ।


ऽयैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेतऽइति न्यायादत आहन चेदं ब्रह्मात्मैकत्वविज्ञानमिति ।
कुतः, संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञान इति ।


टिप्पणी १आत्मोपास्त्यादेः संस्कारकर्मत्वं प्रकरणाद्वा वाक्याद्वा भवेत् । नाद्य इत्याहदर्शेति ।


दर्शपूर्णमासप्रकरणे हि समाम्नातमाज्यावेक्षणं तदङ्गभूताज्यसंस्कार इति युज्यते ।


टिप्पणी २ वितीयं प्रत्याहनचेति ।


नचऽआत्मा वा अरे द्रष्टव्यःऽइत्यादि कस्यचित्प्रकरणे समाम्नातम् ।
न चानारभ्याधीतमपि ।
ऽयस्य पूर्णमयी जुहूर्भवतिऽइत्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण जुहूपदं क्रतुं स्मारयद्वाक्येन यथा पर्णतायाः क्रतुशेषभावमापादयति, एवमात्मा नाव्यभिचारितक्रतुसंबन्धः, येन तद्दर्शनं क्रत्वङ्गं सदात्मानं क्रत्वर्थं संस्कुर्यात् ।
तेन यद्ययं विधिस्तथापि


टिप्पणी १ऽतस्मात्सुवर्णं हिरण्यं भार्यं दुर्वणोऽस्य भातृव्यो भवतिऽइत्यनारभ्याधीयते । तत्र किं शोभनहिरण्यधारणं क्रत्वङ्गमुत पुरुषधर्म इति संदेहे दुर्वर्णकाम इत्यश्रवणात्स्वतन्त्रफलकल्पने गौरवात्, क्रत्वङ्गमिति प्राप्ते अप्रकरणपठितस्य प्राकरणिकधर्माद्विशेषात्, तद्धारणस्य लोकेऽपि विद्यमानत्वेन पर्णमयीतावत्क्रत्वव्यभिचाराभावात्, हिरण्यसाधनकं धारणं वाक्यशेषगतफलाय विधीयत इति पुरुषधर्मः, एवमिहापि आत्मदर्शनेनामृतत्वं भावयेदिति विधानात्प्रधानकर्मतैवेति ।


ऽसुवर्णं भार्यम्ऽइतिवत्विनियोगभङ्गेन प्रधानकर्मैवापूर्वविषयत्वान्न गुणकर्मेति स्थवीयस्तयैतद्दूषणमनभिधाय सर्वपक्षसाधारणं दूषणमुक्तम् ।
तदतिरोहितार्थतया न व्याख्यातम् ।
किं च ज्ञानक्रियाविषयत्वविधानमस्य बहुश्रुतिविरुद्धमित्याहन च विदिक्रियेति ।
शङ्कतेअविषयत्व इति ।
ततश्च शान्तिकर्मणि वेतालोदय इति भावः ।

निराकरोतिन ।
कुतः

अविद्याकल्पितभेदनिवृत्तिपरत्वादिति ।
सर्वमेव हि वाक्यं नेदन्तया वस्तुभेदं बोधयितुमर्हति ।
न हीक्षुक्षीरगुडादीनां मधुररसभेदः शक्य आख्यातुम् ।
एवमन्यत्रापि सर्वत्र द्रष्टव्यम् ।
तेन प्रमाणान्तरसिद्धे लौकिके एवार्थे यदा गतिरिदृशी शब्दस्य, तदा कैव कथा प्रत्यगात्मन्यलौकिके ।
अदूर


टिप्पणी १ अक्षणयेत्यर्थः ।


विप्रकर्षेण तु कथञ्चित्प्रतिपादनमिहापि समानम् ।
त्वंपदार्थो हि प्रमाता प्रमाणाधीनया प्रमित्या प्रमेयं घटादि व्याप्नोतीत्यविद्याविलसितम् ।
तदस्या विषयीभूतोदासीनतत्पदार्थप्रत्यगात्मसामानाधिकरण्येन प्रमातृत्वाभावात्तन्निवृत्तौ प्रमाणादयस्तिस्रो विधा निवर्तन्ते ।
न हि पक्तुरवस्तुत्वे पाक्यपाकपचनानि वस्तुसन्ति भवितुमर्हन्तीति ।
तथा हिऽविगलितपराग्वृत्त्यर्थत्वं त्वंपदस्य तदस्तदा त्वमिति हि पदेनैकार्थत्वे त्वमित्यपि यत्पदम् ।
तदपि च तदा गत्वैकार्थ्यं विशुद्धचिदात्मतां त्यजति सकलान्कर्तृत्वादीन्पदार्थमलान्निजान् ॥
ऽइत्यान्तरश्लोकः ।
अत्रैवार्थे श्रुतीरुदाहरतितथा च शास्त्रम्यस्यामतमिति ।
प्रकृतमुपसंहरतिअतोऽविद्याकल्पितेति ।
परपक्षे मोक्षस्यानित्यतामापादयतियस्य त्विति ।
कार्यमपूर्वं यागादिव्यापारजन्यम्तदपेक्षते मोक्षः स्वोत्पत्ताविति ।
तयोः पक्षयोरिति ।
निर्वर्त्यविकार्ययोः क्षणिकं ज्ञानमात्मेति बौद्धाः ।
तथा च विशुद्धविज्ञानोत्पादो मोक्ष इति निर्वर्त्यो मोक्षः ।
अन्येषां तु संस्काररूपावस्थामपहाय या कैवल्यावस्थावाप्तिरात्मनः स मोक्ष इति विकार्यो मोक्षः ।
यथा पयसः पूर्वावस्थापहानेनावस्थान्तरप्राप्तिर्विकारो दधीति ।
तदेतयोः पक्षयोरनित्यता मोक्षस्य, कार्यत्वात्, दधिघटादिवत् ।
ऽअथ यदतः परो दिवो ज्योतिर्दीप्यतेऽइति श्रुतेर्ब्रह्मणो विकृताविकृतदेशभेदावगमादविकृतदेशब्रह्मप्राप्तिरूपासनादिविधिकार्या भविष्यति ।
तथा च प्राप्यकर्मता ब्रह्मण इत्यत आहन चाप्यत्वेनापीति ।
अन्यदन्येन विकृतदेशपरिहाण्याविकृतदेशं प्राप्यते ।
तद्यथोपवेलं जलधिरतिबहलचपलकल्लोलमालापरस्परास्फालनसमुल्लसत्फेनपुञ्जस्तबकतया विकृतः, मध्ये तु प्रशान्तसकलकल्लोलोपसर्गः स्वच्छः स्थिरतयाविकृतस्तस्य मध्यमविकृतं पौतिकः पोतेन प्राप्नोति ।
जीवस्तु ब्रह्मैवेति किं केन प्राप्यताम् ।
भेदाश्रयात्वात्प्राप्तेरित्यर्थः ।
अथ जीवो ब्रह्मणो भिन्नस्तथापि न तेन ब्रह्माप्यते, ब्रह्मणो विभुत्वेन नित्यप्राप्तत्वादित्याहस्वरूपव्यतिरिक्तत्वेऽपीति ।
संस्कारकर्मतामपाकरोतिनापि संस्कार्य इति ।
द्वयी हि संस्कार्यता, गुणाधानेन वा, यथा बीजपूरकुसुमस्य लाक्षारसावसेकः,तेन हि तत्कुसुमं संस्कृतं लाक्षारससवर्णं फलं प्रसूते ।
दोषापनयेन वायथा मलिनमादर्शतलं निघृष्टमिष्टकाचूर्णेनोद्भासितभास्वरत्वं संस्कृतं भवति ।
तत्र न तावद्ब्रह्मणि गुणाधानं संभवति ।
गुणो हि ब्रह्मणः स्वभावो वा भिन्नो वा ।
स्वभावश्चेत्कथमाधेयः, तस्य नित्यवात् ।
भिन्नत्वे तु कार्यत्वेन मोक्षस्यानित्यत्वप्रसङ्गः ।
न च भेदे धर्मधर्मिभावः, गवाश्ववत् ।
भेदाभेदश्च व्युदस्तः, विरोधात् ।
तदनेनाभिसंधिनोक्तमनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
द्वितीयं पक्षं प्रतिक्षिपतिनापि दोषापनयनेनेति ।
अशुद्धिः सती दर्पणे निवर्तते,न तु ब्रह्मणि असती निवर्तनीया ।
नित्यनिवृत्तत्वादित्यर्थः ।
शङ्कतेस्वात्मधर्म एवेति ।
ब्रह्मस्वभाव एव मोक्षोऽनाद्यविद्यामलावृत उपासनादिक्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यते, न तु क्रियते ।
एतदुक्तं भवति नित्यशुद्धत्वमात्मनोऽसिद्धम्, संसारावस्थायामविद्यामलिनत्वादिति ।
शङ्कां निराकरोतिन ।
कुतः,

क्रियाश्रयत्वानुपपत्तेः ।
नाविद्या ब्रह्माश्रया, किं तु जीवे,सा त्वनिर्वचनीयेत्युक्तम्,तेन नित्यशुद्धमेव ब्रह्म ।
अभ्युपेत्य त्वशुद्धिं क्रियासंस्कार्यत्वं दूष्यते ।
क्रिया हि ब्रह्मसमवेता वा ब्रह्म संस्कुर्यात्, यथा निघर्षणमिष्टकाचूर्णसंयोगविभागप्रचयो निरन्तर आदर्शतलसमवेतः ।
अन्यसमवेता वा ।
न तावद्ब्रह्मधर्मः क्रिया, तस्याः स्वाश्रयविकारहेतुत्वेन ब्रह्मणो नित्यत्वव्याघातात् ।


टिप्पणी १ अद्यपि चैत्रसमवेता भावना दर्पणस्योपकरोति तथापि संयोगविभागाख्यधात्वर्थद्वारा । तौ च नात्मनीत्यर्थः ।


अन्याश्रया तु कथमन्यस्योपकरोति, अतिप्रसङ्गात् ।
न हि दर्पणे निघृष्यमाणे मणिर्विशुद्धो दृष्टः ।
तच्चानिष्टमिति ।
तदा बाधनं


टिप्पणी २ व्यवहितत्वात् । अनित्यत्वमात्मनः प्रसज्येतेत्युक्तमनित्यत्वं तु व्यवहितमिति भावः ।


परामृशति ।
अत्र व्यभिचारं चोदयतिननु देहाश्रययेति ।
परिहरतिन ।
देहसंहतस्येति ।
अनाद्यनिर्वाच्याविद्योपधानमेव ब्रह्मणो जीव इति च क्षेत्रज्ञ इति चाचक्षते ।
स च स्थूलसूक्ष्मशरीरेन्द्रियादिसंहतस्तत्संघातमध्यपतितस्तदभेदेनाहमितिप्रत्ययविषयीभूतः,अतः शरीरादिसंस्कारः शरीरादिधर्मोऽप्यात्मनो भवति, तदभेदाध्यवसायात् ।
यथा अङ्गरागधर्मः सुगन्धिता कामिनीनां व्यपदिश्यते ।
तेनात्रापि यदाश्रिता क्रिया सांव्यवहारिकप्रमाणविषयीकृता तस्यैव संस्कारो नान्यस्येति न व्यभिचारः ।
तत्त्वतस्तु न क्रिया न संस्कार इति ।
सनिदर्शनं तु शेषमध्यासभाष्ये एव कृतव्याख्यानमिति नेह व्याख्यातम् ।
तयोरन्यः पिप्पलमिति ।
अन्यो जीवात्मा ।
पिप्पलं कर्मफलम् ।
अनश्नन्नन्य इति ।
परमात्मा ।
संहतस्यैव भोक्तृत्वमाह मन्त्रवर्णःात्मेन्द्रियेति ।
अनुपहितशुद्धस्वभावब्रह्मप्रदर्शनपरौ मन्त्रौ पठतिएको देव इति ।
शुक्रं दीप्तिमत् ।
अव्रणं दुःखरहितम् ।
अस्राविरमविगलितम् ।
अविनाशीति यावत् ।
उपसंहरतितस्मादिति ।
ननु मा भून्निर्वर्त्यादिकर्मताचतुष्टयी ।
पञ्चमी तु काचित्विधा भविष्यति, यया मोक्षस्य कर्मता घटिष्यत इत्यत आहअतोऽन्यदिति ।
एभ्यः प्रकारेभ्यो न प्रकारान्तरमन्यदस्ति, यतो मोक्षस्य क्रियानुप्रवेशो भविष्यति ।
एतदुक्तं भवतिचतसृणां विधानां मध्येऽन्यतमतया क्रियाफलत्वं व्याप्तम्,सा च मोक्षाद्व्यावर्तमाना व्यापकानुपलब्ध्या मोक्षस्य क्रियाफलत्वं व्यावर्तयतीति ।
तत्किं मोक्षे क्रियैव नास्ति,तथा च तदर्थानि शास्त्राणि तदर्थाश्च प्रवृत्तयोऽनर्थकानीत्यत उपसंहारव्याजेनाहतस्माज्ज्ञानमेकमिति ।
अथ ज्ञानं क्रिया मानसी कस्मान्न विधिगोचरः,कस्माच्च तस्याः फलं निर्वर्त्यादिष्वन्यतमं न मोक्ष इति चोदयतिननु ज्ञानमिति ।
परिहरतिन ।
कुतः वैलक्षण्यात् ।
अयमर्थःसत्यम्, ज्ञानं मानसी क्रिया,त्वियं ब्रह्मणि फलं जनयितुमर्हति, तस्य स्वयंप्रकाशतया विदिक्रियाकर्मभावानुपपत्तेरित्युक्तम् ।
तदेतस्मिन्वैलक्षण्ये स्थिते एव वैलक्षण्यान्तरमाहक्रिया हि नाम सेति ।
यत्र विषये वस्तुस्वरूपनिरपेक्षैव चोद्यते ।
यथा देवतासंप्रदानकहविर्ग्रहणे देवतावस्तुस्वरूपानपेक्षा देवताध्यानक्रिया ।
यथा वा योषिति अग्निवस्त्वनपेक्षाग्निबुद्धिःया सा क्रिया हि नामेति योजना ।
न हिऽयस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्ऽइत्यस्माद्विधेः प्राग्देवताध्यानं प्राप्तम्, प्राप्तं त्वधीतवेदान्तस्य विदितपदतदर्थसंबन्धस्याधिगतशब्दन्यायतत्त्वस्यऽसदेव सोम्येदम्ऽइत्यादेःऽतत्त्वमसिऽइत्यन्तात्संदर्भात्ब्रह्मात्मभावज्ञानम्, शब्दप्रमाणसामर्थ्यात्, इन्द्रियार्थसंनिकर्षसामर्थ्यादिव प्रणिहितमनसः स्फीतालोकमध्यवर्तिकुम्भानुभवः ।
न ह्यसौ स्वसामग्रीबललब्धजन्मा सन्मनुजेच्छयान्यथाकर्तुमकर्तुं वा शक्यः, देवताध्यानवत्, येनार्थवानत्र विधिः स्यात् ।
न चोपासना वानुभवपर्यन्तता वास्य विधेर्गोचरः, तयोरन्वयव्यतिरेकावधृतसामर्थ्ययोः साक्षात्कारे वा अनाद्यविद्यापनये वा विधिमन्तरेण प्राप्तत्वेन पुरुषेच्छयान्यथाकर्तुमकर्तुं वा अशक्यत्वात् ।
तस्माद्ब्रह्मज्ञानं मानसी क्रियापि न विधिगोचरः ।
पुरुषचित्तव्यापाराधीनायास्तु क्रियाया वस्तुस्वरूपनिरपेक्षता क्वचिदविरोधिनी, यथा देवताध्यानक्रियायाः ।
न ह्यत्र वस्तुस्वरूपेण कश्चिद्विरोधः ।
क्वचिद्वस्तुस्वरूपविरोधिनी, यथा योषित्पुरुषयोरग्निबुद्धिरित्येतावता भेदेन निदर्शनामिथुनद्वयोपन्यासः ।
क्रियैवित्येवकारेण वस्तुतन्त्रत्वमपाकरोति ।
ननुऽआत्मेत्येवोपासीतऽइत्यादयो विधयः श्रूयन्ते ।
न च प्रमत्तगीताः,तुल्यं हि


टिप्पणी १ उरुमुखादध्ययनादि समानमित्यर्थः ।


सांप्रदायिकम्,तस्माद्विधेयेनात्र भवितव्यमित्यत आहतद्विषया लिङ्गादय इति ।
सत्यं श्रूयन्ते लिङ्गादयः,न त्वमी विधिविषयाः, तद्विषयत्वेऽप्रामाण्यप्रसङ्गात् ।
हेयोपादेयविषयो हि विधिः ।
स एव च हेय उपादेयो वा, यं पुरुषः कर्तुमकर्तुमन्यथा वा कर्तुं शक्नोति ।
तत्रैव च समर्थः कर्ताधिकृतो नियोज्यो भवति ।
न चैवंभूतान्यात्म


टिप्पणी २श्रवणं नाम ब्रह्मात्मनिऽतत्त्वमसिऽइत्यादिवाक्यकदम्बस्य तात्पर्यनिर्णयानुकूलो व्यापारः तर्करूपः । तत्रासति विषयावगमे कथं तत्कर्तव्यताबोधः, अवगमे च कर्तुमकर्तुमन्यथाकर्तुमशक्यत्वम् । एवं मननादेरपि बोद्धव्यमिति ।


श्रवणमननोपासनदर्शनानीति विषयतदनुष्ठात्रोर्विधिव्यापकयोरभावाद्विधेरभाव इति प्रयुक्ता अपि लिङादयः प्रवर्तनायामसमर्था उपल इव क्षुरतैक्ष्ण्यं कुण्ठमप्रमाणीभवन्तीति ।
अनियोज्यविषयत्वादिति ।
समर्थो हि कर्ताधिकारी नियोज्यः ।
असामर्थ्ये तु न कर्तृतायतो नाधिकृतोऽतो न नियोज्य इत्यर्थः ।
यदि विरोधाभान्न विधिवचनानि, किमर्थानि तर्हि वचनान्येतानि विधिच्छायानीति पृच्छतिकिमर्थानीति ।
न चानर्थकानि युक्तानि, स्वाध्यायाध्ययनविध्यधीनग्रहणत्वानुपपत्तेरिति भावः ।
उत्तरम्स्वाभाविकेति ।
अन्यतः प्राप्ता एव हि श्रवणादयो विधिसरूपैर्वाक्यैरनूद्यन्ते ।
न चानुवादोऽप्यप्रयोजनः, प्रवृत्तिविशेषकरत्वात् ।
तथाहितत्तदिष्टानिष्टविषयेप्साजिहासापहृतहृदयतया बहिर्मुखो न प्रत्यगात्मनि समाधातुमर्हति ।
आत्मश्रवणादिविधिसरूपैस्तु वचनैर्मनसो विषयस्रोतः खिलीकृत्य प्रत्यगात्मस्रोत उद्घाट्यत इति प्रवृत्तिविशेषकरता अनुवादानामस्तीति सप्रयोजनतया स्वाध्यायविध्यधीनग्रहणत्वमुपपद्यत इति ।
यच्च चोदितमात्मज्ञानमनुष्ठानानङ्गत्वादपुरुषार्थमिति तदयुक्तम् ।
स्वतोऽस्य पुरुषार्थत्वे सिद्धे यदनुष्ठानानङ्गत्वं तद्भूषणं न दूषणमित्याहयदपीति ।
अनुसंज्वरेत्शरीरं परितप्यमानमनुतप्येत ।
सुगममन्यत् ।
प्रकृतमुपसंहरतितस्मान्न प्रतिपत्तीति ।


टिप्पणी १ इद्धे वस्तुनि वेदान्तप्रामाण्यसिद्ध्यर्थम् ।ऽअज्ञातसंगतित्वेनऽइत्यादि दूषयितुमित्यर्थः ।


प्रकृतिसिद्ध्यर्थमेकदेशिमतं दूषयितुमनुभाषतेयदपि केचिदाहुरिति ।
दूषयतितन्नेति ।
इदमत्राकूतम्ऽकार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा ।
सिद्धबोधेर्ऽथवत्तैवं शास्त्रत्वं हितशासनात् ॥
ऽयदि हि पदानां कार्याभिधाने तदन्वितस्वार्थाभिधाने वा, नियमेन वृद्धव्यवहारात्सामर्थ्वमबधृतं भवेत्, न भवेदहेयानुपादेयभूतब्रह्मात्मतापरत्वमुपनिषदाम् ।
तत्राविदितसामथ्र्यत्वात्पदानां लोके, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेः ।
अथ तु भूतेऽप्यर्थे पदानां लोके शक्यः संगतिग्रहस्तत उपनिषदान्तत्परत्वं पौर्वापर्यपर्यालोचनयावगम्यमानमपहृत्य न कार्यपरत्वं शक्यं कल्पयितुम्, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् ।
तत्र तावदेवमकार्येर्ऽथे न संगतिग्रहः, यदि तत्परः प्रयोगो न लोके दृश्येत, तत्प्रत्ययो वा व्युत्पन्नस्योन्नेतुं न शक्येते ।
न तावत्तत्परः प्रयोगो न दृश्यते लोके ।
कुतूहलभयादिनिवृत्त्यर्थानामकार्यपराणां पदसंदर्भाणां प्रयोगस्य लोके बहुलमुपलब्धेः ।
तद्यथाखण्डलादिलोकपालचक्रवालाधिवसतिः, सिद्धविद्याधरगन्धर्वाप्सरःपरिवारो ब्रह्मलोकावतीर्णमन्दाकिनीपयःप्रवाहपातधौतकलधौतमयशिलातलो नन्दनादिप्रमदावनविहारिमणिमयशकुन्तकमनीयनिनदमनोहरः पर्वतराजः सुमेरुरिति ।
नैष भुजङ्गो रज्जुरियमित्यादिः ।
नापि भूतार्थबुद्धिर्व्युत्पन्नपुरुषवर्तिनी न शक्या समुन्नेतुम्, हर्षादेरुन्नयनहोतोः संभवात् ।
तथा ह्यविदितार्थदेशजनभाषार्थो द्रविडो नगरगमनोद्यतो राजमार्गाभ्यर्णं देवदत्तमन्दिरमध्यासीनः प्रतिपन्नजनकानन्दनिबन्धनपुत्रजन्मा वार्त्ताहारेण सह नगरस्थदेवदत्ताभ्याशमागतः पटवासोपायनार्पणपुरःसरं दिष्ट्या वर्धसे देवदत्त पुत्रस्ते जातैति वार्त्ताहारव्याहारश्रवणसमनन्तरमुपजातरोमाञ्चकञ्चुकं विकसितनयनोत्पलमतिस्मेरमुखमहोत्पलमवलोक्य देवदत्तमुत्पन्नप्रमोदमनुमिमीते,प्रमोदस्य च प्रागभूतस्य तद्व्याहारश्रवणसमनन्तरं प्रभवतस्तद्धेतुताम् ।
न चायमप्रतिपादयन् हर्षहेतुमर्थं हर्षाय कल्पत इत्यनेन हर्षहेतुरर्थ उक्त इति प्रतिपद्यते ।
हर्षहेत्वन्तरस्य चाप्रतीतेः पुत्रजन्मनश्च तद्धेतोरवगमात्तदेव वार्त्ताहारेणाभ्यधायीति निश्चिनोति ।
एवं भयशोकादयोऽप्युदाहार्याः ।
तथा च प्रयोजनवत्तया भूतार्थाभिधानस्य प्रेक्षावत्प्रयोगोऽप्युपपन्नः ।
एवं च ब्रह्मस्वरूपज्ञानस्य परमपुरुषार्थहेतुभावादनुपदिशतामपि पुरुषप्रवृत्तिनिवृत्ती वेदान्तानां पुरुषहितानुशासनाच्छास्त्रत्वं सिद्धं भवति ।
तत्सिद्धमेतत्, विवादाध्यासितानि वचनानि भूतार्थविषयाणि, भूतार्थविषयप्रमाजनकत्वात् ।
यद्यद्विषयप्रमाजनकं तत्तद्विषयं, यथा रूपादिविषयं चक्षुरादि,तथा चैतानि,तस्मात्तथेति ।
तस्मात्सुष्ठूक्तम्तन्न, औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति ।
उपनिपूर्वात्सदेर्विशरणार्थात्क्विप्युपनिषत्पदं व्युत्पादितम्, उपनीय अद्वयं ब्रह्म सवासनामविद्यां हिनस्तीति ब्रह्मविद्यामाह ।
तद्धेतुत्वाद्वेदान्ता अप्युपनिषदः,ततो विदितः औपनिषदः पुरुषः ।
एतदेव विभजतेयोऽसावुपनिषत्स्वेवेति ।
अहंप्रत्ययविषयाद्भिनत्तिअसंसारीति ।
अत एव क्रियारहितत्वाच्चतुर्विधद्रव्यविलक्षणः अतश्च चतुर्विधद्रव्यविलक्षणोपेतोऽयमनन्यशेषः, अन्यशेषं हि भूतं द्रव्यं चिकीर्षितं सदुत्पत्त्याद्याप्यं संभवति ।
यथाऽयूपं तक्षतिऽइत्यादि ।
यत्पुनरन्यशेषं भूतभाव्युपयोगरहितम्, यथाऽसुवर्णं भार्यम्ऽ,ऽसक्तून् जुहोतिऽइत्यादि, न तस्योत्पत्त्याद्याप्यता ।
कस्मात्पुनरस्यानन्यशेषतेत्यत आहयतःस्वप्रकरणस्थः ।
उपनिषदामनारभ्याधीतानां पौर्वापर्यपर्यालोचनया पुरुषप्रतिपादनपरत्वेन पुरुषस्यैव प्राधान्येनेदं प्रकरणम् ।
न च जुह्वादिवदव्यभिचरितक्रतुसंबन्धः पुरुष इत्युपपादितम् ।
अतः स्वप्रकरणस्थः सोऽयं तथाविध उपनिषद्भ्यः प्रतीयमानो न नास्तीति शक्यो वक्तुमित्यर्थः ।
स्यादेतत् ।
मानान्तरोगोचरत्वेनागृहीतसंगतितया अपदार्थस्य ब्रह्मणो वाक्यार्थत्वानुपपत्तेः कथमुपनिषदर्थतेत्यत आहस एष नेति नेत्यात्मेत्यात्मशब्दात् ।
यद्यपि गवादिवन्मानान्तरगोचरत्वमात्मनो नास्ति, तथापि प्रकाशात्मन एव सतस्तत्तदुपाधिपरिहाण्या शक्यं वाक्यार्थत्वेन निरूपणम्, हाटकस्येव कटककुण्डलादिपरिहाण्या ।
नहि प्रकाशः स्वसंवेदनो न भासते,नापि तदवच्छेदकः कार्यकरणसंघातः ।
तेनऽस एष नेति नेत्यात्माऽइति तत्तदवच्छेदपरिहाण्या बृहत्त्वादापनाच्च स्वयंप्रकाशः शक्यो वाक्यात्ब्रह्मेति चात्मेति च निरूपयितुमित्यर्थः ।
अथोपाधिनिरासवदुपहितमप्यात्मरूपं कस्मान्न निरस्यत इत्यत आहआत्मनश्च प्रत्याख्यातुमशक्यत्वात् ।
प्रकाशो हि सर्वस्यात्मा तदधिष्ठानत्वाच्च प्रपञ्चविभ्रमस्य ।
न चाधिष्ठानाभावे विभ्रमो भवितुमर्हति ।
न हि जातु रज्ज्वभावे रज्ज्वां भुजङ्ग इति वा धारेति वा विभ्रमो दृष्टपूर्वः ।
अपि चात्मानः प्रकाशस्य भासा प्रपञ्चस्य प्रभा ।
तथा च श्रुतिःऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ।
न चात्मनः प्रकाशस्य प्रत्याख्याने प्रपञ्चप्रथा युक्ता ।
तस्मादात्मनः प्रत्याख्यानायोगाद्वेदान्तेभ्यः प्रमाणान्तरागोचरसर्वोपाधिरहितब्रह्मस्वरूपावगतिसिद्धिरित्यर्थः ।
उपनिषत्स्वेवावगत इत्यवधारणममृष्यमाण आक्षिपतिनन्वात्मेति ।
सर्वजनीनाहंप्रत्ययविषयो ह्यात्मा कर्ता भोक्ता च संसारी, तत्रैव च लौकिकपरीक्षकाणामात्मपदप्रयोगात् ।
य एव लौकिकाः शब्दास्त एव वैदिकास्त एव च तेषामर्था इत्यौपनिषदमप्यात्मपदं तत्रैव प्रवर्तितुमर्हति, नार्थान्तरे तद्विपरीते इत्यर्थः ।
समाधत्तेन अहंप्रत्ययविषय औपनिषदः पुरुषः ।
कुतः तत्साक्षित्वेन ।
अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मातत्साक्षित्वेन, परमात्मनोऽहंप्रत्ययविषयत्वस्यप्रत्युक्तत्वात् ।
एतदुक्तं भवतियद्यपिऽअनेन जीवेनात्मनाऽइति जीवपरमात्मनोः पारमार्थिकमैक्यम्, तथापि तस्योपहितं रूपं जीवः,शुद्धं तु रूपं तस्य साक्षितच्च मानान्तरानधिगतमुपनिषद्गोचर इति ।
एतदेव प्रपञ्चयतिन ह्यहंप्रत्ययविषयेति ।
विधिशेषत्वं वा नेतुं न शक्यः ।
कुतः आत्मत्वादेव ।
न ह्यात्मा अन्यार्थोऽन्यत्तु सर्वमात्मार्थम् ।
तथा च श्रुतिःऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवतिऽइति ।
अपि चातः सर्वेषामात्मत्वादेव न हेयो नाप्युपादेयः ।
सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा ।
न च स्वभावो हेयः, अशक्यहानत्वात् ।
न चोपादेयः, उपात्तत्वात् ।
तस्माद्धेयोपादेयविषयौ विधिनिषेधौ न तद्विपरीतमात्मतत्त्वं विषयीकुरुत इति सर्वस्य प्रपञ्चजातस्यात्मैव तत्त्वमिति ।
एतदुपपादयतिसर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
अयमर्थःपुरुषो हि श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायव्यवस्थापितत्वात्परमार्थसन् ।
प्रपञ्चस्त्वनाद्यविद्योपदर्शितोऽपरमार्थसन् ।
यश्च परमार्थासनसौ प्रकृतिः रज्जुतत्त्वमिव सर्पविभ्रमस्य विकारस्य ।
अत एवास्यानिर्वाच्यत्वेनादृढस्वभावस्य विनाशः ।
पुरुषस्तु परमार्थसन्नासौ कारणसहस्रेणाप्यसन् शक्यः कर्तुम् ।
न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् ।
तस्मादविनाशिपुरुषान्तो विकारविनाशः शुक्तिरज्जुतत्त्वान्त इव रजतभुजङ्गविनाशः ।
पुरुष एव हि सर्वस्य प्रपञ्चविकारजातस्य तत्त्वम् ।
न च पुरुषस्यास्ति विनाशो यतोऽनन्तो विनाशः स्यादित्यत आहपुरुषो हि विनाशहेत्वभावादिति ।
नहि कारणानि सहस्रमप्यन्यदन्यथयितुमीशत इत्युक्तम् ।
अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा,तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चिच्चोपादास्यत इत्यत आहविक्रियाहेत्वभावाच्च कूटस्थनित्यः ।
त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो नास्तीत्युक्तम् ।
अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्मवदन्यथात्वं कारणैः शक्यं कर्तुम् ।
न च धर्मान्यथात्वादन्यो विकारः ।
तदिदमुक्तम्विक्रियाहोत्वभावादिति ।
सुगममन्यत् ।
यत्पुनरेकदेशिना शास्त्रविद्वचनं साक्षित्वेनानुक्रान्तं तदन्यथोपपादयतियदपि शास्त्रतात्पर्यविदामनुक्रमाणमिति ।
ऽदृष्टो हि तस्यार्थः प्रयोजनवदर्थावबोधनम्ऽइति वक्तव्ये, धर्मजिज्ञासायाः प्रकृतत्वाद्धर्मस्य च कर्मत्वात्ऽकर्मावबोधनम्ऽइत्युक्तम् ।
न तु सिद्धरूपब्रह्मावबोधनव्यापारं वेदस्य वारयति ।
न हि सोमशर्मणि प्रकृते तद्गुणाभिधानं परिसंचष्टे विष्णुशर्मणो गुणवत्ताम् ।
विधिशास्त्रं विधीयमानकर्मविषयम्,प्रतिषेधशास्त्रं च प्रतिषिध्यमानकर्मविषयमित्युभयमपि कर्मावबोधनपरम् ।
अपि चऽआम्नायस्य क्रियार्थत्वात्ऽइति शास्त्रकृद्वचनम् ।
तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्यगुणकर्मणामानर्थक्यमनभिधेयत्वं प्रसज्येत,नहि ते क्रियार्था इत्यत आहअपि चाम्नायस्येति ।
यद्युच्येत नहि क्रियार्थत्वं क्रियाभिधेयत्वम्, अपि तु क्रियाप्रयोजनत्वम् ।
द्रव्यगुणशब्दानां च क्रियार्थत्वेनैव भूतद्रव्यगुणाभिधानम्, न स्वनिष्ठतया ।
यथाहुः शास्त्रविदःऽचोदना हि भूतं भवन्तम्ऽइत्यादि ।


टिप्पणी १ऽचोदना हि भूतं भवन्तं भविष्यन्तमित्येवञ्जातीयकं शक्नोत्यवगमयितुम्ऽइति शाबरभाष्ये विधिवाक्यस्य भूतार्थबोधकत्वं प्रतीयते तत्कथं द्रव्यादेः क्रियाबोधिता, तत्राहएतदुक्तमिति ।


एतदुक्तं भवति, कार्यमर्थमवगमयन्ती चोदना तदर्थं भूतादिकमप्यर्थं गमयतीति ।
तत्राहप्रवृत्तिनिवृत्तिव्यतिरेकेण भूतं चेदिति ।
अयमभिसंधिःन तावत्कार्यार्था एव स्वार्थे पदानां संगतिग्रहो नान्यार्थ इत्युपपादितं भूतेऽप्यर्थे व्युत्पत्तिं दर्शयद्भिः ।


टिप्पणी २ अनु कार्यान्वितपदार्थपरत्वनियमाभावे पदानामतिलाघवायान्वितपरत्वमपि त्यज्यतामत आहनापीति ।


नापि स्वार्थमात्रपरतैव पदानाम् ।
तथा सति न वाक्यार्थप्रत्ययः स्यात् ।
न हि प्रत्येकं स्वप्रधानतया गुणप्रधानभावरहितानामेकवाक्यता दृष्टा ।
तस्मात्पदानां स्वार्थमभिदधतामेक


टिप्पणी ३ यमर्थःेकप्रयोजनसिद्ध्युपयोगित्वं पदार्थानामितरेतरवैशिष्ट्यमन्तरेण न घटतेऽतस्तत्सिद्ध्यै एकवाक्यत्वाय च लक्षणयान्वितपरत्वं कल्प्यते तादृक्प्रयोजनाभावे तु स्वार्थमात्राभिधेयत्वं पदानामिति ।


प्रयोजनवत्पदार्थपरतयैकवाक्यता ।
तथा च तत्तदर्थान्तरविशिष्टैकवाक्यार्थप्रत्यय उपपन्नो भवति ।
यथाहुः शास्त्रविदःऽसाक्षाद्यद्यपि कुर्वन्तिपदार्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
ऽइति ।
तथा चार्थान्तरसंसर्गपरतामात्रेण वाक्यार्थप्रत्ययोपपत्तौ न कार्यसंसर्गपरत्वनियमः पदानाम् ।
एवं च सति कूटस्थनित्यब्रह्मरूपपरत्वेऽप्यदोष इति ।
भव्यं कार्यम् ।
ननु यद्भव्यार्थं भूतमुपदिश्यते न तद्भूतम्, भव्यसंसर्गिणा रूपेण तस्यापि भव्यत्वादित्यत आहन हि भूतमुपदिश्यमानमिति ।


टिप्पणी ४ हव्यसंसर्गिणा रूपेण भूतमपि भव्यमित्यत्र किं भव्यं कार्यमुत क्रिया । उभाभ्यामपि भूतार्थस्य नैक्यमित्याहन तादात्म्येति ।


न तादात्म्यलक्षणः संसर्गःकिं तु कार्येण सह प्रयोजनप्रयोजनिलक्षणोऽन्वयः ।
तद्विषयेण तु भावार्थेन भूतार्थानां क्रियाकारकलक्षण इति न भूतार्थानां क्रियार्थत्वमित्यर्थः ।
शङ्कतेअक्रियात्वेऽपीति ।
एवं चाक्रियार्थकूटस्थनित्यब्रह्मोपदेशानुपपत्तिरिति भावः ।
परिहरतिनैष दोषः क्रियार्थत्वेऽपीति ।
न हि क्रियार्थं भूतमुपदिश्यमानमभूतं भवति, अपि तु क्रियानिवर्तनयोग्यं भूतमेव तत् ।
तथा च भूतेर्ऽथेऽवधृतशक्तयः शब्दाः क्वचित्स्वनिष्ठ


टिप्पणी ५ आर्यानन्वितभूतविषया इत्यर्थः ।


भूतविषया दृश्यमाना मृत्वा शीर्त्वा वा न कथञ्चित्क्रियानिष्ठतां गमयितुमुचिताः ।


टिप्पणी ६ आर्यान्वयो हि न शब्दार्थः किन्तु उपाधिः । तथाहिकर्तव्यतातदभावावगमाधीने हि प्रवृत्तिनिवृत्ती, तदधीनं च प्रयोजनं, तदधीनौ विवक्षाप्रयोगौ, प्रयोगाधीने च वाक्यार्थप्रतिपत्ती । तस्माद्विवक्षादिवत्कार्यान्वयस्यापि शब्दार्थावगत्युपायतावगम्यते । अतो विरहय्यापि कार्यान्वयं प्रयोगभेदे भवति भूतं वस्तु पदवाच्यम् । तदिदमुक्तम्नह्युपहितमिति ।


नह्युपहितं शतशो दृष्टमप्यनुपहितं क्वचिद्दृष्टमदृष्टं भवति ।
तथा च वर्तमानापदेशा अस्तिक्रियोपहिता अकार्यार्था अप्यटवीवर्णकादयो लोके बहुलमुपलभ्यन्ते ।
एवं क्रियानिष्ठा अपि संबन्धमात्रपर्यवसायिनः,यथाकस्यैव पुरुषःिति प्रश्ने उत्तरंराज्ञःिति ।
तथा प्रातिपदिकार्थमात्रनिष्ठाः,यथाकीदृशास्तरवःिति प्रश्ने उत्तरंफलिनःिति ।
न हि पृच्छता पुरुषस्य वा तरूणां वास्तित्वनास्तित्वे प्रतिपित्सिते,किं तु पुरुषस्य स्वामिभेदस्तरूणां च प्रकारभेदः ।
प्रष्टुरपेक्षितं चाचक्षाणः स्वामिभेदमेव प्रकारभेदमेव च प्रतिव्यक्ति, न पुनरस्तित्वम्, तस्य तेनाप्रतिपित्सितत्वात् ।
उपपादिता च भूतेऽप्यर्थे व्युत्पत्तिः प्रयोजनवति पदानाम् ।
चोदयतियदि नामोपदिष्टं भूतङ्किं तवौपदेष्टुः श्रोतुर्वा प्रयोजनंस्यात् ।
तस्माद्भूतमपि प्रयोजनवदेवोपदेष्टव्यं नाप्रयोजनम् ।
अप्रयोजनं च ब्रह्म, तस्योदासीनस्य सर्वक्रियारहितत्वेनानुपकारकत्वादिति भावः ।
परिहरतिअनवगतात्मवस्तूपदेशश्च तथैवप्रयोजनवानेवभवितुमर्हति ।
अप्यर्थश्चकारः ।
एतदुक्तं भवतियद्यपि ब्रह्मोदासीनम्, तथापि तद्विषयं शाब्दज्ञानमवगतिपर्यन्तं विद्या स्वविरोधिनीं संसारमूलनिदानमविद्यामुच्छिन्दत्प्रयोजनवदित्यर्थः ।
अपि च येऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपिऽब्राह्मणो न हन्तव्यःऽ,ऽन सुरा पातव्याऽइत्यादीनां न कार्यपरता शक्या आस्थातुम् ।
कृत्युपहितमर्यादं हि कार्यं कृत्या व्याप्तं तन्निवृत्तौ निवर्तते, शिंशपात्वमिव वृक्षत्वनिवृत्तौ ।
कृतिर्हि पुरुषप्रयत्नःस च विषयाधीननिरूपणः ।
विषयश्चास्य साध्यस्वभावतया भावार्थ एव पूर्वापरीभूतोऽन्योत्पादानुकूलात्मा भवितुमर्हति, न द्रव्यगुणौ ।
साक्षात्कृतिव्याप्यो हि कृतेर्विषयः ।
न च द्रव्यगुणयोः सिद्धयोरस्ति कृतिव्याप्यता ।
अत एव शास्त्रकृद्वचः


टिप्पणी १ हावार्थाःधात्वर्थोपरक्तभावना येषु भाति तादृशा ये कर्मशब्दाःक्रियावाचका यजत्यादयस्तेभ्यः क्रियाअपूर्वं प्रतीयेत न द्रव्यगुणशब्देभ्य इति तदर्थः । भावनावाचिभ्यो भावना, भाव इत्यादिभ्यो नापूर्वं प्रतीयत इति कर्मशब्दा इत्युक्तम् । कर्मशब्देभ्योऽपि यागहोमशब्देभ्यो नापूर्वाधिगतिरिति प्रथमदलोपन्यास इत्यवगन्तव्यम् ।


ऽभावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतऽइति ।
द्रव्यगुणशब्दानां नैमित्तिकावस्थायां कार्यावमर्शेऽपि, भावस्य स्वतः, द्रव्यगुणशब्दानां तु भावयोगात्कार्यावमर्श इति


टिप्पणी २ इयोगो हि स्वावच्छेदकत्वेन साक्षात्साध्यस्वभावं भावार्थमाकाङ्क्षति, तल्लाभे क्रियाद्वारा द्रव्यादेस्तद्विषयता न युक्तेत्याशयः ।


भावार्थेभ्य एवापूर्वावगतिः, न द्रव्यगुणशब्देभ्य इति ।
न चऽदध्ना जुहोतिऽ,

ऽसंतत


टिप्पणी ३ आन्तत्यमविच्छिन्नत्वम् । आघारोऽवक्षारणम् ।


माघारयतिऽइत्यादिषु द्रव्यादीनां कार्यविषयता ।
तत्रापि हि होमघारभावार्थविषयमेव कार्यम् ।
न चैतावता


टिप्पणी ४ योतिष्टोमे श्रूयतेऽसोमेन यजेतऽतथाऽऐन्द्रवायवं गृह्णातिऽइत्यादि च ।
तत्र संशयःकिमैन्द्रवायवादिवाक्ये विहितानां सोमरसानां यागानां च यथाक्रमं सोमयागशब्दावनुवदितारावुत द्रव्ययुक्तस्य कर्मणो विधाताराविति ।
तत्रैन्द्रवायवादिवाक्येषु द्रव्यदेवताख्ययागरूपप्रतीतेर्यागानुमानादितरत्र रूपाप्रतीतेः समुदायानुवाद इति प्राप्ते राद्धान्तितं द्वितीयेनानुवादत्वमप्रत्यभिज्ञानात् ।
न ह्यैन्द्रवाक्ये यागरूपमवगम्यते ।
तस्मात्सोमवाक्ये यागविधिरितरत्र रसानामिन्द्रादिदेवताभ्यो ग्रहणान्युपकल्पनानि विधीयन्ते ।
एवं हि यथा सोमेनेतिवाक्ये विशिष्टविधिरेवं दधिसांतत्यवाक्यानि यदि द्रव्यगुणविशिष्टहोमाघारविधायीनि तर्हि अग्निहोत्राधारवाक्ये तद्विहितहोमानामाघाराणां च समुदायावनुवदेतां तथासति तदधिकरणभेदो न संगच्छेदिति शङ्का ।
तथाहि पूर्वपक्षसूत्रम्ऽआघाराग्निहोत्रमरूपत्वात्ऽ(जै. २ । २ । १३) इति ।
सिद्धान्तस्तुविधी इमौ स्यातामाघारयतिजुहोतिशब्दाभ्यामनुष्ठेयार्थप्रतीतेः ।
तत्संनिधौ श्रुतस्य सांतत्यस्य दध्यादिवाक्यस्य विशिष्टविधित्वे गौरवप्रसङ्गेन, तद्विहितभावार्थानुवादेन गुणविधानार्थत्वात् ।
नैतावता दध्यादिवाक्ये भावार्थविषयं कार्यं विरुध्यत इत्यभ्युपगमः ।


ऽसोमेन यजेतऽइतिवत्, दधिसंततादिविशिष्टहोमाघारविधानात्,ऽअग्निहोत्रं जुहोतिऽ,ऽआघारमाघारयतिऽइति तदनुवादः ।

======================
ण्Oट्E १ अत्र हेतुमाहयद्यपीति ।
======================

तत्र द्रव्यगुणयोः कार्यं प्रति साक्षादविषयत्वे.पि भावार्थं प्रत्यनुबन्धतया विधीयेतेत्यर्थः ।
फ्यद्यप्यत्रापि भावार्थविषयमेव कार्यं, तथापि भावार्थानुबन्धतया द्रव्यगुणावविषयावपि विधीयेते ।


======================
ण्Oट्E २ अत्र हेतुमाहभावार्थ इति ।
======================

भावार्थो हि कारकव्यापारमात्रतयाविशिष्टः कारकविशेषेण द्रव्यादिना विशेष्यत इति द्रव्यादिस्तदनुबन्धः ।
तथा च भावार्थे विधीयमाने स एव सानुबन्धो विधीयत इति द्रव्यगुणावविषयावपि तदनुबन्धतया विहितौ भवतः ।


======================
ण्Oट्E ३ अर्हि संततादिवाक्यानि विशिष्टविधयः स्युः । अग्निहोत्रादिवाक्यं च तदनुवादः स्यात्, तत्राहएव चेति । अयमाशयःयद्यप्यत्र विशिष्टो विधिः प्रतीयते तथापि भावार्थद्वारा द्रव्यादिकमपि विषयीकरोति । तत्र संक्रान्तो यदि भावार्थमन्यतो विहितं न लभेत तर्हि गौरवमप्युपरीकृत्य विशिष्टं विदधीताथ लभेत तत उपपदाकृष्टशक्तिर्द्रव्यादिपरो भवति । भावार्थं त्वनुवदति । तदिहाग्निहोत्रादिवाक्यत एव भावार्थलाभाद्द्रव्यपरतेत्युन्नेयमिति ।
======================

एवं च भावार्थप्रणालिकया द्रव्यादिसंक्रान्तो विधिर्गौरवाद्बिभ्यत्स्वविषयस्य चान्यतः प्राप्ततया तदनुवादेन तदनुबन्धीभूतद्रव्यादिपरो भवतीति सर्वत्र भावार्थविषय एव विधिः ।


======================
ण्Oट्E ४ इद्धस्य न विधेयत्वमित्युक्तमतिदिशतिएतेनेति ।
======================

एतेनऽयदाग्नेयोऽष्टाकपालो भवतिऽइत्यत्र संबन्धविषयो विधिरिति परास्तम् ।


======================
ण्Oट्E ५ अंबन्धस्य भावनावच्छेदकत्वेन विधेयत्वं शङ्कतेनन्वित्यादिना, संबन्ध एवास्य विषय इत्यन्तेन संदर्बेण ।
======================

ननु न भवत्यर्थो विधेयःसिद्धे भवितरि लब्धरूपस्य भवनं प्रत्यकर्तृत्वात् ।
न खलु गगनं भवति ।
नाप्यसिद्धे, असिद्धस्यानियोज्यत्वात्, गगनकुसुमवत् ।
तस्माद्भवनेन प्रयोज्यव्यापारेणाक्षिप्तः प्रयोजकस्य भावयितुर्व्यापारो विधेयः ।
स च व्यापारो भावना, कृतिः, प्रयत्न इतिनिर्विषयश्चासावशक्यप्रतिपत्तिरतो विषयापेक्षायामाग्नेयशब्दोपस्थापितो द्रव्यदेवतासंबन्ध एवास्य विषयः ।


======================
ण्Oट्E ६ इद्धान्ती दूषयतिननव्ति. तल्लक्षितभावनाया एव विधानं, संबन्दस्य साक्षात्कृतिविषयत्वायोगादित्यर्थः ।
======================

ननु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं संबन्धं गोचरयेत् ।
न हि घटं कुर्वित्यत्रापि साक्षान्नामार्थं घटं पुरुषप्रयत्नो गोचरयत्यपि तु दण्डादि हस्तादिना व्यापारयति ।
तस्माद्घटार्थां कृतिं व्यापारविषयामेव पुरुषः प्रतिपद्यते, न तु रूपतो घटविषयाम् ।
उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया ।
विषयतया तु हस्तादिव्यापार एव ।
अत

======================
ण्Oट्E ७ अतः यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति इत्यादिवाक्येन यागो विधीयते तस्मात्ऽय एवं विद्वान् पौर्णमासीं यजतेऽइत्यनुवादे यजत इति श्रुतं, अन्यथा संबन्ध एव श्रूयेतेत्यर्थः । तस्मान्न कुत्रापि संबन्धविधानमिति सिद्धम् । इदमुक्तं विस्तरेणऽप्रकरणं पौर्णमास्यां रूपावचनात्ऽ(जै. २ ।२ ।३) इत्यत्र । दिङ्मात्रमिह दर्शितम् ।
======================

एवाग्नेय इत्यत्रापि द्रव्यदेवतासंबन्धाक्षिप्तो यजिरेव कार्यविषयो विधेयः ।
किमुक्तं भवति, आग्नेयो भवतीतिःाग्नेयेन यागेन भावयेदिति ।
अत एवऽय एवं विद्वान् पौर्णमास्यां यजतेऽऽय एवं विद्वानमावास्यां यजतेऽइत्यनुवादो भवतिऽयदाग्नेयःऽइत्यादिविहितस्य यागषट्कस्य ।



======================
ण्Oट्E ८ त्पत्त्यधिकारविध्योरविसंवादार्थमप्याग्नेयादिवाक्ये यागविधिरभ्युपेय इत्याअतःेवेति ।
======================

अत एव च विहितानूदितस्य तस्यैवऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइत्याधिकारसंबन्धः ।
तस्मात्सर्वत्र कृतिप्रणालिकया

======================
ण्Oट्E ९ हात्वर्थविषय इत्यर्थः ।
======================

भावार्थविषय एव विधिरित्येकान्तः ।
तथा चऽन हन्यात्ऽऽन पिबेत्ऽइत्यादिषु यदि कार्यमभ्युपेयेत, ततस्तद्व्यापिका कृतिरभ्युपेतव्या, तद्व्यापकश्च भावार्थो विषयः ।
एवं च प्रजापतिव्रतन्यायेन पर्युदासवृत्त्याहननापानसंकल्पलक्षणया तद्विषयो विधिः स्यात् ।

======================
ण्Oट्E १० वं नियोगकृतिधात्वर्थानां व्याप्यव्यापकत्वमुक्त्वा व्यापकनिवृत्त्या व्याप्यनिवृत्तिमाहतथाच प्रसज्येति ।
======================

तथा च प्रसज्यप्रतिषेधो दत्तजलाञ्जलिः प्रसज्येत ।
न च सति संभवे लक्षणा न्याय्या ।


======================
ण्Oट्E ११ रजापतिव्रतन्यायं (जै. ४ । १ । ३६) विभजते निषेधेषु तदभावायनेक्षेतेति ।ऽतस्य ब्रह्मचारिणो व्रतम्ऽइति व्रतशब्दोपक्रमात्, एकस्मिंश्च वाक्ये उपसहारस्य प्रक्रमाधीनत्वादाख्यातयोगिनापि नञा प्रतीतो निषेधोऽननुष्ठेयत्वादुपेक्ष्यते ततश्चानीक्षणसंकल्पलक्षणा युक्ता । न चैवंऽन हन्यात्ऽइतिवाक्ये कल्पनीयमिति भावः ।
======================

ऽनेक्षेतोद्यन्तम्ऽइत्यादौ तुऽतस्य व्रतम्ऽइत्यधिकारात्प्रसज्यप्रतिषेधासंभवेन पर्युदासवृत्त्यानीक्षणसंकल्पलक्षणा युक्ता ।
तस्मात्ऽन हन्यात्ऽ,ऽन पिबेत्ऽइत्यादिषु प्रसज्यप्रतिषेधेषु भावार्थाभावात्तद्व्याप्तायाः कृतेरभावः,तदभावे च तद्व्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वत्र वाक्ये इत्याहब्रह्मणो न हन्तव्य इत्येवमाद्या इति ।
ननु कस्मान्निवृत्तिरेव कार्यं न भवति, तत्साधनं वेत्यत आहन च सा क्रियेति ।
क्रियाशब्दः

======================
ण्Oट्E १ हाष्येऽक्रियार्थानामानर्थक्याभिधानादिह क्रियाशब्दः कार्यवचन इत्यर्थः ।
======================

कार्यवचनः ।
एतदेव विभजतेअक्रियार्थानामिति ।
स्यादेतत् ।
विधिविभक्तिश्रवणात्कार्यं तावदत्र प्रतीयतेतच्च न भावार्थमन्तरेण ।
न च रागतः प्रवृत्तस्य हननपानादावकस्मादौदासीन्यमुपपद्यते विना विधारकप्रयत्नम्तस्मात्स एव प्रवृत्त्युन्मुखानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीति आहन च हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम् ।
केन हेतुना न शक्यमित्यत आहस्वभावप्राप्तहन्त्यर्थानुरागेण नञः ।


======================
ण्Oट्E २ इमिह विधेयं, हननादि वा नञर्थो वा विधारकप्रयत्नो वेति विकल्प्य, दीषयितुं प्रक्रमतेअयमर्थ इत्यादिना ।
======================

अयमर्थःहननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्ते इत्युत्सर्गः ।
न चैते शक्ये विधातुम्, रागतः प्राप्तत्वात् ।
न च नञः प्रसज्यप्रतिषेधो विधेयः, तस्याप्यौदासीन्यरूपस्य सिद्धतया प्राप्तत्वात् ।
न च विधारकः प्रयत्नः, तस्याश्रुतत्वेन लक्ष्यमाणत्वात्, सति संभवे च लक्षणाया अन्याय्यत्वात्, विधिविभक्तेश्च रागतः प्राप्तप्रवृत्त्यनुवादकत्वेन विधिविषयत्वायोगात् ।
तस्माद्यत्पिबेद्धन्याद्वेत्यनूद्य तन्नेति निषिध्यते, तदभावो ज्ञाप्यते,न तु नञर्थो विधीयते ।


======================
ण्Oट्E ३ अनु नञर्थश्चेन्न विधीयते तर्हि हननं नास्तीत्यादाविव सिद्धतया प्रतीयेतेत्याशङ्क्याहअभावश्चेति । रागप्राप्तहननलक्षणप्रतियोगिगतं साध्यत्वमभाव आरोप्यत इत्यर्थः ।
======================

अभावश्च स्वविरोधिभावनिरूपणतया भावच्छायानुपातीति सिद्धे सिद्धवत्, साध्ये च साध्यवद्भासत इति साध्यविषयो नञर्थः साध्यवद्भासत इति नञर्थः कार्य इति भ्रमः ।
तदिदमाहनञश्चैष स्वभाव इति ।
ननु बोधयतु संबन्धिनोऽभावं नञ्प्रवृत्त्युन्मुखानां तु मनोवाग्देहानां कुतोऽकस्मान्निवृत्तिरित्यत आहअभावबुद्धिश्चौदासीन्य

======================
ण्Oट्E १ अस्य प्रागभावतया कारणानपेक्षत्वादध्याहरतिपालनेति ।
======================

पालनकारणम् ।


======================
ण्Oट्E २ इधिनिषेधयोरिष्टानिष्टोपायत्वबोधकत्वं व्युत्पत्तिबलाद्दर्शयतिअयमभिप्राय इत्यादिना प्रवर्तकेषु वाक्येष्वित्यतः प्राक्तनेन ग्रन्थेन ।
======================

अयमभिप्रायःऽज्वरितः पथ्यमश्नीयात्ऽ,ऽन सर्पायाङ्गुलिं दद्यात्ऽ इत्यादिवचनश्रवणसमनन्तरं प्रयोज्यवृद्धस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गुलिदानोन्मुखस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयोज्यवृद्धस्य प्रवृत्तिनिवृत्तिहेतू इच्छाद्वेषावनुमिमीते ।
तथा हिइच्छाद्वेषहेतुके वृद्धस्य प्रवृत्तिनिवृत्ती स्वतन्त्रप्रवृत्तिनिवृत्तित्वात्, मदीयस्वतन्त्रप्रवृत्तिनिवृत्तिवत् ।
कर्तव्यतै

======================
ण्Oट्E ३ अर्तव्यतया सहैकस्मिन्धात्वर्थे समवेताविष्टानिष्टसाधनभावौ तज्ज्ञानपूर्वकाविति विभागः ।
======================

कार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वकौ चास्येच्छाद्वेषौ, प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषत्वात्, मत्प्रवृत्तिनिवृत्तिहेतुभूतेच्छाद्वेषवत् ।
न जातु मम शब्दतद्व्यापारपुरुषाशयत्रैकाल्यानविच्छन्नभावनापूर्वप्रत्ययपूर्वाविच्छाद्वेषावभूताम् ।
अपि तु भूयोभूयः स्वगतमालोचयत उक्तकारणपूर्वावेव प्रत्यवभासेते ।
तस्माद्वृद्धस्य स्वतन्त्रप्रवृत्तिनिवृत्ती इच्छाद्वेषभेदौ च कर्तव्यतैकार्थसमवेतेष्टानिष्टसाधनभावावगमपूर्वावित्यानुपूर्व्या सिद्धः कार्यकारणाभाव इतीष्टानिष्टसाधनतावगमात्प्रयोज्यवृद्धप्रवृत्तिनिवृत्ती इति सिद्धम् ।
स चावगमः प्रागभूतः शब्दश्रवणानन्तरमुपजायमानः शब्दश्रवणहेतुक इति प्रवर्तकेषु वाक्येषुऽयजेतऽइत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंस्तस्येष्टसाधनतां कर्तव्यतां चावगमयतिःनन्यलभ्यत्वादुभयोः, अनन्त्यलभ्यस्य च शब्दार्थत्वात् ।
यत्र तु कर्तव्यतान्यत एव लभ्यते, यथाऽन हन्यात्ऽ,ऽन पिबेत्ऽइत्यादिषु, हननपानप्रवृत्त्यो रागतः प्रतिलम्भात्, तत्र तदनुवादेन नञ्समभिव्याहृता लिङादिविभक्तिरन्यतोऽप्राप्तमनयोरनर्थहेतुभावमात्रमवगमयति ।
प्रत्यक्षं हि तयोरिष्टसाधनभावोऽवगम्यते, अन्यथा रागविषयत्वायोगात् ।
तस्माद्रागादिप्राप्तकर्तव्यतानुवादेनानर्थसाधनताप्रज्ञापनपरम्ऽन हन्यात्ऽ,ऽन पिबेत्ऽइत्यादिवाक्यम्, न तु कर्तव्यतापरमिति सुष्ठूक्तमकार्यनिष्ठत्वं निषेधानाम् ।
निषेध्यानां चानर्थसाधनताबुद्धिरेव निषेध्याभावबुद्धिः ।
तया खल्वयं चेतन आपाततो रमणीयतां पश्यन्नप्यायतिमालोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते ।
औदासीन्यमात्मनोऽवस्थापयतीति यावत् ।
स्यादेतत् ।
अभावबुद्धिश्चेदौदासीन्यस्थापनाकारणम्, यावदौदासीन्यमनुवर्तेत ।
न चानुवर्तते ।
न ह्युदासीनोऽपि विषयान्तरव्यासक्तचित्तस्तदभावबुद्धिमान् ।
न चावस्थापककारणाभावे कार्यावस्थानं दृष्टम् ।
न हि स्तम्भावपाते प्रासादोऽवतिष्ठते ।
अत आहसा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति ।
तावदेव खल्वयं प्रवृत्त्युन्मुखो न यावदस्यानर्थहेतुभावमधिगच्छति ।
अनर्थहेतुत्वाधिगमोऽस्य समूलोद्धारं प्रवृत्तिमुद्धृत्य दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति ।


======================
ण्Oट्E ४ अह्यभावबुद्धिरौदासीन्यस्थापनकारणं, औदासीन्यस्यानादित्वात् । अपित्वपवादनिरासिकेत्याहएतदुक्तमिति ।
======================

एतदुक्तं भवतियथा प्रासादावस्थानकारणं स्तम्भो नैवमौदासीन्यावस्थानकारणमभावबुद्धिः, अपि त्वागन्तुकाद्विनाशहेतोस्त्राणेनावस्थानकारणम् ।
यथा कमठपृष्ठनिष्ठुरः कवचः शास्त्रप्रहारत्राणेन राजन्यजीवावस्थानहेतुः ।
न च कवचापगमे च असति च शस्त्रप्रहारे, राजन्यजीवनाश इति ।
उपसंहरतितस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवेति ।
औदासीन्यमजानतोऽप्यस्तीति प्रसक्तक्रियानिवृत्त्योपलक्ष्य विशिनष्टि ।
तत्किमक्रियार्थत्वेनानर्थक्यमाशङ्क्य क्रियार्थत्वोपवर्णनं जैमिनीयमसमञ्जसमेवेत्युपसंहारव्याजेन परिहरतितस्मात्पुरुषार्थेति ।
पुरुषार्थानुपयोग्युपाख्यानादिविषयावक्रियार्थतया क्रियार्थतया च पूर्वोत्तरपक्षौ,न तूपनिषद्विषयौ ।
उपनिषदां स्वयं पुरुषार्थरूपब्रह्मावगतमपर्यनसानादित्यर्थः ।
यदप्यौपनिषदात्मज्ञानमपुरुषार्थं मन्यमानेनोक्तम्कर्तव्यविध्यनुप्रवेशमन्तरेणेति ।
अत्र निगूढाभिसंधिः पूर्वोक्तं परिहारं स्मारयतितत्परिहृतमिति ।
अत्राक्षेप्ता स्वोक्तमर्थं स्मारयतिननु श्रुतब्रह्मणोऽपीति ।
निगूढमभिसंधिं समाधातोद्घाटयतिअत्रोच्यतेनावगतब्रह्मात्मभावस्येति ।


======================
ण्Oट्E १ वगतब्रह्मात्मभावस्येति भाष्यस्थावगतशब्दाभिप्रायमाहसत्यमिति ।
======================

सत्यं, न ब्रह्मज्ञानमात्रं सांसारिकधर्मनिवृत्तिकारणम्, अपि तु साक्षात्कारपर्यन्तम् ।
ब्रह्मसाक्षात्कारश्चान्तःकरणवृत्तिभेदः श्रवणमननादिजनितसंस्कारसचिवमनोजन्मा, षड्जादिभेदसाक्षात्कार इव गान्धर्वशास्त्रश्रवणाभ्याससंस्कृतमनोयोनिः ।
स च निखिलप्रपञ्चमहेन्द्रजालसाक्षात्कारं समूलमुन्मूलयन्नात्मानमपि प्रपञ्चत्वाविशेषादुन्मूलयतीत्युपपादितमधस्तात् ।
तस्माद्रज्जुस्वरूपकथनतुल्यतैवात्रेति सिद्धम् ।
अत्र च वेदप्रमाणमूलतया वेदप्रमाणजनितेत्युक्तम् ।
अत्रैव सुखदुःखानुत्पादभेदेन निदर्शनद्वयमाहन हि धनिन इति ।
श्रुतिमत्रोदाहरतितदुक्तमिति ।
चोदयतिशरीरे पतिते इति ।
परिहरतिन सशरीरत्वस्येति ।
यदि वास्तवं सशरीरत्वं भवेन्न जीवतस्तन्निवर्तेत ।
मिथ्याज्ञाननिमित्तं तु तत् ।
तच्चोत्पन्नतत्त्वज्ञानेन जीवतापि शक्यं निवर्तयितुम् ।
यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम्, स्वभावहानेन भावविनाशप्रसङ्गादित्याहनित्यमशरीरत्वमिति ।
स्यादेतत् ।
न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तम्,तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्तते ।
तन्निवृत्तौ च प्रायणमेवेति न जीवतोऽशरीरत्वमिति शङ्कतेतत्कृतेति ।
तदित्यात्मानं परामृशति ।
निराकरोतिन, शरीरसंबन्धस्येति ।
न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति शरीरसंबन्धे भवतः,ताभ्यां तु शरीरसंबन्धं रोचयमानो व्यक्तं परस्पराश्रयत्वं दोषमावहति ।
तदिदमाहशरीरसंबन्धस्येति ।
यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात्, बीजाङ्कुरवदित्यत आहअन्धपरम्परैषानादित्वकल्पना

======================
ण्Oट्E १ अत्कार्यवादी व्यक्तिभेदेनेतरेतराश्रयं परिहरतीत्याहयस्त्विति ।
======================

यस्तु मन्यते नेयमन्धपरम्परातुल्यानादिता ।
न हि यतो धर्माधर्मभेदादात्मशरीरसंबन्धभेदस्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्वस्मादात्मशरीरसंबन्धात्पूर्वधर्माधर्मभेदजन्मनः,एष त्वात्मशरीरसंबन्धोऽस्माद्धर्माधर्मभेदादिति, तं प्रत्याहक्रियासमवायाभावादिति ।
शङ्कतेसंनिधानमात्रेणेति ।
परिहरतिनेति ।
उपार्जनंस्वीकरणम् ।
न त्वियं विधात्मनीत्याहन त्वात्मन इति ।
ये तु देहादावात्माभिमानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयतिअत्राहुरिति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः ।
उपपादितं चैतदस्माभिरध्यासभाष्य इति नेहोपपाद्यते ।
यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात्, सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ,तत्र हि पुरुषत्वमनियतमपि समारोपितमेव ।
एवं संशये समारोपितमनिश्चितमुदाहृत्य विपर्ययज्ञाने निश्चितमुदाहरतियथा वा शुक्तिकायामिति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्तिकारजतसाधारण्ये यावदत्र रजतविनिश्चयो भवति तावत्कस्माच्छुक्तिविनिश्चय एव न भवति ।
संशयो वा द्वेधा युक्तः,समानधर्मधर्मिणोर्दर्शनातुपलब्घ्यनुपलब्ध्यव्यवस्थातोविशेषद्वयस्मृतेश्च ।
संस्कारोन्मेषहेतोः सादृश्यस्य द्विष्ठत्वेनोभयत्र तुल्यमेतदित्यत उक्तमकस्मादिति ।
अनेन दृष्टस्य हेतोः समानत्वेऽप्यदृष्टं हेतुरुक्तः ।
तच्च कार्यदर्शनोन्नेयत्वेनासाधारणमिति भावः ।
आत्मानात्मविवेकिनामिति ।
श्रवणमननकुशलतामात्रेण पण्डितानाम् ।
अनुत्पन्नतत्त्वसाक्षात्काराणामिति यावत् ।
तदुक्तम्ऽपश्वादिभिश्चाविशेषात्ऽइति ।
शेषमतिरोहितार्थम् ।
जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरतितथा चेति ।
सुबोधम् ।
प्रकृतमुपसंहरतितस्मान्नावगतब्रह्मात्मभावस्येति ।
ननूक्तं यदि जीवस्य ब्रह्मात्मत्वावगतिरेव सांसारिकधर्मनिवृत्तिहेतुः, हन्त मननादिविधानानर्थक्यम्,तस्मात्प्रतिपत्तिविधिपरा वेदान्ता इति, तदनुभाष्य दूषयतियत्पुनरुक्तं श्रवणात्पराचीनयोरिति ।
मनननिदिध्यासनयोरपि न विधिः, तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात् ।
तदिदमुक्तमवगत्यर्थत्वादिति ।
ब्रह्मसाक्षात्कारोऽवगतस्तदर्थत्वं मनननिदिध्यासनयोरन्वयव्यतिरेकसिद्धमित्यर्थः ।
अथ कस्मान्मननादिविधिरेव न भवतीत्यत आहयदि ह्यवगतमिति ।
न तावन्मनननिदिध्यासने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्युक्तमधस्तात् ।
अतो

======================
ण्Oट्E १ उणकर्म हि क्वचिदुपयोक्ष्यमाणशेषरूपं, कथा हवने उपयोक्ष्यमाणव्रीहीणांऽव्रीहीनवहन्तिऽइत्यवघातः । क्वचित्पुनरुपयुक्तशेषरूपं, यथा प्रयाजोपयुक्तस्याज्यस्यऽप्रयाजशेषेण हवींष्यभिधारयेत्ऽइति हविःषु क्षारणम् । एतदुभयरूपमपि परमात्मनो न संभवति, प्रधानत्वेनोपयुक्तोपयोक्ष्यमाणत्वाभावादिति ध्येयम् ।
======================

गुणकर्मत्वमनयोरवघातप्रोक्षणादिवत्परिशिष्यते,तदप्ययुक्तम्, अन्यत्रोपयुक्तोपयोक्ष्यमाणत्वाभावादात्मनः,विशेषतस्त्वौपनिषदस्य कर्मानुष्ठानविरोधादित्यर्थः ।
प्रकृतमुपसंहरतितस्मादिति ।
एवं सिद्धरूपब्रह्मपरत्वे उपनिषदाम् ।
ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात्, भिन्नविषयत्वेन शास्त्रभेदात्,ऽअथातो ब्रह्मजिज्ञासाऽइत्यस्य शास्त्रारम्भत्वमुपपद्यत इत्याहएवं च सतीति ।
इतरथा तु धर्मजिज्ञासैवेति न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्याहप्रतिपत्तिविधिपरत्व इति ।
न केवलं सिद्धरूपत्वाद्ब्रह्मात्मैक्यस्य धर्मादन्यत्वमपि तु तद्विरोधादपीत्युपसंहारव्याजेनाहतस्मादहं ब्रह्मास्मीति ।
इतिकरणेन ज्ञानं परामृशति ।
विधयो हि धर्मे प्रमाणम् ।
ते च साध्यसाधनेतिकर्तव्यताभेदाधिष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।
न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमाणानामित्याहसर्वाणि चेतराणि प्रमाणानीति ।
कुतः,न हीति ।
अद्वैते हि विषयविषयिभावो नास्ति ।
न च कर्तृत्वम्, कार्याभावात् ।
न च कारणत्वम्, अत एव ।
तदिदमुक्तमप्रमातृकाणि च ।
इति चकारेण ।
अत्रैव ब्रह्मविदां गाथा उदाहरतिअपि चाहुरिति ।
पुत्रदारादिष्वात्माभिमानो गौणः ।
यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रादिगतेनापीति सोऽयं गुणः ।
न त्वेकत्वाभिमानः, भेदस्यानुभवसिद्धत्वात् ।
तस्मात्ऽगौर्वाहीकःऽइतिवद्गौणः ।
देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः,किं तु शुक्तौ रजतज्ञानवन्मिथ्या, तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति ।
तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः,

तदुपायस्य श्रवणमननादेरभावात् ।
तदिदमाहपुत्रदेहादिबाधनात् ।
गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनम् ।
ममकाराभाव इति यावत् ।
मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनं च ।
ततश्च न केवलं लोकयात्रासमुच्छेदःसद्ब्रह्माहमित्येवंबोधशीलं यत्कार्यम्, अद्वैतसाक्षात्कार इति यावत् ।
तदपिकथं भवेत् ।
कुतस्तदसंभव इत्यत आहअन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
उपलक्षणं चैतत् ।
प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् ।
एतदुक्तं भवतिएष हि विभागोऽद्वैतसाक्षात्कारकारणम्, ततो नियमेन प्राग्भावात् ।
तेन तदभावे कार्यं नोत्पद्यत इति ।
न च प्रमातुरात्मनोऽन्वेष्टव्य आत्मान्य इत्याहअन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ।
उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् ।
स्यादेतत् ।
अप्रमाणात्कथं पारमार्थिकाद्वैतानुभवोत्पत्तिरित्यत आहदेहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं तु ।
अस्यावधिमाहआऽत्मनिश्चयात् ।
आ ब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।
एतदुक्तं भवतिपारमार्थिकप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यम्, प्रमाणबाधितत्वात् ।
तस्य च समस्तप्रमाणकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् ।
सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति ।
न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिभेद एकान्ततः परमार्थः ।
यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् ।
अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः ।
तथा च श्रुतिःऽविद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥
ऽइति ।
तस्मात्सर्वमवदातम् ॥


इति चतुःसूत्री समाप्ता ।



____________________________________________________________________________________________

१,१.५.५६


एवंऽकार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता ।
पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता ॥
ऽब्रह्मजिज्ञासां प्रतिज्ञायऽजन्माद्यस्य यतःऽइत्यादिनाऽतत्तु समन्वयात्ऽइत्यन्तेन सूत्रसंदर्भेण सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् ।
तच्च ब्रह्मणीति परमार्थतः ।
न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् ।
तद्त्र संदिह्यतेतज्जगदुपादानकारणं किं चेतनमुताचेतनमिति ।
अत्र च विप्रतिपत्तेः प्रवादिनां विशेषानुपलम्भे सति संशयः ।
तत्र च प्रधानमचेतनं जगदुपादानकारणमनुमानसिद्धमनुवदन्त्युपनिषद इति सांख्याः ।
जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः ।
आदिग्रहणेनाभावोपादानत्वादि ग्रहीतव्यम् ।
अनिर्वचनीयानाद्यविद्याशक्तिमञ्चेतनोपादानं जगदागमिकमिति ब्रह्मविदः ।
एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्यतदाभासा बीजम् ।
तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् ।
तत्रऽज्ञानक्रियाशक्त्यभावद्ब्रह्मणोऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति संभवः ॥
ऽज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे ।
न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च ।
त्रिगुणे तु प्रधाने परिणामिनि संभवतः ।
यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण संभवत एव ।
तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च ।
न तु ब्रह्म ।
स्वरूपचैतन्यं त्वस्यावृत्तितमनुपयोगि जीवात्मनामिवास्माकम् ।
न च स्वरूपचैतन्ये कर्तृत्वम्, अकार्यत्वात्तस्य ।
कार्यत्वे वा न सर्वदा सर्वज्ञता ।
भोगापर्गलक्षणपुरुषार्थद्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः ।
दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् ।
यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते ।
ऽतदैक्षत बहु स्यां प्रजायेयऽइत्याद्याश्च श्रुतयोऽचेतनेऽपि चेतनवदुपचारात्स्वकार्योन्मुखत्वमादर्शयन्ति, यथा कूलं पिपतिषतीति ।
ऽयत्प्राये श्रूयते यच्च तत्तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते ॥
ऽअपि चाहुर्वृद्धाःयथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः इति, तथेदमपिऽता आप ऐक्षन्तऽ

तत्तेज ऐक्षत इत्याद्युपचारप्राये क्षुतं तदैक्षत इत्यौपचारिकमेव विज्ञेयम् ।
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह ।
यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्यते, एवं तत्त्वमसि इत्याद्याः श्रुतयो भाक्ताः संपत्त्यर्था वा द्रष्टव्याः ।
स्वमपीतो भवति इति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते ।
प्रधानांशतमःसमुद्रके हि जीवोनिद्राणस्तमसीव मग्नो भवति ।
यथाहुःऽअभावप्रत्ययालम्बना वृत्तिर्निद्राऽइति ।
वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययकारणं तमस्तदालम्बमा निद्रा जीवस्य वृत्तिरित्यर्थः ।
तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्रोऽपिसकारणं करणाधिपाधिपः इति प्राधानाभिप्रायः ।
प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमदस्तात् ।
तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः ।
एवं काणादादिमतेऽपि कथञ्चिद्योजननीयाः श्रुतयः ।
अक्षरार्थस्तुप्रधानकारणपक्षेऽपीति प्रधानस्यापीति ।
अपिकारावेवकारार्थौ ।
स्यादेतत् ।
सत्त्वसंपत्त्या चेदस्य सर्वज्ञताथ तमःसंपत्त्यासर्वज्ञतैवास्य कस्मान्न भवतीत्यत आहतेन च सत्त्वधर्मेण ज्ञानेनेति ।
सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् ।
तथाहुःऽनिरतिशयं सर्वज्ञताबीजंऽइति ।
यत्खलु सातिशयं तत्क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् ।
एवं ज्ञानमप्येकद्विबहुविषयतया सातिशयमित्यनेनापि क्वचिन्निरतिशयेन भवितव्यम् ।
इदमेव चास्य निरतिशयत्वं यद्विदितसमस्तवेदितव्यत्वम् ।
तदिदं सर्वज्ञत्वं सत्त्वस्य निरतिशयोत्कर्षत्वे संभवति ।
एतदुक्तं भवतियद्यपि रजस्तमसी अपि स्तः तथापि पुरुषार्तप्रयुक्तगुणवैषम्यातिशयात्सत्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधानवस्थायामपि तन्मात्रं विवक्षित्वाविवक्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।
अपिभ्यामवधारणस्य व्यवच्छेद्यमाहन केवलस्येति ।
नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि ।
चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्यमुत्पत्तिमर्हति, न चिदात्मन इत्यर्थः ।
तवापि च योग्यतामात्रेणैव चिदात्मनर्ः वज्ञताभ्युपगमो न कार्ययोगादित्याहत्वयापीति ।
न केवलस्याकार्यकारणस्येत्येतत्सिंहावलोकितेन प्रपञ्चयतिप्रागुत्पत्तेरिति ।
अपि च प्रधानस्येति ।
चस्त्वर्थः ।


एवं प्राप्त उच्यते


ईक्षतेर्नाशब्दम् । ब्रह्मसूत्र १,१.५ ।

गौणश्चेन्नात्मशब्दात् । ब्रह्मसूत्र १,१.६ ।


नामरूपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सामान्यकल्पनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामस्त्यनुमानमित्युपरिष्टात्प्रवेदयिष्यते ।
तस्मान्नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपासनीयः ।
तदेवमाम्नायैकसमधिगमनीये जगत्कारणेऽपौर्वापर्यपरामर्शाद्यदाम्नायोऽञ्जसा वदेत् ।
जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः ॥
ऽतेषु तेषु खल्वाम्नायप्रदेशेषुऽतदैक्षतऽइत्येवञ्जातीयकैर्वाक्यैरीक्षितुः कारणज्जगज्जन्माख्यायत इति ।
न च प्रधानपरमाण्वादेरचेतनस्येक्षितृत्वमाञ्जसम् ।
सत्त्वांशेनेक्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न ।
तस्य जाड्येन तत्त्वानुपपत्तेः ।
कस्तर्हि रजतस्तमोभ्यां सत्त्वस्य विशेषः ।
स्वच्छता ।
स्वच्छं हि सत्त्वम् ।
अस्वच्छे च रजस्तमसी ।
स्वच्छस्य च चैतन्यबिम्बोद्ग्रहितया प्रकाशकत्वव्यपदेशो नेतरयोः, अस्वच्छतया तद्ग्राहित्वाभावात् ।
पार्थिवत्वे तुल्य इव मणेर्बिम्बोद्ग्राहिता न लोष्टादीनाम् ।
ब्रह्मणस्त्वीक्षितृत्वमाञ्जसं, तस्याम्नायतो नित्यज्ञानस्वभावत्वविनिश्चायात् ।
नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञानस्वभावभूतस्येक्षणस्याक्रियात्वेन ब्रह्मणस्तत्प्रति निमित्तभावाभावात् ।
अक्रियानिमित्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः ।
सत्यं, ब्रह्मस्वभावश्चैतन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्तद्विषयोपधानमेदावच्छेदेन कल्पितभेदस्यानित्यत्वं कार्यत्वं चोपपद्यते ।
तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वातन्त्र्यलक्षणं कर्तृत्वमुपपन्नम् ।
यद्यपि च कूटस्थनित्यस्यापरिणामिन औदासीन्यमस्य वास्तवं तथाप्यनाद्यनिर्वचनीयविद्यावच्छिन्नस्य व्यापारवत्त्वभवभासत इति कर्तृत्वोपपत्तिः ।
परैरपि च चिच्छेक्तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृत्वमीदृशमेवाभ्युपेयं, चैतन्यसामान्याधिकरण्येन ज्ञातृत्वोपलब्धेः ।
नहि प्राधानिकान्यन्तर्बहिःकरणानि त्रयोदश सत्त्वगुणप्रधानान्यपि स्वयमेवाचेतनानि, तद्वृत्तयश्च खं वा परं वा वेदितुमुत्सहन्ते ।
नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति ।
चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् ।
एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चितिबिम्बसंक्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्तर्बहिष्करणान्यन्धसहस्रप्रतिमान्यस्वतन्त्राणि ।
न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः ।
न च तदयोगेऽप्यज्ञातृत्वं, व्यापारवतामपि जडानामज्ञत्वात् ।
तस्मादन्तःकरणवर्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः ।
अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृत्वाभिमानः ।
सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्यवहारिकमेवेति परमार्थः ।
नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदाभेदपक्षमपाकुर्वद्भिरपास्तम् ।
कूटस्थस्य नित्यस्यात्मनोऽव्यापारवत एव भिन्नं ज्ञानं धर्म इति चोपरिष्टादपाकरिष्यते ।
तस्माद्वस्तुतोऽनवच्छिन्नं चैतन्यं तत्त्वान्यत्वाभ्यामनिर्वचनीयाव्याकृतव्याचिकीर्षितनामरूपविषयावच्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् ।
तथा च श्रुतिःऽतपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥
ऽइति ।
तपसा ज्ञानेन अव्याकृतनामरूपविषयेण चीयते तद्व्याचिकीर्षवद्भवति, यथा कुविन्दादिरव्याकृतं पटादि बुद्धावालिख्य चिकीर्षति ।
एकधर्मवान् द्वितीयधर्मोपजननेन उपचित उच्यते ।
व्याचिकीर्षायां चोपचये सति ततो नामरूपमन्नमदनीयं साधारणं संसारिणां व्याचिकीर्षितमभिजायते ।
तस्मादव्याकृताद्व्याचिकीर्षितादन्नात्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठानं जगत्सूत्रात्मा साधारणो जायते, यथाव्याकृतात्व्याचिकीर्षितात्पटादवान्तरकार्यं द्वितन्तुकादि ।
तस्माच्च प्राणान्मनःाख्यं संकल्पविकल्पादिव्याकरणात्मकं जायते ।
ततो व्याकरणात्मकान्मनसः सत्यशब्दवाच्यान्याकाशादीनि जायन्ते ।
तेभ्यश्च सत्याख्येभ्योऽनुक्रमेण लोकाः भूरादयः तेषु मनुष्यादिप्राणिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते ।
कर्मसु चामृतं फलं स्वर्गनरकादि ।
तच्च स्वनिमित्तयोर्धर्माधर्मयोः सतोर्न विनश्यतीत्यमृतम् ।
यावद्धर्माधर्मभावीति यावत् ।
यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः ।
यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम्, तस्माद्ब्रह्मणः पूर्वस्मादेतत्परं कार्यं ब्रह्म ।
किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति ।
तस्मात्प्रधानस्य साम्यावस्थायामनीक्षितृत्वात्, क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात्, मुख्यसंभवे चोपचारस्यान्याय्यत्वात्, मुमुक्षोश्चायथार्थोपदेशानुपपत्तेः, मुक्तिविरोधित्वात्, तेजःप्रभृतीनां च मुख्यासंभवेनोपचाराश्रयणस्य युक्तिसिद्धत्वात्,संशये च तत्प्रायपाठस्य निश्चायकत्वात्, इह तु मुख्यस्यौत्सर्गिकत्वेन निश्चये सति संशयाभावात्, अन्यथा किरातशतसंकीर्णदेशनिवासिनो ब्राह्मणायनस्यापि किरातत्वापत्तेः, ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एवश्चद्रमा इव द्वतीयस्य चद्रमसः ।
न त्वचेतनं प्रधानपरमाण्वादि ।
अशब्दं हि तत् ।
न च प्रधानं परमाणवो वा तदतिरिक्तसर्वज्ञेश्वराधिष्ठिता जगदुपादानमिति सांप्रतं कार्यत्वात् ।
कारणात्कार्याणां भेदाभावात्कारणज्ञानेन समस्तकार्यपरिज्ञानस्य मृदादिनिदर्शनेनागमेन प्रसाधितत्वात्, भेदे च तदनुपपत्तेः ।
साक्षाच्चऽएकमेवाद्वितीयम्ऽऽनेह नानास्ति किञ्चनऽमृत्योः समृत्युमाप्नोतिःित्यादिभिर्ब्रह्मातिरिक्तस्य प्रपञ्चस्य प्रतिषेधाचेतनोपादानमेव जगत्, भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः ।
सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत ।
अद्यापि तु सदुपादानत्वमसिद्धमित्यत आहतत्रेदंशब्दवाच्यमित्यादिदर्शयतिइत्यन्तेन ।
तथापीक्षिता पारमार्थिकप्रधानक्षेत्रज्ञातिरिक्त ईश्वरो भविष्यति॑यथाहुर्हैरण्यगर्भा इत्यतः श्रुतिः पतिताऽएकमेवाद्वितीयंऽइति ।
ऽबहु स्याम्ऽइति चाचेतनं कारणमात्मन एव बहुभावमाह ।
तेनापि कारणच्चेतनादभिन्नं कार्यमभ्युपगम्यते ।
यद्यप्याकाशाद्या भूतसृष्टिस्तथापि तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् ।
एकमद्वितीयं जगदुपादानमित्यत्र श्रुत्यन्तरमपि पठतितथान्यत्रेति ।
ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् ।
तद्यथाप्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः ।
तदर्धं शफः ।
तथा पृथिव्यन्तरीक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादोऽनन्तवान्नाम ।
तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः ।
प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतुर्थमायतनवान्नाम ब्रह्मणः पादः ।
तदेवं षोडशकलं षोडशावयवं ब्रह्मोपास्यमिति सिद्धम् ।
स्यादेतत् ।
ईक्षतेरिति तिपा धातुस्वरूपमुच्यते ।
न चाविवक्षितार्थस्य धातुस्वरूपस्य चेतनोपादानसाधनत्वसंभव इत्यत आहईक्षतेरिति धात्वर्थनिर्देशोऽभिमतः, विषयिणां विषयलक्षणात् ।
प्रसिद्धा चेयं लक्षणेत्याहयजतेरितिवदिति ।
ऽयः सर्वज्ञःऽइति सामान्यतः॑ऽसर्ववित्ऽइति विशेषतः ।
सांख्यीयं स्वमतसमाधानमुपन्यस्य दूषयतियत्तूक्तं सत्त्वधर्मेणेति ।
पुनः सांख्यमुत्थापयतिननूक्तमिति ।
परिहरतितदपीति ।
सामुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुणवैषम्य प्रसङ्गेन साम्यानुपपत्तेः ।
न चाव्यक्तेन रूपेण ज्ञानमुपयुज्यते, रजस्तमसोस्तत्प्रतिबन्धस्यापि सूक्ष्मेण रूपेण सद्भावादित्यर्थः ।
अपिच चैतन्यप्रधानवृत्तिवचनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याहअपिच नासाक्षिकेति ।
कथं तर्हि योगिनां सत्त्वाशोत्कर्षहेतुकं सर्वज्ञत्वमित्यत आहयोगिनां त्विति ।
सत्त्वांशोत्कर्षो हि योगिनां चैतन्यचक्षुष्मतामुपकरोति, नान्धस्य प्रधानस्येत्यर्थः ।
यदि तु कापिलमतमपहाय हैरण्यगर्भमास्थीयेत तत्राप्याहअथ पुनः साक्षिनिमित्तमिति ।
तेषामपि हि प्रकृष्टसत्त्वोपादानं पुरुषविशेषस्यैव क्लेशकर्मविपाकाशयापरामृष्टस्य सर्वज्ञत्वं, न तु प्रधानस्याचेतनस्य ।
तदपि चाद्वैतश्रुतिभिरपास्तमिति भावः ।
पूर्वपक्षबीजमनुभाषतेयत्पुनरुक्तं ब्रह्मणोऽपीति ।
चेतन्यस्य शुद्धस्य नित्यत्वेऽप्युपहितं सदनित्यं कार्यं, आकाशमिव घटावच्छिन्नमित्यभिसंधाय परिहरतिइदं तावद्भवानिति ।
प्रततौष्ण्यप्रकाशे सवितरि इत्येतदपि विषयावच्छिन्नप्रकाशः कार्यमित्येतदभिप्रायम् ।
वैषम्यं चोदयतिननु सवितुरिति ।
किं वास्तवं कर्माभावमभिप्रेत्य वैषम्यमाह भवानुत तद्विवक्षाभावम् ।
तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति ।
नह्यत्र कर्म विवक्षितम् ।
अथ च प्रकाशस्वभावं प्रत्यस्ति स्वातन्त्र्यं सवितुरिति परिहरतिन ।
असत्यपि कर्मणीति ।
असत्यपीत्यविवक्षितेऽपीत्यर्थः ।
अथ वास्तवं कर्माभावमभिसंधाय वैषम्यमुच्येत, तन्न, असिद्धत्वात्कर्माभावस्य, विविक्षितत्वाच्चात्र कर्मण इति परिहरतिकर्मापेक्षायां त्विति ।
यासां सति कर्मण्यविवक्षिते श्रुतीनामुपपत्तिस्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।
यत्प्रसादादिति ।
यस्य भगवत ईश्वरस्य प्रसादात्तस्य नित्यसिद्धस्येश्वरस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना ।
यथादुर्योगशास्त्रकाराःऽततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभाश्चऽइति ।
तद्भाष्यकाराश्चऽभक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णाति ज्ञानवैराग्यादिनाऽइति ।
सवितृप्रकाशवदिति ।
वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यतिरेकमुखेनाप्याहअपि चाविद्यादिमत इत्यादि ।
आदिग्रहणेन कामकर्मादयः संगृह्यन्ते ।
न ज्ञानप्रतिबन्धकारणरहितस्येति ।
संसारिणां वस्तुतो नित्यज्ञानत्वेऽप्यविद्यादयः प्रतिबन्धकारणानि सन्ति, नतु ईश्वरस्याविद्यारहितस्य ज्ञानप्रतिबन्धकारणसंभव इति भावः ।
न तस्य कार्यमावरणाद्यपगमो विद्यते, अनावृत्तत्वादिति भावः ।
ज्ञानबलेन क्रिया ।
प्रधानस्य त्वचेतनस्य ज्ञानबलाभावाज्जगतो न क्रियेत्यर्थः ।
अपाणिर्गृहीता, अपादो जवनो वेगवान् विहरणवान् ।
अतिरोहितार्थमन्यत् ।
स्यादेतेत् ।
अनात्मनि व्योम्नि घटाद्युपाधिकृतो भवत्ववच्छेदकविभ्रमः, न तु आत्मनि स्वभावसिद्धप्रकाशे स घटत इत्यत आहदृश्यते चात्मन एव सत इति ।
अभिनिवेशःमिथ्याभिमानः ।
मिथ्याबुद्धिमात्रेण पूर्वेणेति ।
अनेनानादिता दर्शिता ।
मात्रग्रहणेन विचारसहत्वेन निर्वचनीयता निरस्ता ।
परिशिष्टं निगदव्याख्यातम् ॥५ ॥ ॥६॥


____________________________________________________________________________________________

१,१.५.७



तन्निष्ठस्य मोक्षोपदेशात् । ब्रह्मसूत्र १,१.७ ।


तन्निष्ठस्य मोक्षोपदेशादिति ।
शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् ।
शङ्का च भाष्ये उक्ता ॥७॥


____________________________________________________________________________________________

१,१.५.८

स्यादेतत् ।
ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्संबद्धं प्रधानमेव स्थूलतयात्मत्वेन ग्राह्यते श्वेतकेतुररुन्धतीमिवातीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्शयतीयमसावरुन्धतीति ।
अस्यां शङ्कायामुत्तरम्


हेयत्वावचनाच्च । ब्रह्मसूत्र १,१.८ ।


इति सूत्रम् ।
चकारोऽनुक्तसमुच्चयार्थः ।
तच्चानुक्तं भाष्य उक्तम् ॥८॥


____________________________________________________________________________________________

१,१.५.९१०

अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कर्विती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते ।
यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरुषस्याचेतनप्रधानत्वानुपपत्तिः ।
अथात्मीयवचनस्थथाप्यचेतने पुरुषार्थतयात्मीयेऽपि चेतनस्य प्रलयानुपपत्तिः ।
नहि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव ।
नच रजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वात्मभूतायां शुक्तावेवेत्याह


स्वाप्ययात् । ब्रह्मसूत्र १,१.९ ।

गतिसामान्यात् । ब्रह्मसूत्र १,१.१० ।


गतिरवगतिः ।
तार्किकसमय इवेति ।
यथा हि तार्किकाणां समयभेदेषु परस्परपराहतार्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जगत्कारणचेतन्यावगतिः समानेति ।
चक्षुरादीनामिव रूपादिष्विति ।
यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् ।
एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥१०॥

____________________________________________________________________________________________

१,१.५.११


श्रुतत्वाच्च । ब्रह्मसूत्र १,१.११ ।


ऽतदैक्षतऽइत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् ।
जगत्कारणसंबन्धितया तु तदर्थात्सर्वविषयमवगतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ।
११ ॥
उत्तरसूत्रसंदर्भमाक्षिपतिजन्माद्यस्य यत इत्यारभ्येति ।
ब्रह्म जिज्ञासितव्यमिति हि प्रतिज्ञातं, तच्च शास्त्रैकसमधिगम्यं, शस्त्रं च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणं ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् ।
न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति चऽगतिसामान्यात्ऽइत्युक्तम् ।

तत्किमपरमवशिष्यते, यदर्थान्तरसूत्रसंदर्भस्यावतारः स्यादिति ।
किमुत्थानमिति ।
किमाक्षेपे ।
समाधत्तेउच्यतेद्विरूपं हीति ।
यद्यपि तत्वतो निरस्तसमस्तोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमित्युपहितेन रूपेणोपदेष्टव्यमिति ।
तत्र च क्वचिदुपाधिर्विवक्षितः ।
तदुपासनानिकानिचितभ्युदयार्थानि मनोमात्रसाधनतयात्र पठितानि ।
कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ।

क्वचित्पुनरुक्तोऽप्युपाधिरविवक्षितः, यथात्रैवान्नमयादय आनन्दमयान्ताः पञ्च कोशाः ।
तदत्र कस्मिन्नुपाधिर्विवक्षितः कस्मिन्नेति नाद्यापि विवेचितम् ।
तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति तदर्थमुत्तरग्रन्थसंदर्भारम्भ इत्यर्थः ।
स्यादेतत् ।
परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यभेदात्कथमुपासनाभेदः, कथं च फलभेदमित्यत आहएक एव त्विति ।
रूपाभेदेऽप्युपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः ।
क्रतुः संकल्पः ।
ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः, कथमेतस्मिन् भूताश्रये तारतम्यश्रुतया इत्यत आहयद्यप्येक आत्मेति ।
यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्यं च ज्ञानं चानन्दश्च, तथाप्यनाद्यविद्यातमःसमावृतं तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव, क्वचित्सदिव, क्वचिदत्यन्तापकृष्टमिव, क्वचिदपकृष्टमिव, क्वचित्प्रकर्षवत्, क्वचिदत्यन्तप्रकर्षवदिव भासते, तत्कस्य हेतोः, अविद्यतमसः प्रकर्षनिकर्षतारतम्यादिति ।
यथोत्तमप्रकाशः सविता दिङ्मण्डलमेकरूपेणैव प्रकाशेनापूरयन्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति ।
अपेक्षितोपाधिसंबन्धमुपास्यत्वेन ।
निरस्तोपाधिसंबन्धं ज्ञेयत्वेनेति ॥११॥


____________________________________________________________________________________________

१,१.६.१२१४


आनन्दमयोऽभ्यासात् । ब्रह्मसूत्र १,१.१२ ।

विकारशब्दान्नेति चेन्न प्राचुर्यात् । ब्रह्मसूत्र १,१.१३ ।

तद्धेतुव्यपदेशाच्च । ब्रह्मसूत्र १,१.१४ ।


तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयतितैत्तिरीयकेऽन्नमयमित्यादि ।
ऽगौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम् ।
मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिर्विशेषिका ॥
ऽआनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्नमयादिपदप्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् ।
न च प्राणमयादिषु विकारार्थत्वायोगात्स्वार्थिको मयडिति युक्तम् ।
प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकाराः, घटाकाशमिव घटविकाराः ।
न च सत्यर्थे स्वार्थिकत्वमुचितम् ।
ऽचतुःकोशान्तरत्वे तु न सर्वान्तरतोच्यते ।
प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते ॥
ऽन च सर्वान्तरतया ब्रह्मैवानन्दमयं, न जीव इति सांप्रतम् ।
नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूते अपि त्वन्नमयादिकोशचतुष्ठयान्तरतामानन्दमयकोशस्य ।
न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् ।
यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति ।
नहि देवदत्तो बलवानित्युक्ते सर्वान्सिंहशार्दूलादीनपि प्रति बलवानप्रतीयतेऽपि तु समानजातीयनरान्तरमपेक्ष्य ।
एवमानन्दमयोऽप्यन्नमयादिभ्योऽन्तरो न तु सर्वस्मात् ।
न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शरीरत्वं युज्यत इति संसार्येवानन्दमयः ।
तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः ।
अपि च यदि प्राचुर्यार्थोऽपि मयट्, तथापि संसार्येवानन्दमयः॑न तु ब्रह्म ।
आनन्दप्राचुर्य हि तद्विपरीतदुःखलवसंभवे भवति न तु तदत्यन्तासंभवे ।
न च परमात्मनो मनागपि दुःखलवसंभवः, आनन्दैकरसत्वादित्याहन च सशरीरस्य सत इति ।
अशरीरस्य पुनरप्रियसंबन्धो मनागपि नास्तीति प्राचुर्यार्थोऽपि मयड्नोपपद्ययत इत्यर्थः ।
उच्यते ।
आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् ।
तथाच तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाधत्त इति तस्यैवानन्दमयस्याभ्यास इति युक्तम् ।
ज्योतिष्टोमाधिकारेऽवसन्ते वसन्ते ज्योतिषा यजेतऽइति ज्योतिःपदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः ।
अपि च साक्षादानन्दमयात्माभ्यासः श्रूयतेऽएतमानन्दमयमात्मानमुपसंक्रामतिऽइति ।
पूर्वपक्षबीजमनुभाष्यं दूषयतियत्तूक्तमन्नमयादिति ।
न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति ।
तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं नतु तद्विरोधितेति चेत्, इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात्, तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवासानात्तादर्थ्यं तुल्यम् ।
प्रियाद्यवयवयोगशरीरत्वे च निगतव्याख्यातेन भाष्येण समाहिते ।
प्रियाद्यवयवयोगाच्च दुःखलवयोगेऽपि परमात्मन औपाधिक उपपादितः ।
तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥१२ ॥ ॥१३ ॥ ॥१४॥


____________________________________________________________________________________________

१,१.६.१५

अपि च मन्त्रब्राह्मणयोरुपेयोपायभूतयोः संप्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः ।
मन्त्रे हि पुनः पुनःऽअन्योऽन्तर आत्माऽइति परब्रह्मण्यान्तरत्वश्रवणात्, तस्यैव चऽअन्योऽन्तर आत्मानन्दमयःऽइति ब्राह्मणे प्रत्यभिज्ञानात्, परब्रह्मैवानन्दमयमित्याह सूत्रकारः


मान्त्रवर्णिकमेव च गीयते । ब्रह्मसूत्र १,१.१५ ।


मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयत इति ॥१५॥


____________________________________________________________________________________________

१,१.६.१६

अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक्स्रष्टृत्वश्रवणात्,ऽबहु स्याम्ऽइति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणात्, आनन्दमयः पर एवेत्याह ।
सूत्रम्


नेतरोऽनुपपत्तेः । ब्रह्मसूत्र १,१.१६ ।


नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति ॥१६॥


____________________________________________________________________________________________

१,१.६.१७१८



भेदव्यपदेशाच्च । ब्रह्मसूत्र १,१.१७ ।


रसः सारो ह्ययमानन्दमय आत्माऽरसं ह्येवायं लब्ध्वाऽनन्दी भवतिऽइति ।
सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते ।
तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।
चोदयतिकथं तर्हीति ।
यदि लब्ध्वा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।
परिहरतिबाढम् ।
तथापीति ।
सत्यम्, परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते ।
जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि ।
तथा चानन्दमयश्चेज्जीवः, न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः ।
भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् ।
स्यादेतत् ।
यथा परमेश्वराद्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्यानिर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् ।
तथा च वस्तुसन्नित्यत आहपरमेश्वरस्त्वविद्याकल्पितादिति ।
रजतं हि समारोपितं न शुक्तितो भिद्यते ।
न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् ।
शुक्तिस्तु परमार्थसती निर्वचनीया अनिर्वचनीयाद्रजताद्भिद्यत एव ।
अत्रैव सरूपमात्रं दृष्टान्तमाहयथा मायाविन इति ।
एतदपरितोषेणात्यन्तसरूपं दृष्टान्तमाहयथा वा घटाकाशादिति ।
शेषमतिरोहितार्थम् ॥१७ ॥ ॥१८॥


____________________________________________________________________________________________

१,१.७.१९


स्वमतपरिग्रहार्थमेकदेशिमतं दूषयतिइदं त्विह वक्तव्यमिति ।
एष तावदुत्सर्गो यत्ऽब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते ।
विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः ॥
ऽतत्र किं पुच्छपदसमभिव्याहारातन्नमयादिषु चास्यावयवपरत्वेन प्रयोगात्, इहाप्यवयवपरत्वात्पुच्छपदस्य तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायाताम् ।
आनन्दमयपदं चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित्प्रचुरानन्दवाचि वा, ब्रह्मण्यप्रसिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायाताम् ।
आनन्दपदाभ्यासेन च ज्योतिः पदेनेव ज्योतिष्टोम अनन्दमयो लक्ष्यतां, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थेऽस्तु, आनन्दमपदाभ्यासश्च स्वार्थे, पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्ध्य एव विदाङ्कुर्वन्तु ।
तत्रऽप्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ।
पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनमवयवपरतायामधिकरणपरतायां च तुल्यम् ।
अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः ।
ब्रह्मपदमानन्दमयपदमानन्दपदमिति त्रितयलङ्घनं त्वधिकम् ।
तस्मान्मुख्यत्रितयलङ्घनादसाधीयान्पूर्वः पक्षः ।
मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः ।
अपि चानन्दमयपदस्य ब्रह्मार्थत्वे,ऽब्रह्म पुच्छम्ऽइति न समञ्जसम् ।
न हि तदेवावयव्यवयवश्चेति युक्तम् ।
आधारपरत्वे च पुच्छशब्दस्य, प्रतिष्ठेत्येतदप्युपपन्नतरं भवति ।
आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया ।
ब्रह्मणस्त्वान्तरत्वमानन्दमयादर्थाद्गम्यत इति न श्रुत्योक्तम् ।
एवं चान्नमयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः ।
वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः, प्राचुर्यं च, क्लेशेन व्याख्यायेयाताम् ।
तथा च मान्त्रवर्णिकस्य ब्रह्मण एव ब्रह्म पुच्छं प्रतिष्ठा इति स्वप्रधानस्याभिधानात्, तस्यैवाधिकारो नानन्दमयस्येति ।
ऽसोऽकामयेतऽइत्याद्या अपि श्रुतयो ब्रह्मविषया न आनन्दमयविषया इत्यर्थसंक्षेपः ।
सुगममन्यत् ।
सूत्राणि त्वेवं व्याख्येयानीति ।
वेदसूत्रयोर्विरोधेऽगुणे त्वन्याय्यकल्पनाऽइति सूत्राण्यन्यथा नेतव्यानि ।
आनन्दमयशब्देन तद्वाक्यस्यऽब्रह्म पुच्छं प्रतिष्ठाऽइत्येतद्गतं ब्रह्मपदमुपलक्ष्यते ।
एतदुक्तं भवतिआनन्दमय इत्यादिवाक्ये यत्ऽब्रह्म पुच्छं प्रतिष्ठाऽइति ब्रह्मपदं तत्स्वप्रधानमेवेति ।
यत्तु ब्रह्माधिकरणमिति वक्तव्येऽब्रह्म पुच्छम्ऽइत्याह श्रुतिः, तत्कस्य हेतोः, पूर्वमवयवप्रधानप्रयोगात्तत्प्रयोगस्यैव बुद्धौ संनिधानात्तेनापि चाधिकरणलक्षणोपपत्तेरिति ।
मान्त्रवर्णिकमेव च गीयते ॥१५॥

यत्ऽसत्यं ज्ञानम्ऽइत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयतेऽब्रह्म पुच्छंप्रतिष्ठाऽइति ।
अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्राधान्यमित्युपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति ।
नेतरोऽनुपपत्तेः ॥१६॥

अत्रऽइतश्चानन्दमयःऽइति भाष्यस्य स्थानेऽइतश्च ब्रह्म पुच्छं प्रतिष्ठाऽइति पठितव्यम् ।
भेदव्यपदेशाच्च ॥१७॥

अत्रापिऽइतश्चानन्दमयःऽइत्यस्य चऽआनन्दमयाधिकारेऽइत्यस्य च भाष्यस्य स्थानेऽब्रह्म पुच्छं प्रतिष्ठाऽइतिऽब्रह्मपुच्छाधिकारेऽइति च पठितव्यम् ।
कामाच्च नानुमानापेक्षा ॥ १८॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९॥

इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थानेऽब्रह्म पुच्छं प्रतिष्ठाऽइति पाठो द्रष्टव्यः ।
विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येतऽइदं सर्वमसृजत ।
यदिदं किञ्चऽइति श्रुत्या ।
नह्यानन्दमयविकारावयवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते ।
तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९॥


____________________________________________________________________________________________

१,१.७.२०२१


अन्तस्तद्धर्मोपदेशात् । ब्रह्मसूत्र १,१.२० ।

भेदव्यपदेशाच्चान्यः । ब्रह्मसूत्र १,१.२१ ।


पूर्वस्मिन्नधिकरणेऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षिताः ।
ब्रह्मैव तु प्रधानंऽब्रह्म पुच्छं प्रतिष्ठाऽइति ज्ञेयत्वेनोपक्षिप्तमिति निर्णीतम् ।
संप्रति तु ब्रह्म विवक्षितोपाधिमुपस्यत्वेनोपक्षिप्यते, नतु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति निर्णीयते ।
तत्रऽमर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपास्यः संसारि कर्मानधिकृतो रविः ॥
ऽऽहिरण्यश्मश्रुःऽइत्यादिरूपश्रवणात्,ऽय एषोऽन्तरादित्येऽ,ऽय एषोऽन्तरक्षिणीऽइति चाधारभेदश्रवणात्,ऽये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽइत्यैश्वर्यमर्यादाश्रुतेश्च संसार्येव कार्यकारणसंघातात्मको रूपादिसंपन्न इहोपास्यः, नतु परमात्माऽअशब्दमस्पर्शम्ऽइत्यादिश्रुतिभिः अपास्तसमस्तरूपश्च,ऽस्वे महिम्निऽइत्यादिश्रुतिभिरपाकृताधारश्च,ऽएष सर्वेश्वरःऽइत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् ।
सर्वपाप्मविरहश्चादित्यपुरुषे संभवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्युपापयोरनधिकारात् ।
रूपादिमत्त्वान्यथानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्तावदृगाद्यात्मकतयास्य सर्वात्मकत्वं श्रूयते तत्कथञ्चिदादित्यपुरुषस्यैव स्तुतिरिति आदित्यपुरुष एवोपास्यो न परमात्मेत्येवं प्राप्तम् ।
अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः ।
अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्यमप्यसर्वगतं च यत्तस्मादधरभावेनास्थितं तदेव तस्योत्तरस्याधार इति नानाधारं, तस्मादुभयमुक्तम् ।
एवं प्राप्तेऽभिधीयतेऽअन्तस्तद्धर्मोपदेशात्ऽ ।
ऽसार्वात्म्यसर्वदुरितविरहाभ्यामिहोच्यते ।
ब्रह्मैवाव्यभिचारिभ्यां सर्वहेतुर्विकारवत् ॥
ऽनामनिरुक्तेन हि सर्वपाप्मापादानतयस्योदय उच्यते ।
न चादित्यस्य देवतायाः कर्मानधिकारेऽपि सर्वपाप्मविरहः प्राग्भवीयधर्माधर्मरूपपाप्मसंभवे सति ।
न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति सांप्रतम् ।
विद्याकर्मातिशयसमुदाचारेऽप्यनादिभवपरंपरोपार्जितानां पाप्मनामपि प्रसुप्तानां संभवात् ।
नच श्रुतिप्रामाण्यादादित्यशरीराभिमानिनः सर्वपाप्मविरह इति युक्तं, ब्रह्मविषयत्वेनाप्यस्याः प्रामाण्योपपत्तेः ।
नच विनिगमनाहेत्वभावः, तत्र तत्र सर्वपाप्मविरहस्य भूयोभूयो ब्रह्मण्येव श्रवणात् ।
तस्यैव चेह प्रत्यभिज्ञायमानस्य विनिगमनाहेतोर्विद्यमानत्वात् ।
अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कारणादभेदात्कार्यजातस्य, ब्रह्मणश्च जगत्कारणत्वात् ।
आदित्यशरीराभिमानिनस्तु जीवात्मनो न जगत्कारणत्वम् ।
नच मुख्यार्थसंभवे प्राशस्त्यलक्षणया स्तुत्यर्थता युक्ता ।
रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विकारवतोऽनन्यत्वात्तादृशरूपभेदेनोपदिश्यते, यथाऽसर्वगन्धः सः इति ।
नच ब्रह्मनिर्मितं मायारूपमनुवदच्छास्त्रमशास्त्रं भवति, अपितु तां कुर्वतिति माशास्त्रत्वप्रसङ्गः ।
यत्र तु ब्रह्म निरस्तसमस्तोपाधिभेदं ज्ञेयत्वेनोपक्षिप्यते, तत्र शास्त्रम्ऽअशब्दमस्पर्शमरूपमव्ययम्ऽइति प्रवर्तते ।
तस्माद्रूपवत्त्वमपि परमात्मन्युपपद्यते ।
एतेनैव मर्यादाधारभेदावपि व्याख्यातौ ।
अपि चादित्यदेहाभिमानिनः संसारिणोऽन्तर्यामी भेदेनोक्तः, स एवान्तरादित्य इत्यन्तःश्रुतिसाम्येन प्रत्यभिज्ञायमानो भवितुमर्हति ।
तस्मात्ते धनसनय इति ।
धनवन्तो विभूतिमन्त इति यावत् ।
कस्मात्पुनर्विभूतिमत्त्वं परमेश्वरपरिग्रहे घटत इत्यत आहयद्यद्विभूतिमदिति ।
सर्वात्मकत्वेऽपि विभूतिमत्स्वेव परमेश्वरस्वरूपाभिव्यक्तिः, न त्वविद्यातमःपिहितपरमेश्वरस्वरूपेष्वविभूतिमत्स्वित्यर्थः ।
लोककामेशितृत्वमपीति ।
अतोऽत्यन्तापारार्थ्यन्यायेन निराङ्कुशमैश्वर्यमित्यर्थः ॥२० ॥ ॥२१॥
____________________________________________________________________________________________

१,१.८.२२



आकाशस्तल्लिङ्गात् । ब्रह्मसूत्र १,१.२२ ।


पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्यैवोपासना, न त्वादित्यशरीराभिमानिनो जीवात्मन इति निरूपितम् ।
इदानीं त्वसाधारणधर्मदर्शनात्तदेवोद्गीथे संपाद्योपास्यत्वेनोपदिश्यते, न भूताकाश इति निरूप्यते ।
तत्रऽआकाश इति होवाचऽइति किं मुख्यकाशपादानुरोधेनऽअस्य लोकस्य का गतिःऽइति,ऽसर्वाणि ह वा इमानि भूतानिऽइतिऽज्यायाऽइतिचऽपरायणम्ऽइति च कथञ्चिद्व्याख्यायतां, उतैतदनुरोधेनाकाशशब्दो भक्त्या परात्माने व्याख्यायतामिति ।
पत्रप्रथ्वी त्वात्प्रधानत्वादाकाशं मुख्यमेव नः ।
तदानुगुण्येनान्यानि व्याख्येयानीति निश्चयः ॥
ऽअस्य लोकस्य का गतिःऽइति प्रश्नोत्तरेऽआकाश इति होवाचऽइत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात्,ऽसर्वाणि ह वाऽइत्यादीनां तु तद्विशेषणतया गुणत्वात्,ऽगुणे त्वन्याट्यकल्पनाऽइति बहून्यप्यप्रधानानि प्रधानानुरोधेन नेतव्यानि ।
अपिचऽआकाश इति होवाचऽइत्युत्तरे प्रथमावगतमाकाशमनुपजातविरोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदेकवाक्यगतमुपनिपतति तत्तज्जघन्यतया उपसंजातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति ।
नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् ।
नहि गङ्गायां घोष इत्यत्र गङ्गपदमनुपपत्त्या तीरपरमिति यादांसि गङ्गायामित्यत्राप्यनेन तत्परेण भवितव्यम् ।
संभवश्चोभयत्र तुल्यः ।
नच ब्रह्मण्यप्याकाशशब्दो मुख्यः, अनैकार्थत्वस्यान्याय्यत्वात्, भक्त्या च ब्रह्मणि प्रयोगदर्शनोपपत्तेः ।
लोके चास्य नभसि निरूढत्वात्, तत्पूर्वकत्वाच्च वैदिकार्थप्रतीतेर्वैपरीत्यानुपपत्तेः ।
तदानुगुण्येन चऽसर्वाणि ह वाऽइत्यादीनि भाष्यकृता स्वयमेव नीतानि ।
तस्माद्भूताकाशमेवात्रोपास्यत्वेनोपदिश्यते, न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेआकाशशब्देन ब्रह्मणो ग्रहणम् ।
कुतः,तल्लिङ्गात् ।
तथाहिऽसामानधिकरण्येन प्रश्नतत्प्रतिवाक्ययोः ।
पौर्वापर्यपरामर्शात्प्रधानत्वेऽपि गौणता ॥
ऽयद्यप्याकाशपदं प्रधानार्थं तथापि यत्पृष्टं तदेव प्रतिवक्तव्यम् ।
न खल्वनुन्मत्त आम्रान्पृष्टः कोविदासनाचष्टे ।
तदिह,ऽअस्य लोकस्य का गतिःऽइति प्रश्नो दृश्यमाननामरूपप्रपञ्चमात्रगतिविषय इति तदनुरोधाद्य एव सर्वस्य लोकस्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः ।
नच भूताकाशः सर्वस्य लोकस्य गतिः, तस्यापि लोकमध्यपातित्वात् ।
तदेव तस्य गतिरित्यनुपपत्तेः ।
न चोत्तरे भूताकाशश्रवणाद्भूताकाशकार्यमेव पृष्टमिति युक्तं, प्रश्नस्य प्रथमावगतस्यानुपजातविरोधिनो लोकसामान्यविषयस्योपजातविरोधिनोत्तरेण संकोचानुपपत्तेस्तदनुरोधेनोत्तरव्याख्यानात् ।
नच प्रश्नेन पूर्वपक्षरूपेणानवस्थितार्थेनोत्तरं व्यवस्थितार्थं न शक्यं नियन्तुमिति युक्तं, तन्निमित्तानामज्ञानसंशयविपर्यसानामनवस्थानेऽपि तस्य स्वविषये व्यवस्थानात् ।
अन्यथोत्तरस्यानालम्बनत्वात्तेर्वैयधिकरण्यापत्तेर्वा ।
अपि चोत्तरेऽपि बह्वसमञ्जसम् ।
तथाहिऽसर्वाणि ह वा इमानि भूतान्यकाशादेव समुत्पद्यन्तेऽइति सर्वशब्दः कथञ्चिदल्पविषयो व्याख्येयः ।
एवमेवकारोऽप्यसमञ्जसः ।
न खल्वपामाकाश एव कारणमपि तु तेजोऽपि ।
एवमन्नस्यापि नाकाशमेव कारणमपि तु पावकपाथसी अपि ।
मूलकारणविवक्षायां तु ब्रह्मण्येवावधारणं समञ्जसम् ।
असमञ्जसं तु भूताकाशे ।
एवं सर्वेषां भूतानां लयो ब्रह्मण्येव ।
एवं सर्वेभ्यो ज्यायस्त्वं ब्रह्मण एव ।
एवं परमयनं ब्रह्मैव ।
तस्मात्सर्वेषां लोकानामिति प्रश्नेनोपक्रमात्, उत्तरे च तत्तदसाधारणब्रह्मगुणपरामर्शात्पृष्टायाश्च गतेः परमयनमित्यासाधारणब्रह्मगुणोपसंहारात्, भूयसीनां श्रुतीनामनुग्रहायऽत्यजेदेकं कुलस्यार्थेऽइतिवद्वरमाकाशपदमात्रमसमञ्जसमस्तु ।
एतावता हि बहु समञ्जसं स्यात् ।
न चाकाशस्य प्राधान्यमुत्तरे, किन्तु पृष्टार्थत्वादुत्तरस्य, लोकसामान्यगतेश्च पृष्टत्वात्,ऽपरायणम्ऽइति च तस्यैवोपसंहाराद्ब्रह्मैव प्रधानम् ।
तथाच तदर्थं सताकाशपदं प्रधानार्थं भवति, नान्यथा ।
तस्माद्ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षितं, न भूताकाशमिति सिद्धम् ।
अपि च ।

अस्यैवोपक्रमेऽअन्तवत्किल ते सामऽइतिअन्तवत्त्वदोषेण शालावत्यस्येति ।
न चाकाशशब्दो गौणोऽपि विलम्बितप्रतिपत्तिः, तत्र तत्र ब्रह्मण्याकाशशब्दस्य तत्पर्यायस्य च प्रयोगप्राचुर्यादत्यन्ताभ्यासेनास्यापि मुख्यवत्प्रतिपत्तेरविलम्बनादिति दर्शनार्थं ब्रह्मणि प्रयोगप्राचुर्यं वैदिकं निदर्शितं भाष्यकृता ।
तत्रैव च प्रथमावगतानुगुण्येनोत्तरं नीयते, यत्र तदन्यथा कर्तुं शक्यम् ।
यत्र तु न शक्यं तत्रोत्तरानुगुण्येनैव प्रथमं नीयत इत्याहवाक्योपक्रमेऽपीति ॥२२॥


____________________________________________________________________________________________

१,१.९.२३



अत एव प्राणः । ब्रह्मसूत्र १,१.२३ ।


उद्गीथेऽया देवता प्रस्तावमन्वायत्ताऽइत्युपक्रम्य श्रूयतेऽकतमा सा देवतेति प्राण इति होवाचऽउषस्तिश्चाक्रायणः ।
उद्गीथोपासनप्रसङ्गेन प्रस्तावोपासनमप्युद्गीथ इत्युक्तं भाष्यकृता ।
प्रस्ताव इति साम्नो भक्तिविशेषस्तमन्वायत्ता अनुगता प्राणो देवता ।
अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्शनात्संशयःकिमयं ब्रह्मवचन उत वायुविकारवचन इति ।
तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव न वायुविकार इति युक्तम् ।
यद्येवं तेनैव गतार्थमेतदिति कोऽधिकरणान्तरस्यारम्भार्थः ।
तत्रोच्यतेऽअर्थे श्रुत्यैकगम्ये हि श्रुतिमेवाद्रियामहे ।
मानान्तरावगम्ये तु तद्वशात्तद्व्यवस्थितिः ॥
ऽब्रह्मणो वासर्वभूतकारणत्वं, आकाशस्य वा वाय्वादिभूतकारणत्वं प्रति नागमादृते मानान्तरं प्रभवति ।
तत्र पौर्वापर्यपर्यालोचनया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः ।
इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्येते आहो वायुविकारं प्रतीति विशयेऽयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येतिऽइत्यादिकायाः श्रुतेः सर्वभूतसारेन्द्रियसंवेशनोद्गमनप्रतिपादनद्वारा सर्वभूतसंवेशनोद्गमनप्रतिपादिकाया मानान्तरानुग्रहलब्धसामर्थ्याया बलात्संवेशनोद्गमने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः ।
अपि चात्रोद्गीथप्रतिहारयोः सामभक्त्योर्ब्रह्मणोऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्यकारणसंघातरूपे, तत्साहचर्यात्प्राणोऽपि कार्यकारणसंघातरूप एव देवता भवितुमर्हति ।
निरस्तोऽप्ययमर्थ ईक्षत्यधिकरणे, पूर्वोक्तपूर्वपक्षहेतूपोद्बलनाय पुनरुपन्यस्तः ।
तस्माद्वायुविकार एवात्र प्राणशब्दार्थ इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽपुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् ।
अपौरुषेये वाक्ये तत्संगतिः किं करिष्यति ॥
ऽनो खलु स्वतःसिद्धप्रमाणभावमपौरुषेयं वचः स्वविषयज्ञानोत्पादे वा तद्व्यवहारे वा मानान्तरमपेक्षते, तस्यापौरुषेयस्य निरस्तसमस्तदोषाशङ्कस्य स्वत एव निश्चायकत्वात्, निश्चायकत्वात्, निश्चयपूर्वकत्वाद्व्यवहारप्रवृत्तेः ।
तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगिन्द्रियसंवादिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा ।
तेन स्तामिन्द्रियमात्रसंवेशनोद्गमने वायुविकारे प्राणे ।
सर्वभूतसंवेशनोद्गमने तु न ततो वाक्यात्प्रतीयते ।
प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः ।
ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽइत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः ।
न चास्मिन्वायुविकारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते ।
नच मानान्तरसिद्धसंवादेन्द्रियसंवेशनोद्गमनवाक्यदार्ढ्यात्सर्वभूतसंवेशनोद्गमनवाक्यं कथञ्चिदिन्द्रिविषयतया व्याख्यानमर्हति, स्वतःसिद्धप्रमाणभावस्य स्वभावदृढस्य मानान्तरानुपयोगात् ।
न चास्य तेनैकवाक्यता ।
एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् ।
इन्द्रियसंवेशनोद्गमनं त्ववयुत्यानुवादेनापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् ।
नतु सर्वशब्दार्थः संकोचमर्हति ।
तस्मात्प्रस्तावभक्तिं प्राणशब्दाभिधेयब्रह्मादृष्ट्योपासीत्, न वायुविकारदृष्ट्येति सिद्धम् ।
तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।

वाक्यशेषबलेनेति ।
वाक्यात्संनिधानं दुर्बलमित्यर्थः ।
उदाहरणान्तरं तु निगदव्याख्यातेन भाष्येण दूषितम् ॥२३॥


____________________________________________________________________________________________

१,१.१०.२४



ज्योतिश्चरणाभिधानात् । ब्रह्मसूत्र १,१.२४ ।


इदमामनन्तिऽअथ यदतः परो दिवो ज्योतिर्दीप्यते निश्वतःपृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिःऽइति ।
यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि ।
असंकुचद्वृत्तिरयं विश्वशब्दोऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाहसर्वतःपृष्ठेषूत्तमेषु ।
न चेदमुत्तममात्रमपितु सर्वोत्तममित्याहअनुत्तमेषुनास्त्येभ्योऽन्य उत्तम इत्यर्थः ।
ऽइदं वाव तद्यदिदमस्मिन्पुरुषेऽन्तर्ज्योतिःऽत्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते ।
तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति ।
अत्र संशयःकिं ज्योतिःशब्दः तेज उत ब्रह्मेति ।
किं तावत्प्राप्तं, तेज इति ।
कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्यऽऔत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् ।
वाक्यान्तरेणानियमात्तदर्थाप्रतिसंधितः ॥
ऽबलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्यान्यत्र प्रतिष्ठापितौ ।
तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति ।
प्रत्युत तेजोलिङ्गमेवऽदीप्यतेऽइति ।
कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते ।
न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि संभवति ।
न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति ।
न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसोऽन्यत्र ब्रह्मण्युपपद्यते ।
नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते ।
औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत्फलानुरूपं युज्यते ।
तदेतत्तेजोलिङ्गम् ।
एतदुपोद्बलनाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् ।
नच मर्यादावत्त्वं तेजोराशेर्न संभवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासंभवात्तस्य चोपास्यत्वेन विधानात्, ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् ।
नचऽपादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽइति ब्रह्मप्रतिपादकं वाक्यान्तरं,ऽयदतः परो दिवो ज्योतिःऽशब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् ।
नहि संनिधानमात्रद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थान्त्र्यावयितुम् ।
नच वाक्यान्तरेऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् ।

अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतयाऽयदतः परःऽइति वाक्यं शक्यम् ।
तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् ।
तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।
चक्षुर्वृत्तेर्निरोधकमिति ।
अर्थावरकत्वेन ।
आक्षेप्ताहननु कार्यस्यापीति ।
समाधातैकदेशी ब्रूतेअस्तु तर्हीति ।
यत्तु तेजोऽबन्नाभ्यामसंपृक्तं तदत्रिवृत्कृतमुच्यते ।
आक्षेप्ता दूषयतिनेति ।
नहि तत्कक्वचिदप्युपयुज्यते सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।
एकदेशिनः शङ्कामाहैदमेवेति ।
आक्षेप्ता निराकरोतिन ।
प्रयोजनान्तरेति ।
ऽएकैकां त्रिवृतं त्रिवृतं करवाणिऽइति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न संकोचयितुं युक्तेत्यर्थः ।
एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूतेअस्तु तर्हि त्रिवृत्कृतमेवेति ।
भागिनी युक्ता ।
यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तमुपपद्येततरामिति ।
प्राकृतंप्रकृतेर्जातं, कार्यमिति यावत् ।
एवं प्राप्त उच्यतेऽसर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् ।
प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति ॥
तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् ।
ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु ॥
ऽऔत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति ।
यथाऽयस्याहिताग्नेरग्निर्गृहान्दहेत्ऽऽयस्योभयं हविरार्तिमार्च्छेत्ऽइति ।
यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते ।
यथाऽयदाग्नेयोऽष्टाकपालो भवतिऽइति ।
तदिहऽयदतः परो दिवो ज्योतिःऽइति यच्छब्दसामर्थ्यात्द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् ।
नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति ।
पूर्ववाक्ये च द्युसंबन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव संबध्यते ।
नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता ।
एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता ।
तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते ।
अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।
प्रकृतहानाप्रकृतप्रक्रिये इति ।
प्रसिद्ध्यपेक्षायां पूर्ववाक्यगतं प्रकृतं संनिहितं, अप्रसिद्धं तु कल्प्यं न प्रकृतम् ।
अत एवोक्तम्कल्पयत इति ।
संदंशन्यामाहन केवलमिति ।
परस्यापि ब्रह्मणो नामादिप्रतीकत्ववदिति ।
कौक्षेयं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः, जीवाभावे देहस्य शैत्यात्, जीवतश्चौष्ण्याज्ज्ञायते ।
तस्मात्तत्प्रतीकस्योपासनमुपपन्नम् ।
शेषं निगदव्याख्यातं भाष्यम् ॥२४॥


____________________________________________________________________________________________

१,१.१०.२५


छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् । ब्रह्मसूत्र १,१.२५ ।


पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् ।
ऽगायत्री वा इदं सर्वं भूतं यदिदं किञ्चऽइति गायत्रीं प्रकृत्येदं श्रूयतेऽत्रिपादस्यामृतं दिविऽइति ।
ननुऽआकाशस्तल्लिङ्गात्ऽइत्यनेनैव गतार्थमेतत् ।
तथाहिऽतावानस्य महिमाऽइत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् ।
सैव चऽतदेतदृचाभ्यनूक्तम्ऽइत्यनेन संगमितार्था ब्रह्मलिङ्गम् ।
एवंऽगायत्री वा इदं सर्वम्ऽइत्यक्षरसंनिवेशमात्रस्य गायत्र्या न सर्वत्वमुपपद्यते ।
नच भूतपृथिवीशरीरहृदयवाक्प्राणात्मत्वं गायत्र्याः स्वरूपेण संभवति ।
नच ब्रह्मपुरुषसंबन्धित्वमस्ति गायत्र्याः ।
तस्माद्गायत्रीद्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गतार्थत्वादनारम्भणीयमेतत् ।
नच पूर्वन्यायस्मारणे सूत्रसंदर्भ एतावान्युक्तः ।
अत्रोच्यतेअस्त्यधिका शङ्का ।
तथाहिगायत्रीद्वारा ब्रह्मोपासनेति कोर्ऽथः, गायत्रीविकारोपाधिनो ब्रह्मण उपासनेति ।
नच तदुपाधिनस्तदवच्छिन्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् ।
नहि घटावच्छिन्नं नभोऽनवच्छिन्नं भवति ।
तस्मादस्य सर्वात्मत्वादिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कयाचित्प्रणाड्या ।
ऽवाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते चऽइत्यादिश्रुतिभ्यः ।
तथाचऽगायत्री वा इदं सर्वम्ऽइत्युपक्रम्य गायत्र्या एव हृदयादिभिर्व्याख्याय चऽसैषा चतुष्पदा षड्विधा गायत्रीऽइत्युपसंहारो गायत्र्यामेव समञ्जसो भवति ।
ब्रह्मणि तु सर्वमेतदसमञ्जसमिति ।
ऽयद्वै तद्ब्रह्मऽइति च ब्रह्मशब्दश्छन्दोविषय एव, यथाऽएतां ब्रह्मोपनिषदम्ऽइत्यत्र वेदोपनिषदुच्यते ।
तस्माद्गायत्रिछन्दोभिधानान्न ब्रह्मविषयमेतदिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेन ।
कुतः,तथा चेतोर्पणनिगदात् ।
गायत्र्याख्यच्छन्दोद्वारेण गायत्रीरूपविकारानुगते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते ।
एतदुक्तं भवति ।
न गायत्री ब्रह्मणोऽवच्छेदिका, उत्पलस्येव नीलत्वं, येन तदवच्छिन्नत्वमन्यत्र न स्यादवच्छेदकविरहात् ।
किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं तत्स्वरूपेणाशक्योपदेशमिति तद्विकारगायत्रीद्वारेणोपलक्ष्यते ।
गायत्र्याः सर्वच्छन्दोव्याप्त्या च सवनत्रयव्याप्त्या च द्विजातिद्वितीयजन्मजननीयतया च श्रुतेर्विकारेषु मध्ये प्राधान्येन द्वारत्वोपपत्तेः ।
न चान्यत्रोपलक्षणाभावेन नोपलक्ष्यं प्रतीयते ।
नहि कुण्डलेनोपलक्षितं कण्ठरूपं कुण्डलवियोगेऽपि पश्चात्प्रतीयमानमप्रतीयमानं भवति ।
तद्रूपप्रत्यायनमात्रोपयोगित्वादुपलक्षणानामनवच्छेदकत्वात् ।
तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् ।
संप्रति तु गायत्रिशब्दः संख्यासामान्याद्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयतिअपर आहेति ।
तथाहिषडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् ।
सर्वाणि हिभूतानि स्थावरजङ्गमान्यस्यैकः पादः ।
दिवि द्योतनवति चैतन्यरूपे ।
स्वात्मनीति यावत् ।
त्रयः पादाः ।
अथवा दिव्याकाशे त्रयः पादाः ।
तथाहि श्रुतिःऽइदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशःऽतद्धि तस्य जगरितस्थानम् ।
जाग्रत्खल्वयं बाह्यान्पदार्थान्वेद ।
तथाऽअयं वाव स योऽयमन्तः पुरुष आकाशःऽ ।
शरीरमध्य इत्यर्थः ।
तद्धि तस्य स्वप्नस्थानम् ।
तथाऽअयं वाव स योऽयमन्तर्हृदय आकाशःऽ ।
हृदयपुण्डरीक इत्यर्थः ।
तद्धि तस्य सुषुप्तिस्थानम् ।
तदेतत्ऽत्रिपादस्यामृतं दिविऽइत्युक्तम् ।
तदेवं चतुष्पात्त्वसामान्याद्गायत्रीशब्देन ब्रह्मोच्यत इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितिमिति ।
ब्रह्मपरत्वादभिहितमित्युक्तम् ॥२५॥


____________________________________________________________________________________________
१,१.१०.२६


भूतादिपादव्यपदेशोपपत्तेश्चैवम् । ब्रह्मसूत्र १,१.२६ ।


षड्विधेति ।
भूतपृथिवीशरीरहृदयवाक्प्राणा इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।
पञ्च ब्रह्मपुरुषा इति च, हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति ।
अस्यार्थःहृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि ।
तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्गप्राप्तिद्वाराणीति देवसुषयः ।
तथाहिहृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले संचरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः ।
ऽआदित्यो ह वै बाह्यः प्राणःऽइति श्रुतेः ।
अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः ।
तत्संबद्धं श्रोत्र तच्चन्द्रमाः,ऽश्रोत्रेण सृष्टा विशश्चन्द्रमाश्चऽइति श्रुतेः ।
अथ योऽस्य प्रत्यङ्मुखः सुषिस्ततत्स्थो वायुविशेषोऽपानः स च वाक्संबन्धाद्वाक्,ऽवाग्वा अग्निःऽइति श्रुतेः ।
अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स समानः तत्संबद्धं मनः तत्पर्जन्यो देवता ।
अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः पादतलादारभ्योर्ध्वं नयनात् ।
स वायुस्तदाधारश्चाकाशो देवता ।
ते वा एते पञ्च सुषयः ।
तत्संबद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसंनिवेशमात्रे संभवन्ति, किन्तु ब्रह्मण्येवेति ॥२६॥


____________________________________________________________________________________________

१,१.१०.२७


उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । ब्रह्मसूत्र १,१.२७ ।


यथा लोक इति ।
यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया ।
यो हि श्येनो वृक्षाग्रे वस्तुतोऽस्ति स च ततः परोऽप्यस्त्येव ।
अर्वाग्भागातिरिक्तमप्यपरभागस्थस्य तस्यैव वृक्षात्परतोऽवस्थानात् ।
एवं च बाह्यद्युभागातिरिक्तशारीरहार्दद्युभागस्थस्य ब्रह्मणो बाह्यात्द्युभागात्परतोऽवस्थानमुपपन्नम् ।
यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् ।
यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।
तदिदमुक्तमपर आहेति ।
अत एव दिवः परमपीत्युक्तम् ॥२७॥


____________________________________________________________________________________________

१,१.११.२८३०


प्राणस्तथानुगमात् । ब्रह्मसूत्र १,१.२८ ।

न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् । ब्रह्मसूत्र १,१.२९ ।

शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्रह्मसूत्र १,१.३० ।


प्राणस्तथानुगमात् ।
ऽअनेकलिङ्गसंदोहे बलवत्कस्य किं भवेत् ।
लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम् ॥
ऽमुख्यप्राणजीवदेवताब्रह्मणामनेकेषां लिङ्गानि बहूनि संप्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते ।
न चायमर्थःऽअत एव प्राणःऽइत्यत्र विचारितः ।
स्यादेतत् ।
हिततमपुरुषार्थसिद्धिश्च निखिलभ्रूणहत्यादिपापापरामर्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे संभवन्ति ।
तथाऽएष साधु कर्म कारयतिऽऽएष लोकाधिपतिःऽइत्याद्यपि ।
जीवे तु प्रज्ञात्मत्वं कथञ्चिद्भवेदितरेषां त्वसंभवः ।
वक्तृत्वं च वाक्करणव्यापारवत्त्वं यद्यपि परमात्मनि स्वरूपेण न संभवति तथाप्यनन्यथासिद्धबहुब्रह्मलिङ्गविरोधपरिहाराय जीवद्वारेण ब्रह्मण्येव कथञ्चिद्व्याख्येयं जीवस्य ब्रह्मणोऽभेदात् ।
तथाच श्रुतिःऽयद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धिऽइति वाग्वदनस्य ब्रह्म कारणमित्याहशरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य परमात्मायत्तत्वात्परमात्मन एव ।
यद्यपि चात्रेन्द्रदेवताया विग्रहवत्या लिङ्गमस्ति, तथाहिइन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच,ऽमामेव विजानीहिऽइत्युपक्रम्य,ऽप्राणोऽस्मिप्रज्ञात्माऽइत्यात्मनि प्राणशब्दमुच्चचार ।
प्रज्ञात्मत्वं चास्योपपद्यते, देवतानामप्रतिहतज्ञानशक्तित्वात् ।
सामर्थ्यातिशयाच्चेन्द्रस्य हिततमपुरुषार्थहेतुत्वमपि ।
मनुष्याधिकारत्वाच्छास्त्रस्य देवान्प्रत्यप्रवृत्तेर्भ्रूणहत्यादिपापापरामर्शस्योपपत्तेः ।
लोकाधिपत्यं चेन्द्रस्यलोकपालत्वात् ।
आनन्दादिरूपत्वं च स्वर्गस्यैवानन्दत्वात् ।
ऽआभूतसंप्लवं स्थानममृतत्वं हि भाष्यतेऽइति स्मृतेश्चामृतत्वमिन्द्रस्य ।
ऽत्वाष्ट्रमहनम्ऽइत्याद्या च विग्रहवत्त्वेन स्तुतिस्तत्रैवोपपद्यते ।
तथापि परमपुरुषार्थस्यापवर्गस्य परब्रह्मज्ञानादन्यतोऽनवाप्तेः, परमानन्दरूपस्य मुख्यस्यामृतत्वस्याजरत्वस्य च ब्रह्मरूपाव्यभिचारात्, अध्यात्मसंबन्धभूम्नश्च पराचीन्द्रेऽनुपपत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्ररब्धविपाककर्माशयमात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्रहवदिन्द्रजीवप्राणवायुपरित्यागेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्वपक्षाभावादनारभ्यमेतदिति ।
अत्रोच्यतेऽयो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतःऽइति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणमुच्यते ।
नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् ।
तस्माद्वायुरेव प्राणः ।
जीवश्च प्रज्ञात्मा ।
सह प्रवृत्तिनिवृत्त्या भक्त्यैकत्वमनयोरुपचरितंऽयो वै प्राणःऽइत्यादिना ।
आनन्दामराजरापहतपाप्मत्वादयश्च ब्रह्मणि प्राणे भविष्यन्ति ।
तस्माद्यथायोगं त्रय एवात्रोपास्याः ।
न चैष वाक्यभेदो दोषमावहति ।
वाक्यार्थावगमस्य पदार्थावगमपूर्वकत्वात् ।
पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् ।
तस्मादुपास्यभेदादुपासात्रैविध्यमिति पूर्वः पक्षः ।
सिद्धान्तस्तुसत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यार्थावगमपराणि ।
तमेव त्वेकं वाक्यार्थं पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिष्टैकार्थावबोधनस्वरसान्येव बलवद्बाधकोपनिपातान्नानार्थबोधपरतां नीयन्ते ।
यथाहुःऽसंभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यतेऽइति ।
तेन यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे चैकवाक्यत्वायऽप्रजापतिरुपांशु यष्टव्यःऽइत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापिऽमामेव विजानीहिऽइत्युपक्रम्यऽप्राणोऽस्मि प्रज्ञात्माऽइत्युक्त्वान्तेऽस एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतःऽइत्युपसंहाराद्ब्रह्मण्येकवाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये ।
अन्यथा वाक्यभेदप्रसङ्गात् ।
यत्पुनर्भेददर्शनंऽसह ह्येतौऽइति, तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्यगात्मानमेवोपलक्षयितुम् ।
अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमुपलक्षणं भेदेनोपलक्षयतिऽप्राण एव प्रज्ञात्माऽइति ।
ऽतस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारातः ।
एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम्ऽइति संग्रहः ॥२८ ॥ ॥२९ ॥ ॥३०॥


____________________________________________________________________________________________

१,१.११.३१


जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् । ब्रह्मसूत्र १,१.३१ ।


न ब्रह्मवाक्यं भवितुमर्हतीति ।
नैष संदर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चिन्मुख्यप्राणवाक्यं, किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
प्रज्ञासाधनप्राणान्तराश्रयत्वादिति ।
प्राणान्तराणीन्द्रियाणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि ।
जीवमुख्यप्राणयोरन्यतर इत्युपक्रममात्रम् ।
उभाविति तु पूर्वपक्षतत्त्वम् ।
ब्रह्म तु ध्रुवम् ।
न ब्रह्मेति ।
न ब्रह्मैवेत्यर्थः ।
दशानां भूतमात्राणामिति ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः ।
पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धस्य इति दश प्रज्ञामात्राः ।
तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टेअथवेति ।
पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनात्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम् ।
इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् ।
तदेतदालोचनीयं कथं न वाक्यभेद इति ।
युक्तंऽसोमेन यजेतऽइत्यादौ सोमादिगुणविशिष्टयागविधानं, तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् ।
इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् ।
भावार्थस्य विधिविषयत्वनियमात् ।
वाक्यान्तरेभ्यश्च ब्रह्मवगतेः प्राप्तत्वात्तदनूद्याप्राप्तोपासना भावार्थो विधेयस्तस्य च भेदाद्विध्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता नोद्धाटितः, स्वव्याख्यानेनैवोक्तप्रयत्वादिति सर्वंवदातम् ॥३१॥


____________________________________________________________________________________________


इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां प्रथमस्याध्यायस्य प्रथमः पादः ॥१॥


इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥



____________________________________________________________________________________________
____________________________________________________________________________________________




प्रथमाध्याये द्वितीयः पादः ।

____________________________________________________________________________________________

१,२.१.१

अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्यमाणोपयोगितयाप्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापित्वनित्यत्वादयः सिद्धवद्धेतुतयोपदेक्ष्यन्ते ।
न चैते साक्षात्पूर्वमुपपादिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम्समस्तजगत्कारणस्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जगज्जन्मादिकारणत्वोपपदानेनाधिकरणसिद्धान्तन्यायेनोपक्षिप्ता इत्युपपन्नस्तेषामुत्तरत्र हेतुभावेनोपन्यास इत्यर्थः ।
अर्थान्तरप्रसिद्धानां चेति ।
यत्रार्थान्तरप्रसिद्धा एवाकाशप्राणज्योतिरादयो ब्रह्मणि व्याख्यायन्ते, तदव्यभिचारिलिङ्गश्रवणात् ।
तत्र कैव कथा मनोमयादीनामर्थान्तरे प्रसिद्धानां पदानां ब्रह्मगोचरत्वनिर्णयं प्रतीत्यभिप्रायः ।
पूर्वपक्षाभिप्रायं त्वग्रे दर्शयिष्यामः ।


सर्वत्र प्रसिद्धोपदेशात् । ब्रह्मसूत्र १,२.१ ।


सर्वत्र प्रसिद्धोपदेशात् ।
इदमाम्नायते ।
सर्वं खल्विदं ब्रह्मः ।
कुतः,तज्जलानिति ।
यतस्तस्माद्ब्रह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत्तस्मात्सर्वं खल्विदं जगद्ब्रह्म ।
अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति

रागद्वेषरहितः शान्तः सन्नुपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयःकिमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यते आहोस्विद्ब्रह्मेति ।
किं तावत्प्राप्तम् ।
शारीरो जीव इति ।
कुतः ।
ऽक्रतुम्ऽइत्यादिवाक्येन विहितां क्रतुभावनामनूद्यऽसर्वम्ऽइत्यादिवाक्यं शमगुणे विधिः ।
तथा चऽसर्वं खल्विदं ब्रह्मऽइति वाक्यं प्रथमपठितमप्यर्थालोचनया परमेव, तदर्थोपजीवित्वात् ।
एवं च संकल्पविधिः प्रथमो निर्विषयः सन्नपर्यवस्यन्विषयापेक्षः स्वयमनिर्वृत्तो न विध्यन्तरेणोपजीवितुं शक्यः, अनुपपदाकत्वात् ।
तस्माच्छान्ततागुणविधानात्पूर्वमेवऽमनोमयः प्राणशरीरःऽइत्यादिभिर्विषयोपनायकैः संबध्यते ।
मनोमयत्वादि च कार्यकारणसंघातात्मनो जीवात्मन एव निरूढमिति जीवात्मनोपास्येनोपरक्तोपासना न पश्चात्ब्रह्मणा संबद्धुमर्हति, उत्पत्तिशिष्टगुणावरोधात् ।
नचऽसर्वं खल्विदम्ऽइति वाक्यं ब्रह्मपरमपि तु शमहेतुवन्निगदार्थवादः शान्तताविधिपरः,ऽशूर्पेण जुहोतिऽऽतेन ह्यन्नं क्रियतेऽइतिवत् ।
न चान्यपरादपि ब्रह्मापेक्षिततया स्वीक्रियत इति युक्तं, मनोमयत्वादिभिर्धर्मैर्जीवे सुप्रसिद्धैर्जीवविषयसमर्पणेनानपेक्षितत्वात् ।
सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति ।
एवं चाणीयस्त्वमप्युपपन्नम् ।
परमात्मनस्त्वपरिमेयस्य तदनुपपत्तिः ।
प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् ।
व्याख्यां च भाष्यकृता ।
एवं कर्मकर्तृव्यपदेशः सप्तमीप्रणमान्तता चाभेदेऽपि जीवात्मनि कथञ्चिद्भेदोपचारेण राहोः शिर इतिवद्द्रष्टव्या ।
ऽएतद्ब्रह्मऽइति च जीवविषयं, जीवस्यापि देहादिबृंहणत्वेन ब्रह्मात्वात् ।
एवं सत्यसंकल्पत्वादयोऽपि परमात्मवर्तिनो जीवेऽपि संभवन्ति, तदव्यतिरेकात् ।
तस्माज्जीव एवोपास्यत्वेनात्र विवक्षितः, न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽसमासः सर्वनामार्थः संनिकृष्टमपेक्षते ।
तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथा च सत्यसंकल्पप्रभृतीनां यथार्थता ॥
ऽभवेदेतदेवं यदि प्राणशरीर इत्यदीनां साक्षाज्जीववाचकत्वं भवेत् ।
न त्वेतदस्ति ।
तथा हि प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं संप्राप्य तदभिधानं पर्यवस्येत् ।
तत्र मनोमयपदं पर्यमसिताभिधानं तदभिधानपर्यवसानायालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किमर्थमित्यद्यापि न विज्ञायते ।

तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः ।
न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्यऽअप्राणो ह्यमनाःऽइत्यादिभिस्तद्विरहप्रतिपादनादिति युक्तम्, तस्यापि सर्वविकारकारणतया, विकाराणां च स्वकारणादभेदात्तेषां च मनोमयतया ब्रह्मणस्तत्कारणस्य मनोमयत्वोपपत्तेः ।
स्यादेतत् ।
जीवस्य साक्षान्मनोमयत्वादयः, ब्रह्मणस्तु तद्द्वारा ।
तत्र प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु, न पुनर्जघन्यं ब्रह्म ।
ब्रह्मलिङ्गानि च जीवस्य ब्रह्मणोऽभेदाज्जीवेऽप्युपपत्स्यन्ते ।
तदेतदत्र संप्रधार्यम्किं ब्रह्मलिङ्गैर्जीवानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथममवगमात्तस्यैवोपास्यत्वं, उत न जीवस्य ब्रह्मलिङ्गवत्ता तदभिन्नस्यापि ।
जीवलिङ्गैस्तु ब्रह्म तद्वत, तथाच ब्रह्मलिङ्गानां दर्शनात्, तेषां च जीवेऽनुपपत्तेर्ब्रह्मैवोपास्यमिति ।
वयं तु पश्यामःऽसमारोप्यस्य रूपेण विषयो रूपवान्भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
ऽसमारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जूरूपेणाभिगम्यत्वादिना भुजङ्गो रूपवान् ।
तदा भुजङ्गस्यैवाभावात्किं रूपवत् ।
भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः ।
तदिह समारोपितजीवरूपेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्मरूपैर्नित्यत्वादिभिर्जीवस्तद्वान्भवितुमर्हति, तस्य तदानीमसंभवात् ।
तस्माद्ब्रह्मलिङ्गदर्शनाज्जीवे च तदसंभवाद्ब्रह्मैवोपास्यं न जीव इति सिद्धम् ।
एतदुपलक्षणाय चऽसर्वं खल्विदं ब्रह्मऽइति वाक्यमुपन्यस्तमिति ॥१॥


____________________________________________________________________________________________

१,२.१.२


विवक्षितगुणोपपत्तेश्च । ब्रह्मसूत्र १,२.२ ।


यद्यप्यपौरुषेय इति ।
शास्त्रयोनित्वेऽपीश्वरस्य पूर्वपूर्वसृष्टिरचितसंदर्भापेक्षरचनत्वेनास्वातन्त्र्यादपौरुषेयत्वाभिधानं, तथा चास्वातन्त्र्येण विवक्षा नास्तीत्युक्तम् ।
परिग्रहपरित्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव ।
अन्यथोद्देश्यतयानपपादेयस्य ग्रहादेरविवक्षितत्वेन चमसादावपि संमार्गप्रसङ्गात् ।
तस्मादनुपादेयत्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः ।
तद्गतं त्वेकत्वमवच्छेदकत्वेन वर्जितमविवक्षितम् ।
इच्छानिच्छे च भक्तितः ।
तदिदमुक्तम्वेदवाक्यतात्पर्यातात्पर्याभ्यामवगम्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम्, अतत्परेण चानुपात्तमविवक्षितमित्यर्थः ॥२॥


____________________________________________________________________________________________

१,२.१.३


अनुपपत्तेस्तु न शारीरः । ब्रह्मसूत्र १,२.३ ।

कर्मकर्तृव्यपदेशाच्च । ब्रह्मसूत्र १,२.४ ।

शब्दविशेषात् । ब्रह्मसूत्र १,२.५ ।


यथा सत्यसंकल्पत्वादयो ब्रह्मण्युपपद्यन्ते, एवं शारीरेऽप्युपपत्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् ।
शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारःनुपपत्तेस्तु न शारीरः ॥३ ॥ ॥४ ॥ ॥५॥

____________________________________________________________________________________________

१,२.१.६


स्मृतेश्च । ब्रह्मसूत्र १,२.६ ।

अर्भकौस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च । ब्रह्मसूत्र १,२.७ ।


यत्तदवोचाम समारोप्यधर्माः समारोपविषये संभवन्ति, नतु विषयधर्माः समारोप्य इति ।
तस्येत उत्थानम् ।
अत्राह चोदकःकः पुनरयं शारीरो नामेति ।
न तावद्भेदप्रतिषेधाद्भेदव्यपदेशाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरोधादित्युक्तम् ।
तस्मादेकमिह तात्त्विकमतात्त्विकं चेतरत्, तत्र पौर्वापर्येणाद्वैतप्रतिपादनपरत्वाद्वेदान्तानां द्वैतग्राहिणश्च मानान्तरस्याभावात्तद्बाधनाच्च तेनाद्वैतमेव परमार्थः ।
तथा चऽअनुपपत्तेस्तुऽइत्याद्यसंगतार्थमित्यर्थः ।
परिहरतिसत्यमेवैतत् ।
पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिरविच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
अनाद्यविद्यावच्छेदलब्धजीवभावः पर एवात्मा स्वतो भेदेनावभासते ।
तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः ।
न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदाश्रयाविद्येत्यन्योन्याश्रयमिति सांप्रतम् ।
अनादित्वेन जीवाविद्ययोर्बीजाङ्कुरवदनवकॢप्तेरयोगात् ।
नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽकस्मात्संसारिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् ।
नहि तद्भागस्य जीवस्य संप्रतितनी बन्धनागारप्रवेशिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्वपूर्वकर्माविद्यासंस्कारनिबन्धना नानुयोगमर्हति ।
न चैतावता ईश्वरस्यानीशता न ह्युपकरणाद्यपेक्षिता कर्तुः स्वातन्त्र्यं विहन्ति ।
तस्माद्यत्किञ्चेदितदपीति ॥६ ॥ ॥७॥


____________________________________________________________________________________________

१,२.१.८


संभोगप्राप्तिरिति चेन्न वैशेष्यात् । ब्रह्मसूत्र १,२.८ ।



विशेषादिति वक्तव्ये वैशेष्याभिधानमात्यन्तिकं विशेषं प्रतिपादयितुम् ।
तथाह्यविद्याकल्पितः सुखादिसंगोऽविद्यात्मन एव जीवस्य युज्यते ।
नतु निर्मृष्टनिखिलाविद्यातद्वासनस्य शुद्धबुद्धमुक्तस्वभावस्य परमात्मन इत्यर्थः ।
शेषमतिरोहितार्थम् ॥८॥


____________________________________________________________________________________________

१,२.२.९१०


अत्ता चराचरग्रहणात् । ब्रह्मसूत्र १,२.९ ।

प्रकरणाच्च । ब्रह्मसूत्र १,२.१० ।



अत्ता चराचरग्रहणात् ।
कठवल्लीषु पठ्यतेयस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इति ।
अत्र चादनीयौदानोपसेचनसीचितः कश्चिदत्ता प्रतीयते ।
अत्तृत्वं च भोक्तृता वा सहर्न्तृता वा स्यात् ।
नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति,

ऽअनश्रन्नन्योऽअभिचाकशीतिऽइति श्रुत्या भोक्तृताप्रतिषेधात् ।
जीवात्मनश्च भोक्तृताविधानात्ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽइति ।
तद्यदि भोक्तृत्वमत्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः ।
ब्रह्मक्षत्रादि चास्य कार्यकारणसंघातो भोगायतनतया वा साक्षाद्वा ।
संभवति भोग्यम् ।
अथ तु संहर्तृता भोक्तृता, ततस्त्रयाणामग्निजीवपरमात्मनां प्रश्नोपन्यासोपलब्धेः संहर्तृत्वस्याविशेषाद्भवति संशयःकिमत्ता अग्निराहो जीव उताहो परमात्मेति ।
तत्रौदनस्य भोग्यत्वेन लोके प्रसिद्धेर्भोक्तृत्वमेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता ।
तथा च जीव एव ।
ऽन जायते म्रियतेऽइति च तस्यैव स्तुतिः ।
यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् ।
दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् ।
तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् ।
यदि तु संहर्तृत्वमत्तृत्वं तथाप्यग्निरत्ता,ऽअग्निरन्नादःऽइति श्रुतिप्रसिद्धिभ्याम् ।
एवं प्राप्तेभिधीयतेअत्तात्र परमात्मा, कुतः, चराचरग्रहणात् ।
ऽउभे यस्योदनःऽइतिऽमृत्युर्यस्योपसेचनम्ऽइति च श्रूयते ।
तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्यकारणसंघातः स्थितः, न तर्ह्येदनः ।
नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः ।
नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् ।
न चात्र मृत्युरुपसेचनतया कल्प्यते ।
नच जीवस्य कार्यकारणसंघातो ब्रह्मक्षत्रादिरूपो भक्ष्यः, कस्यचित्क्रूरसत्त्वस्य व्याघ्रादेः कश्चिद्भवेत्न तु सर्वथा सर्वजीवस्य ।
तेन ब्रह्मक्षत्रविषयमपि सर्वजीवस्यात्तृत्वं न व्याप्नोति, किमङ्ग पुनर्मृत्यूपसेचनव्याप्तं चराचरम् ।
न चौदनपदात्प्रथमावगतभोग्यत्वानुरोधेन यथासंभवमत्तृत्वं योज्यत इति युक्तम् ।
नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया ।
नच लाक्षणिकभोग्यत्वानुरोधेनऽमृत्युर्यस्योपसेचनम्ऽइति,ऽब्रह्म च क्षत्रं चऽइति च श्रुती संकोचमर्हतः ।
नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् ।
प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः, अन्यनिवृत्तेरशाब्दत्वातनर्थत्वाच्च ।
तथाच चराचरसंहर्तृत्वं परमात्मन एव ।
नाग्नेः ।
नापि जीवस्य ।
तथाचऽन जायते म्रियते वा विपश्चित्ऽइति ब्रह्मणः प्रकृतस्य न हानं भविष्यति ।
ऽक इत्था वेद यत्र सःऽइति च दुर्ज्ञानतोपपत्स्यते ।
जीवस्य तु सर्वलोकप्रसिद्धस्य न दुर्ज्ञानता ।
तस्मादत्ता परमात्मैवेति सिद्धम् ॥९॥ ॥१०॥


____________________________________________________________________________________________

१,२.३.११


गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् । ब्रह्मसूत्र १,२.११ ।


गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ।
संशयमाहतत्रेति ।
पूर्वपक्षे प्रयोजनमाहयदि बुद्धिजीवाविति ।
सिद्धान्ते प्रयोजनमाहअथ जीवपरमात्मनाविति ।
औत्सर्गिकस्य मुख्यताबलात्पूर्वसिद्धान्तपक्षासंभवेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपतिअत्राहाक्षेप्तेति ।
ऋतं सत्यम् ।
अवश्यंभावीति यावत् ।
समाधत्तेअत्रोच्यत इति ।
अध्यात्माधिकारादन्यौ तावत्पातारावशक्यौ कल्पयितुम् ।
तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृत्वनिषेधेन जीवात्मैवैकः पाद परिशिष्यत इतिऽसृष्टीरुपदधातिऽइतिवद्विवचनानुरोधादपिबत्संसृष्टतां स्वार्थस्य पिबच्छब्दो लक्षयन्स्वार्थमजहन्नितरेतरयुक्तपिबदपिबत्परो भवतीत्यर्थः ।
अस्तु वा मुख्य एव, तथापि न दोष इत्याहयद्वेति ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सोऽपि कर्ता ।
अत एव चाहुःऽयः कारयति स करोत्येवऽइति ।
एवं करणस्यापि स्वातन्त्र्यविवक्षया कथञ्चित्कर्तृत्वं, यथा काष्ठानि पचन्तीति ।
तस्मान्मुख्यत्वेऽप्यविरोध इति ।
तदेवं संशयं समाधाय पूर्वपक्षं गृह्णातिबुद्धिक्षेत्रज्ञाविति ।
ऽनियताधारता बुद्धिजीवसंभविनी नहि ।
क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनि ॥
ऽनच पिबन्तावितिवत्प्रविष्टपदमपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्षणिकार्थत्वायोगात्, बुद्धिजीवयोश्च गुहाप्रवेशोपपत्तेः ।
अपिचऽसुकृतस्य लोकेऽइति सुकृतलोकव्यवस्थानेन कर्मगोचरानतिक्रम उक्तः ।
बुद्धिजीवौ च कर्मगोचरंमनतिक्रान्तौ ।
जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् ।
किञ्च छायातपाविति तमःप्रकाशावुक्तौ ।
नच जीवः परमात्मनोऽभिन्नस्तमः प्रकाशरूपत्वात्बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् ।
तस्माद्बुद्धिजीवावत्र कथ्येते इति तत्रापि प्रेते विचिकित्सापनुत्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते ।
एवंप्राप्तेभिधीयते
ऽऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।
ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥१॥

प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति ।
गुह्याश्रयत्वं चरमं व्याख्येयमविरोधतःऽ ॥२॥

गौः सद्वितीयेत्युक्ते सजातीयेनैव गवान्तरेणावगम्यते, न तु विजातीयेनाश्वादिना ।
तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या ।
तदेवम्ऽऋतं पिबन्तौऽइत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरिरितिवद्व्याख्येयम् ।
बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।
तदिदमुक्तम्तद्दर्शनादिति ।
तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति ।
एवञ्च प्रथमावगतब्रह्मानुरोधेन सुकृतलोकवर्तित्वमपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् ।
छायातपत्वमपि जीवस्याविद्याश्रयतया ब्रह्मणश्च शुद्धप्रकाशस्वभावस्य तदनाश्रयतया मन्तव्यम् ॥११॥


____________________________________________________________________________________________

१,२.३.१२


विशेषणाच्च । ब्रह्मसूत्र १,२.१२ ।


इममेव न्यायंऽद्वा सुपर्णाऽइत्यत्राप्युदाहरणे कृत्वाचिन्तया योजयतिएष एव न्याय इति ।
अत्रापि किं बुद्धिजीवौ उत जीवपरमात्मानाविति संशय्य करणरूपाया अपि बुद्धेरेधांसि पचन्तीतिवत्कर्तृत्वोपचाराद्बुद्धिजीवाविह पूर्वपक्षयित्वा सिद्धान्तयितव्यम् ।
सिद्धान्तश्च भाष्यकृता स्फोरितः ।
तद्दर्शनादिति चऽसमाने वृक्षे पुरुषो निमग्नःऽइत्यत्र मन्त्रे ।
न खलु मुख्ये कर्तृत्वे संभवति करणे कर्तृत्वोपचारो युक्त इति कृत्वाचिन्तामुद्धाटयतिअपर आह ।
सत्त्वं बुद्धिः ।
शङ्कतेसत्त्वशब्द इति ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।
निराकरोतितन्नेति ।
येन स्वप्नं पश्यतीति ।
येनेति करणमुपदिशति ।
ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।
योऽयं शारीर उपद्रष्टेति ।
अस्तु तर्ह्यस्याधिकरणस्य पूर्वपक्षे एव ब्राह्मणार्थः, वचनविरोधे न्यायस्याभासत्वादित्यत आहनाप्यस्याधिकरणस्य पूर्वपक्षं भजत इति ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत ।
तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीकरोतीत्यर्थः ।
अपिच ।
तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।
रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।
एतावतैव विद्योपसंहाराज्जीवस्य ब्रह्मात्मतापरतास्य लक्ष्यत इत्याहतावता चेति ।
चोदयतिकथं पुनरिति ।
निराकरोतिउच्यतेनेयं श्रुतिरिति ।
अनश्नन् जीवो ब्रह्माभिचाकशीतीत्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मना नाश्नाति, कथं तर्ह्यस्मिन्भोक्तृत्वावगमः, चैतन्यसमानाधिकरणं हि भोक्तृत्वमवभासत इति ।
तन्निरासायाह श्रुतिःऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽइति ।
तं भवतिनेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं मुखादिरुपपरिणतं चितिच्छायापत्त्योपपन्नचैतन्यमिव भुङ्क्ते नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते ।
तदेतदध्यासाभाष्ये कृतव्याख्यानम् ।
तदनेन कृत्वाचिन्तोद्धाटिता ॥१२॥


____________________________________________________________________________________________

१,२.४.१३


अन्तर उपपत्तेः । ब्रह्मसूत्र १,२.१३ ।


अन्तर उपपत्तेः ।

ननुऽअन्तस्तद्धर्मोपदेशात्ऽइत्यनेनैवैतद्गतार्थम् ।
सन्ति खल्वत्राप्यमृतत्वाभयत्वादयो ब्रह्मधर्माः प्रतिबिम्बजीवदेवतास्वसंभविनः ।
तस्माद्ब्रह्मधर्मोपदेशाद्ब्रह्मैवात्र विवक्षितम् ।
साक्षाच्च ब्रह्मशब्दोपादानात् ।
उच्यते
ऽएष दृश्यत इत्येतत्प्रत्यक्षेर्ऽथे प्रयुज्यते ।
परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥१॥

उपक्रमवशात्पूर्वमितरेषां हि वर्णनम् ।
कृतं न्यायेन येनैव स खल्वत्रानुषज्यतेऽ ॥२॥



ऽऋतं पिबन्तौ इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापिऽय एषोऽक्षिणि पुरुषो दृश्यतेऽइति प्रत्यक्षाभिधानात्प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयः स्तुत्या कथञ्चिद्व्याख्येयाः ।
तत्र चामृतत्वं कतिपयक्षणावस्थानात्, अभयत्वमचेतनत्वात्, पुरुषत्वं पुरुषाकारत्वात्, आत्मत्वं कनीनिकायतनत्वात्, ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगात् ।
एवं वामनीत्वादयोऽप्यस्य स्तुत्यैव कथञ्चिन्नेतव्याः ।
कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति ।
ऽआचार्यस्तु ते गतिं वक्ताऽइति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् ।
तस्माच्छायापुरुष एवात्रोपास्य इति पूर्वः पक्षः ।
संभवमात्रेण तु जीवदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यत इत्यस्यात्राभावात् ।
ऽअन्तस्तद्धर्मोपदेशाऽदित्यनेन निराकृतत्वात् ।
एवं प्राप्त उच्यतेय एष इति ।
ऽअनिष्पन्नाभिधाने द्वे सर्वनामपदे सती ।
प्राप्य संनिहितस्यार्थं भवेतामभिधातृणी ॥
ऽसंनिहिताश्च पुरुषात्मादिशब्दास्ते च न यावत्स्वार्थमभिदधति तावत्सर्वनामभ्यां नार्थतुषोऽप्यभिधीयत इति कुतस्तदर्थस्यापरोक्षता ।
पुरुषात्मशब्दौ च सर्वनामनिरपेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति ।
नच तयोष्चक्षुषि प्रत्यक्षदर्शनमिति निरपेक्षपुरुषपदप्रत्यायितार्थानुरोधेन य एष इति दृश्यत इति च यथासंभवं व्याख्येयम् ।
व्याख्यातं च सिद्धवदुपादानं शास्त्राद्यपेक्षंविद्वद्विषयं प्ररोचनार्थम् ।
विदुषः शास्त्रत उपलब्दिरेव दृढतया प्रत्यक्षवदुपर्यते प्रशंसार्थमित्यर्थः ।
अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम्, अल्पं च ।
इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् ।
नहि स्वसत्ताक्षणावस्थानमात्रममृतत्वं भवति ।
तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् ।
भयाभये अपि चेतनधर्मौ नाचेतने संभवतः ।
एवं वामनीत्वादयोऽप्यन्यत्र ब्रह्मणो नेतुमशक्याः ।

प्रत्यक्षव्यपदेशश्चोपपादितः ।
तदिदमुक्तमुपपत्तेरिति ।
ऽएतदमृतमभयमेतद्ब्रह्मऽइत्युक्ते स्यादाशङ्का ।
ननु सर्वगतस्येश्वरस्य कस्माद्विशिषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिःऽतद्यद्यप्यस्मिन्सार्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छतिऽइति ।
वर्त्मनी पक्षस्थाने ।
एतदुक्तं भवतिनिर्लेपस्येश्वरस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।
तदिदमुक्तम्तथा परमेश्वरानुरूपमिति संयद्वामादिगुणोपदेशश्च तस्मिन्ब्रह्मणिकल्पतेघटते, समवेतार्थत्वात् ।
प्रतिबिम्बादिषु त्वसंवेतार्थः ।
वामनीयानि संभजनीयानि शोभनीयानि पुण्यफलानि वामानि ।
संयन्ति संगच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा ।
तत्कारणत्वात्पुण्यफलोत्पत्तेस्तेन पुण्यफलानि संगच्छन्ते ।
स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः ।
एष एव भामनीः ।
भामानी भानानि नयति लोकमिति भामनीः ।
तदुक्तं श्रुत्याऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽइति ॥१३॥


____________________________________________________________________________________________

१,२.४.१४


स्थानादिव्यपदेशाच्च । ब्रह्मसूत्र १,२.१४ ।



स्थानादिव्यपदेशाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।
आशङ्कामाहकथं पुनरिति ।
स्थानिनो हि स्थानं महद्वृष्टं, यथा यादसामब्धिः ।
तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।
परिहरतिअत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते ।
नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् ।
विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥१४॥


____________________________________________________________________________________________

१,२.४.१५


सुखविशिष्टाभिधानादेव च । ब्रह्मसूत्र १,२.१५ ।


अपिच प्रकृतानुसारादपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रतिबिम्बजीवदेवता इत्याह सूत्रकारःसुखविशिष्टाभिधानादेव च ।
एवं खलूपाख्यायतेउपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास ।
तस्याचार्यस्य द्वादश वर्षाण्यग्नीनुपचचार ।
स चाचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास ।
तमेवैकमुपकोसलं न समावर्तयति स्म ।
जायया च तत्समावर्तनायार्थितोऽपि तद्वचनमवधीर्याचार्यः प्रोषितवान् ।
ततोऽतिदूनमानसमग्निपरिचरणकुशलमुपकोसलमुपेत्य त्रयोऽग्नयः करुणापराधीनचेतसः श्रद्दधानायास्मै दृढभक्तये समेत्य ब्रह्मविद्यामूचिरेऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽइति ।
अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद्ब्रह्मेति ।
किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि ।
नहि विषयेन्द्रियसंपर्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति ।
अथैनमग्नयः प्रत्यूचुःऽयद्वाव कं तदेव खं यदेव खं तदेव कम्ऽइति ।
एवं संभूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुःऽपृथिव्यग्निरन्नमादित्यःऽइत्यादिना ।
पुनस्त एनं संभूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः संभूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्मविद्येयमुक्तास्माभिर्गतिमात्रं त्ववशिष्टं नोक्तं, तत्तु विद्याफलप्राप्तये जाबालस्तवाचार्यो वक्ष्यतीत्युक्त्वाग्नय उपरेमिरे ।
एवं व्यवस्थितेऽयद्वाव कं तदेव खं यदेव खं तदेव कम्ऽइत्येतद्व्याचष्टे भाष्यकारःतत्र खंशब्द इति प्रतीकाभिप्रायेणेति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीकः ।
यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते ।
इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति ।
तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् ।
न चैतत्प्रतीकत्वमिष्टम् ।
लौकिकस्य सुखस्य साधनपारतन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।
तदेवं व्यतिरेके दोषमुक्त्वोभयान्वये गुणमाहैतचरेतविशेषितौ त्विति ।

तदर्थयोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते ।
सुखशब्दसमानाधिकरणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते ।
तादृशा च खेन सुखं विशिष्यमाणं सामयाद्व्यावृत्तं निरामयं भवति ।
तस्मादुपपन्नमुभयोपादानम् ।
ब्रह्मशब्दाभ्यासस्य प्रयोजनमाहतत्र द्वितीय इति ।
ब्रह्मपदं कंपदस्योपरि प्रयुज्यमानं शिरः, एवं खंपदस्यापि ब्रह्मपदं शिरो ययोः कङ्खंपदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्मशिरस्त्वम् ।
अस्तु प्रस्तुते किमायातमित्यत आहतदेवं वाक्योपक्रम इति ।
नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म,ऽय एषोऽक्षिणिऽइत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्याहआचार्यस्तु ते गतिं वक्तेति च गतिमात्राभिधानमिति ।
यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गतिमात्राभिधानात् ।
किमुक्तं भवति, तुभ्यं ब्रह्मविद्यास्माभिरूपदिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चिदधिकमाध्येयं पूरयित्वाचार्यो वक्ष्यतीति ।
तदनेन पूर्वासंबद्धार्थान्तरविवक्षा वारितेति ।
अथैवमग्निभिरुपदिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्योपकोसलमुवाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु त्वामनुशशासेति ।
उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात्भगवन् प्रोषिते त्वयीत्यापाततोऽपज्ञाय निर्बध्यमानो यथावदग्नीनामनुशासनमवोचत् ।
तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समुपजातदयार्द्रहृदयः प्रत्युवाच, सोम्य किल तुभ्यमग्नये न ब्रह्म साकल्येनावोचन्, तदहं तुभ्यं साकल्येन वक्ष्यामि, तदनुभवमाहात्म्यात्ऽयथा पुष्पकरपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते, इत्येवमुक्तवत्याचार्य आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवाचाचार्योऽर्चिरादिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तत्परिपूरणायऽएषोऽक्षिणि पुरुषो दृश्यतेऽइत्यादि ।
एतदुक्तं भवतिआचार्येण ये सुखं ब्रह्माक्षिस्थानं संयद्वामं वामनीभामनीत्येवङ्गुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः, अर्चिषमर्चिरभिमानिनीं देवतामभिसंभवन्ति प्रतिपद्यन्ते, अर्चिषोऽहरहर्देवतां, अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतां, ततः षण्मासान्, येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं, आदित्याच्चन्द्रमसं,
चन्द्रमसो विद्युतं, तत्र स्थितानेतान्पुरुषः कश्चिद्ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः ।
ब्रह्मलोकभव इति यावत् ।
स तादृशः पुरुष एतान्सत्यलोकस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवैरर्चिरादिभिर्नेतृभिरुपलक्षित इति देवपथः, स एव च ब्रह्मणा गन्तव्येनोपलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किंभूतमावर्तं जन्मजरामरणपौनः पुन्यमावृत्तिस्तत्कर्तावर्तो मानवो लोकस्तं नावर्तन्ते ।
तथाच स्मृतिःऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥१५॥



____________________________________________________________________________________________

१,२.४.१६


श्रुतोपनिषत्कगत्यभिधानाच्च । ब्रह्मसूत्र १,२.१६ ।


तदनेनोपाख्यानव्याख्यानेनश्रुतोपनिषत्कगत्यभिधानाच्चैत्यपि सूत्रं व्याख्यातम् ॥१६॥


____________________________________________________________________________________________

१,२.४.१७


अनवस्थितेरसंभवाच्च नेतरः । ब्रह्मसूत्र १,२.१७ ।


अनवस्थितेरसंभवाच्च नेतरः ।
ऽय एषोऽक्षिणिऽइति नित्यवच्छुतमनित्ये छायापुरुषे नावकल्पते ।
कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याहनचोपासनाकाल इति ।
तथा विज्ञानात्मनोऽपीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनान्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वेत्यर्थः ।
मिषा भिया ।
अस्मात्ब्रह्मणः ।
शेषमतिरोहितार्थम् ॥१७॥


____________________________________________________________________________________________

१,२.५.१८


अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्रह्मसूत्र १,२.१८ ।


अन्तर्याम्याधिदैवादिषु तद्धर्मव्यपदेशात् ।
ऽस्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।
तक्षादिरशरीरस्तु नात्मान्तर्यमितां भजेत् ॥१॥



प्रवृत्तिनियमलक्षणं हि कार्यं चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति ।
नहि जातु वटाङ्कुरः कुटजबीजाज्जायते ।
तदनेनऽजन्माद्यस्य यतःऽइत्येदप्याक्षिप्तं वेदितव्यम् ।
तस्मात्परमात्मनः शरीरेन्द्रियादिरहहितस्यान्तर्यामित्वाभावात्, प्रधानस्य वा पृथिव्याद्यभिमानवत्या देवताया वाणिमाद्यैश्वर्ययोगिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् ।
तत्र यद्यपि प्रधानस्यादृष्टत्वाश्रुतत्वामतत्वविज्ञातत्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृत्वश्रोतृत्वमनृत्वविज्ञातृत्वानां श्रुतानामभावात्, अनात्मत्वाच्चऽएष त आत्माऽइति श्रुतेरनुपपत्तेर्न प्रधानस्यान्तर्यामिता ।
यद्यपि पृथिव्याद्यभिमानिनो देवस्यात्मत्वमस्ति, अदृष्टत्वादयश्च सह दृष्टृत्वादिभिरुपपद्यन्ते, शरीरेन्द्रियादियोगाच्च,ऽपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिःऽइत्यादिश्रुतेः, तथापि तस्य प्रतिनियतनियमनात्ऽयः सर्वंल्लोकानन्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयतिऽइति श्रुतिविरोधादनुपपत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वांल्लोकान्सर्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रानेकविधदेहेन्द्रियादिनिर्माणेनऽस एकधा भवति त्रिधा भवतिऽइत्यादिश्रुतिभ्यः, तथापिऽजगद्व्यापारवर्जं प्रकरणात्ऽइति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापारभावात्सोऽपि नान्तर्यामी ।
तस्मात्पारिशेष्याज्जीव एव चेतनो देहेन्द्रियादिमान् दृष्टृत्वादिसंपन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् ।
अमृतश्च, देहेन्द्रियादिनाशेऽप्यनाशात् ।
अन्यथामुष्मिकफलोपभोगाभावेन कृतविप्रणाशाकृताभ्यागमप्रसङ्गात् ।
ऽय आत्मनि तिष्ठन्ऽइति चाभेदेऽपि कथञ्चिद्भेदोपचारात्ऽस भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्निऽइतिवत् ।
ऽयमात्मा न वेदऽइति च स्वात्मनि वृत्तिविरोधाभिप्रायम् ।
ऽयस्यात्मा शरीरम्ऽइत्यादि च सर्वंऽस्वे महिम्निऽइतिवद्योजनीयम् ।
यदि पुनरात्मनोऽपि नियन्तूरन्यो नियन्ता भवेत्वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् ।
सर्वलोकभूतनियन्तृत्वं च जीवस्यादृष्टद्वारा ।
तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति ।
एकवचनं च जात्यभिप्रायम् ।
तस्माज्जीवात्मैवान्तर्यामी, न परमात्मेति ।
एवं प्राप्तेऽभिधीयतेऽदेहेन्द्रियादिनियमे नास्य देहेन्द्रियान्तरम् ।
तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत् ॥


____________________________________________________________________________________________

१,२.५.१९


न च स्मार्तमतद्धर्माभिलापात् । ब्रह्मसूत्र १,२.१९ ।


ऽश्रुतिस्मृतीतिहासपुराणेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जगद्योनित्वमवगम्यते ।
न तत्पृथग्जनसाधाण्यानुमानाभासेनागमविरोधिना शक्यमपह्नोतुम् ।
तथाच सर्वं विकारजातं तदविद्याशक्तिपरिणामस्तस्य शरीरेन्द्रियस्थाने वर्तत इति यथायथं पृथिव्यादिदेवतादिकार्यकरणैस्तानेव पृथिव्यादिदेवतादीञ्छक्नोति नियन्तुम् ।
न चानवस्था ।
नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स परमात्मैवोपाध्यवच्छेदकल्पितभेदस्तथा व्याख्यायत इत्यसकृदावेदितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था ।
तथाचऽनान्योऽतोऽस्ति द्रष्टाऽइत्याद्या अपि श्रुतय उपपन्नार्थाः ।
परमार्थतोऽन्तर्यामिणोऽन्यस्य जीवात्मनो द्रष्टुरभावात् ।
अविद्याकल्पितजीवपरमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधिनिषेधशास्त्राणि च ।
एवं चाधिदैवादिष्वेकस्यैवान्तर्यामिणः प्रत्यभिज्ञानं समञ्जसं भवति,ऽयः सर्वांल्लोकान्ऽऽयः सर्वाणि भूतानिऽइत्यत्र य इत्येकवचनमुपपद्यते ।
अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र ।
ऽय आत्मनि तिष्ठन्ऽइत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति ।
तस्मात्परमात्मान्तर्यामी न जीवादिरिति सिद्धम् ।
पृथिव्यादि स्तनयित्न्वन्तमधिदैवम् ।
ऽयः सर्वेषु लोकेषुऽइत्याधिलोकम् ।
ऽयः सर्वेषु वेदेषुऽइत्यधिवेदम् ।
ऽयः सर्वेषु यज्ञेषुऽइत्यधियज्ञम् ।
ऽयः सर्वेषु भूतेषुऽइत्यधिभूतम् ।
प्राणाद्यात्मान्तमध्यात्मम् ।
संज्ञाया अप्रसिद्धत्वादित्युपक्रममात्रं पूर्वः पक्षः ॥१९॥


____________________________________________________________________________________________

१,२.५.२०


शरीरश्चोभयेऽपि हि भेदेनैनमधीयते । ब्रह्मसूत्र १,२.२० ।


दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
कर्तरि आत्मनि प्रवृत्तिविरोधादित्यर्थः ॥२०॥



____________________________________________________________________________________________

१,२.६.२१


अदृश्यत्वादिगुणको धर्मोक्तेः । ब्रह्मसूत्र १,२.२१ ।



अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः ।
अग्राह्यं कर्मेन्द्रियागोचरः ।
अगोत्रं कारणरहितम् ।
अवर्णं ब्राह्मणत्वादिहीनम् ।
न केवलमिन्द्रियाणामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याहअचक्षुःक्षोत्रमिति ।
बुद्धीन्द्रियाण्युपलक्षयति ।
अपाणिपादमिति कर्मेन्द्रियाणि ।
नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् ।
नित्यं सत्किं परिणामि नित्यं, नेत्याहअव्ययम् ।
कूटस्थनित्यमित्यर्थः ।
परिणामो विवर्तो वा सरूपस्योपलभ्यते ।
चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥१ ॥ ॥ ॥
जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् ।
योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया ॥२॥



परिणाममानसरूपा एव परिणामा दृष्टाः ।
यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः ।
यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः ।
न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति ।
नच हेमपण्डिपरिणामो भवति लूतातन्तुः ।
तत्कस्य हेतोः, अत्यन्तवैरूप्यात् ।
तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते ।
स्वविकारानश्रुत इति तदक्षरम् ।
ऽयः सर्वज्ञः सर्ववित्ऽइति चाक्षरात्परात्परस्याख्यानं,ऽअक्षरात्परतः परःऽइति श्रुतेः ।
नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं संभवति ।
अतो यः प्रधानात्परः परमात्मा स सर्ववित् ।
भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च सांख्याभिमतमेवास्तु ।
अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् ।
ननु चिदात्मानिर्वाच्यः, विरूपो हि सः ।
अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् ।
स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आहअपिच पूर्वत्रादृष्टत्वादीति ।
सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः ।
तेनऽतदैक्षतऽइत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताविद्याशक्त्याश्रयत्वेन ।
इह त्वविद्याशक्तेरेव जगद्योनित्वसंभवे न द्वाराद्वारिभावो ययुक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः ।
अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः ।
अत्रोच्यते
ऽअक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् ।
यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥१॥

तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् ।
अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥२॥

अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता ।
अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम् ॥३॥



नेह तिरोहितमिवास्ति किञ्चित् ।
यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति ।
अद्धा ।
ऽविवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः ।
अनादिवासनोद्भूतो न सारूप्यमपेक्षते ॥१॥



न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति ।
आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् ।
अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते ।
अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति ।
तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया ।
तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात्ऽयत्तदद्रेश्यम्ऽइत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।
न केवलं लिङ्गादपि तुऽपरा विद्याऽइति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याहअपिच द्वे विद्ये इति ।
लिङ्गान्तरमाहकस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि ।
अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाहअपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः ।
अत एवादृढाः ।
के ते यज्ञरूपाः ।
रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः ।
ते तु षोडशर्त्विजः ।
ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः ।
एवं यजमानोऽपि यज्ञोपाधिरेव ।
एवं पत्नी,ऽपत्युर्नो यज्ञसंयोगेऽइति स्मरणात् ।
त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः ।
यदाश्रयो यज्ञ इत्यर्थः ।
तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् ।

अपियन्ति प्राप्नुवन्ति ।
नहि दृष्टान्तदार्ष्टान्तिकयोःित्युक्ताभिप्रायम् ॥२१॥


____________________________________________________________________________________________

१,२.६.२२


विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ब्रह्मसूत्र १,२.२२ ।


विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
विशेषणं हेतुं व्याचष्टेविशिनष्टि हीति ।
शारीरादित्युपलक्षणम्, प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टेतथा प्रधानादपीति ।
स्यादेतत् ।
किमागमिकं सांख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आहनात्र प्रधानं नाम किञ्चिदिति ॥२२॥



____________________________________________________________________________________________

१,२.६.२३


रूपोपन्यासाच्च । ब्रह्मसूत्र १,२.२३ ।


रूपोपन्यासाच्च ।
तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टेअन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति ।
जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसंभवे नाकस्माज्जनकत्वकल्पनं युक्तम् ।
प्रकरणं खल्वेतद्विश्वयोनेः, संनिधिश्च जायमानानाम् ।
संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत्न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् ।
न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम्, श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् ।
सिद्धे च प्रकरणिनासंबन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता ।
तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति सांप्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याहअस्मिन्पक्ष इति ।
प्रकरणात् ॥२३॥


____________________________________________________________________________________________

१,२.७.२४


वैश्वानरः साधारणशब्दविशेषात् । ब्रह्मसूत्र १,२.२४ ।

स्मर्यमाणमनुमानं स्यादिति । ब्रह्मसूत्र १,२.२५ ।

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते । ब्रह्मसूत्र १,२.२६ ।



वैश्वानरः साधारणशब्दविशेषात् ।
प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुःको न आत्मा किं ब्रह्मेति ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति ।
ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्याविदमुपसेदुः ।
उपसद्य चोचुःात्मनमेवेमं वैश्वानरं संप्रत्यध्येषिस्मरसितमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति ।
अयमर्थःवैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः ।
चक्षुश्च विश्वरूपः सूर्यः ।
प्राणो वायुः पृथग्वर्त्मात्मा पृथक्वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथग्वर्त्मात्मा ।
संदेहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् ।
बस्तिरेव रयिः आपः, यतोऽद्भ्योऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् ।
पादौ पृथिवी तत्र प्रतिष्ठानात् ।
तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसंदेहबस्तिपादेष्वेकैकस्मिन वैश्वानरबुद्ध्या विपरीततयोपासकानां प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूष्ःणैरुपासनानां निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायतेऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानम्ऽइति ।
स सर्वेषु लोकेषु द्युपभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमत्ति ।
सर्वसंबन्धिफलमाप्नोतीत्यर्थः ।
अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासंपिपादयिषयाह श्रुतिःुर एव वेदिःवेदिसारूप्यात् ।
लोमानि बर्हिःास्तीर्णब्रहिःसारूप्यात् ।
हृदयं गार्हपत्यः ।
हृदयानन्तरंमनोऽन्वाहार्यपचनः ।
आस्यमाहवनीयः ।
तत्र हि तदन्नं हूयते ।
ननुऽको न आत्मा किं ब्रह्मऽइत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते ।
यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमेऽवैश्वानरं ह वै भगवान् संप्रति वेद तं नो ब्रूहिऽइत्यत्र नात्मब्रह्मशब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयत ।
निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् ।
कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव ।
नच द्युमूर्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामन्यतमस्यापि संभवति ।
नच सर्वलोकाश्रयफलभागिता ।
नच सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्काशब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेदिति ।

उच्यतेतदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् ।
अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः ।
अपि चान्तःप्रतिष्ठतत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः संभवतः ।
नच प्राणहुत्यधिकरणतान्यत्र जाठराग्नेर्युज्यते ।
नच गार्हपत्यादिहृदयादिता ब्रह्मणः संभविनी ।
तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म ।
तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ ।
मूर्धत्वादयश्च स्तुतिमात्रम् ।
अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात्द्युमूर्धत्वादय उपपद्यन्त इति शङ्कितुरभिसंधिः ।
अत्रोत्तरम्न ।
कुतः, तथा दृष्ट्युपदेशात् ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति ।
न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत्, तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो बारूप इतिवदुपपत्तेः ।
व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः ।
तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।
असंभवादिति सूत्रावयवं व्याचष्टेयदि चेह परमेश्वरो न विवक्ष्येतेति ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टेयदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः ।
न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः ।
अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते ।
तथासति पुरुषे वैश्वानरदृष्टिपदिश्येत ।
एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत ।
श्रुतिविरोधश्च ।
ऽस यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदऽइति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वानरत्ववेदनम् ।
तस्मात्ऽस एषोऽग्निर्वैश्वानरो यत्ऽइति यदः पूर्वेण संबन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥२४॥ ॥ २५ ॥ ॥ २६ ॥



____________________________________________________________________________________________

१,२.७.२७


अत एव न देवता भूतं च । ब्रह्मसूत्र १,२.२७ ।



अत एव न देवता भूतं च ।
अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसंबन्धसर्वलोकाश्रयफलभागित्वसव्रपाप्मप्रदाहात्मब्रह्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः ।
ऽयो भानुना पृथिवीं द्यामुतेमाम्ऽइति मन्त्रवर्णोऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाह, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः ॥२७॥



____________________________________________________________________________________________

१,२.७.२८


साक्षादप्यविरोधं जैमिनिः । ब्रह्मसूत्र १,२.२८ ।


साक्षादप्यविरोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् संपाद्य पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यतेऽपुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदऽइति ।
अत्रावयवसंपत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्धादिचुबुकान्तःप्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतित्वात्तदवयवानां समुदायिनाम् ।
अत्रैव निदर्शनमाहयथा वृक्षे शाखामिति ।
शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।
समाधानान्तरमाहअथवेति ।
अन्तःप्रतिष्ठत्वं माध्यास्थ्यं तेन साक्षित्वं लक्षयति ।
एतदुक्तं भवतिवैश्वानरःपरमात्मा चराचरसाक्षीति ।
पूर्वपक्षिणोऽनुशयमुन्मूलयतिनिश्चिते चेति ।
विश्वात्मकत्वात्वैश्वानरः प्रत्यागात्मा ।
विश्वेषां वायं नरः, तद्विकारत्वाद्विश्वप्रपञ्चस्य ।
विश्वे नरा जीवा वात्मानोऽस्य तादात्मेनेति ॥२८॥


____________________________________________________________________________________________

१,२.७.२९


अभिव्यक्तेरित्याश्मरथ्यः । ब्रह्मसूत्र १,२.२९ ।

अनुस्मृतेर्बादरिः । ब्रह्मसूत्र १,२.३० ।


अभिव्यक्तेरित्याश्मरथ्यः ।
साकल्येनोपलम्भासंभवादुपासकानामनुग्रह्ःायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मनमभिव्यनक्तीत्याहअतिमात्रस्यापीति ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।
उपासकानां कृते ।
उपासकार्थमिति यावत् ।
व्याख्यान्तरमाहप्रदेशेषु वेति ॥२९॥ ॥ ३० ॥


____________________________________________________________________________________________

१,२.७.३१


संपत्तेरिति जैमिनिस्तथा हि दर्शयति । ब्रह्मसूत्र १,२.३१ ।


संपत्तेरिति जैमिनिः ।
मूर्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः ।
तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान्संपादयन्प्रादेशमात्रं वैश्वानरं दर्शयति ॥३१॥


____________________________________________________________________________________________

१,२.७.३२


आमनन्ति चैनमस्मिन् । ब्रह्मसूत्र १,२.३२ ।


अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारःामनन्ति चैनमस्मिन् ।
अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मनि स खल्वविमुक्तः ।
तस्मिन्प्रतिष्ठितः परमात्मा, तादात्म्यात् ।
अत एव हि श्रुतिःऽअनेन जीवेनात्मनाऽइति ।
अविद्याकल्पितं तु भेदमाश्रित्याधाराधेयभावः ।
वरणा भ्रूः ।
शेषमतिरोहितार्थम् ॥३२॥


इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमंसाभाष्यविभागे भामत्यां प्रथमस्यःाध्यायस्य द्वितीयः पादः ॥२॥


॥ इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥



____________________________________________________________________________________________
____________________________________________________________________________________________




प्रथमाध्याये तृतीयः पादः ।

____________________________________________________________________________________________


१,३.१.१

द्युभ्वाद्यायतनं स्वशब्दात् । ब्रह्मसूत्र १,३.१ ।


द्युभ्वाद्यायतनं स्वशब्दात् ।
इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते ।
तत्रऽपारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः ।
द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥
ऽपारावारमथ्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, नतु बन्धनहेतुमात्रम् ।
हडिनिगडादिष्वपि प्रयोगप्रसङ्गात् ।
न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति ।
न चामृतं सद्ब्रह्मामृतस्य सेतुरिति युज्यते ।
नच ब्रह्मणोऽन्यदमृतमस्ति, यस्य तत्सेतुः, स्यात् ।
न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।
तदिदमुक्तममृतस्यैष सेतुरिति श्रवणादिति ।
अमृतस्येति श्रवणात्, इति योजना ।
तत्रामृतस्येति श्रवणादिति विशब्दतया न व्याख्यातम् ।
सेतुरिति श्रवणादिति व्याचष्टेपारवानिति ।
तथाच पारवत्यमृतव्यतिरिक्ते सेतावनुश्रियमाणे प्रधानं वा सांख्यपरिकल्पितं भवेत् ।
तत्खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवतीति पारवत्, भवति च द्युभ्वाद्यायतनं, तत्प्रकृतित्वात्, प्रकृत्यायतनत्वाच्च विकाराणां, भवति चात्मात्मशब्दस्यस्वभाववचनत्वात्, प्रकाशात्मा प्रदीप इतिवत् ।
भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवनुपर्गापत्तेः ।
यदि त्वस्मिन्प्रमाणाभावेन न परितुष्यसि, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके सर्वस्योक्तस्योपपत्तेः ।
एतदपि प्रधानोपन्यासेन सूचितम् ।
अथ तु साक्षाच्छुत्युक्तं द्युभ्वाद्यायतनमाद्रियसे, ततो वायुरेवास्तु ।
ऽवायुना वै गौतम सूत्रेणाय च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तिऽइति श्रुतेः ।
यदि त्वात्मशब्दाभिधेयत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरः, तस्य भोक्तुर्भोग्यान् द्युप्रभृतीन्प्रत्यायतनत्वात् ।
यदि पुनरस्य द्युभ्वाद्यायतनस्य सार्वज्ञ्यश्रुतेरत्रापि न परितुष्य, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम् ।
तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते ।
अयमपिऽवायुना वै गौतम सूत्रेणऽइति श्रुतिमुपन्यस्यता सूचितः ।
तस्मादयं द्युपर्भृतीनामायतनमित्येवं प्राप्तेऽभिधीयते ।
द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्गर्भाः ।
कुतः, स्वशब्दात् ।
ऽधारणाद्वामृतत्वस्य साधनाद्वास्य सेतुता ।
पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते ॥
ऽनहि मृद्दारुमयो मूर्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते ।
किन्तु पारवत्तामात्रपरो लक्षणिकः सेतुशब्दोऽभ्युपेयः ।
सोऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति ।
जीवानाममृतत्वपदप्राप्तिसाधनत्वं वात्मज्ञानस्य पारवत एव लक्षयिष्यति ।
अमृतशब्दश्च भावप्रधानः ।
यथाऽद्व्येकयोर्द्विवचनैकवचनेऽइत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।
तदिदमुक्तं भाष्यकृताअमृतत्वसाधनत्वादिति ।
तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतने उपपत्स्येते ।
अत्र च स्वशब्दादिति तन्त्रोच्चरिततमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति ।
सर्वे ह्येतेऽस्य स्वशब्दाः ।
स्यादेतत् ।
आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेप्युपपद्यते ।
तथाच सःेवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाहतत्रायतनायतनवद्भावश्रवणादिति ।
विकाररूपेऽनृतेऽनिर्वाच्यऽभिसंधानं यस्याभिसंधानपुरुषस्य स तथोक्तः ।
भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।
तस्यापवादो दोषः श्रूयते मृत्योरिति ।
सर्वं ब्रह्मेति त्विति ।
यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म ।
न तु यद्ब्रह्म तत्सर्वमित्यर्थः ।
अपर आहेति ।
नात्र द्युभ्वाद्याय तनस्य सेतुतोच्यते येन पारवत्ता स्यात् ।
किन्तुऽजानथऽइति यज्ज्ञानं कीर्तितं, यश्चऽवाचो विमुञ्चथऽइति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते ।
तच्चोभयमपि पारवदेव ।
नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्मैव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति सांप्रतम् ।
वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् ।
आत्मनस्तु द्रव्यस्याव्यापारतयाविधेयत्वात् ।
विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात्न चेदमैकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते ।
क्वचिदयोग्यतया प्रधानमुसृज्य योग्यतया गुणोऽपि परामृश्यते ॥१॥



____________________________________________________________________________________________


१,३.१.२

मुक्तोपसृप्यव्यपदेशाच्च । ब्रह्मसूत्र १,३.२ ।

मुक्तोपसृप्यव्यपदेशात् ।
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यतेऽभिद्यते हृदयग्रन्थिःऽइत्यादिना ।
तेन तत्द्युभ्वाद्यायतनविषयमेव ।
ब्रह्मणश्च मुक्तोपसृप्यत्वंऽयदा सर्वे प्रमुच्यन्तेऽइत्यादौ श्रुत्यन्तरे प्रसिद्धम् ।
तस्मान्मुक्तोपसृप्यत्वात् ।
द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते ।

हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः ।
मोहश्च विषादः, शोकः ।
परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् ।
तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् ।
यथाऽचर्मणि द्वीपिनं हन्तिऽइति चर्मार्थमिति गम्यते ।
नामरूपादित्याप्यविद्याभिप्रायम् ।
कामा येऽस्य हृदि श्रिता इति ।
कामा इत्यविद्यामुपलक्षयति ॥२॥



____________________________________________________________________________________________


१,३.१.३

नानुमानमतच्छब्दात् । ब्रह्मसूत्र १,३.३ ।

नानुमानमतच्छब्दात् ।
नानुमानमित्युपलक्षणम् ।
नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥३॥



____________________________________________________________________________________________


१,३.१.४

प्राणभृच्च । ब्रह्मसूत्र १,३.४ ।

प्रणभृच्च ।
चेनातच्छब्दत्वं हेतुरनुकृष्यते ।
स्वयं च भाष्यकृदत्र हेतुमाहन चोपाधिपरिच्छिन्नस्येति ।
न सम्यक्संभवति ।
नाञ्जसमित्यर्थः ।
भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।
स्यादेतत् ।
यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावताऽन प्राणभृदनुमानेऽइत्येक एव योगः कस्मान्न कृत इत्यत आहपृथगिति ।
ऽभेदव्यपदेशात्ऽइत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥४॥



____________________________________________________________________________________________


१,३.१.५

भेदव्यपदेशात् । ब्रह्मसूत्र १,३.५ ।

॥ ५ ॥


____________________________________________________________________________________________


१,३.१.६

प्रकरणात् । ब्रह्मसूत्र १,३.६ ।

प्रकरणात् ।
न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥६॥



____________________________________________________________________________________________


१,३.१.७

स्थित्यदनाभ्यां च । ब्रह्मसूत्र १,३.७ ।

स्थित्यदनाभ्यां च ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत्, ततस्तत्प्रकृत्याऽअनश्नन्नन्योऽअभिचाकशीतिऽइति परमात्माभिधानमाकस्मिकं प्रसज्येत ।
नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् ।
नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।

यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम्यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।
तत्र हिऽअनश्नन्नन्योऽअभिचाकशीतिऽइति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः ।
तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् ।
तथा चेत्थंभूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति ।
न पैङ्गिब्राह्मणविरोध इत्यर्थः ।
प्रपञ्चार्थमिति ।
तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥७॥



____________________________________________________________________________________________


१,३.२.८

भूमा संप्रसादादध्युपदेशात् । ब्रह्मसूत्र १,३.८ ।

भूमा संप्रसादादध्युपदेशात् ।
नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद ।
उपसद्य चोवाच्, भगवन्, अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति ।
तदुपश्रुत्य सनत्कुमारेणऽनाम ब्रह्मेत्युपाःस्वऽइत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति ।
तत्र सनत्कुमारस्य प्रतिवचनम्ऽवाग्वाव नाम्नो भूयसीऽइति ।
तदेवं नारदसनत्कुमारयोर्भूयसी ।
प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसंकल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते ।
कर्तव्याकर्तव्यविवेकः संकल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् ।
स्मरः स्मरणम् ।
प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेनऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइति सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेशऽसुखं त्वेव विजिज्ञासितव्यम्ऽइति ।
तदुपश्रुत्य नारदेनऽसुखं त्वेव भगवो विजिज्ञासेऽइत्युक्ते सनत्कुमारःऽयो वै भूमा तत्सुखम्ऽइत्युपक्रम्य भूमानं व्युत्पादयांबभूवऽयत्र नान्यत्पश्यतिऽइत्यादिना ।
तदिदृशे विषये विचार आरभ्यते ।
तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति ।
भावभवित्रोस्तादात्मविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता ।
तत्रऽएतस्मिन् ग्रन्थसंदर्भे यदुक्ताद्भूयसोऽन्यतः ।
उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम् ॥
ऽनच प्राणात्किं भूय इति पृष्टम् ।
नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् ।
तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति ।
अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसंनिधानात्तमेव भवितारं प्राप्य निर्वृणोति ।
ऽयस्योभयं हविरार्तिमार्च्छेत्ऽइत्यत्रार्तिरिवार्तं हविः ।
यथाहुःऽमृष्यामहे हविषा विशेषणम्ऽइति ।
न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् ।
सनत्कुमारस्यऽनाम ब्रह्मेत्युपाःस्वऽइति ।
प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् ।
अतद्विषयत्वे चोत्तरस्य प्रश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् ।
तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् ।
तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् ।
नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् ।
प्राणोपदेशानन्तरं तस्योपरमात् ।
तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् ।
नीतं च भाष्यकृता ।

स्यादेतत् ।
ऽएष तु वा अतिवदतिऽइति तुशब्देन प्राणदर्शिनोऽतिवादिनो व्यवच्छिद्य सत्येनातिवादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आहप्राणमेव त्विति ।
प्राणदर्शिनश्चातिवादित्वमिति ।
नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः ।
एतदुक्तं भवतिनायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठाकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते ।
तुशब्दो नामाद्यतिवादित्वद्व्यवच्छिनत्ति ।
न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादित्यर्थः ।
अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् ।
अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनुसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते ।
श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः ।
अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति ।
तदेतद्बाह्या ।
अप्याहुःऽभूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्ऽइति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति ।
तस्मात्प्राण एव भूमेति प्राप्तेऽभिधीयतेऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइत्युक्त्वा भूमोच्यते ।
तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह ।

परमार्थश्च परमात्मैव ।
ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते ।
तथाचऽएष तु वा अतिवदति यः सत्येनातिवदतिऽइति ब्रह्मणोऽतिवादित्वं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात्श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणविषयत्वेन शक्यं व्याख्यातुम् ।
एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव ।
एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याख्यास्यामीत्यभिसंधिमान्सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास ।
नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् ।
विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत ।
तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत ।
तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
शङ्कते प्रकरणान्त इति ।
प्राणप्रकरणसमाप्तावित्यर्थः ।

निराकरोतिन ।
स भगव इति ।
संदंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् ।
तच्चायुक्तमित्युक्तम् ॥८॥



____________________________________________________________________________________________


१,३.२.९



न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः

धर्मोपपत्तेश्च । ब्रह्मसूत्र १,३.९ ।

यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयतियोऽप्यसौ सुषुप्तावस्थायामिति ।
सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव ।
न प्राणः ।
परमात्मप्रकरणात् ।
अन्यदार्तम् ।
विनश्वरमित्यर्थः ।
अतिरोहितार्थमन्यत् ॥९॥



____________________________________________________________________________________________


१,३.३.१०

अक्षरमम्बरान्तधृतेः । ब्रह्मसूत्र १,३.१० ।

अक्षरमम्बरान्तधृतेः ।
अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः ।
परमात्मनि चावयवप्रसिद्ध्या यौगिकः ।

अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम् ।
नच वर्णेष्वाकाशस्योतत्वप्रोतत्वे नोपपद्येते, सर्वस्यैव रूपधेयस्यनामधेयात्मकत्वात् ।
सर्वं हि रूपधेयं नामधेयसंभिन्नमनुभूयते, गौरयं वृक्षोऽयमिति ।
न चोपायत्वात्तत्संभेदसंभवः ।
नहि धूमोपाया वह्निधीर्धूमसंभिन्नं वह्निमवगाहते धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद्विह्निरिति ।
भवति तु नामधेयसंभिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति ।
अपिच शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गेन्द्रियजन्मनि नामसंभेदो दृष्टः ।
तस्मान्नामसंभिन्ना पृथिव्यादयोऽम्बरान्ता नाम्ना ग्रतिताश्च विद्धाश्च, नामानि च ओङ्कारात्मकानि तद्व्याप्तत्वात् ।
ऽतद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोङ्कारेण सर्वा वाक्ऽइति श्रुतेः ।
अत ओङ्कारात्मकाः पृथिव्यादयोऽम्बरान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेअक्षरं परमात्मैव, न तु वर्णाः ।
कुतः ।
अम्बरान्तधृतेः ।
न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धारयितुमर्हन्ति, किन्तु परमात्मैव ।
तेषां परमात्मविकारत्वात् ।
नच नामधेयात्मकं रूपधेयमिति युक्तं, स्वरूपभेदात्, उपायभेदात्, अर्थक्रियाभेद ।
तथाहिशब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यभिधेयप्रत्ययार्थक्रियाणि नामधेयान्यनुभूयन्ते ।
रूपधेयानि तु घटपटादीनि घटत्वपटत्वादिसामान्यात्मकानि चक्षुरादीन्द्रियाग्राह्याणि मधुधारणप्रावरणाद्यर्थक्रियाणि च भेदेनानुभूयन्ते इति कुतो नामसंभेदः ।
नच डित्थोऽयमिति शब्दसामानाधिकरण्यप्रत्ययः ।
न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः, किन्तु यो नानादेशकालसंप्लुतः पिण्डः सोऽयं संनिहितदेशकाल इत्यर्थः ।
संज्ञा तु गृहीतसंबन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्बोधसंपातायाता स्मर्यते ।
यथाहुःऽयत्संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।
पिण्ड एव हि दृष्टः सन्संज्ञां स्मारयितुं क्षमः ॥१॥



संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥२॥



इति ।
नच वर्णातिरिक्ते स्फोटात्मनि अलौकिकेऽक्षरपदप्रसिद्धिरस्ति लोके ।
न चैष प्रामाणिक इत्युपरिष्टात्प्रवेदयिष्यते ।
निवेदितं चास्माभिस्तत्त्वबिन्दौ ।
तस्माच्छ्रोत्रग्राह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तेः समुदायप्रसिद्धिबाधनावयवप्रसिद्ध्या परमात्मैवाक्षरमिति सिद्धम् ।
ये तु प्रधानं पूर्वपक्षयित्वानेन सूत्रेण परमात्मैवाक्षरमिति सिद्धान्तयन्ति तैरम्बरान्तरधृतेरित्यनेन कथं प्रधानं निराक्रियत इति वाच्यम् ।
अथ नाधिकरणत्वमात्रं धृतिः अपि तु प्रशासनाधिकरणता ।
तथा च श्रुतिःऽएतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽइति ।
तथाप्यम्बरान्तधृतेरित्यनर्थकम् ।
एतावद्वक्तव्यमक्षरं प्रशासनादिति ।
एतावतैव प्रधाननिराकरणसिद्धेः ।
तस्माद्वर्णाक्षरतानिराक्रियैवास्यार्थः ।
नच स्थूलादीनां वर्णेष्वप्राप्तेरस्थूलमित्यादिनिषेधानुपपत्तेर्वर्णेषु शङ्कैव नास्तीति वाच्यम् ।
नह्यवश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् ।
यथा नान्तरिक्षे न दिवीत्यग्निचयननिषेधानुवादः ।
तस्मात्यत्किञ्चिदेतत् ॥१०॥



____________________________________________________________________________________________


१,३.३.११

सा च प्रशासनात् । ब्रह्मसूत्र १,३.११ ।

सा च प्रशासनात् ।
प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाव्याकृते वा संभवति ।
नच मुख्यार्थसंभवे कूलं पिपतिषतीतिवद्भाक्तत्वमुचितमिति भावः ॥११॥



____________________________________________________________________________________________


१,३.३.१२

अन्यभावव्यावृत्तेश्च । ब्रह्मसूत्र १,३.१२ ।

अन्यभावव्यावृत्तेश्च ।
अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिःऽतद्वा एतदक्षरं गार्गिऽइत्यादिका ।
अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आहतथेति ।
ऽनान्यत्ऽइत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते ।
तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।
इतोऽपि न शारीरस्याक्षरशब्दतेत्याहअचक्षुष्कमिति ।
अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः ।
तस्माद्वर्णप्रधानाव्याकृतजीवानामसंभवात्, संभवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥१२॥



____________________________________________________________________________________________


१,३.४.१३

ईक्षतिकर्मव्यपदेशात्सः । ब्रह्मसूत्र १,३.१३ ।

ईक्षतिकर्मव्यपदेशात्सः ।
ऽकार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः ।
दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते ॥
ऽऽब्रह्म वेद ब्रह्मैव भवतिऽइति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौऽस सामभिरुन्नीयते ब्रह्मलोकमिति न देशविशेषप्राप्तिरुपपद्यते ।
तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते ।
न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावात्, ध्यायतेश्च तेन समानविषयत्वात्, परब्रह्मविषयमेव ध्यानमिति सांप्रतम्, समानविषयत्वस्यैवासिद्धेः ।
परो हि पुरुषो ध्यानविषयः,

परात्परस्तु दर्शनविषयः ।
नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् ।
नच मननं दर्शनं, तच्च तत्त्वविषयमेवेति सांप्रतम् ।
मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् ।
नच मननमपि तर्कापरनामावश्यं तत्त्वविषयम् ।
यथाहुःऽतर्कोऽप्रतिष्ठःऽइति ।
तस्मादपरमेव ब्रह्मेह ध्येयम् ।
तस्य च परत्वं शरीरापेक्षयेति ।
एवं प्राप्त उच्यतेऽईक्षणध्यानयोरेकःकार्यकारणभूतयोः ।
अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः ॥
ऽध्यानस्य हि साक्षात्कारः फलम् ।
साक्षात्कारश्चोत्सर्गतस्तत्त्वविषयः ।
क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् ।
न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् ।
तथा चास्य तत्त्वविषयत्वात्तत्कारणस्य ध्यानस्यापि तत्त्वविषयत्वम् ।
अपिच वाक्यशेषेणैकवाक्यत्वसंभवे न वाक्यभेदो युज्यते ।
संभवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात्समभिव्याहाराच्चैकवाक्यता ।
तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् ।
तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।
तदिदमुक्तम्न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते ।
किन्तु जीवघनात्परात्परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः ।
खिल्यभावमुपाधिवशादापन्नः स उच्यते ।
ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽइत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः ।
स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां संघात इति भवति जीवघनः ।
तदेवं त्रिमात्रोङ्कारायतनं परमेव ब्रह्मोपास्यम् ।
अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्त्वात्, क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽइति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः ।
अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् ॥१३॥



____________________________________________________________________________________________


१,३.५.१४

दहर उत्तरेभ्यः । ब्रह्मसूत्र १,३.१४ ।

दहर उत्तरेभ्यः ।
ऽअथ यदिदमस्मिन् ब्रह्मपुरे दहरम्ऽसूक्ष्मं गुहाप्रायं पुण्डरीकसंनिवेशं वेश्मऽदहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्ऽआगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् ।
तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् ।
विशिष्टं हि तज्ज्ञानं पूर्वभ्यः ।
तदिच्छा विजिज्ञासनम् ।
अत्र संशयमाहतत्रेति ।
तत्र प्रथमं तावदेवं संशयःकिं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति ।
यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।
संशयहेतुं पृच्छतिकुत इति ।
तद्धेतुमाहआकाशब्रह्मपुरशब्दाभ्यामिति ।
तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयतितत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।
एष तु बहुतरोत्तरसंदर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षीअथवा जीवो दहर इति प्राप्तम् ।
युक्तमित्यर्थः ।
तत्रऽआधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते ।
देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः ॥
ऽअसाधारण्येन हि व्यपदेशता भवन्ति ।
तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति ।
नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् ।
तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम्,

ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् ।
जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् ।
अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन संबद्धव्यम् ।
नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसंबन्धः कल्पते ।
जीवस्त्वाराग्रमात्र इत्याधेयो भवति ।
तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः ।
चैतन्यं च भक्तिः ।
उपाधानानुपधाने तु विशेषः ।
वाच्यत्वं गम्यत्वम् ।
स्यादेतत् ।
जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सज्ञ्मेत्यत आहतत्र पुरस्वामिन इति ।
अयमर्थःवेश्म खल्वधिकरणमनिर्दिष्ठाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन संबद्धं सदनपेक्षं नाधेयान्तरेण संबन्धं कल्पयति ।
ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सज्ञ्मेत्यत आहमनौपाधिकश्च जीव इति ।
ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आहमनश्च प्रायेणेति ।
आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।
अस्तु वा भूताकाश एवायमाकाशशब्दोऽदहरोऽस्मिन्नन्तराकाशःऽइति, तथाप्यदोष इत्याहन चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।
एवं प्राप्त उच्यतेभूताकाशस्य तावन्न दहरत्वं,ऽयावन्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशःऽइत्युपमानविरोधात् ।
तथाहिऽतेन तस्योपमेयत्वं रामरावणयुद्धवत् ।
अगत्या भेदमारोप्य गतौ सत्यां न युज्यते ॥
ऽअस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः ।
न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति ।
तथा सत्यवच्छेदानुपपत्तेः ।
न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येनऽज्यायानाकाशवत्ऽइति श्रुतिविरोधः स्यात्, अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्त्यते ।
अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याहनच कल्पितभेद इति ।
नापि दहराकाशो जीव इत्याहयद्यप्यात्मशब्द इति ।
ऽउपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते ।
तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत् ॥
ऽदेहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया ।
तथाच ब्रह्मशब्दार्थो मुख्यो भवति ।
अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सज्ञ्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् ।
ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते ।
न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य ।
ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया ।
अर्भकौकस्त्वं चोक्तम् ।
तस्मात्सति संभवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति ।
श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।
स्यादेतत् ।
दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम्, अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषतेयदप्येतदिति ।
अनुभाषितं दूषयतिअत्र ब्रूम इति ।
यद्याकाशाधारमन्यदन्येष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।
चोदयतिनन्वेतदपीति ।
आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।
अथाकाशपरमेव कस्मान्न भवतीत्यत आहतं चेद्ब्रूयरिति ।
आचार्येण हिऽदहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्ऽइत्युपदिष्टेऽन्तेवासिनाक्षिप्तम्ऽकिं तदत्र विद्यते यदन्वेष्टव्यम्ऽ ।
पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् ।
तस्मिन्सूक्ष्मतमे किमपरमस्ति ।
नास्त्येवेत्यर्थः ।
तत्किमन्वेष्टव्यमिति ।
तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचःऽउभे अस्मिन्द्यावापृथिवी समाहितेऽइति ।
तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।
परिहरतिनैतदेवम् ।
एवं हीति ।
स्यादेतत् ।
एवमेवैतत् ।
नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आहतत्र वाक्यशेष इति ।
वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छितीतिऽतदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्ऽइति तद्दहराकाशविषयमवतिष्ठते ।
स्यादेतत् ।
द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् ।
ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आहअस्मिन्कामाः समाहिताःप्रतिष्ठिताः ।
एष आत्मापहतपाप्मेति ।
अनेनप्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।
द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।
ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात्, न तु दहराकाशवेदनस्येत्यत आहसमुच्चयार्थेन चशब्देनेति ।
ऽअस्मिन्कामाःऽइति चऽएषःऽइति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्नष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः ।
तदनेन क्रमेणऽतस्मिन्यदन्तःऽइत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतत्युक्तं भवति ।
तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥१४॥



____________________________________________________________________________________________


१,३.५.१५

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ब्रह्मसूत्र १,३.१५ ।

गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।
उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वावबोधविकलानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते ।
तद्यथा चिरन्तननिरूढनिबिडमलपिहितानां कलधौतशकलानां पथि पतितानामुपर्यपरि संचरद्भिरपि पान्थैर्धनायद्भिर्ग्रावख्ण्डनिवहविभ्रमेणैतानि नोपादियन्त इत्यभिसंधिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्ततेऽइमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽइति ।
स्वापकाले हि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽप्यनाद्यविद्यातमः पटलपिहितदृष्टितया ब्रह्मभूयमापन्नोऽहमस्मीति न वेद ।
सोऽयं ब्रह्मलोकशब्दस्तद्गतिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्मरूपलोकतामाहतुः ।
तदेतदाह भाष्यकारःितश्च परमेश्वर एव दहरो यस्माद्दहरवाक्यशेष इति ।
तदनेन गतिशब्दौ व्याख्यातौ ।

ऽतथाहि दृष्टम्ऽइति सूत्रावयवं व्याचष्टेतथाह्यहरहर्जीवानामिति ।
वेदे च लोके च दृष्टम् ।
यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थापयितुमुच्यते, ईदृशी नामेयं वैदिकी प्रसिद्धिर्यल्लोकेऽपि गीयत इति ।
यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्मलोकशब्दोऽपीति योजना ।
ऽलिङ्गं चऽइति सूत्रावयवव्याख्यानं चोद्यमुखेनावतारयतिननु कमलासनलोकमपीति ।
परिहरतिगमयेद्यदि ब्रह्मणो लोक इति ।
अत्र तावन्निषादस्थपतिन्यायेन षष्ठीसमासात्कर्मधारयो बलीयानिति स्थितमेव, तथापीह षष्ठिसमासनिराकरणेन कर्मधारयसमासस्थापनाय लिङ्गमप्यधिकमस्तीति तदप्युक्तं सूत्रकारेण ।
तथाहिलोकवेदप्रसिद्धाहरहर्ब्रह्मलोकप्राप्त्यभिधानमेव लिङ्गं कमलासनलोकप्राप्तेर्विपक्षादसंभवाद्व्यावर्तमानं षष्ठीसमासाशङ्कां व्यावर्तयद्दहराकाशप्राप्तावेवावतिष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति ।
लोक्यत इति लोकः ।
हृत्पुण्डरीकस्थः खल्वयं लोक्यते ।
यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विशुद्धे प्रत्याहृतेतरकरणानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं ब्रह्मावलोक्यत इति ॥१५॥



____________________________________________________________________________________________


१,३.५.१६

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । ब्रह्मसूत्र १,३.१६ ।

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।
सौत्रो धृतिशब्दो भाववचनः ।
धृतेश्च परमेश्वर एव दहराकाशः ।
कुतः, अस्य धारणलक्षणस्य महिम्नोऽस्मिन्नेवेश्वर एव श्रुत्यन्तरेषूपलब्धेः ।
निगदव्याख्यानमस्य भाष्यम् ॥१६॥



____________________________________________________________________________________________


१,३.५.१७

प्रसिद्धेश्च । ब्रह्मसूत्र १,३.१७ ।

प्रसिद्धेश्च ।
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद्वृत्तिः सांप्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्वत्यन्तनिरूढेति सूत्रार्थः ।
ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभोवदित्याचक्षते, तैःऽअन्यायश्चानेकार्थत्वम्ऽइति चऽअनन्यलभ्यः शब्दार्थःऽइति च मीमांसकानां मुद्राभेदः ।
कृतः ।
लभ्यते ह्याकाशशब्दाद्विभुत्वादिगुणयोगेनापि ब्रह्म ।
नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् ।
लोकाधीनावधारणत्वेन शब्दार्थसंबन्धस्य वैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् ।
ननुऽयावन्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःऽइति व्यतिरेकनिर्देशान्न लक्षणा युक्ता ।
नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानींऽपौर्णमास्यां पौर्णमास्या यजेतऽऽअमावस्यायाममावास्ययाऽइत्यसाधुर्वैदिकः प्रयोगः ।
नच पौर्णमास्यामावास्याशब्दावग्नेयादिषु मुख्यौ ।
यच्चोक्तंयत्र शब्दार्थप्रतीतिस्तत्र लक्षणाऽयत्र पुनरन्यार्थे निश्चिते शब्दाप्रयोगस्तत्र वाचकत्वमेवेति, तदयुक्तम् ।
उभयस्यापि व्यभिचारात् ।
ऽसोमेन यजेतऽइति शब्दादर्थः प्रतीयते ।
न चात्र कस्यचिल्लाक्षणिकत्वमृते वाक्यार्थात् ।
नचऽय एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्याम्ऽइत्यत्र पौर्णमास्यमावास्याशब्दौ न लाक्षणिकौ ।
तस्माद्यत्किञ्चिदेतदिति ॥१७॥



____________________________________________________________________________________________


१,३.५.१८

इतरपरामर्शात्स इति चेन्नासंभवात् । ब्रह्मसूत्र १,३.१८ ।

इतरपरामर्शात्स इति चेन्नासंभवात् ।
सम्यक्प्रसीदत्यस्मिन् जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः संप्रसादो जीवस्यावस्थाभेदः न ब्रह्मणः तथा शरीरात्समुत्थानमपि शरीराश्रयस्य जीवस्य, नत्वनाश्रयस्य ब्रह्मणः ।
तस्माद्यथा पूर्वोक्तैर्वाक्यशेषगतैर्लिङ्गैर्ब्रह्मावगम्यते दहाराकाशः, एवं वाक्यशेषगताभ्यामेव संप्रसादसमुत्थानाभ्यां दहराकाशो जीवः कस्मान्नावगम्यते ।
तस्मान्नास्ति विनिगमनेति शङ्कार्थः ।
ऽनासंभवात्ऽ ।
संप्रसादसमुत्थनाभ्यां हि जीवपरामर्शो न जीवपरः, किन्तु तदीयतात्त्विकरूपब्रह्मभावपरः ।
तथा चैष परामर्शो ब्रह्मण एवेति न संप्रसादसमुत्थाने जीवलिङ्गम्, अपि तु ब्रह्मण एव तादर्थ्यादित्यग्रे वक्ष्यते ।
आकाशोपमानादयस्तु ब्रह्माव्यभिचारिणश्च ब्रह्मपराश्चेत्यस्ति विनिगमनेत्यर्थः ॥१८॥



____________________________________________________________________________________________


१,३.५.१९

उत्तराच्चेदाविर्भूतस्वरूपस्तु । ब्रह्मसूत्र १,३.१९ ।

उत्तराच्चेदाविर्भूतस्वरूपस्तु ।
दहराकाशमेव प्रकृत्योपाख्यायतेयमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्, तमात्मानं विविदिषन्तौ सुरासुरराजविन्द्रविरोचनौ समित्पाणी प्रजापतिं वरिवसितुमाजग्मतुः ।
आगत्य च द्वात्रिंशतं वर्षाणि तत्परिचरणपरौ ब्रह्मचर्यमूषतुः ।
अथैतौ प्रजापतिरुवाच, किङ्कामाविहस्थौ युवामिति ।
तावूचतुः, य आत्मापहतपाप्मा तमावां विविदिषाव इति ।
ततः प्रजापतिरुवाच, य एषोऽक्षिणि पुरुषो दृश्यते एष आत्मापहतपाप्मत्वादिगुणः, यद्विज्ञानात्सर्वलोककामावाप्तिः ।
एतदमतृतमभयम् ।
अथैतच्छुत्वैतावप्रक्षीणकल्मषावरणतया छायापुरुषं जगृहतुः ।
प्रजापतिं च पप्रच्छतुः, अथ योऽयं भगवोऽप्सु दृश्यते, यश्चादर्शे, यश्च स्वङ्गादौ कतम एतेष्वसौ अतवैक एव सर्वेष्विति ।
तमेतयोः श्रुत्वा प्रश्नं प्रजापतिर्बताहो सुदूरमुद्भ्रान्तावेतौ, अस्माभिरक्षिस्थान आत्मोपदिष्टः, एतौ च छायापुरुषं प्रतिपन्नौ, तद्यदि वयं भ्रान्तौ स्थ इति ब्रूमस्ततः स्वात्मनि समारोपितपाण्डित्यबहुमानौ विमानितौ सन्तौ दौर्मनस्येन यथावदुपदेशं न गृह्णीयाताम्, इत्यनयोराशयमनुरुध्य यथार्थं ग्राहयिष्याम इत्यभिसंधिमान्प्रत्युवाच, उदशराव आत्मानमवेक्षेथामस्मिन्यत्पश्यथस्तद्ब्रूतमिति ।
तौ च दृष्ट्वा संतुष्टहृदयौ नाब्रूताम् ।
अथ प्रजापितिरेतौ विपरीतग्राहिणौ मा भूतामित्याशयवान्पप्रच्छ, किमत्रापश्यतामिति ।
तौ होचतुः, यथैवावमतिचिरब्रह्मचर्यचरणसमुपजातायतनखलोमादिमन्तावेवमावयोः प्रतिरूपकं नखलोमादिमदुदशरावेऽपश्यावेति ।
पुनरेतयोश्छायात्मविभ्रममपनिनीषुर्यथैव हि छायापुरुष उपजनापायधर्माभेदेनावगम्यमान आत्मलक्षणविरहान्नात्मैवेवमेवेदं शरीरं नात्मा, किन्तु ततो भिन्नमित्यन्वयव्यतिरेकाभ्यामेतौ जानीयातामित्याशयवान् प्रजापतिरुवाच, साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वा पुनरुदशरावे पश्यतमाक्मानं, यच्चात्र पश्यथस्तद्ब्रूतमिति ।
तौ च साध्वलङ्कृतौ सुवसनौ छिन्ननखलोमानौ भूत्वा तथैव चक्रतुः ।
पुनश्च प्रजापतिनापृष्टौ तामेव छायामात्मानमूचतुः ।
तदुपश्रुत्य प्रजापतिरहो बताद्यापि न प्रशान्त एनयोर्विभ्रमः, तद्यथाभिमतमेवात्मतत्त्वं कथयामि तावत् ।
कालेन कल्मषे क्षीणेऽस्मद्वचनसंदर्भपौर्वापर्यलोचनयात्मतत्त्वं प्रतिपत्स्येते स्वयमेवेति मत्वोवाच, एष आत्मैतदमृतमभयमेतद्ब्रह्मेति ।
तयोर्विरोचनो देहानुपातित्वाच्छायाया देह एवात्मतत्त्वमिति मत्वा निजसदनमागत्य तथैवासुरानुपदिदेश ।
देवेन्द्रस्त्वप्राप्तनिजसदनोऽध्वन्येव किञ्चिद्वरलकल्मषतया छायात्मनि शरीरगुणदोषानुविधायिनि तं तं दोषं परिभावयन्नाहमत्र छायात्मदर्शने भोग्यं पश्यामीति प्रजापतिसमीपं समित्पाणिः पुनरेवेवायमागतश्च प्रजापतिनागमनकारणं पृष्टः पथि परिभावितं जगाद ।
प्रजापतिस्तु सुव्याख्यातमप्यात्मतत्त्वमक्षीणकल्मषावरणतया नाग्रहीः, तत्पुनरपि तत्प्रक्षयाया चरापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यं, अथ प्रक्षीणकल्मषाय ते अहमेतमेवात्मानं भूयोऽनुव्याख्यास्यामीत्यवोचत् ।
स च तथा चरितब्रह्मचर्यः सुरेन्द्रः प्रजापतिमुपससाद ।
उपपन्नाय चास्मै प्रजापतिर्व्यचष्टे, य आत्मापहतपाप्मादिलक्षणोऽक्षण दर्शितः सोऽयं य एष स्वप्ने महीयमानो वनितादिभिरनेकधा स्वप्नोपभोगान् भुञ्जानो विरहतीति ।
अस्मिन्नपि देवेन्द्रो भयं ददर्श ।
यद्यप्ययं छायापुरुषवन्न शरीरधर्माननुपतति, तथापि शोकभयादिविविधबाधानुभवान्न तत्राप्यस्ति स्वस्तिप्राप्तिरित्युक्तवति मधवति पुनरपराणि चर द्वात्रिंशतं वर्षाणि स्वच्छं ब्रह्मचर्यमिदानीमप्यक्षीणकल्मषोऽसीत्यूचे प्रजापतिः ।
अथास्मिन्नेवङ्कारमुपसन्ने मधवति प्रजापतिरुवाच, य एष आत्मापहतपाप्मादिगुणो दर्शितोऽक्षिणि च स्वप्ने च स एष यो विषयेन्द्रियसंयोगविरहात्प्रसन्नः सुषुप्तावस्थायामिति ।
अत्रापि नेन्द्रो निर्ववार ।
यथा हि जाग्रद्वा स्वप्नगतो वायमहमस्मीति इमानि भूतामनि चेति विजानाति नैवं सुषुप्तः किञ्चिदपि वेदयते, तदा खल्वयमचेतयमानोऽभावं प्राप्त इव भवति ।
तदिह का निर्वृत्तिरिति ।
एव मुक्तवति मधवति बताद्यापि न ते कल्मषक्षयोऽभूत् ।
तत्पुनरपराणि चर पञ्च वर्षाणि ब्रह्मचर्यमित्यवोचत्प्रजापतिः ।
तदेवमस्य मधोनस्त्रिभिः पर्यायैर्व्यतीयुः षण्णवतिवर्षाणि ।
चतुर्थे च पर्याये पञ्च वर्षाणीत्येकोत्तरं शतं वर्षाणि ब्रह्मचर्यं चरतः स् अहस्राक्षस्य संपेदिरे ।
अथास्मै ब्रह्मचर्यसंपदुन्मृदितकल्मषाय मधवते य एषोऽक्षिणि यश्च स्वप्ने यश्च सुषुप्ते अनुस्यूत एष आत्मापहतपाप्मादिगुणको दर्शितः, तमेवऽमधवन्मर्त्यं वै शरीरम्ऽइत्यादिना विस्पष्टं व्याचष्टे प्रजापतिः ।
अयमस्याभिसंधिःयावत्किञ्चित्सुखं दुःखमागमापायि तत्सर्वं शरीरेन्द्रियान्तःकरणसंबन्धि, न त्वात्मनः ।
स पुनरेतानेव शरीरादीननाद्यविद्यावासनावशादात्मत्वेनाभिप्रतीतस्तद्गतेन सुखदुःखेन तद्वन्तमात्मानमभिमन्यमानोऽनुतप्यते ।
यदा त्वयमपहतपाप्मत्वादिलक्षणमुदासीनमात्मानं देहादिभ्यो विविक्तमनुभवति, अथास्य शरीरवतोऽप्यशरीरस्य न देहादिधर्मसुखदुःखप्रसङ्गोऽस्तीति नानुतप्यते, केवलमयं निचे चैतन्यानन्दघने रूपे व्यवस्थितः समस्तलोककामान् प्राप्तो भवति ।
एतस्यैव हि परमानन्दस्य मात्राः सर्वे कामाः ।
दुःखं त्वविद्यानिर्माणमिति न विद्वानाप्नोति ।
ऽअशीलितोपनिषदां व्यामोह इह जायते ।
तेषामनुग्रहायेदमुपाख्यानमवर्तयम् ॥
ऽएवं व्यवस्थित उत्तराद्वाक्यसंदर्भात्प्राजापत्यातक्षिणि च स्वप्ने सुषुप्ते च चतुर्थो च पर्यायेऽएष संप्रसादोऽस्माच्छरीरात्समुत्थायऽइति जीवात्मैवोपहतपाप्मादिगुणः श्रुत्योच्यते ।
नो खलु परस्याक्षिस्थानं संभवति ।
नापि स्वप्नाद्यवस्थायोगः ।
नापि शरीरात्समुत्थानम् ।
तस्माद्यस्यैतत्सर्वं सोऽपहतपाप्मादिगुणः श्रुत्योक्तः ।
जीवस्य चैतत्सर्वमिति स एवापहतपाप्मादिगुणः श्रुत्योक्त इति नापहतपाप्मादिभिः परं ब्रह्म गम्यते ।
ननु जीवस्यापहतपाप्मत्वादयो न संभवन्तीत्युक्तम् ।
वचनाद्भविष्यति ।
किमिव वचनं न कुर्यात् ।
नास्ति वचनस्यातिभारः ।
नच मानान्तरविरोधः ।
नहि जीवः पाप्मादिस्वभावः, किन्तु वाग्बुद्धिशरीरारम्भसंभवोऽस्य पाप्मादिः शरीराद्यभावे न भवति धूम इव धूमध्वजाभाव इति शङ्कार्थः ।
निराकरोतितं प्रति ब्रूयाताविर्भूतस्वरूपस्तु ।
अयमभिसंधिःपौर्वापर्यालोचनया तावदुपनिषदां शुद्धबुद्धमुक्तमेकमप्रपञ्चं ब्रह्म तदतिरिक्तं च सर्वं तद्विवर्तो रज्जोरिव भुजङ्ग इत्यत्र तात्पर्यमवगम्यते ।
तथाच जीवोऽप्यविद्याकल्पितदेहेन्द्रियाद्युपहितं रूपं ब्रह्मणो न तु स्वाभाविकः ।
एवं च नापहतपाप्मत्वादयस्तस्मिन्नविद्योपाधौ संभविनः ।
आविर्भूतब्रह्मरूपे तु निरुपाधौ संभवन्तो ब्रह्मण एव न जीवस्य ।
एवं च ब्रह्मैवापहतापाप्मादिगुणं श्रुत्युक्तमिति तदेव दहराकाशो न जीव इति ।
स्यादेतत् ।
स्वरूपाविर्भावे चेद्ब्रह्मैव न जीवः, तर्हि विप्रतिषिद्धमिदमभिधीयते जीव आविर्भूतस्वरूप इति, अत आहभूतपूर्वगत्येति ।
उदशरावब्राह्मणेनेति ।
यथैव हि मधोनः प्रतिबिम्बान्युदशरव उपजनापायधर्मकाण्यात्मलक्षणविरहान्नात्मा, एवं देहेन्द्रियाद्यप्युपजनापायधर्मकं नात्मेत्युदशरावदृष्टान्तेन शरीरात्मताया व्युत्थानं बाध इति ।
चोदयतिकथं पुनः स्वं च रूपमिति ।
द्रव्यान्तरसंसृष्टं हि तेनाभिभूतं तस्माद्विविच्यमानं व्यज्यते हेमतारकादि ।
कूटस्थनित्यस्य पुनरन्येनासंसृष्टस्य कुतो विवेचनादभिव्यक्तिः ।
नच संसारावस्थायां जीवोऽनभिव्यक्तः ।
दृष्ट्यादयो ह्यस्य स्वरूपं, ते च संसारावस्थायां भासन्त इति कथं जीवरूपं न भासत इत्यर्थः ।
परिहरतिप्राग्विवेकज्ञानोत्पत्तेरिति ।
अयमर्थःयद्यप्यस्य कूटस्थनित्यस्यान्यसंसर्गो न वस्तुतोऽस्ति, यद्यपि च संसारावस्थायामस्य दृष्ट्यादिरूपं चकास्ति, तथाप्यनिर्वाच्यानाद्यविद्यावशादविद्याकल्पितैरेव देहेन्द्रियादिभिरसंसृष्टमपि संसृष्टमिव विविक्तमप्यविविक्तमिव दृष्ट्यादिरूपमस्य प्रथते ।
तथाच देहेन्द्रियादिगतैस्तापादिभिस्तापादिमदिव भवतीति ।
उपपादितं चैतद्विस्तरेणाध्यासभाष्य इति नेहोपपाद्यते ।
यद्यपि स्फटिकादयो जपाकुसुमादिसंनिहिताः, संनिधानं च संयुक्तसंयोगात्मकं, तथा च संयुक्ताः, तथापि न साक्षाज्जपादिकुसुमसंयोगिन इत्येतावता दृष्टान्तिता इति ।
वेदना हर्षभयशोकादयः ।
दार्ष्टान्तिके योजयतितथा देहादीति ।
ऽसंप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽइत्येतद्विभजतेश्रुतिकृतं विवेकविज्ञानमिति ।
तदनेन श्रवणमननध्यानाभ्यासाद्विवेकविज्ञानमुक्त्वा तस्य विवेकविज्ञानस्य फलं केवलात्मरूपसाक्षात्कारः स्वरूपेणाभिनिष्पत्तिः, स च साक्षात्कारो वृत्तिरूपः प्रपञ्चमात्रं प्रविलापयन् स्वयमपि प्रपञ्चरूपत्वात्कतकफलवत्प्रविलीयते ।
तथाच निर्मृष्टनिखिलप्रपञ्चजालमनुपसर्गमपराधीनप्रकाशमात्मज्योतिः सिद्धं भवति ।
तदिदमुक्तम्परं ज्योतिरुपसंपद्येति ।
अत्र चोपसंपत्तावुत्तरकालायामपि क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतीवन्मन्तव्यः ।
यदा च विवेकसाक्षात्कारः शरीरात्समुत्थानं, न तु शरीरापादानकं गमनम्, तदा तत्सशरीरस्यापि संभवति प्रारब्धकार्यकर्मक्षयस्य पुरस्तादित्याहतथा विवेकाविवेकमात्रेणेति ।
न केवलंऽस योह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽइत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्राजापत्यवाक्यसंदर्भपर्यालोचनयप्येवमेव प्रतिपत्तव्यमित्याहकुतश्चैतदेवं प्रतिपत्तव्यमिति ।
स्यादेतत् ।
प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चात्परमात्मानमृताभयादिमन्तं प्रजापतिर्ग्राह्यति, न त्वयं जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आहनापि प्रतिच्छायात्मायमक्षिलक्षित इति ।
अक्षिलक्षितोऽप्यात्मैवोपदिश्यते न छायात्मा ।
तस्मादसिद्धो दृष्टान्त इत्यर्थः ।
किञ्च द्वितीयादिष्वपि पर्यायेषुऽएतं त्वेव ते भूयोऽनुव्याख्यायस्यामिऽइत्युपक्रमात्प्रथमपर्यायनिर्दिष्टो न छायापुरुषः, अपि तु ततोऽन्यो दृष्टात्मेति दर्शयति, अन्यथा प्रजापतेः प्रतारकत्वप्रसङ्गादित्यत आहतथा द्वितीयेऽपीति ।
अथ छायापुरुष एव जीवः कस्मान्न भवति ।
तथाच छायापुरुष एवैतमिति परामृश्यत इत्यत आहकिञ्चाहमद्य स्वप्ने हस्तिनमिति ।
किञ्चेति समुच्चयाभिधानं पूर्वोपपत्तिसाहित्यं ब्रूते, तच्च शङ्कानिराकरणद्वारेण ।
छायापुरुषोऽस्थायी, स्थायी चायमात्मा चकास्ति, प्रत्यभिज्ञानादित्यर्थः ।
नहि खल्वयमेवमिति ।
अयं सुषुप्तः ।
संप्रति सुषुप्तावस्थायाम् ।
अहमात्मानमहङ्कारास्पदमात्मानम् ।
न जानाति ।
केन प्रकारेण न जानातीत्यत आहअयमहमस्मीमानि भूतानि चेति ।
यथा जागृतौ स्वप्ने चेति ।
ऽनहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्ऽइत्यनेनाविनाशित्वं सिद्धवद्धेतुकुर्वता सुप्तोत्थितस्यात्मप्रत्यभिज्ञानमुक्तम्, य एवाहं जागरित्वा सुप्तः स एवैतर्हि जागर्मीति ।
आचार्यदेशीयमतमाहकेचित्त्विति ।
यदि ह्येतमित्यनेनानन्तरोक्तं चक्षुरधिष्ठानं पुरुषं परामृश्य तस्यात्मत्वमुच्येत ततो न भवेच्छायापुरुषः ।
न त्वेतदस्ति ।
वाक्योपक्रमसूचितस्य परात्मनः परामर्शात् ।
न खलु जीवात्मनोऽपहतपाप्मत्वादिगुणसंभव इत्यर्थः ।
तदेतद्दूषयतितेषामेतमिति ।
सुबोधम् ।
मतान्तरमाहअपरेतु वादिन इति ।
यदि न जीवः ।
कर्ता भोक्ता च वस्तुतो भवेत्, ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् ।
सूत्रकारवचनं चऽनासंभवात्ऽइति कुप्येत ।
तत्खलु ब्रह्मणो गुणानां जीवेऽसंभवमाह ।
न चाभेदे ब्रह्मणो जीवानां ब्रह्मगुणानामसंभवो जीवेष्विति तेषामभिप्रायः ।
तेषां वादिनां शारीरकेणैवोत्तरं दत्तम् ।
तथाहिपौर्वापर्यपर्यालोचनया वेदान्तानामेकमद्वयमात्मतत्त्वं, जीवास्त्वविद्योपधानकल्पिता इत्यत्र तात्पर्यमवगम्यते ।
नच वस्तुसतो ब्रह्मणो गुणाः समारोपितेषु जीवेषु संभवन्ति ।
नो खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वादयः समारोपिते भुजङ्गे संभविनः ।
नच समारोपितो भुजङ्गो रज्ज्वा भिन्नः ।
तस्मान्न सूत्रव्याकोपः ।
अविद्याकल्पितं च कर्तृत्वभोक्तृत्वं यथालोकसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः, श्येनादिविधय इव निषिद्धेऽपिऽन हिंस्यात्सर्वा भूतानिऽ

इति साध्यांशेऽभिचारेऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्छास्त्रस्येत्युक्तम् ।
तदिदमाहतेषां सर्वेषामिति ॥१९॥



____________________________________________________________________________________________


१,३.५.२०


ननु ब्रह्मचेदत्र वक्तव्यं कृतं जीवपरामर्शेनेत्युक्तमित्यत आह

अन्यार्थश्च परामर्शः । ब्रह्मसूत्र १,३.२० ।

अन्यार्थश्च परामर्शः ।
जीवस्योपाधिकल्पितस्य ब्रह्मभाव उपदेष्टव्यः, न चासौ जीवमपरामृश्य शक्य उपदेष्टुमिति तिसृष्ववस्थासु जीवः परामृष्टः ।
तद्भावप्रविलयनं तस्य पारमार्थिकं ब्रह्मभावं दर्शयितुमित्यर्थः ॥२०॥



____________________________________________________________________________________________


१,३.५.२१

अल्पश्रुतेरिति चेत्तदुक्तम् । ब्रह्मसूत्र १,३.२१ ।

अल्पश्रुतेरिति चेत्तदुक्तम् ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥२१॥



____________________________________________________________________________________________


१,३.६.२२

अनुकृतेस्तस्य च । ब्रह्मसूत्र १,३.२२ ।

अनुकृतेस्तस्य च ।
ऽअभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते ॥
ऽबलीयसा हि सौरेण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन ।
येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते ।
श्रूयते चऽतस्य भासा सर्वमिदं विभातिऽइति ।
सर्वशब्दः प्रकृतसूर्याद्यपेक्षः ।
न चातुल्यरूपेऽनुभानमित्यनुकारः संभवति ।
नहि गावो वराहमनुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम्, अपि तु तादृशसूकरानुधावनम् ।
तस्माद्यद्यपिऽयस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम्ऽइति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजोधातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः ।
तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावम्रक्ष्यन्ति ।
नच तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति ।
नहिऽतेन रक्तं रागात्ऽऽतस्यापत्यम्ऽइत्यादौ पूर्वोक्तं किञ्चिदस्ति ।
तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यत इति प्राप्ते उच्यतेऽब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके ।
तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते ॥
ऽऽतमेव भान्तत्ऽइत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपद्यताम्, किंवाऽभारूपः सत्यसंकल्पःऽइति श्रुत्यन्तरप्रसिद्धेन ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसंभवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।
तदेतदाहप्राज्ञ एवात्मा भवितुमर्हति ।
विरोधमाहसमत्वाच्चेति ।
ननु स्वप्रतिभाने सूर्यादयश्चाक्षुषं तेजोऽपेक्षन्ते ।
न ह्यन्धेनैते दृश्यन्ते ।
तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेजःाप्यायितं रूपादि प्रकाशयति नानाप्यायितम्, अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आहयं भान्तमनुभायुरिति ।
नहि तेजोन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् ।
नच लोचनभानमनुभान्ति सूर्यादयः ।
तदिदमुक्तम्नहि प्रदीप इति ।
पूर्वपक्षमनुभाष्य व्यभिचारमाहयदप्युक्तमिति ।
एतदुक्तं भवतियदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभाचिरः ।
अथ क्रियासाम्याभावं, सोऽसिद्धः ।
अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् ।
वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।
तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजतेतस्य चेति चतुर्थमिति ।
ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिःप्रकाशकमित्यर्थः ।
तेजोऽन्तरेणानिन्द्रियभावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् ।
सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः ।
सा तेजेधातावलौकिके रूपमात्रप्रकाशके संकुचेत् ।
ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः संकुचतीतितत्रशब्दमाहरन्निति ।
सर्वत्र खल्वयं तत्रशब्दः पूर्वोक्तपरामर्शी ।
ऽतेन रक्तं रागात्ऽइत्यादावपि प्रकृतेः परस्मिन्प्रत्ययेर्ऽथभेदेऽन्वाख्यायमाने प्रातिपदिकप्रत्यर्थस्य पूर्ववृत्तत्वमस्तीति तेनेति तत्परामर्शान्न व्यभाचिरः ।
तथाच सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति ।
तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद्बलीयसीति श्रौतमिह ब्रह्मैव गम्यत इति ।
अपि चापेक्षितानपेक्षिताभाधानयोरपेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याहअनन्तरं च हिरण्मये परे कोश इति ।
अस्मिन्वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तत्ज्योतिषां ज्योतिरित्यपेक्षायामितदमुपतिष्ठतेन तत्र सूर्य इति ।
स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ।
ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ।
अयमभिप्रायःऽन तत्र सूर्यो भातिऽइति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत ।
अपि तु विषयसप्तमी ।
तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।
तच्च स्वयंप्रकाशम्,अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्य इति ॥२२॥



____________________________________________________________________________________________


१,३.६.२३

अपि च स्मर्यते । ब्रह्मसूत्र १,३.२३ ।

अपि च स्मर्यते ।
न तद्भासयत इतिब्रह्मणोऽग्राह्यत्वमुक्तम् ।
यदादित्यगतमित्यनेन तस्यैव ग्राहकत्वमुक्तमिति ॥२३॥



____________________________________________________________________________________________


१,३.७.२४

शब्दादेव प्रमितः । ब्रह्मसूत्र १,३.२४ ।

शब्दादेव प्रमितः ।
ऽनाञ्जसा मानभेदोऽस्ति परस्मिन्मानवर्जिते ।
भूतभव्येशिता जीवे नाञ्जसी तेन संशयः ॥
ऽकिमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्वायाख्यायताम्, आहोस्विदीशानश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् ।
तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्नेतव्या ।
अपिच युक्तं हृत्पुण्डरीकदहरस्थानत्वं परमात्मानः, स्थानभेदनिर्देशात् ।
तद्धि तस्योपलब्धिस्थानं, शालग्राम इव कमलनाभस्य भगवतः ।
नच तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः परिमाणमात्रनिर्देशात् ।
नचऽमध्य आत्मनिऽइत्यत्र स्थानभेदोऽवगम्यते ।
आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् ।
तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति ।
नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः ।
स्पष्टस्तु परिमाणनिर्देशः ।
परिमाणभेदश्च परस्मिन्न संभवतीति जीवात्मैवाङ्गुष्ठमात्रः ।
स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः ।
अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठमात्रः, नभ इव वंशपर्वावच्छिन्नमरत्रिमात्रम् ।
अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यतेऽअङ्गुष्ठमात्रं पुरुषं निशिचकर्ष यमो बलात्ऽइति ।
नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते ।
यमो हि जगौऽहरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुःऽइति ।
तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्छयादापेक्षिकं किञ्चिद्भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।
ऽ एतद्वै तत्ऽइति च प्रत्यक्षजीवरूपं परामृशति ।
तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽप्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः ।
जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥
ऽइह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते ।
प्राक्पृष्टं चात्र ब्रह्मऽअन्यत्र धर्मादन्यत्राधर्मात्ऽइत्यादिना ।
तदनन्तरस्य संदर्भस्य तत्प्रतिवचनतोचितेतिऽएतद्वै तत्ऽइति ब्रह्माभिधानं युक्तम् ।
तथा चाङ्गुष्ठमात्रतया यद्यपि जीवेऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् ।
एवं निरङ्कुशमीशानत्वं न संकोचयितव्यम् ।
नच ब्रह्मप्रश्नोत्तरता हातव्या ।
तेन यथाऽतत्त्वमसिऽइति विज्ञानात्मनस्त्वंपदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥२४॥



____________________________________________________________________________________________


१,३.७.२५

हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ब्रह्मसूत्र १,३.२५ ।

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।
सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येतिजीवाभिप्रायम् ।
न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।
मनुष्यानेवेति ।
त्रैवर्णिकानेव ।
अर्थित्वादिति ।
अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधतिशक्तत्वादिति तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।
उपनयनादिशास्त्राच्चेतिशूद्राणामनधिकारितां दर्शयति ।
यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।
यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते ।
ननु परमात्मैवोच्यताम् ।
उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।
परिहरतितत्प्रत्युच्यत इति ।
जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम्, नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥२५॥



____________________________________________________________________________________________


१,३.८.२६

तदुपर्यपि बादरायणः संभवात् । ब्रह्मसूत्र १,३.२६ ।

तदुपर्यपि बादरायणः संभवात् ।
देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसंगतेत्यस्याः प्रासङ्गिकीं संगतिं दर्शयितुं प्रसङ्गमाहअङ्गुष्ठमात्रश्रुतिरिति ।
स्यादेतत् ।
देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आहतत्रार्थित्वं तावन्मोक्षविषयमिति ।
क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।
ननु देवादीनां विग्रहाद्यभावेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आहतदा सामर्थ्यमिति तेषामिति ।
यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।
ननु शूद्रवदुपनयनासंभवेनाध्ययनाभावात्तेषामनधिकार इत्यत आहन चोपनयनशास्त्रेणेति ।
न खलु विधिवत्गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्तव्याकरणादिविदितपदतर्थसंगतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः ।
स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवधीत आम्नाय इह जन्मनि स्मर्यमाणः ।
अत एव स्वयं प्रतिभातो वेदः संभवतीत्यर्थः ।
नच कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याहयदपि कर्मस्वनधिकारकारणमुक्तमिति ।
वस्वादीनां हि न वस्वाद्यान्तरमस्ति ।
नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति ।
प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥२६॥



____________________________________________________________________________________________


१,३.८.२७

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । ब्रह्मसूत्र १,३.२७ ।

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।
मन्त्रादिपदसमन्वयात्प्रतीयमानोर्ऽथः प्रमाणान्तराविरोधे सत्युपेयः न तु विरोधे ।
प्रमाणान्तरविरुद्धं चेदं विग्रहवत्त्वादि देवतायाः ।
तस्मात्ऽयजमानः प्रस्तरःऽइत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः ।
तथाच विग्रहाद्यभावाच्छब्दोपहितार्थोर्ऽथोपहितो वा शब्दो देवतेत्यचेतनत्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।
निराकरोतिन ।
कस्मात् ।
अनेकरूपप्रतिपत्तेः ।
सैव कुत इत्यत आहदर्शनात्श्रुतिषु स्मृतिषु च ।
तथाहिएकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा ।
तत्रादर्शनमसिद्धं, श्रुतिस्मृतिभ्यां दर्शनात् ।
नहि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गादिसाधनत्वमदृष्टमिति मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः संभवः, संभवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् ।
हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि ।
तथा चानेकान्तो हेत्वाभासः, स्वेदजोद्भिज्जानां शरीराणामतद्भेतुत्वात् ।
इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत्, न ।
भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः ।
भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नानाकायमसुत्पादात् ।
दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् ।
नच विषविद्याविदो दर्शनेनाधिष्ठानदर्शनाद्व्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वाच्यम् ।
काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभाचिरात् ।
असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिवन्महीमहीधरादिभिर्न व्यवधीयन्ते ।
न चास्मदादिवत्तेषां शरीरित्वेन व्यवहिताविप्रकृष्टादिदर्शनासंभवोऽनुमीयत इति वाच्यम्, आगमविरोधिनोऽनुमानस्योत्पादायोगात् ।
अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।
तस्मात्सूक्तमनेकप्रतिपत्तेरितितथाहि कति देवा इत्युपक्रम्येति ।
वैश्वदेवशस्त्रस्य हि निविदिऽकति देवाःऽइत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येनत्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
विविन्नाम शस्यमानदेवतासंख्यावाचकानि मन्त्रपदानि ।
एतदुक्तं भवतिवैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसंख्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरंऽत्रयश्च त्री च शताऽइत्यादि ।
यावत्संख्याका वैश्वदेवनिविदि संख्याता देवास्त एतावन्त इति ।
पुनश्च शाकल्येनऽकतमे तेऽइति संख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम्महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः ।
तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः ।
एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसंघातरूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः ।
कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धिकर्मेन्द्रियाणि दश, एकादशं च मन इति ।
तदेतानि प्राणः, तद्वृत्तित्वात् ।
ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः ।
कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनः पुनः परुवर्तमानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादापयन्तीत्यादित्याः ।
अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तनयित्नुरशनिरिन्द्रः ।
यज्ञः प्रजापितिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः ।
एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यादिवां महिमानो न ततो भिद्यन्ते ।
षडेव तु देवाः ।
ते तु षडग्निं पृथिवीं चैकीकृत्यान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति ।
एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्नप्राणौ द्वौ देवौ भवतः ।
तावप्यध्यर्धो देव एकः ।
कतमोऽध्यर्धः, योऽयं वायुः पवते ।
कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति ।
कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म ।
सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव स्यादित्याचक्षते परोक्षाभिधायकेन शब्देन ।
तस्मादेकस्यैव देवस्य महिमवशाद्युगपदनेकदेवरूपतामाह श्रुतिः ।
स्मृतिश्च निगव्याख्याता ।
अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र कैव कथा देवानां स्वभावसिद्धानामित्याहप्राप्ताणिमाद्यैश्वर्याणां योगिनामिति ।
अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि ।
अपरा व्याख्येति ।
अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् ।
तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाहक्वचिदेक इति ।
न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।
एकस्यानेकत्र युगपदङ्गभावमाहक्वचिच्चैक इति ।
यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासंनिहिताया अप्यङ्गभावो भवति ।
अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥२७॥



____________________________________________________________________________________________


१,३.८.२८

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् । ब्रह्मसूत्र १,३.२८ ।

शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ।
गोत्वादिवत्पूर्वावमर्शाभावादुपाधेरप्येकस्याप्रतीतेः पाचकादिवदाकाशदिशब्दवद्व्यक्तिवचना एव वस्वादिशब्दाः तस्याश्च नित्यत्वात्तया सह संबन्धो नित्यो भवेत् ।
विग्रहादियोगे तु सावयवत्वेन वस्वादीनामनित्यत्वात्ततः पूर्वं वस्वादिशब्दो न स्वार्थेन संबद्ध आसीत्, स्वार्थस्यैवाभावात् ।
ततश्चोत्पन्ने वस्वादौ वस्वादिशब्दसंबन्धः प्रादुर्भवन्देवदत्तादिशब्दसंबन्धवत्पुरुषबुद्धिप्रभव इति तत्पूर्वको वाक्यार्थप्रत्ययोऽपि पुरुषबुद्ध्यधीनः स्यात् ।
पुरुषबुद्धिश्च मानान्तराधीनजन्मेति मानान्तरापेक्षया प्रामाण्यं वेदस्य व्याहन्येतेति शङ्कार्थः ।
उत्तरम्न ।
अतः प्रभवात् ।
वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां व्यक्तिं चिकीर्षितां बुद्धिवासिख्य तस्याः प्रभवनम् ।
तदिदं तत्प्रभवत्वम् ।
एतदुक्तं भवतियद्यपि न शब्द उपादानकारणं वस्वादीनां ब्रह्मोपादानत्वात्, तथापि निमित्तकारणमुक्तेन क्रमेण ।
न चैतावता शब्दार्थसंबन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति ।
इममेवार्तमाक्षेपसमाधानाभ्यां विभजतेननु जन्माद्यस्य यत इति ।
ते निगदव्याख्याते ।
तत्किमिदानीं स्वयंभुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसंभवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत आहौत्सर्गोऽप्ययं वाचः संप्रदायप्रवर्तनात्मक इति ।
संप्रदायो गुरुशिष्यपरम्परयाध्ययनम् ।
एतदुक्तं भवतिस्वयंभुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण ।
एतच्चास्माभिरुपपादितम् ।
उपपादयिष्यति चाग्रे भाष्यकारः ।
अपि चाद्यत्वेऽप्येतद्दृश्यते ।
तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याहअपिच चिकीर्षितमिति ।
आक्षिपतिकिमात्मकं पुनरिति ।
अयमभिसंधिःवाचकशब्दप्रभवत्वं हि देवानामभ्युपेतव्यं, अवाचकेन तेषां बुद्धावनालेखनात् ।
तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्युच्चारणमन्यत्वेनाशक्यसंगतिग्रहत्वात्,

अगृहीतसंगतेश्च वाचकत्वेऽतिप्रसङ्गात् ।
अपि चैते प्रत्येकं वा वाक्यार्थमभिदधीरन्मिलिता वा ।
न तावत्प्रत्येकम्, एकवर्णोच्चारणानन्तरमर्थप्रत्ययादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च ।
नाप मिलिताः, तेषामेकवक्तृप्रयुज्यमानानां रूपतो व्यक्तितो वा प्रतिक्षणमपवर्गिणां मिथः साहित्यसंभवाभावात् ।
नच प्रत्येकसमुदायाभ्यामन्यः प्रकारः संभवति ।
नच स्वरूपसाहित्याभावेऽपि वर्णानामाग्नेयादीनामिव संस्कारद्वारकमस्ति साहित्यमिति सांप्रतं, विकल्पासहत्वात् ।
को नु खल्वयं संस्कारोऽभिमतः, किमपूर्वमाग्नेयादिजन्यमिव, किंवा भावनापरनामा स्मृतिप्रसवबीजम् ।
न तावत्प्रथमः कल्पः ।
नहि शब्दः स्वरूपतोऽङ्गतो वाविदितोऽविदितसंगतिरर्थधीहेतुरिन्द्रियवत् ।
उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वागृहीतसंगतेरप्रत्यायकत्वात् ।
तस्माद्विदितो विदितसंगतिर्विदितसमस्तज्ञापनाङ्गश्च शब्दो धूमादिवत्प्रत्यायकोऽभ्युपेयः ।
तथाचापूर्वाभिधानोऽस्य संस्कारः प्रत्यायनाङ्गमित्यर्थप्रत्ययात्प्राग्वगन्तव्यः ।
नच तदा तस्यावगमोपायोऽस्ति ।
अर्थप्रत्ययात्तु तदवगमं समर्थयमानो दुरुत्तरमितरेतराश्रयमाविशति, संस्कारावसायादर्थप्रत्ययः, ततश्च तदवसाय इति ।
भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसामर्थ्यमात्मनः ।
नच तदेवार्थप्रत्ययप्रसवसामर्थ्यमपि भवितुमर्हति ।
नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् ।
नहि यैव वह्नेर्दहनशक्तिः सैव तस्य प्रकाशनशक्तिः ।
नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्रमेणोच्चरितेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत ।
न चास्ति ।
तस्मान्न कथञ्चिदपि वर्णा अर्थवीहेतवः ।
नापि तदतिरिक्तः स्फोटात्मा ।
तस्यानुभवानारोहात् ।
अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् ।
सत्तामात्रेण तु तस्य नित्यस्यार्थधीहेतुभावे सर्वदार्थप्रत्ययोत्पादप्रसङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् ।
तस्माद्वाचकाच्छब्दाद्वाच्योत्पाद इत्यनुपपन्नमिति ।
अत्राचार्यदेशीय आहस्फोटमित्याहेति ।
मृष्यामहे न वर्णाः प्रत्यायका इति ।
न स्फोट इति तु न मृष्यामः ।
तदनुभवानन्तरं विदितसंगतेरर्थधीसमुत्पादात् ।
नच वर्णातिरिक्तस्य तस्यानुभावो नास्ति ।
गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सर्वजनीनत्वात् ।
न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येतिवक्तुम् ।
नाप्यौपाधिकः ।
उपाधिः खल्वेकधीग्राह्यता वा स्यात्, एकार्थधीहेतुता वा ।
न तावदेकधीगोचराणां धवखदिरपलाशानामेकनिर्भासः प्रत्ययः समस्ति ।
तथा सति धवखदिरपलाशा इति न जातु स्यात् ।

नाप्येकार्थधीहेतुता ।
तद्धेतुत्वस्य वर्णेषु व्यासेधात् ।
तद्धेतुत्वेन तु साहित्यकल्पनेऽन्योन्याश्रयप्रसङ्गः ।
साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति ।
तस्मादयमबाधितोऽनुपाधिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागार्थधीः स्यात् ।
अपि तु रत्नतत्त्वज्ञानवद्यथास्वं द्वित्रिचतुष्पञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतोपलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमर्थधिय उदय इति नोत्तरेषामानर्थक्यं ध्वनीनाम् ।
नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाकाभावेनानुग्रहाभावात् ।
अन्त्यस्य चेतसः केवलस्याजनकत्वात् ।
नच पदप्रत्ययवत्, प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् ।
व्यक्ताव्यक्तावभासितायाः प्रत्यक्षज्ञाननियमात् ।
स्फोटज्ञानस्य च प्रत्यक्षत्वात् ।
अर्थधियस्त्वप्रत्यक्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः ।
तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।
तदेतदाचार्यदेशीयमतं स्वमतमुपपादयन्नपाकरोतिवर्णा एव तु न शब्द इति ।
एवं हि वर्णातिरिक्तः स्फोटोऽब्युपेयेत, यदि वर्णानां वाचकत्वं न संभवेत्, स चानुभवपद्धतिमध्यासीत ।
द्विधा च वाचकत्वं वर्णानां, क्षणिकत्वेनाशक्यसंगतिग्रहत्वाद्वा व्यस्तसमस्तप्रकारद्वयाभावाद्वा ।
न तावत्प्रथमः कल्पः ।
वर्णानां क्षणिकत्वे मानाभावात् ।
ननु वर्णानां प्रत्युच्चारणमन्यत्वं सर्वजनप्रसिद्धम् ।
न ।
प्रत्यभिज्ञायमानत्वात् ।
न चासत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत्, प्रत्यभिज्ञानमिति सांप्रतम् ।
सादृश्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपाताद्वास्थीयेत, क्वचिज्ज्वालादौ व्यभिचारदर्शनाद्वा ।
तत्र क्वचिद्व्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः स्वतःप्रामाण्.वादिभिःऽउत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥
ऽइति ।
प्रपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् ।
न चेदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्दभेदोपलम्भाद्वक्तृभेद उन्नीयतेऽसोमशर्माधीते न विष्णुशर्माऽइति युक्तम् ।
यतो बहुषु गकारमुच्चारयत्सु निपुणमनुभवः परीक्ष्यताम् ।
यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्तिभेदप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानभेदाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव तथागव्यक्तिराजानत एकापि व्यञ्जकभेदात्तधर्मानुपातिनीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु ।
तत्र गव्यक्तिभेदमङ्गीकृत्यापि यो गत्वस्यैकस्य परोपधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन ।
यथाहुःऽतेन यत्प्रार्त्यते जातेस्तद्वर्णादेव लप्स्यते ।
व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथाः ॥
ऽनच स्वस्तिन्त्यादिवत्गव्यक्तिभेदप्रत्ययः स्फुटः प्रत्युच्चारणमस्ति ।
तथा सति दश गकारानुदचारयच्चैत्र इति हि प्रत्ययः स्यात् ।
न स्याद्दशकृत्व उदचारयद्गकारमिति ।
न चैष जात्यभिप्रायोऽभ्यासो यथा शतकृत्वस्तित्तिरीनुपायुङ्क्त देवदत्त इति ।
अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोकस्योच्चारणाभ्यासप्रत्ययस्य विनिर्वृत्तिः ।

चोदकः प्रत्यभिज्ञानबाधकमुत्थापयतिंकथं ह्येकस्मिन्काले बहूनामुच्चारयतामिति ।
यत्युगपद्विरुद्धधर्मसंसर्गवत्तत्नाना, यथा गवाश्वादिर्द्विशफैकशफकेशरगलकम्बलादिमान् ।
युगपदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्णः ।
तस्मान्नाना भवितुमर्हति ।
न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति सांप्रतम् ।
व्यञ्जका ह्यस्य वायवः ।
तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः ।
इदं तावदत्र वक्तव्यम् ।
नहि गुणगोचरमिन्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तद्वन्तः पृथिव्युदकाकाशा गोचराः ।
एवं च मा नाम भूद्वायुगोचरं श्रोत्रम्, तद्गुणांस्तूदात्तादीन् गोचरयिष्यति ।
ते च शब्दसंसर्गग्रहात्शब्दधर्मत्वेनाध्यवसीयन्ते ।
नच शब्दस्य प्रत्यभिज्ञानावधृतैकत्वस्य स्वरूपत उदात्तादयो धर्माः परस्परविरोधिनोऽपर्यायेण संभवन्ति ।
तस्माद्यथा मुखस्यैकस्य मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदविभ्र्ःमः, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनोऽयं विरुद्धनानाधर्मसंसर्गविभ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽभ्युपेत्य परिहारमाह भाष्यकारःथवा ध्वनिकृत इति ।
अथवेति पूर्वपक्षं व्यावर्तयति ।
भवेतां नाम गुणगुणिनावेकेन्द्रियग्राह्यौ, तथाप्यदोषः ।
ध्वनीनामपि शब्दवच्छ्रावणत्वात् ।
ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयतिकः पुनरयमिति ।
न चायमनिर्धारितविशेषवर्णत्वसामान्यमात्रप्रत्ययो न तु वर्णातिरिक्तदभिव्यञ्जकध्वनिप्रत्यय इति सांप्रतम् ।
तस्यानुनासिकत्वादिभेदभिन्नस्य गादिव्यक्तिवत्प्रत्यभिज्ञानाभावात्, अप्रत्यभिज्ञायमानस्य चैकत्वाभावेन सामान्यभावानुपपत्तेः ।
तस्मादवर्णात्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्रावणोऽभ्युपेयः उभयथापि चाक्षु व्यञ्जनेषु च तत्तद्ध्वनिभेदोपधानेनानुनासिकत्वादयोऽवगम्यमानास्तद्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः ।
तथा च येषामनुनासिकत्वादयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता ।
नहि तेषु प्रत्यभिज्ञानमस्ति ।
येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादयो धर्मा इति नानित्याः ।
एवं च सति सालम्बना इति ।
यद्येष परस्याग्रहो धर्मिण्यगृह्यमाणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः ।
तथाप्यदोष इत्यर्थः ।
तदनेन प्रबन्धेन क्षणिकत्वेन वर्णानामशक्यसंगतिग्रहतया यदवाचकत्वमापादितं वर्णानां तदपाकृतम् ।
व्यस्तसमस्तप्रकारद्वयासंभवेन तु यदासञ्जितं तन्निराचिकीर्षुराहवर्णेभ्यश्चार्थप्रतीतेरिति ।
कल्पनाममृष्यमाण एकदेश्याहन कल्पयामीति ।
निराकरोतिन ।
अस्या अपि बुद्धेरिति ।
निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् ।
किमियं पूर्वानुभूतान्गकारादीनेव सामस्त्येनावगाहते किंवा गकाराद्यतिरिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् ।
यदि गकारादिविलक्षणमवभासयेत्, गकारादिरूषितः प्रत्ययो न स्यात् ।
नहि वराहधीर्महिषरूषितं वराहमवगाहते ।
पदतत्त्वमेकं प्रत्येकमभिव्यञ्जयन्तो ध्वनयः प्रयत्नभेदभिन्नास्तुल्यस्थानकरणनिष्पाद्यतयान्योन्यविसदृशतत्तत्पद्ःव्यञ्जकध्वनिसादृश्येन स्वव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथो विसदृशानेकपदसादृश्यान्यापादयन्तः सादृश्योपधानभेदादेकमप्यभागमपि नानेव भागवदिव भासयन्ति, मुख्यमिवैकं नियतवर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादयोऽनेकवर्णपरिमाणसंस्थानभेदम् ।
एवं च कल्पिता एवास्य भागा वर्णा इति चेत्, तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तुमध्यवसितोऽसि ।
एकधीरेव नानात्वस्य बधिकेति चेत्, हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते ।
अथवा वनसेनादिबुद्धिवदेकत्वनानात्वे न विरुद्धे ।
नो खलु सेनावनबुद्धी गजपदातितुरगादीनां चम्पकाशोककिंशुकादीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केनचिदेकेनोपाधिनावच्छिन्नानामेकत्वामापादयतः ।
नच परोपाधिकेनैकत्वेन स्वाभाविकं नानात्वं विरुध्यते ।
नह्यौपचारिकमग्नित्वं माणवकस्य स्वाभाविकनरत्वविरोधि ।
तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञान एकस्मिन्भासमानानां वर्णानां तदेकविज्ञानविषयतया वैकार्थधीहेतुतया वैकत्वमौपचारिकमवगन्तव्यम् ।
न चैकार्थधीहेतुत्वेनैकत्वमेकत्वेन चैकार्थधीहेतुभाव इति परस्पराश्रयम् ।
नह्यर्थप्रत्ययात्पूर्वमेतावन्तो वर्णा एकस्मृतिसमारोहिणो न प्रथन्ते ।
न च तत्प्रथनानन्तरं वृद्धस्यार्थधीर्नोन्नीयते, तदुपन्नयनाच्च तेषामेकार्थधियं प्रति कारकत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रयम् ।
न चैकस्मृतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानामभेदो वर्णानामिति यथाकथञ्चित्प्रयुक्तेभ्य एतेभ्योर्ऽथप्रत्ययप्रसङ्ग इति वाच्यम् ।
उक्तं हिऽयावन्तो यादृशा ये च पदार्थप्रतिपादने ।
वर्णाः प्रज्ञातसामर्थ्यस्ते तथैवावबोधकाः ॥
ऽइति ।
ननु पङ्क्तिबुद्धावेकस्यामक्रमायामपि वास्तवी शालादीनामस्ति पङ्गिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययोपाधिस्तु भवेत्, सचैक इति, कुतस्त्यः क्रम एषामिति चेत्, ।
न एकस्यामपि स्मृतौ वर्णरूपवत्क्रमवत्पूर्वानुभूततापरामर्शात् ।
तथाहिजाराराजेति पदयोः प्रथयन्त्योः स्मृतिधियोस्तत्त्वेऽपि वर्णानां क्रमभेदात्पदभेदः स्फुटतरं चकास्ति ।
तथाच नाक्रमविपरीतक्रमप्रयुक्तानामविशेषः स्मृतिबुद्धावेकस्यां वर्णानां क्रमप्रयुक्तानाम् ।
यथाहुःऽपदावधारणोपायान्बहूनिच्छन्ति सूरयः ।
क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतिः ॥
ऽइति ।
शेषमतिरोहितार्थम् ।
दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति ।
अलं वा नैयायिकैर्विवादेन ।
सन्त्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव संगतिग्रहोऽनादिश्च व्यवहारः सेत्स्यतीत्याहअथापि नामेति ॥२८॥



____________________________________________________________________________________________


१,३.८.२९

अत एव च नित्यत्वम् । ब्रह्मसूत्र १,३.२९ ।

अत एव च नित्यत्वम् ।
ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तत्किं पुनः साध्यत इत्यत आहस्वतन्त्रस्य कर्तुरस्मरणादेव हि स्थिते वेदस्य नित्यत्व इति ।
नह्यनित्याज्जगदुत्पत्तुमर्हति, तस्याप्युत्पत्तिमत्त्वेन सापेक्षत्वात् ।
तस्मान्नित्यो वेदः जगदुत्पत्तिहेतुत्वात्, ईश्वरवदिति सिद्धमेव नित्यत्वमनेन दृढीकृतम् ।
शेषमतिरोहितार्थम् ॥२९॥



____________________________________________________________________________________________


१,३.८.३०

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च । ब्रह्मसूत्र १,३.३० ।

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।
शङ्कापदोत्तरत्वात्सूत्रस्य शङ्कापदानि पठतिअथापि स्यादिति ।
अभिधानाभिधेयाविच्छेदे हि संबन्धनित्यत्वं भवेत् ।
एवमध्यापकाध्येतृपरंपराविच्छेदे वेदस्य नित्यत्वं स्यात् ।
निरन्वयस्य तु जगतः प्रविलयेऽत्यन्तासतश्चापूर्वस्योत्पादेऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः संबन्धः स्यात् ।
अध्यापकाध्येतृसंतानविच्छेदे च किमाश्रयो वेदः स्यात् ।
नच जीवास्तद्वासनावासितः सन्तीति वाच्यम् ।
अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छेदे न स्थातुमर्हन्ति ।
नच ब्रह्मणस्तद्वासना, तस्य विद्यात्मनः शुद्धस्वभावस्य तदयोगात् ।
ब्रह्मणश्च सृष्ट्यादावन्तःकरणानि तदवच्छिन्नाश्छ जीवाः प्रादुर्भवन्तो नपूर्वकर्माविद्यावासनावन्तो भवितुमर्हन्ति, अपूर्वत्वात् ।
तस्माद्विरुद्धमिदं शब्दार्थसंबन्धवेदनित्यत्वं सृष्टिप्रलयाभ्युपगमेनेति ।
अभिधातृग्रहणेनाध्यापकाध्येतारावुक्तौ ।
शङ्कां निराकर्तुं सूत्रमवतारयतितत्रेदमभिधीयते समाननामरूपत्वादिति ।
यद्यपि महाप्रलयसमये नान्तःकरणादयः समुदाचरद्वृत्तयः सन्ति तथापि स्वकारणेऽनिर्वाच्यायामविद्यायां लीनाः सूक्ष्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सहावतिष्ठन्त एव ।
तथा च स्मृतिःऽआसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥
ऽइति ।
ते चावधिं प्राप्य परमेश्वरेच्छाप्रचोदिता यथा कूर्मदेहे निलीनान्यङ्गानि ततो निःसरन्ति, यथा वा वर्षापाये प्राप्तमृद्भावानि मण्डूकशरीराणि तद्वासनावासिततया घनघनाघनासारावसेकसुहितानि पुनर्मण्डूकदेहभावमनुभवन्ति, तथा पूर्ववासनावशात्पूर्वसमाननामरूपाण्युत्पद्यन्ते ।
एतदुक्तं भवतियद्यपीश्वरात्प्रभवः संसारमण्डलस्य, तथापीश्वरः प्राणभृत्कर्माविद्यासहकारी तदनुरूपमेव सृजति ।
नच सर्गप्रलयप्रवाहस्यानादितामन्तरेणैतदुपपद्यत इति सर्गप्रलयाभ्ययुपगमेऽपि संसारानादिता न विरुध्यत इति ।
तदिदमुक्तमुपपद्यते चाप्युपलभ्यते च ।
आगमत इति ।

स्यादेतत् ।
भवत्वनादिता संसारस्य, तथापि महाप्रलयान्तरिते कुतः स्मरणं वेदानामित्यत आहअनादौ च संसारे यथा स्वापप्रबोधयोरिति ।
यद्यपिप्राणामात्रावशेषतातन्निः शेषते सुषुप्तप्रलयावस्थयोर्विशेषः, तथापि कर्मविक्षेपसंस्कारसहितलयलक्षणा विद्यावशेषतासाम्येन स्वापप्रलयावस्थयोरभेद इति द्रष्टव्यम् ।
ननु नापर्यायेण सर्वेषां सुषुप्तावस्था, केषाञ्चित्तदा प्रबोधात्, तेभ्यश्च सुप्तोत्थितानां ग्रहणसंभवात्, प्रायणकालविप्रकर्षयोश्च वासनोच्छेदकारणयोरभावेन सत्यां वासनायां स्मरणोपपत्तेः शब्दार्थसंबन्धवेदव्यहारानुच्छेदो युज्यते ।
महाप्रलयस्त्वपर्यायेण प्राणभृन्मात्रवर्ती, प्रायणकालविप्रकर्षौ च तत्र संस्कारमात्रोच्छेदहेतू स्त इति कुतः सुषुप्तवत्पूर्वप्रबोधव्यवहारवदुत्तरप्रबोधव्यवहार इति चोदयतिस्यादेतत् ।
स्वाप इति ।
परिहरतिनैष दोषः ।
सत्यपि व्यवहारोच्छेदिनीति ।
अयमभिसंधिःन तावत्प्रायणकालविप्रकर्षौ सर्वसंस्कारोच्छेदकौ, पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसंप्रतिपत्तेरनुपपत्तेः ।
मनुष्यजन्मवासनानां चानेकजात्यन्तरसहस्रव्यवहितानां पुनर्मनुष्यजातिसंवर्तकेन कर्मणाभिव्यक्त्यभावप्रसङ्गात् ।
तस्मान्निकृष्टधियामपि यत्र सत्यपि प्रायणकालविप्रकर्षादौ पूर्ववासनानुवृत्तिः, तत्र कैव कथा परमेश्वरानुग्रहेण धर्मज्ञानवैराग्यैश्वर्यातिशयसंपन्नानां हिरण्यगर्भप्रभृतीनां महाधियाम् ।
यथावा आ च मनुष्येभ्य आ च कृमिभ्यो ज्ञानादीनामनुभूयते निकर्षः, एवमा मनुष्येभ्य एव आ च भगवतो हिरण्यगर्भज्ज्ञानादीनां प्रकर्षेऽपि संभाव्यते ।
तथाच तदभिवदन्तो वेदस्मृतिवादाः प्रामाण्यमप्रत्यूहमश्रुवते ।
एवं चात्रभवतां हिरण्यगर्भादीनां परमेश्वरानुगृहीतानामुपपद्यते कल्पान्तरसंबन्धिनिखिलव्यवहारानुसंधानमिति ।
सुगममन्यत् ।
स्यादेतत् ।
अस्तु कल्पनान्तरव्यवहारानुसंधानं तेषाम् ।
अस्यां तु सृष्टावन्य एव वेदाः, अन्य एव चैषामर्थाः, अन्य एव वर्णाश्रमाः, धर्माच्चानर्थोर्ऽथश्चाधर्मात्, अनर्थश्चेप्सितोर्ऽथश्चानीप्सितः अपूर्वत्वात्सर्गस्य ।
तस्मात्कृतमत्र कल्पान्तरव्यवहारानुसंधानेन, अकिञ्चित्करत्वात् ।
तथाच पूर्वव्यवहारोच्छेदाच्छब्दार्थसंबन्धश्च वेदश्चानित्यौ प्रसज्येयातामित्यत आहप्राणिनां च सुखप्राप्तय इति ।
यथावस्तुस्वभावसामर्थ्यं हि सर्गः प्रवर्तते, नतु स्वभावसामर्थ्यमन्यथयितुमर्हति ।
नहि जातु सुखं तत्त्वेन जिहास्यते, दुःखं चोपादित्स्यते ।
नच जातु धर्माधर्मयोः सामर्थ्याविपर्ययो भवति ।
नहि मृत्पिण्डात्पटः, घटश्च तन्तुभ्यो जायते ।
तथा सति वस्तुसामर्थ्यनियमाभावात्सर्वं सर्वस्माद्भवेदिति पिपासुरपि दहनमाहृत्य पिपासामुपशमयेत्, शीतार्तो वा तोयमाहृत्य शीतार्तिमिति ।
तेन सृष्ट्यन्तरेऽपि ब्रह्महत्यादिरनर्थहेतुरेवार्थहेतुश्च यागादिरित्यानुपूर्व्यं सिद्धम् ।
एवं य एव वेदा अस्मिन्कल्पे त एव कल्पान्तरे, त एव चैषामर्था त एव च वर्णाश्रमाः ।
दृष्टसाधर्म्यसंभवे तद्वैधर्म्यकल्पनमनुमानागमविरुद्धम् ।
ऽआगमाश्चेह भूयांसो भाष्यकारेण दर्शिताः ।
श्रुतिस्मृतिपुराणाख्यास्तद्व्याकोपोऽन्यथा भवेत् ॥
ऽतस्मात्सुष्ठूक्तम्समाननामरूपत्वाच्चावृत्तावप्यविरोध इति ।
ऽअग्निर्वा अकामयतऽइति ।
भाविनीं वृत्तिमाश्रित्य यजमान एवाग्निरुच्यते ।
नह्यग्नेर्देवतान्तरमग्निरस्ति ॥३०॥



____________________________________________________________________________________________


१,३.८.३१

मध्वादिष्वसंभवादनधिकारं जैमिनिः । ब्रह्मसूत्र १,३.३१ ।

मध्वादिष्वसंभवादनधिकारं जैमिनिः ।
ब्रह्मविद्यास्वधिकारं देवर्षीणां ब्रूवाणः प्रष्टव्यो जायते, किं सर्वासु ब्रह्मविद्या स्वविशेषेण सर्वेषां किंवा कासुचिदेव केषाञ्चित् ।
यद्यविशेषेण सर्वासु, ततो मध्वादिविद्यास्वसंभवः ।
कथम् ।
असौ वा आदित्यो देवमध्वित्यत्र हि मनुष्या आदित्यं मध्वध्यासेनोपासीरन् ।
उपास्योपासकभावो हि भेदाधिष्ठानो न स्वात्मन्यादित्यस्य देवतायाः संभवति ।
न चादित्यान्तरमस्ति ।
प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वात् ।
पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्युपक्रम्येति ।
अयमर्थःऽअसौ वा आदित्यो देवमधुऽइति देवानां मोदहेतुत्वान्मध्विव मधु ।
भ्रामरमधुसारूप्यमाहास्य श्रुतिःऽतस्य मधुनो द्यौरेव तिरश्चीनवंशः ।

अन्तरिक्षं मध्वपूपः ।
आदित्यस्य हि मधुनोऽपूपः पटलमन्तरिक्षमाकाशं, तत्रावस्थानात् ।
यानि च सोमाज्यपयःप्रभृतीन्यग्नौ हूयते तान्यादित्यरश्मिभिरग्निसंवलितैरूत्पन्नपाकान्यमृतीभावमापन्नान्यदित्यमण्डलमृङ्मन्त्रमधुपैर्नीयन्ते ।
यथा हि भ्रमराः पुष्पेभ्य आहृत्य मकरन्दं स्वस्थानमानयन्त्येवमृङ्मन्त्रभ्रमराः प्रयोगसमवेतार्थस्मरणादिभिरृग्वेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्य तन्निष्पन्नं मकरन्दमादित्यमण्डलं लोहिताभिरस्य प्राचीभी रश्मिनाडीभिरानयन्ति, तदमृतं वसव उपजीवन्ति ।
अथास्यादित्यमधुनो दक्षिणाभी रश्मिनाडीभिः शुक्लाभिर्यजुर्वेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं यजुर्वेदमन्त्रभ्रमरा आदित्यमण्डलमानयन्ति, तदेतमृतं रुद्रा उपजीवन्ति ।
अथास्यादित्यमधुनः प्रतीचीभी रश्मिनाडीभिः कृष्णाभिः सामवेदविहितकर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नं साममन्त्रस्तोत्रभ्रमरा आदित्यमण्डलमानयन्ति, तदमृतमादित्या उपजीवन्ति ।
अथास्यादित्यमधुन उदीचिभिरतिकृष्णाभी रश्मिनाडीभिरथवेदविहितेभ्यः कर्मकुसुमेभ्य आहृत्याग्नौ हुतं सोमादि पूर्ववदमृतभावमापन्नमथर्वाङ्गिरसमन्त्रभ्रमराः, तथाश्वमेधवाचःस्तोमकर्मकुसुमातितिहासपुराणम्नत्रभ्रमरा आदित्यमण्डलमानयन्ति ।
अश्वमेधे वाचःस्तोमे च पारिप्लवं शंसन्ति इति श्रवणादितिहासपुराणमन्त्राणामप्यस्ति प्रयोगः ।
तदमृतं मरुत उपजीवन्ति ।
अथास्य या आदित्यमधुन ऊर्ध्वा रश्मिनाड्यो गोप्यास्ताभिरुपासनभ्रमराः प्रणवकुसुमादाहृत्यादित्यमण्डलमानयन्ति, तदमृतमुपजीवन्ति साध्याः ।
ता एता आदित्यव्यपाश्रयाः पञ्च रोहितादयो रश्मिनाड्य ऋगादिसंबद्धाः क्रमेणोपदिश्येति योजना ।
एतदेवामृतं दृष्ट्वोपलभ्य यथास्वं समस्तैः करणैर्यशस्तेजैन्द्रियसाकल्यवीर्यान्नाद्यान्यमृतं तदुपलभ्यादित्ये तृप्यति ।
तेन खल्वमृतेन देवानां वस्वादीनां मोदनं विदधदादित्यो मधु ।
एतदुक्तं भवतिन केवलमुपास्योपासकभाव एकस्मिन्विरुध्यते, अपि तु ज्ञातृज्ञेयभावश्च प्राप्यप्रापकभावश्चेति ।
तथाग्निः पाद इति ।
अधिदैवतं खल्वाकाशे ब्रह्मदृष्टिविधानार्थमुक्तम् ।
आकाशस्य हि सर्वगतत्वं रूपादिहीनत्वे च ब्रह्मणा सारूप्यं, तस्य चैतस्याकाशस्य ब्रह्मणश्चत्वारः पादा अग्न्यादयःऽअग्निः पादःऽइत्यादिना दर्शिताः ।
यथा हि गोः पादा न गवा वियुज्यन्त, एवमग्न्यादयोऽपि नाकाशेन सर्वगतेनेत्याकाशस्य पादाः ।
तदेवमाकाशस्य चतुष्पदो ब्रह्मदृष्टिं विधाय स्वरूपेण वायुं संवर्गगुणकमुपास्यं विधातुं महीकरोतिवायुर्वाव संवर्गः ।
तथा स्वरूपेणैवादित्यं ब्रह्मदृष्ट्योपास्यं विधातुं महिकरोतिआदित्यो ब्रह्मेत्यादेशःुपदेशः ।
अतिरोहितार्थमन्यत् ॥३१॥



____________________________________________________________________________________________


१,३.८.३२

यद्युच्येत नाविशेषण सर्वेषां देवर्षीणां सर्वासु ब्रह्मविद्यास्वधिकारः, किन्तु यथासंभवमिति ।

तन्नेदमुपतिष्ठते

ज्योतिषि भावाच्च । ब्रह्मसूत्र १,३.३२ ।

ज्योतिषि भावाच्च ।
लौकिकौ ह्यादित्यादिशब्दप्रयोगप्रत्ययौ ज्योतिर्मण्डलादिषु दृष्टौ ।
न चैतेषामस्ति चैतन्यम् ।
नह्येतेषु देवदत्तादिवत्तदनुरूपा दृश्यन्ते चेष्टाः ।
स्यादेतत् ।

मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ।
तत्रऽजगृभ्माते दक्षिणमिन्द्रहसतम्ऽइति च,ऽकाशिरिन्द्र इत्ऽइति च ।
काशिर्मुष्टिः ।
तथाऽतुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
इन्द्रो वृत्राणि जिघ्नतेऽइति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति ।
तथा हविर्भोजनं देवताया दर्शयन्तिऽअद्धीन्द्र पिब चप्रस्थितस्यऽइत्यादयः ।
तथेशनम्ऽइन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रःऽइति, तथाऽईशानमस्यजगतः स्वर्दृशमीशानमिन्द्र सत्थुषःऽइति ।
तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानां दर्शयतिऽआहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्तिऽइति,ऽतृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयतिऽइति च ।
धर्मशास्त्रकारा अप्याहुःऽते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
ऽइति पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमापक्षते ।
लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपरचरन्ति च ।
तथाहियमं दण्डहस्तमालिखन्ति, रुणं पाशहस्तम्, इन्द्रं वज्रहस्तम् ।
कथयन्ति च देवता हविर्भुज इति ।
तथेशनमिमामाहुःदेवग्रामो देवक्षेत्रमिति ।
तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुःप्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः ।
प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।
तदेतत्पूर्वपक्षी दूषयतिनेत्युच्यते ।
नहि तावल्लोको नामेति ।
न खलुप्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्रुते, तदभावे त्वन्धपरम्परावन्मूलाभावाद्विपल्वते ।
नच विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् ।
न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरिषेयत्वेन प्रत्यक्षाद्यपेक्षणात् ।
प्रत्यक्षादीनां चात्राभावादित्याहैतिहासपुराणमपीति ।
ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरिति, अत आहअर्थवादा अपीति ।
विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति ।
ऽयत्परः शब्दः स शब्दार्थःऽइति हि शाब्दन्यायविदः ।
प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्टत्वम्, तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् ।
यत्र तु न प्रमाणान्तरमस्ति, यथा विग्रहादिपञ्चके, सोर्ऽथः शब्दादेवावगन्तव्यः ।

अतत्परश्च शब्दो न तदवगमयुतिमलमिति ।
तदवगमपरस्य तत्रापि तात्पर्यमभ्युपेतव्यम् ।
न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत ।
नच संभवत्येकवाक्यत्वे वाक्यभेदो युज्यते ।
तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता अन्यपराच्छब्दावगन्तव्येति मनोरथमात्रमित्यर्थः ।
मन्त्राश्च व्रीह्यादिवच्छुत्यादिभिस्तत्र तत्र विनियुज्यमानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेष तेषु कर्मस्वित्यपेक्षायां दृष्टे प्रकारे संभवति नादृष्टकल्पनोचिता ।
दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मारणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् ।
औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणतात्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः ।
तस्माद्देवताविग्रहवत्तादिभावग्रहप्रमाणाभावात्प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥३२॥



____________________________________________________________________________________________


१,३.८.३३

एवं प्राप्तेऽभिधीयते

भावं तु बादरायणोऽस्ति हि । ब्रह्मसूत्र १,३.३३ ।

भावं तु बादरायणोऽस्ति हि ।
तुशब्दः पूर्वपक्षं व्यावर्तयतिइत्यादिभूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेइत्यन्तमतिरोहितार्थम् ।
मन्त्रार्थवादादिव्यवहारादिति ।
आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते ।
मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।

पूर्वपक्षमनुभाषतेयदप्युक्तमिति ।
एकदेशिमतेन तावत्परिहरतिअत्र ब्रूम इति ।
तदेतत्पूर्वपक्षिणमुत्थाप्य दूषयतिअत्राहपूर्वपक्षी ।
शाब्दौ खल्वियं गतिः, यत्तात्पर्याधीनवृत्तित्वं नाम ।
नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति ।
नहि श्वित्रिनिर्णेजनपरं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति ।
नच नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् ।
नच प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् ।
न पुनः प्रत्यक्षादीनामियं गतिः ।
नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।
तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याहअत्रोच्यते विषम उपन्यास इति ।
अयमभिसंधिःलोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थमात्रस्मारणे पर्यवस्यन्ति ।
नहि स्वार्थस्मारणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः ।
वाक्यार्थे तु दृश्यते ।
न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मारणं वाक्यार्थमितयेऽवान्तरव्यापारः कल्पितः पदानाम् ।
नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थमात्रभिधाने पर्यवसानं पदानाम् ।
नच नञ्वति वाक्ये विधानपर्यवसानम् ।
तथा सति नञ्पदमनर्थकं स्यात् ।
यथाहुःऽसाक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
ऽइति ।
सेयमेकस्मिन्वाक्ये गतिः ।
यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण संबन्धस्तत्र लोकानुसारतो भूतार्थव्युत्पत्तौ च सिद्धायमेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यवसितवृत्तिनः पश्चात्कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते ।
यथाऽवायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेतऽइत्यत्र ।
इह हि यदि न स्वाध्यायाध्यायनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसिता नार्थवादा विध्युद्देशेनैकवाक्यतामागमिष्यन् ।
तस्मात्स्वाध्यायविधिवशात्कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् ।
अभिधेयाविनाभावस्य तद्बीजस्याभावात् ।
अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसंबद्धभेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्याभावात् ।
न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते ।
अत एव यत्र प्रमाणान्तरविरुद्धार्ता अर्थवादा दृश्यन्ते, यथाःऽआदित्यो वै यूपःऽऽयजमानः प्रस्तरःऽइत्येवमादयः, तत्र यथा प्रमाणान्तराविरोधः, यथा च स्तुत्यर्थता, तदुभयसिद्ध्यर्थंऽगुणवादस्तुऽइति चऽतत्सिद्धिःऽइति चासूत्रयज्जैमिनिः ।
तस्माद्यत्र सोर्ऽथोर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षितलक्षणा ।
यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोर्ऽथः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः ।
प्रमात्रपेक्षया त्वनुवादकत्वम् ।
प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योर्ऽथमवगच्छति न तथाम्नायतः, तत्र व्युत्पत्त्याद्यपेक्षत्वात् ।
नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽनपेक्षत्वादित्युक्तम् ।
नन्वेवं मानान्तरविरोधेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः, कस्माद्वार्ऽथवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते ।
अत्रोच्यतेलोकानुसारतो द्विविधो हि विषयः शब्दानाम्, द्वारतश्च तात्पर्यतश्च ।
यथैकस्मिन्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्यद्वयैकवाक्यतायामपि ।
यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम्, एषा बहुक्षीरेत्यपरं तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् ।
तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे ।
तत्र यद्द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते ।
यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् ।
यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयप्रमाणमेव भवति ।
वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयता स्वतःसिद्धतात्त्विकप्रमाणभावाः सन्तस्त्तात्त्विकप्रमाणभावाद्प्रत्यक्षादीनि प्रच्याव्य सांव्यवहारिके तस्मिन्व्यवस्थापयन्ते ।
न चऽआदित्यो वै यूपःऽइति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् ।
तस्मात्प्रमाणान्तरविरोधे द्वारीभूतो विषयो गुणवादेन नीयते ।
यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् ।
नच गुणवादेन नेतुं, को हि मुख्ये संभवति गौणमाश्रयेदतिप्रसङ्गात् ।
तथा सत्यनधिगतं विग्रहादि प्रतिपादयत्वाक्यं भिद्येतेति चेतद्धा ।
भिन्नमेवैतद्वाक्यम् ।
तथा सति तात्पर्यभेदोऽपीति चेत् ।
न ।
द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनायोगात् ।
नच यस्य यत्र न तात्पर्यं तस्य तत्राप्रामाण्यं, तथा, सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात्, विशेषणाविषयत्वात् ।
विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् ।
आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः ।
तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा, तद्यान्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुम् ।
नहि मुख्यार्थसंभवे गुणवादो युज्यते ।
नच भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासंभवे भवेदप्रमाणमित्युक्तम् ।
स्यादेतत् ।
तात्पर्यैक्येऽपि यदि वाक्यभेदः, कथं तर्ह्यर्थैकत्वादेकं वाक्यम् ।
न ।
तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसंभवात् ।
स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद्द्वारभूतः क्वचिद्द्वारीत्येतावान् विशेषः ।
नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः ।
अन्यो हि संसर्गः ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति ।
न ।
एकत्र प्रतीतेरपर्यवसानात् ।
भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते ।
न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति ।
तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् ।
अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः ।
न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात्पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः ।
नानात्वेऽपि विशेषाणानां विशेष्यस्यैकत्वात्, तस्य च सकृच्छुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्तनायोगात् ।
प्रधानभेदे तु वाक्यभेद एव ।
तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात्कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम् ।
अपि च विधिभिरेवेन्द्रादिदैवत्यानीति ।
देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् ।
नच चेतस्यानलिखिता देवतोद्देष्टुं शक्या ।
नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृशमन्यपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते, रूपान्तरकल्पनायां मानाभावात् ।
मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च ।
यथा हिऽव्रात्यो व्रात्यस्तोमेन यजतेऽइति व्रात्यस्वरूपापेक्षायां यस्य पिता पितामहो वा सोमं न पिबेत्स व्रात्य इति व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकंऽस्वर्गकामो यजेतऽ

इति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम्, तथा देवतारूपमपि ।
ननूद्देशो रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यत इति समारोपितमेव रूपं देवताया मन्त्रार्थवादैरुच्यते ।
सत्यं, रूपज्ञानमपेक्षते ।
तच्चान्यतोऽसंभवान्मन्त्रार्थवादेभ्य एव ।
तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसांप्रतं कल्पयितुम् ।
तस्माद्विध्ययपेक्षितमन्त्रार्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् ।
स्यादेतत् ।
विध्यपेक्षायामन्यपरादपि वाक्यादवगतोर्ऽथः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात्, तस्य च मानान्तरवेद्यत्वादित्यत आहनच शब्दमात्रमिति ।
न केवलंमन्त्रार्थवादतो विग्रहादिसिद्धिः, अपि तु इतिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादमूलेभ्यो वेत्याहैतिहासेति ।
श्लिष्यतेयुज्यते ।
निगदमात्रव्याख्यातमन्यत् ।
तदेवं मन्त्रार्थवादादिसिद्धे देवताविग्रहादौ गुर्वादिपूजावद्देवतापूजात्मको यागो देवताप्रसादादिद्वारेण सफलोऽवकल्पते ।
अचेतनस्य तु पूजामप्रतिपद्यमानस्य तदनुपपत्तिः ।
न चैवं यज्ञकर्मणो देवतां प्रति गुणभावाद्देवतातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं हातव्यम् ।
यागभावनाया एव हि फलवत्या यागलक्षणस्वकरणावान्तरव्यापारत्वाद्देवताभोजनप्रसादादीनाम्, कृषिकर्मण इव तत्तदवान्तरव्यापारस्य सस्याधिगमसाधनत्वम् ।
आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां भवन्मते स्वर्गसाधनत्वम् ।
तस्मात्कर्मणोऽपूर्वावान्तरव्यापारस्य वा देवताप्रसादावान्तरव्यापारस्य वा फलवत्त्वात्प्रधानत्वमुभयस्मिन्नपि पक्षे समानं, नतु देवताया विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम्ऽअपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिःऽइति विरुध्यते ।
तस्मात्सिद्धो देवतानां प्रायेण ब्रह्मविद्यास्वधिकार इति ॥३३॥



____________________________________________________________________________________________


१,३.९.३४

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । ब्रह्मसूत्र १,३.३४ ।

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।
अवान्तरसंगतिं कुर्वन्नधिकरणतात्पर्याहयथा मनुष्याधिकारेति ।
शङ्काबीजमाहतत्रेति ।
निर्मृष्टनिखिलदुःखानुषङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत ।
नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः ।
द्विविधं हि सामर्थ्यं निजं चागन्तुकं च ।
तत्र द्विजातीनामिव शूद्राणां श्रवणादिसामर्थ्यं निजमप्रतिहतम् ।
अध्ययनाभावादागन्तुकसामर्थ्याभावे सत्यनधिकार इति चेत्, हन्त, आधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधिकारः ।
नच ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नये नाधिक्रियन्ते ।
न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्मविद्यायामिति सांप्रतम् ।
यतो युक्तंऽयदाहवनीये जुहोतिऽइत्याहवनीयस्य होमाधिकरणतया विधानात्तद्रूपस्यालौकिकतानारभ्याधीतवाक्यविहितादाधानादन्यतोऽनधिगमादाधानस्य च द्विजातिसंबन्धितया विधानात्तत्साध्योऽग्निरलौकिको न शूद्रस्यास्तीति नाहवनीयादिसाध्ये कर्मणि शूद्रस्याधिकार इति ।
नच तथा ब्रह्मविद्यायामलौकिकमस्ति साधनं यच्छूद्रस्य न स्यात् ।
अध्ययननियम इति चेत् ।
न ।
विकल्पासहत्वात् ।
तदध्ययनं पुरुषार्थे वा नियम्येत्, यथा धनार्जने प्रतिग्रहादि ।
क्रत्वर्थे वा, यथाऽव्रीहीनवहन्तिऽइत्यवघातः ।
न तावत्क्रत्वर्थे ।
नहिऽस्वाध्यायोऽध्येतव्यःऽइति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्यऽव्रीहीनवहन्तिऽ

इति ।
न चानारभ्याधीतमप्यव्यभाचिरितक्रतुसंबन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्रतुना संबध्येताध्ययनम् ।
नहि यथा जुह्वादि अव्यभिचारितक्रतुसंबद्धमेवं स्वाध्याय इति ।
तस्मान्नैव क्रत्वर्थे नियमः ।
नापि पुरुषार्थे ।
पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा ।
तदुपायेऽपि हि विधितः प्राक्सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनैव ।
इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनैव ।
नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते ।
तस्माद्विध्यधीनप्रवृत्तितयाङ्गानां क्रत्वर्थता ।
क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् ।
तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः ।
न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरुषेच्छाधीनप्रवृत्तिः, येन पुरुषार्थः स्यात् ।
यदि चाध्ययनेनैवार्थावबोधरूपं नियम्येत ततो मानानान्तरविरोधः ।
तद्रूपस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् ।
तस्मात्ऽसुवर्णं भार्यंऽइतिवदध्ययनादेव फलं कल्पनीयम् ।
तथा चाध्ययनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्मविद्यायामधिक्रियेत ।
मा भूद्वाध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः, संवर्गविद्यायां तु भविष्यति ।
ऽअह हारेत्वा शूद्रऽइति शूद्रं संबोध्य तस्याः प्रवृत्तेः ।
न चैष शूद्रशब्दः कयाचिदवयवव्युत्पत्त्याशूद्रे वर्तनीयः, अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात् ।
तस्माद्यथानधीयानस्येष्टौ निषादस्थपतेरधिकारो वचनसामर्थ्यादेवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।
एवं प्राप्ते ब्रूमःन शूद्रस्याधिकारः वेदाध्ययनाभावादिति ।
अयमभिसंधिःयद्यपिऽस्वाध्यायोऽध्येतव्यःऽइत्यध्ययनविधिर्न किञ्चित्फलवत्कर्मारभ्याम्नातः, नाप्यव्यभिचरितक्रतुसंबन्धपदार्थगतः, नहि जुह्वादिवत्स्वाध्यायोऽव्यभिचरितक्रतुसबन्धः, तथापि स्वाध्यायस्याध्यनसंस्कारविधिरध्ययनस्यापेक्षितोपायतानवगमयन् किं पिण्डपितृयज्ञवत्स्वर्गं वा, सुवर्णं भार्यमितिवदार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्यायेनाधीयीतेत्येवमर्थः कल्पतां, किंवा परम्परयाप्यन्यतोऽपेक्षितमधिगम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण परम्परयाप्यन्यतोऽपेक्षितप्रतिलम्भे च यथाश्रुतिविनियोगोपपत्तौ च
संभवन्त्यां श्रुतिविनियोगभङ्गेनाध्ययनादेवाश्रुतादृष्टफलकल्पनोचिता ।
दृष्टश्च स्वाध्यायाध्ययनसंस्कारः ।
तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फलवत्कर्मब्रह्मावबोधनमभ्युदयनिःश्रेयसप्रयोजनमुपजनयत्ःि, नतु सुवर्णधारणादौ दृष्टद्वारेण किञ्चित्परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते ।
यदा चाध्यनसंस्कृतेन स्वाध्यायेन फलवत्कर्मब्रह्मावबोधे भाव्यमानोऽब्युदयनिःश्रेयसप्रयोजन इति स्थापितं तदा यस्याध्ययनं तस्यैव कर्मब्रह्मावबोधोऽभ्युदयनिःश्रेयसप्रयोजनो नान्यस्य, यस्य चोपनयनसंस्कारस्तस्यैवाध्ययनं, स च द्विजातीनामेवेत्युपनयनाभावेनाध्ययनसंस्काराभावात्पुस्तकादिपठितस्वाध्यायजन्योर्ऽथावबोधः शूद्राणां न फलाय कल्पत इति शास्त्रीयसामर्थ्याभावान्न शूद्रो ब्रह्मविद्यायामधिक्रियत इति सिद्धम् ।
यज्ञेऽनवकॢप्त इति ।
यज्ञग्रहणमुपलक्षणार्थम् ।
विद्यायामनवकॢप्तः इत्यपि द्रष्टव्यम् ।
सिद्धवदभिधानस्य न्यायपूर्वकत्वान्न्यायस्य चोभयत्र साम्यात् ।
द्वितीयं पूर्वपक्षमनुभाषतेयत्पुनः संवर्गविद्यायामिति ।
दूषयतिन तल्लिङ्गम् ।
कुतः ।
न्यायाभावात् ।
न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते, यथाऽएतया निषादस्थपतिं याजयेत्ऽइति निषादस्थपतिः ।
किन्त्वर्थवादगतोऽयं शूद्रशब्दः, स चान्यतः सिद्धमर्थवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः ।
अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरेणार्थावगम्यमानो विधिना चापेक्षितः स्वीक्रियत एव ।
न्यायश्चास्मिन्नर्थे उक्तो बाधकः ।
नच विध्यपेक्षास्ति, द्विजात्यधिकारप्रतिलम्भेन विधेः पर्यवसानात् ।
विध्युद्देशगतत्वे त्वयं न्यायोऽपोद्यते वचनबलान्निषादस्थपतिवन्न त्वेष विध्युद्देशगत इत्युक्तम् ।
तस्मान्नार्थवादमात्राच्छूद्राधिकारसिद्धिरिति भावः ।
अपिच किमर्थवादबलाद्विद्यामात्रेऽधिकारः शूद्रस्य कल्पते संवर्गविद्यायां वा न तावद्विद्यामात्र इत्याहकामं चायमिति ।
नहि संवर्गविद्यायामर्थवादः श्रुतो विद्यामात्रेऽधिकारिणमुपनयत्यतिप्रसङ्गात् ।
अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आहअर्थवादस्थत्वादिति ।
तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि सांप्रदायिकमित्यत आहशक्यते चायं शूद्रशब्द इति ।
एवं किलात्रोपाख्यायतेजानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव ।
स च तेषु तेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पूर्णानतिथिभ्य आवसथान् कारयामास ।
सर्वत एत्यैतेष्वावसथेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति ।
अथास्य राज्ञो दानशौण्डस्य गुणगरिमसंतोषिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाधसमये दोषा हर्म्यतलस्थस्योपरि मालामाबध्याजग्मुः ।
तेषामग्रेसरं हंसं संबोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद ।
भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसाङ्क्षीर्मैतत्त्वा धाक्षीदिति ।
तमेवमुक्तवन्तग्रगामी हंसः प्रत्युवाच ।
कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ ।
अयमर्थःवर इति सोपहासमवरमाह ।
अथवा वरो वराकोऽयं जानश्रुतिः ।
कमित्याक्षेपे ।
यस्मादयं वराकस्तस्मात्कमेनं किंभूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ ।
युग्वा गन्त्री शकटी तया सह वर्तता इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ ।
रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य ।
तस्य हि भगवतः पुण्यज्ञानसंभारसंभृतस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुना रैक्वधर्मकक्षां कस्यचिद्धर्मोऽवगाहत इति ।
त्कर्षकाष्ठां च रैक्वस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन निःश्वसन्नुद्वेलं कथं कथमपि निशीथमतिवाहयांबभूव ।
ततो निशावसानपिशुनमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलतूर्यनिर्घोषमाकर्ण्य तल्पतलस्थ एव राजा एकपदे यन्तारमाहूयादिदेश, वयस्य, रैक्वाह्वयं ब्रह्मविदमेकरतिं सयुग्वानमतिविविक्तेषु तेषु तेषु वेपिननगनिकुञ्जनदीपुलिनादिप्रदेशेष्वन्विष्य प्रयत्नतोऽस्मभ्यमाचक्ष्वेति ।
स च तत्र तत्रान्विष्यन् क्वचिदतिविवेक्ते देशे शकटस्याधस्तात्पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत् ।
तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रतिभावानुपविश्य सविनयमप्राक्षीत्, त्वमसि हे भगवन्, सयुग्वा रैक्व इति ।
तस्य च रैक्वभावानुमतिं च तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास ।
राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे ।
गत्वा चाभ्युवाद ।
है रैक्व, गवां षट्शतानीमानि निष्कश्च हार श्चायमश्वतरीरथः, एतदादत्स्व, अनुशाधि मां भगवन्निति ।
तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः ।
अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति ।
अहेति निपातः साटोपमामन्त्रणे ।
हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः ।
आहरेत्वेति तु पाठोनर्थकतया च गोभिः सहेत्यत्र प्रतिसंबन्ध्यनुपादानेन चाचार्यैर्दूषितः ।
तदस्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राजन्योऽप्यवयवव्युत्पत्त्या वक्तुम् ।
स हि रैक्वः परोक्षज्ञतां चिख्यापयिषुरात्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास ।
कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।
उच्यतेतदाद्रवणात् ।
तद्व्याचष्टेशुचमभिदुद्राव जानश्रुतिः ।
शुचं प्राप्तवानित्यर्थः ।
शुचा वा जानश्रुतिः दुद्रुवे ।
शुचा प्राप्त इत्यर्थः ।
अथवा शुचा रैक्वं जानश्रुतिर्दुद्राव गतवान् ।
तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥३४॥



____________________________________________________________________________________________


१,३.९.३५

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् । ब्रह्मसूत्र १,३.३५ ।

क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।
इतश्च न जातिशूद्रो जानश्रुतिः यत्कारणंप्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जानश्रुतेरवगम्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयतिउत्तरत्र हि संवर्गविद्यावाक्यशेषे ।
चैत्ररथेनाभिप्रतारिणा निश्चितक्षत्रियत्वेन समानायां संवर्गविद्यायां समभिव्याहाराल्लिङ्गात्संदिग्धक्षत्रियभावो जानश्रुतिः क्षत्रियो निश्चीयते ।
ऽअथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षेऽइति प्रसिद्धयाजकत्वेन कापेयेनाभिप्रतारिणो योगः प्रतीयते ।
ब्रह्मचारिभिक्षया चास्याशूद्रत्वमवगम्यते ।
नहि जातु ब्रह्मचारी शूद्रान् भिक्षते ।
याजकेन च कापेयेन योगाद्याज्योऽभिप्रतारी ।
क्षत्रियत्वं चास्य चैत्ररथित्वात् ।
ऽतस्माच्चैत्ररथी नामैकः क्षत्रपतिरजायतऽइति वचनात् ।

चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।
एतेन वै चित्ररथं कापेया अयाजयन्नितिछन्दोगानां द्विरात्रे श्रूयते ।
तेन चित्ररथस्य याजकाः कापेयाः ।
एष चाभिप्रतारि चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति ।
यदि चैत्ररथिः स्यात्समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति ।
तस्माच्चैत्ररथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः ।
तत्समभिव्याहाराच्च जानश्रुतिरपि क्षत्रियः संभाव्यते ।
इतश्च क्षत्रियो जानश्रुतिरित्याहक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च ।
क्षत्तृप्रेषणे चार्थसंभवे च तादृशस्य वदान्यप्रष्ठस्यैश्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधिष्ठिरादिवदिति ॥३५॥



____________________________________________________________________________________________


१,३.९.३६

संस्कारपरामर्शात्तदभावाभिलापाच्च । ब्रह्मसूत्र १,३.३६ ।

संस्कारपरामर्शात्तदभावाभिलापाच्च ।
न केवलमुपनीताध्ययनविधिपरामर्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्योपदेशेषूपनयनसंस्कारपरामर्शात्शूद्रस्य तदभावाभिधानाद्ब्रह्मविद्यायामनधिकार इति ।
नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयतेऽतान्हानुपनीयैवऽइति ।
तथा शूद्रस्यानुपनीतस्यैवाधिकारो भवीष्यतीत्यत आहतान्हानुपनीयैवेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ।
प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते ।
तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥३६॥



____________________________________________________________________________________________


१,३.९.३७

तदभावनिर्धारणे च प्रवृत्तेः । ब्रह्मसूत्र १,३.३७ ।

तदभावनिर्धारणे च प्रवृत्तेः ।
सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामी, तद्ब्रवीतु भवती किङ्गोत्रोऽहमिति ।
साब्रवीत् ।
त्वज्जनकपरिचरणपरतया नाहमज्ञासिषं गोत्रं तवेति ।
स त्वाचार्यं गौतममुपससाद ।
उपसद्योवाच, हे भगवन्, ब्रह्मचर्यमुपेयां त्वयीति ।
स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति ।
अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति ।
तदुपश्रुत्याभ्यधाद्गौतमः, नाद्विजन्मन आर्जवयुक्तमीदृशं वचः, तेनास्मिन्न शूद्रत्वसंभावनास्तीति त्वां द्विजातिजन्मानमुपनेष्य इत्युपनेतमनुशासितुं च जाबालं गौतमः प्रवृत्तः ।
तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।
न सत्यादगा इति ।
न सत्यमतिक्रान्तवानसीति ॥३७॥



____________________________________________________________________________________________


१,३.९.३८

श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च । ब्रह्मसूत्र १,३.३८ ।

श्रवणाध्ययनार्थप्रतिषेधात्समृतेश्च ।
निगदव्याख्यानेन भाष्येण व्याख्यातम् ।
अतिरोहितार्थमन्यत् ॥३८॥



____________________________________________________________________________________________


१,३.१०.३९

कम्पनात् । ब्रह्मसूत्र १,३.३९ ।

कम्पनात् ।
प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यश्चात्र प्रतिपाद्यः ।
तथाहिप्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ ।
अशनिश्च वायुपरिणामः ।
वायुरेव हि बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन विवर्तते ।
यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु संकुचद्वृत्तिर्भवति ।
प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः ।
तस्मात्स्वार्थत्यागाद्वरं वृत्तिसंकोचः, स्वार्थलेशावस्थानात् ।
अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योतिर्जीवितयापि तदुपपत्तेः ।
यथा अमृता देवा इति ।
तस्मात्प्राणवज्रश्रुत्यनुरोधाद्वायुरेवात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यतेकम्पनात् ।
सवायुकस्य जगतः कम्पनात्, परमात्मैव शब्दात्प्रमित इति मण्डूकप्लुत्यानुषज्जते ।
ब्रह्मणोहि बिभ्यदेतज्जगत्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिवर्तते ।
एतदुक्तं भवतिन श्रुतिसंकोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसंकोचः ।
तदिदमुक्तम्पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे ।
इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।
तदनेन वाक्यैकवाक्यता दर्शिता ।
प्रकरणादपिइति भाष्येण प्रकरणमुक्तम् ।
यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् ।
पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसंबद्धप्रलापित्वात् ।
यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।
ऽअपपुनर्मृत्युं जयतिऽइति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना ।

न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधायऽअतोऽन्यदार्तम्ऽइति वाय्वादेरार्तत्वाभिधानात् ।
नह्यार्ताब्यासादनार्तो भवतीति भावः ॥३९॥


____________________________________________________________________________________________


१,३.११.४०

ज्योतिर्दर्शनात् । ब्रह्मसूत्र १,३.४० ।

ज्योतिर्दर्शनात् ।
अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात्, ब्रह्मणि जघन्यत्वात्, प्रकरणाच्च श्रुतेर्बलीयस्त्वात्, पूर्ववच्छुतिसंकोचस्य चात्राभावात्, प्रत्युत ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनाप्रसङ्गात्, समुत्थानश्रुतेश्च तेज एव ज्योतिः ।
तथाहिसमुत्थनामुद्गमनमुच्यते, न तु विवेकविज्ञानम् ।
उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते ।
आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसंपद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते ।
ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः ।
नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः ।
सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना ।
सेयमुपसंपद्येति क्त्वाश्रुतेः पीडा ।
तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेपरमेव ब्रह्म ज्योतिःशब्दम् ।
कस्मात् ।
दर्शनात् ।
तस्य हीह प्रकरणे अनुवृत्तिर्दृश्यते ।
यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते,

यच्चोपसंह्रियते, स एव प्रधानं प्रकरणार्थः ।
तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्यनुरोधमात्रेण प्रकरणादपक्रष्टव्या इति हि लोकस्थितिः ।
अन्यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे च तदन्तः पातिनोऽविष्णुरुपांशु यष्टव्यःऽइत्यादयो विधिश्रुत्यनुरोधेन पृथग्विधयः प्रसज्येरन् ।
तत्किमिदानींऽतिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्यऽइति प्रकरणानुरोधात्सामुदायप्रसिद्धिबललब्धमहर्गणाभिधानं परित्यज्याहीनशब्दः कथमप्यवयवव्युत्पत्त्या सान्नं ज्योतिष्टोममभिधाय तत्रैव द्वादशोपसत्तां विधत्ताम् ।
स हि कृत्स्नविधानान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् ।
मैवम् ।
अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्वादशोपसत्तामहीनगुणयुक्ते ज्योतिष्टोमे शक्नोति विधातुम् ।
नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते ।
परप्रकरणेऽन्यधर्मविधेरन्याय्यत्वात् ।
असंबद्धपदव्यवायविच्छिन्नस्य प्रकरणस्य पुनरनुसंधानक्लेशात् ।
तेनानपकृष्टेनैव द्वादशाहीनस्येतिवाक्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च सर्वाहीनेषु प्राप्ता निवीतादिवदनूद्यते ।
तस्मादहीनश्रुत्या प्रकरणबाधेऽपि न द्वादशाहीनस्येति वाक्यस्य प्रकरणादपकर्ष ।
ज्योतिष्टोमप्रकरणाम्नातस्य पूषाद्यनुमन्त्रणमन्त्रस्य यल्लिङ्गबलात्प्रकरणबाधेनापकर्षस्तदगत्या ।
पौष्णादौ च कर्मणि तस्यार्थवत्त्वात् ।
इह त्वपकृष्टस्यार्चिरादिमार्गोपदेशे फलस्योपायमार्गप्रतिपादकेऽतिविशदेऽएष संप्रसादःऽइति वाक्यस्याविशदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् ।
नच द्वदशाहीनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष संप्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम्, स्तुतिलक्षणायां स्वाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात्द्वादशाहीनस्येति तु वाक्ये स्वार्थसंसर्गतात्पर्ये प्रकरणविच्छेदस्य प्राप्तानुवदमात्रस्या चाप्रयोजनत्वमिति स्तुत्यर्थो लक्ष्यते ।
न चैतद्दोषभयात्समुदायप्रसिद्धिमुल्लङ्घयावयवप्रसिद्धिमुपाश्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्वद्वादशत्वयोर्विकल्पप्रसङ्गात् ।
नच सत्यां गतौ विकल्पो न्याय्यः ।

साह्नाहीनपदयोश्च प्रकृतज्योतिष्टोमाभिधायिनोरानर्थक्यप्रसङ्गात् ।
प्रकरणादेव तदवगतेः ।
इह तु स्वार्थसंसर्गतात्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वापर्यालोचनया प्रकरणानुरोधाद्रूढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानुगुण्येन ज्योतिः परं ब्रह्म प्रतीयते ।
यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति ।
नासावात्यन्तिको मोक्षः, किन्तु कार्यब्रह्मलोकप्राप्तिः ।
नच क्रममुक्त्यभिप्रायं स्वेन रूपेणाभिनिष्पद्यत इति वचनम् ।
नह्येतत्प्रकरणोक्तब्रह्मतत्त्वविदुषो गत्युत्क्रान्ती स्तः ।
तथा च श्रुतिःऽन तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्तेऽइति ।
नच तद्द्वारेण क्रममुक्तिः ।
अर्चिरादिमार्गस्य हि कार्यब्रह्मलोकप्रापकत्वं न तु ब्रह्मभूयहेतुभावः ।
जीवस्य तु निरूपाधिनित्यशुद्धबुद्धब्रह्मभावसाक्षात्कारहेतुके मोक्षे कृतमर्चिरादिमार्गेण कार्यब्रह्मलोकप्राप्त्या ।
अत्रापि ब्रह्मविदस्तदुपपत्तेः ।
तस्मान्न ज्योतिरादित्यमुपसंपद्य संप्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्मणाभिनिष्पत्तिराञ्जसीति श्रुतेरत्रापि क्लेशः ।
अपिच परं ज्योतिः स उत्तमपुरुष इतिहैवोपरिष्टाद्विशेषणात्तेजसो व्यावर्त्य पुरुषविषयत्वेनावस्थापनाज्ज्योतिःपदस्य, परमेव ब्रह्म ज्योतिः न तु तेज इति सिद्धम् ॥४०॥



____________________________________________________________________________________________


१,३.१२.४१

आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ब्रह्मसूत्र १,३.४१ ।


आकाशोर्ऽथान्तरत्वादिव्यपदेशात् ।
यद्यपिऽआकाशस्तल्लिङ्गात्ऽइत्यत्र ब्रह्मलिङ्गदर्शनादाकाशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र परमात्मलिङ्गदर्शनाभावान्नामरूपनिर्वहणस्य भूताकाशेऽप्यवकाशदानेनोपपत्तेरकस्माच्च रूढिपरित्यागस्यायोगात्, नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नामरूपयोर्निर्वहितुरन्तरालत्वमाह, अपि तु ब्रह्मणः, तेन भूताकाशो नामरूपयोर्निर्वहिता ।
ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् ।
न तु निर्वोडैव ब्रह्म, अन्तरालं वा निर्वाढृ ।
तस्मात्प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति प्राप्तम् ।
एवं प्राप्त उच्यतेपरमेवाकाशं ब्रह्म,कस्मात्, अर्थान्तरत्वादिव्यपदेशात् ।
नामरूपमात्रनिर्वाहकमिहाकाशमुच्यते ।
भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत्कथमात्मानमुद्वहेत् ।
नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते ।
नच नामरूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे संकोचयितुं सति संभवे युज्यते ।
नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम्ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽइति च स्रष्टृत्वमतिस्फुटं ब्रह्मलिङ्गमत्र प्रतीयते ।
ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम् ।
एवं च निर्वहितुरेवनातरालतोपपत्तेरन्यो निर्वहितान्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता ।
तथा च ते नामरूपे यदन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य ।
तस्मादर्थान्तरव्यपदेशात्, तथाऽतद्ब्रह्म तदमृतम्ऽइति व्यपदेशाद्ब्रह्मैवाकाशमिति सिद्धम् ॥४१॥



____________________________________________________________________________________________


१,३.१३.४२

सुषुप्त्युत्क्रान्त्योर्भेदेन । ब्रह्मसूत्र १,३.४२ ।

सुषुप्त्युत्क्रान्त्योर्भेदेन ।
ऽआदिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसंदर्भे सर्वं तत्रैव योज्यते ॥
ऽसंसार्येव तावदात्माहङ्कारास्पदप्राणादिपरीतः सर्वजनसिद्धः ।
तमेव चऽयोऽयं विज्ञानमयः प्राणेषुऽइत्यादिश्रुतिसंदर्भ आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति ।
एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान्, संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्यशुद्धबुद्धमुक्तस्वभावः प्रतिपाद्यः ।
यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना संपरिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्वयमात्मशब्दः स्वभाववचनः, तेन सुषुप्त्युत्क्रान्त्यवस्थायां विशेषविषयाभावात्संपिण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेना परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् ।
यथाहुःऽप्राज्ञः संपिण्डितप्रज्ञःऽइति ।
प्रत्यादयश्च शब्दाः संसारिण्येव कार्यकरणसंघातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः ।
तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् ।
एवं प्राप्तेऽभिधीयतेऽसुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशादित्यनुवर्तते ।
अयमभिसंधिःकिं संसारिणोऽन्यः परमात्मा नास्ति, तस्मात्संसार्यात्मपरंऽयोऽयं विज्ञानमयः प्राणेषुऽइति वाक्यम्, आहोस्विदिह संसारिव्यतिरेकेण परमात्मनोऽसंकीर्तनात्संसारिणश्चादिमध्यावसानेष्ववमर्शनात्संसार्यात्मपरं, न तावत्संसार्यतिरिक्तस्य तस्याभावः ।
तत्प्रतिपादका हि शतश आगमाःऽईक्षतेर्नाशब्दम्ऽऽगतिसामान्यात्ऽइत्यादिः सूत्रसंदर्भैरुपपादिताः ।
न चात्रापि संसार्यतिरिक्तपरमात्मसंकीर्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्संकीर्तनात् ।
नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन संकीर्तनं सति संभवे राहोः शिर इतिवदौपचारिकं युक्तम् ।
नच प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्यातुमुचितः ।
नच प्रज्ञाप्रकर्षोऽसंकुचद्वृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदोऽन्यत्र संभवति ।
न चेत्थंभूतो जीवात्मा ।
तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात्प्राज्ञस्य परमात्मनो व्यपदेशात्ऽयोऽयं विज्ञानमयःऽइत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य परमात्मभावोऽननधिगतः प्रतिपाद्यते ।
नच जीवात्मनुवादमात्रपराण्येतानि वचांसि ।
अनधिगतार्थावबोधनपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्ठं भवितुमर्हति ।
अतःेव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयावमर्श उपपद्यते ।
एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः संभवान्नापेक्षिकं कल्पयिष्यते ।
यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति ।
नानेनावस्थावत्त्वं विवक्ष्यते ।
अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति, उपरितनवाक्यसंदर्भालोचनादिति ॥४२॥



____________________________________________________________________________________________


१,३.१३.४३

पत्यादिशब्देभ्यः । ब्रह्मसूत्र १,३.४३ ।

पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम्, व्यूहावस्थानसमर्थ इति ।
अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः ।
अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता ।
अन्तर्यामीति यावत् ।
किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति ।
तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरोऽयोऽयं विज्ञानमयःऽइत्यादिवाक्यसंदर्भ इति सिद्धम् ॥४३॥



इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥



॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पाजः ॥



____________________________________________________________________________________________
____________________________________________________________________________________________




प्रथमाध्याये चतुर्थः पादः ।

____________________________________________________________________________________________


१,४.१.१

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च । ब्रह्मसूत्र १,४.१ ।

आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।
स्यादेतत् ।
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्ऽजन्माद्यस्य यतःऽइति ।
तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात्, किन्तु ब्रह्मण्येवेतिऽईक्षतेर्नाशब्दम्ऽइति प्रतिपादितम् ।
गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसंदर्भेण ।
तत्किमवशिष्यते तदर्थमुत्तरः संदर्भ आरभ्यते ।
नचऽमहतः परमव्यक्तम्ऽइत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः ।
नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् ।
नच तत्सद्भावमात्रेणऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।
तस्मादनर्थक उत्तरः संदर्भ इत्यत आहब्रह्मजिज्ञासां प्रतिज्ञायेति ।
न प्रधानसद्भावमात्रं प्रतिपादयन्तिऽमहतः परमव्यक्तम्ऽऽअजामेकाम्ऽइत्यादयः, किन्तु जगत्कारणं प्रधानमिति ।
ऽमहतः परम्ऽइत्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह ।
तथा च कारणत्वम् ।
ऽअजामेकाम्ऽइत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् ।
एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसंदर्भारम्भ इति ।
पूर्वपक्षयतितत्र य एवेति ।
सांख्यप्रवादरूढिमाहतत्राव्यक्तमिति ।
सांख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याहन व्यक्तमिति ।
शान्तघोरमूढशब्दादिहीनत्वाच्चेति ।
श्रुतिरुक्ता ।
स्मृतिश्च सांखीया ।
न्यायश्चऽभेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
कारणमस्त्यव्यक्तम्ऽइति ।
नचऽमहतः परमव्यक्तम्ऽइति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् ।
शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यतेनैतदेवम् ।
न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् ।
यथाहुःऽय एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाःऽइति ।
नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो?) षधादिप्रसिद्धिवत् ।
तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते ।
योगस्त्वन्यत्रापि तुल्यः ।
तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः ।
यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति ।
तेषु शरीरादिषु मध्ये विषयांस्तद्गेचरान् विद्धि ।
यथाश्वोऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति ।
आत्मा भोक्तेत्याहुर्मनीषिणः ।
कथम्, इन्द्रियमनोयुक्तं योगो यथा भवति ।
इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।
प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयतितैश्चेन्द्रियादिभिरसंयतैरिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् ।
परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाहिभ्यः श्रेष्ठत्वं स्यादित्यत आहअर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योर्ऽथानां प्राधान्यात्परत्वं भवति ।
घ्राणजिह्वावाक्चक्षुः श्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः ।
गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति ।
न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति ।
अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तमिन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।
ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाहविषयेब्यश्च मनसः परत्वमिति ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आहआत्मशब्दादिति ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाहभोक्तुश्चेति ।
तदनेन जीवात्मा स्वामितया महानुक्तः ।
अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याहअथवेति ।
पूरिति ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः ।
तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना?)त्मत्वं च ।
अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आहएतस्मिंस्तु पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आहशरीरेन्द्रियमनोबुद्धिविषयवदेनासंयुक्तस्य हीति ।
वेदना सुखाद्यनुभवः ।
प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।
नच जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमोऽपेक्ष्येत्याहतथाचेति ।
वागिति छान्दसो द्वितीयालोपः ।
शेषमतिरोहितार्थम् ॥१॥



____________________________________________________________________________________________


१,४.१.२

सूक्ष्मं तु तदर्हत्वात् । ब्रह्मसूत्र १,४.२ ।


पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम्सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकारणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते ।
यथाऽगोभिः श्रीणीतऽइति गौशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात्विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाहतथाच श्रुतिरिति ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् ।
नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य ।
यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् ।
यच्च तस्य दुःखात्मकत्वं तद्रजः ।
यच्च तस्य मोहात्मकत्वं तत्तमः ।
तथा चाव्यक्तं पधानमेवाभ्युपेतमिति ॥२॥



____________________________________________________________________________________________


१,४.१.३


शङ्कानिराकरणार्थं सूत्रम्

तदधीनत्वादर्थवत् । ब्रह्मसूत्र १,४.३ ।

तदधीनत्वादर्थवत् ।
प्रधानं हि सांख्यानां सेश्वराणामनीश्वराणां वेश्वरात्क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् ।
ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् ।
इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम ।
सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः ।
अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् ।
नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तमर्थवदिति ।
स्यादेतत् ।
यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् ।
तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आहमुक्तानां च पुनः ।
बन्धस्य अनुत्पत्तिः ।
कुतः ।
विद्यया तस्या बीजशक्तेर्दाहात् ।
अयमभिसंधिःन वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते ।
तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात्, तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः ।
प्रधानवादिनां त्वेष दोषः ।
प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः ।
प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः ।
न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति सांप्रतम् ।
अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः ।
अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आहपरमेश्वराश्रयेति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रये, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम्, तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाहयस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः ।
जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः ।
संसारिण इति विक्षेप उक्तः ।
अव्यक्ताधीनत्वाज्जीवभावस्येति ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
सत्यपि शरीरवदिन्द्रियादीनामिति ।
गोबलीवर्दपदवेतद्द्रष्टव्यम् ।
आचार्यदेशीयमतमाहअन्ये त्विति ।
एतद्दूषयतितैस्त्विति ।
प्रकरणपारिशेष्ययोरुभयत्र तुल्यत्वान्नैकग्रहणनियमहेतुरस्ति ।
शङ्कते आम्नातस्यार्थमिति ।
अव्यक्तपदमेव स्थूलशरीरव्यावृत्तिहेतुर्व्यक्तत्वात्तस्येति शङ्कार्थः ।
निराकरोतिन ।
एकवाक्यताधीनत्वादिति ।
प्रकृतहान्यप्रकृतप्रक्रियाप्रसङ्गेनैकवाक्यत्वे संभवति न वाक्यभेदो युज्यते ।
न चाकाङ्क्षां विनैकवाक्यत्वम्, उभयं च प्रकृतमित्युभयं ग्राह्यत्वेनेहाकाङ्क्षितमित्येकाभिधायकमपि पदं शरीरद्वपरम् ।
नच मुख्यया वृत्त्यातत्परमित्यौपचारिकं न भवति ।
यथोपहन्तृमात्रनिराकाङ्क्षायां काकपदं प्रयुज्यमानं श्वादिसर्वहन्तृपरं विज्ञायते ।
यथाहुःऽकाकेभ्यो रक्ष्यतामन्नमिति बालेऽपि नोदितः ।
उपघातप्रधानत्वान्न श्वादिभ्यो न रक्षति ॥
ऽइति ।
ननु न शरीरद्वयस्यात्राकाङ्क्षा ।
किन्तु दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्य, नतु षाट्कौशिकस्य स्थूलस्य ।
एतद्धि दृष्टबीभत्सतया सुकरं वैराग्यविषयत्वेन शोधयितुमित्यत आहन चैवं मन्तव्यमिति ।
विष्णोः परमं पदमवगमयितुं परं परमत्र प्रतिपाद्यत्वेन प्रस्तुतं न तु वैराग्याय शोधनमित्यर्थः ।
अलं वा विवादेन, भवतु सूक्ष्ममेव शरीरं परिशोध्यं, तथापि न सांख्याभिमतमत्र प्रधानं परमित्यभ्युपेत्याहसर्वथापि त्विति ॥३॥



____________________________________________________________________________________________


१,४.१.४

ज्ञेयत्वावचनाच्च । ब्रह्मसूत्र १,४.४ ।

ज्ञेयत्वावचनाच्च ।
इतोऽपि नायमव्यक्तशब्दः सांख्याभिमतप्रधानपरः ।
सांख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते ।
न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् ।
न चैतावता सांख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥४॥



____________________________________________________________________________________________


१,४.१.५

ज्ञेयत्वावचनस्यासिद्धिमाशङ्क्य तत्सिद्धिप्रदर्शनार्थं सूत्रम्

वदतीति चेन्न प्राज्ञो हि प्रकरणात् । ब्रह्मसूत्र १,४.५ ।

वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
निगदव्याख्यातमस्य भाष्यम् ॥५॥



____________________________________________________________________________________________


१,४.१.६

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च । ब्रह्मसूत्र १,४.६ ।

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतः संवादवाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते ।
मृत्युः किल न चिकेतसे कुपितेन पित्रा प्रहिताय तुष्टस्त्रीन्वरान् प्रददौ ।
नचिकेतास्तु पथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम् ।
ऽवरणामेष वरस्तृतीयःऽइति वचनात् ।
ननु तत्र वरप्रदाने प्रधानगोचरे स्तः प्रश्नप्रतिवचने ।
तस्मात्कठवल्लीष्वग्निजीवपरमात्मपरैव वाक्यप्रवृत्तिर्न त्वनुपक्रान्तप्रधानपरा भवितुमर्हतीत्याहैतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वमिति ।
ऽहन्तः त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्ऽइत्यनेन व्यवहितं जीवविषयंऽयथा तु मरणं प्राप्यात्मा भवति गौतमऽइत्यादिप्रतिवचनमिति योजना ।
अत्राह चोदकःकिं जीवपरमात्मनोरेक एव प्रश्नः, किं वान्यो जीवस्यऽयेयं प्रेतेऽमनुष्य इति प्रश्नः, अन्यश्च परमात्मनःऽअन्यत्र धर्मात्ऽइत्यादिः ।
एकत्वे सूत्रविरोधस्त्रयाणमिति ।
भेदे तु सौमनस्यावाप्त्यध्यात्मज्ञानविषयवरत्रयप्रदानानन्तभावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य ।
तुरीयवरान्तरकल्पनायां वा तृतीय इति श्रुतिबाधप्रसङ्गः ।
वरप्रदानानन्तर्भावे प्रश्नस्य तद्वत्प्रधानाख्यानमप्यनन्तर्भूतं वरप्रदानेऽस्तुऽमहतः परमव्यक्तऽमित्याक्षेपः ।
परिहरतिअत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः ।
अत एव प्रतिवचनमप्येकम् ।
सूत्रं त्ववास्तवभेदाभिप्रायम् ।
वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः ।
तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
ऽयेयं प्रेतेऽइति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युःऽविद्याभीप्सिनं नचिकेतसं मन्येऽइत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाचतं दुर्दर्शमिति ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन संगच्छेत ।
अपिच यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात्, प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याहयत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः ।
शेषमतिरोहितार्थम् ॥६॥



____________________________________________________________________________________________


१,४.१.७

महद्वच्च । ब्रह्मसूत्र १,४.७ ।

महद्वच्च ।
अनेन सांख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न सांख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् ।
सांख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति ।
या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥७॥



____________________________________________________________________________________________


१,४.२.८

चमसवदविशेषात् । ब्रह्मसूत्र १,४.८ ।

चमसवदविशेषात् ।
अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र कर्तितुमर्हति ।
तस्माद्रूढेरसंभवाद्योगेन वर्तयितव्यः ।
तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजोऽबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं, प्रधानमेवेति ।
तथाहियादृशं प्रधानं सांख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते ।
सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च ।
यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् ।
एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् ।
एवमावरकं मेघादि कृष्णं,

तमोऽप्यावरकमिति कृष्णम् ।
परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहित्वादिकारण उपचरणीयम् ।
कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् ।
ऽअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यःऽइति त्वात्मभेदश्रवणात्सांख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः ।
तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् ।
तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।
तेषां साम्यावस्थावयवधर्मैरिति ।
अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।
प्रजास्त्रैगुण्यान्विता इति ।
सुखदुःखमोहात्मिकाः ।
तथाहिमैत्रदारेषु नर्मदायां मैत्रस्य् अ सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् ।
तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात्, तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् ।
नर्मदया च सर्वे भावा व्याख्याताः ।
तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।
अनुशेत इति व्याचष्टेतामेवाविद्ययेति ।
विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनोऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसंक्रामन्ति ।
तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते ।
चितिशक्तिस्त्वपरिणामिन्यप्रतिसंक्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।
तदिदमुक्तम्सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति ।
एकः ।
सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।
तदिदमुक्तमन्यः पुनरिति ।
भुक्तभोगामिति व्याचष्टेकृतभोगापवर्गाम् ।
शब्दाद्युपलब्धिर्भोगः ।
गुणपुरुषान्यताख्यातिरपवर्गः ।
अपवृज्यते हि तया पुरुष इति ।
एवं प्राप्तेऽभिधीयतेन तावत्ऽअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यःऽइत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति ।
स चानूदितो भेदःऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽइत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिकोऽवतिष्ठते ।
तथाच न सांख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् ।
तदिदमुक्तं सूत्रकृताऽचमसवदविशेषात्ऽ इति ॥८॥



____________________________________________________________________________________________


१,४.२.९

उत्तरसूत्रमवतारयितुं शङ्कतेतत्र त्विदं तच्छिर इति ।
सूत्रमवतारयतिअत्र ब्रूमः ।

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । ब्रह्मसूत्र १,४.९ ।

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या,ऽरोहितशुक्लकृष्णाम्ऽइति रोहितादिरुपतया तस्या एव प्रत्यभिज्ञानात् ।
न तु सांख्यपरिकल्पिता प्रकृतिः ।
तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्, रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसंभवेऽयोगात् ।
तदिदमुक्तम्रोहितादीनां शब्दानामिति ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् ।
अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापोऽस्मद्दर्शनानुगुणो न सांख्यस्मृत्यनुगुण इत्याहतथेहापीति ।

किं कारणं ब्रह्मेत्युपक्रम्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य ।
यथाहुःऽपुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्ऽइत्याशयवतीव श्रुतिः पृच्छति ।
किङ्कारणम् ।
यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किङ्कारणं ब्रह्मेत्यर्थः ।
ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना ।
शेषमतिरोहितार्थम् ॥९॥



____________________________________________________________________________________________


१,४.२.१०

सूत्रान्तरमवतारयितुं शङ्कतेकथं पुनरिति ।
अजाकृतिर्जातिस्तेजोऽबन्नेषु नास्ति ।
नच तेजोऽबन्नानां जन्मश्रवणादजन्मनिमित्तोऽप्यजाशब्दः संभवतीत्याहनच तेजोऽबन्नानामिति ।
सूत्रमवतारयतिअत उत्तरं पठति ।

कल्पनोपदेशाच्च मध्वादिवदविरोधः । ब्रह्मसूत्र १,४.१० ।

कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आहयदृच्छयेति ।
बहुबर्करा बहुशावा ।
शेषं निगदव्याख्यातम् ॥१॥



____________________________________________________________________________________________


१,४.३.११

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च । ब्रह्मसूत्र १,४.११ ।

न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसंगतिमाहएवं परिहृतेऽपीति ।

पञ्चजना इति हि समासार्थः पञ्चसंख्यया संबध्यते ।
नचऽदिक्संख्ये संज्ञायाम्ऽइति समासविधानान्मनुजेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् ।
तथाहि सति पञ्चमनुजा इति स्यात् ।
एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् ।
तस्माद्रूढेरसंभवात्तत्त्यागोनात्र योग आस्थेयः ।
जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः ।
तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् ।
तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् ।
एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र ।
नच षोडशिग्रहणवद्विकल्पसंभवः ।
अनुष्ठानं हि विकल्प्यते न वस्तु ।
वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् ।
तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसंख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति ।
सांख्यैश्च प्रकृत्यादीनि ।
पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि ।
न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधाताकाशस्य च व्यतिरेचनात्, त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् ।
सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसंख्योपपत्तेः ।
तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसंख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत्, न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः ।
हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः ।
तस्मान्नाशाब्दी सांख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् ।
नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम्मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च ।
तथाहिमहत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः ।
एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत्पञ्चतन्मात्राणाम् ।
तदेव सात्त्विकं सत्प्रकृतिरेकादशेन्द्रियाणाम् ।
पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारः ।
षोडशसंख्यावच्छिन्नो गणो विकार एव ।
पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः ।
यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः ।
तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः ।
पुरुषस्तु कूटस्थनित्योऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।
एवं प्राप्तेऽभिधीयते न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या ।
कस्मात्नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि ।
नैषां पञ्चशः पञ्चशः साधारणधर्मोऽस्ति ।
न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति ।
नापि पृथिव्यप्तेजोवायुघ्राणानाम् ।
नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् ।
नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।
पूर्वपक्षैकदेशिनमुत्थापयतिअथोच्येत पञ्चविंशतिसंख्यैवेयमिति ।
यद्यपि परस्यां संख्यायामवान्तरसंख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः संभवात्पौर्वापर्यलक्षणया प्रत्यासत्त्या परसंख्योपलक्षणार्थं पूर्वसंख्योपन्यस्यत इति दूषयतिअयमेवास्मिन्पक्षे दोष इति ।
नच पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याहपरश्चात्र पञ्चशब्द इति ।
ननु भवतु समासस्तथापि किमित्यत आहसमस्तत्वाच्चेति ।
अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न सांख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याहन च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।
न चैका पञ्चसंख्या पञ्चसंख्यान्तरेण शक्या विशेष्टुम् ।
पञ्चशब्दस्य संख्योपसर्जनद्रव्यवचनत्वेन संख्याया उपसर्जनतया विशेषणेनासंयोगादित्याहएकस्याः पञ्चसंख्याया इति ।
तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयतिनन्वापन्नपञ्चसंख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः संभवतीति वक्ष्यते ।
तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयतियुक्तं यत्पञ्चपूलीशब्दस्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसंख्यावच्छेदिकास्ति तथापीह समुदायिनोऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसंख्या संबध्यते पञ्चेति ।
पञ्चजना इत्यत्र तु पञ्चसंख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता संख्या संबध्यते ।
स्यादेतत् ।
संख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसंख्यावच्छेदः ।
पञ्चसंख्यायास्तु तयावच्छेदो भविष्यति ।
नहि साप्यवच्छिन्नेत्यत आहभवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः ।
नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्संख्येयोपसर्जनसंख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे ।
विशेषणापेक्षायां तु न समासः स्यात्, असामर्थ्यात् ।
नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद) वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति ।
सापेक्षत्वेनासामर्थ्यादित्यर्थः ।
अतिरेकाच्चेति ।
अभ्युच्चयमात्रम् ।
यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः ।
अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् ।
आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।
कथं च संख्यामात्रश्रवणे सतीति ।
ऽदिक्संख्ये संज्ञायाम्ऽइति संज्ञायां समासस्मरणात्पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः ।
नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात्, निरपेक्षत्वाच्च रूढेः ।
तद्यदि रूढौ मुख्योर्ऽथः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये संबन्धार्हः पूर्वापरवाक्यविरोधी वा ।
ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् ।
यथाऽश्येनेनाभिचरन् यजेतऽइति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दोऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते ।
यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते ।
न चैष तत्त्वेषु रूढः ।
पञ्चविंशतिसंख्यानुरोधेन तत्त्वेषु वर्तयितव्यः ।
रूढौ सत्यां प्चविंशतेरेव संख्याया अभावात्कथं तत्त्वेषु वर्तते ॥११॥



____________________________________________________________________________________________


१,४.३.१२

एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात्, प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः ।
नच काण्डवमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति सांप्रतम्, विरोधेऽपि तुल्यबलवतया षोडशिग्रहणवद्विकल्पोपपत्तेः ।
न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः,ऽमनसैवानुद्रष्टव्यम्ऽइति विधिश्रवणात् ।
कथं पुनः प्रणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः ।
पञ्चजनशब्द इति यावत् ।
तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् ।
अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयतिजनसंबन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, संभवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आहसमासबलाच्चेति ।
स्यादेतत् ।
समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु ।
तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपतिकथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्तेशक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाहकैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥१२॥



____________________________________________________________________________________________


१,४.३.१३

ज्योतिषैकेषामसत्यन्ने । ब्रह्मसूत्र १,४.१३ ।

॥ १३ ॥


____________________________________________________________________________________________


१,४.४.१४

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ब्रह्मसूत्र १,४.१४ ।

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आहप्रतिपादितं ब्रह्मण इति ।
अयमर्थः नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थागतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः ।
प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः ।
तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते ।
इह तुवाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति ।
तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे संगतमिदमधिकरणम् ।
ऽवाक्यानां कारणे कार्ये परस्परविरोधतः ।
समन्वयो जगद्योनौ न सिध्यति परात्मनि ॥
ऽऽसदेव सोम्येदमग्र आसीत्ऽइत्यादीनां कारणविषयाणां,ऽअसद्वा इदमत्र आसीत्ऽइत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः ।
कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः ।
तथाहिकानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि ।
कानिचित्स्वयङ्कर्तृकाम् ।
सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् ।

सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः ।
तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म ।
वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।
क्रमादीति ।
आदिग्रहणेनाक्रमो गृह्यते ।
एवं प्राप्त उच्यतेऽसर्गक्रमविवादेऽपि न स सृष्टरि विद्यते ।
सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित् ॥
ऽन तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् ।
तथाहिअनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पटति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतास्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि संभूतं तस्माच्चक्रादेः कुम्भादीति ।
शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि ।
नह्यस्त्यसंभवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् ।
तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात्परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः संभूत इति ।
शक्यं च वक्तुं परमेश्वरादनलः संभूत इत्यादि ।
यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः ।
न चैतदस्ति ।
तस्मादमूषामविवादः श्रुतीनाम् ।
एवंऽस इमांल्लोकानसृजतऽइत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा ।
एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि ।
ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्तेयथा क्रमवन्ति ज्ञानानि जानातीति ।
तदेवमविगानम् ।
अभ्युपेत्य तु विगानमुच्यतेसृष्टौ खल्वेतद्विगानम् ।
स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते ।
नात्र श्रुतिविगानं मात्रयाप्यस्ति ।
नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् ।
नह्येष स्रष्टृत्वमात्रेणोच्यतेऽपि तुऽसत्यं ज्ञानमनन्तं ब्रह्मऽइत्यादिना रूपेणोच्यते स्रष्टा ।
तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् ।
तज्ज्ञानं च फलवत् ।
ऽब्रह्मविदाप्नोति परम्ऽऽतरति शोकमात्मवित्ऽइत्यादि श्रुतेः ।
सृष्टिज्ञानस्य तु न फलं श्रूयते ।
तेनऽफलवत्संनिधावफलं तदङ्गम्ऽइति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् ।
तथाच श्रुतिःऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छऽइत्यादिका ।
शुङ्गेनाग्रेण ।
कार्येणेति यावत् ।
तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति ।
अपि तुऽगुणे त्वन्यायकल्पनाऽइति तदनुगुणतया व्याख्येया ।
यच्च कारणे विगानम्ऽअसद्वा इदमत्र असीत्ऽइति, तदपिऽतदप्येष श्लोको भवतिऽइति पूर्वप्रकृतं सद्ब्रह्मणाकृष्यऽअसदेवेदमत्र आसीत्ऽइत्युच्यमानं त्वसतोऽभिधानेऽसंबद्धं स्यात् ।
श्रुत्यन्तरेण च मानान्तरेण च विरोधः ।
तस्मादौपचारिकं व्याख्येयम् ।
ऽतद्धैक आहुरसदेवेदमत्र आसीत्ऽइति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः ।
पूर्वपक्षं निवर्तयति ।
आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् ।
कुतः ।
यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु,ऽआत्मन आकाशः संभूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवीऽइति, तस्यैव क्रमस्यानपबाधनेनऽतत्तेजोऽसृजतऽइत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥१४॥



____________________________________________________________________________________________


१,४.४.१५

समाकर्षात् । ब्रह्मसूत्र १,४.१५ ।

नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति ।
अत आहकारणत्वेति ।
हेतौ तृतीया ।
सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः ।
प्रपञ्चितं चैतदधस्तात् ।
व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति ।
नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति ।
अपि तूपस्थापयत्येव ।
तस्मात्सर्वमवदातम् ॥१५॥



____________________________________________________________________________________________


१,४.५.१६

जगद्वाचित्वात् । ब्रह्मसूत्र १,४.१६ ।

जगद्वाचित्वात् ।
ननुऽब्रह्म ते ब्रवाणिऽइति ब्रह्माभिधानप्रकरणात्, उपसंहारे चऽसर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यं पर्येति य एवं वेदऽइति निरतिशयफलश्रवणाद्ब्रह्मवेदनादन्यत्र तदसंभवात्, आदित्यचन्द्रादिगतपुरुषकर्तृत्वस्य चऽयस्य वैतत्कर्मऽइति चास्यासत्यवच्छेदे सर्वनाम्ना प्रत्यक्षसिद्धस्य जगतः परामर्शेन, जगत्कर्तृत्वस्य च ब्रह्मणोऽन्यत्रासंभवात्कथं जीवमुख्यप्राणाशङ्का ।
उच्यतेब्रह्म ते ब्रवाणीति बालाकिना गार्ग्येण ब्रह्माभिधानं प्रतिज्ञाय तत्तदादित्यादिगताब्रह्मपुरुषाभिधानेन न तावद्ब्रह्मोक्तम् ।
यस्य चाजातशत्रोः

ऽयो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्मऽइति वाक्यं न तेन ब्रह्माभिधानं प्रतिज्ञातम् ।
न चान्यदीयेनोपक्रमेणान्यस्य वाक्यं शक्यं नियन्तुम् ।
तस्मादजातशत्रोर्वाक्यसंदर्भपौर्वापर्यपर्यालोचनया योऽस्यार्थः प्रतिभाति स एव ग्राह्यः ।
अत्र च कर्मशब्दस्तावद्व्यापारे नेरूढवृत्तिः ।
कार्ये तु क्रियत इति व्युत्पत्त्या वर्तते ।
नच रूढौ सत्यां व्युत्पत्तिर्युक्ताश्रयितुम् ।
नच ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता ।
वाक्यशेषे चऽअथास्मिन् प्राण एवैकधा भवतिऽइति श्रवणात्परिस्पन्दलक्षणस्य च कर्मणो यत्रोपपत्तिः स एव वेदितव्यतयोपदिश्यते ।
आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्योपपद्यते, हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादादित्यादिदेवतानाम् ।
ऽकतम एको देवः प्राणःऽइति श्रुतेः ।
उपक्रमानुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तिर्बहून् पाप्मनो बहूनां भूतानामित्येवंपरो द्रष्टव्यः ।
एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः ।
यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोरब्रह्माभिधानमसंबद्धं स्यादिति मन्यते, तथापि नैतद्ब्रह्माभिधानं भवितुमर्हति, अपितु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामान्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं स्वामिनं प्रतिबोधयति ।
परस्तादपिऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एनमात्मानं भुञ्जन्तिऽइति श्रवणात् ।
यथा श्रेष्ठी प्रधानः पुरुषः स्वैर्भृत्यैः करणभूतैर्विषयान् भुङ्क्ते, यथा वा स्वा भृत्याः श्रेष्ठिनं भुञ्जन्ति ।
ते हि श्रेष्ठिनमशनाच्छादनादिग्रहणेन भुञ्जन्ति ।
एवमेवैष प्रज्ञात्मा जीव एतैरादित्यादिगैतरात्मभिर्विषयान् भुङ्क्ते ।
ते ह्यादित्यादय आलोकवृष्ट्यादिना साचिव्यमाचरन्तो जीवात्मानं भोजयन्ति, जीवात्मानमपि यजमानं तदुत्सृष्टहविरादानादादित्यादयो भुञ्जन्ति, तस्माज्जीवात्मैव ब्रह्मणोऽभेदाद्ब्रह्मेह वेदितव्यतयोपदिश्यते ।
यस्य वैतत्कर्म इति ।
जीवप्रत्युक्तानां देहेन्द्रियादीनां कर्म जीवस्य भवति ।
कर्मजन्यत्वाद्वा धर्माधर्मयोः कर्मशब्दवाच्यत्वं रूढ्यनुसारात् ।
तौ च धर्माधर्मौ जीवस्य ।
धर्माधर्माक्षिप्तत्वाच्चादित्यादीनां भोगोपकरणानां तेष्वपि जीवस्य कर्तृत्वमुपपन्नम् ।
उपपन्नं च प्राणभृत्त्वाज्जीवस्य प्राणशब्दत्वम् ।
ये च प्रश्नप्रतिवचनेऽक्वैष एतद्बालाके पुरुषोऽशयिष्ट यदा सुप्तः स्वप्नं न कञ्चन पश्यतिऽइति ।
अनयोरपि न स्पष्टं ब्रह्माभिधानमुपलभ्यते ।
जीवव्यतिरेकश्च प्राणात्मनो हिरण्यगर्भस्याप्युपपद्यते ।
तस्माज्जीवप्राणयोरन्यतर इह ग्राह्यो न रपरमेश्वर इति प्राप्तम् ।
एवं प्राप्ते उच्यतेऽमृष्टावादिनमापोद्य बालाकिं ब्रह्मवादिनम् ।
राजा कथमसंबद्धं मिथ्या वा वक्तुमर्हति ॥
ऽयथा हि केनचिन्मणिलक्षणज्ञमानिना काचे मणिरेव वेदितव्य इत्युक्ते परस्य काचोऽयं मणिर्न तल्लक्षणायोगादित्यभिधाय आत्मनो विशेषं जिज्ञापयिषोस्तत्त्वाभिधानमसंबद्धम् ।
अमणौ मण्यभिधानं न पूर्ववादिनो विशेषमापादयति स्वयमपि मृषाभिधानात् ।
तस्मादनेनोत्तरवादिना पूर्ववादिनो विशेषमापादयता मणितत्त्वमेव वक्तव्यम् ।
एवमजातशत्रुणा दृप्तबालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता जीवप्राणाभिधाने असंबद्धमुक्तं स्यात् ।
तयोर्वाब्रह्मणोर्ब्रह्माभिधाने मिथ्याभिहितं स्यात् ।
तथा च न कश्चिद्विशेषो बालाकेर्गार्ग्यादजातशत्रोर्भवेत् ।
तस्मादनेन ब्रह्मतत्त्वमभिधातव्यम् ।
तथा सत्यस्य न मिथ्यावद्यम् ।
तस्मात्ऽब्रह्म ते ब्रवाणिऽइति ब्रह्मणोपक्रमात्, सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वराज्यं पर्येति य एवं वेदऽइति च सति संभवे सर्वश्रुतेरसंकोचान्निरतिशयेन फलेनोपसंहारात्, ब्रह्मवेदनादन्यतश्च तदनुपपत्तेः, आदित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मुख्यस्य ब्रह्मण्येव संभवादन्येषां हिरण्यगर्भादीनां तत्पारतन्त्र्यात्,ऽक्वौष एतद्बालाकेऽइत्यादेर्जीवाधिकरणभवनापादनप्रश्नस्यऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवतिऽइत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्ब्रह्मविषयत्वं निश्चीयते ।
अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्नोत्तरे, तथा च नैताभ्यां ब्रह्मविषयत्वसिद्धिरित्येतन्निराचिकीर्षुः पठतिएतस्मादात्मनः प्राणा यथा यथायतनं प्रतिष्ठन्त इति ।
एतदुक्तं भवतिआत्मैव भवति जीवप्राणादीनामधिकरणं नान्यदिति ।
यद्यपि च जीवो नात्मनो भिद्यते तथाप्युपाध्यवच्छिन्नस्य परमात्मनो जीवत्वेनोपाधिभेदाद्भेदमारोप्याधाराधेयभावो द्रष्टव्यः ।
एवं च जीवभवनाधारत्वमपादानत्वं च परमात्मन उपपन्नम् ।
तदेवं बालाक्यजातशत्रुसंवादवाक्यसंदर्भस्य ब्रह्मपरत्वे स्थिते यस्य वैतत्कर्मैति व्यापाराभिधाने न संगच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् ।
न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात्पुंलिङ्गत्वाच्च ।
एतदिति चैकस्य नपुंसकस्याभिधानात्ऽएतेषां पुरुषाणां कर्ताऽइत्यनेनैव गतार्थत्वाच्च ।
तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं संबन्धार्हं जगदेव पराम्रष्टव्यम् ।
एतदुक्तं भवति ।
अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते ।
जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् ।
न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः ।
तथा सति हि वह्नसमञ्जनं स्यादित्युक्तम् ।
न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् ।
नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् ।
नच संभवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः ।
वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् ।
पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव ।
तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।
स्यादेतत् ।
निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ति यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आहनापि पुरुषविषयस्येति ।
एतदुक्तं भवतिकर्तृशब्देनैव कर्तारमभिदधत्ता तयोरुपात्तत्वादाक्षिप्तत्वात् ।
नहि कृतिं विना कर्ता भवति ।
नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।
ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आहएतदुक्तं भवति ।
य एषां पुरुषाणामिति ॥१६॥



____________________________________________________________________________________________


१,४.५.१७

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् । ब्रह्मसूत्र १,४.१७ ।

॥ १७ ॥


____________________________________________________________________________________________


१,४.५.१८

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । ब्रह्मसूत्र १,४.१८ ।

ननुऽप्राण एवैकधा भवतिऽइत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठतिएतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याहसुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाहतस्माद्यत्रास्यआत्मनो यतो निःसंबोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव ।
लयविक्षेपसंस्कारयोस्तत्र भावात् ।
समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् ।
एतदेव विभजतेउपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम्विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेयेऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याहअपिचैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आहआकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसंभवः ।
यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसंचारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य ।
तस्मात्ऽदहरोऽस्मिन्नन्तराकाशःऽइतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् ।
तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाहप्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः ।
तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रेऽबृहत्पाण्डुरवासः सोमराजन्ऽइति ।
स आमन्त्र्यमाणो नोत्तस्थौ ।
तं पाणिनापेषं बोधयाञ्चकार ।
स होत्तस्थौ ।
ऽस होवाचजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्ऽइत्यादि ।
सोऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥१८॥



____________________________________________________________________________________________


१,४.६.१९

वाक्यान्वयात् । ब्रह्मसूत्र १,४.१९ ।

वाक्यान्वयात् ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तनामृता स्यामुत नेति ।
तत्र नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन ।
एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् ।
तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः ।
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि ।
अमृतत्वसाधनमिति शेषः ।
तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्योऽन वा अरे पत्युः कामायऽइत्यादिवाक्यसंदर्भमुवाच ।
आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात्प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरभ्य यत्र साक्षात्प्रेम स एवआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दोऽवधारणे ।
आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः ।
एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना ।
कस्मात् ।
आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः ।
यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः ।
तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत्स्वरूपेण द्रष्टव्यम् ।
कुतः ।
यतोऽब्रह्म तं परादात्ऽब्राह्मणजातिर्ब्राह्मणोऽहमित्येवमभिमान इति यावत् ।
परादात्पराकुर्यादमृतत्वपदात् ।
कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद ।
एवं क्षत्रियादिष्वपि द्रष्टव्यम् ।
आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति ।
अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह ।
यत्खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते ।
यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः,

दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदः ।
न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि ।
तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम्स यथा दुन्दुभेर्हन्यमानस्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति ।
न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहेणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात्तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती श्रुतिःऽस यथार्द्रैधोऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽइत्यादिना चतुर्विधो मन्त्र उक्तः ।
इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् ।
एतदुक्तं भवतियथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानाम् ।
अथ ततो विस्फुलिङ्गा व्युच्चरन्ति ।
न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् ।
एवमृग्वेदादयोऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते ।
ऋगादिभिर्नामोपलक्ष्यते ।
यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः ।
न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते ।
यथा सामुद्रमेवाम्भः पृथिवीतेजः संपर्कात्काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकारे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्छिदेव भवति न तु ततोऽतिरिच्यत इति ।

एतद्दृष्टान्तप्रबन्धेनाहस यथा सर्वासामपामित्यादि ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयतिएवं वा अरे इदं महदिति ।
बहुत्त्वेन ब्रह्मोक्तम् ।
इदं ब्रह्मेत्यर्थः ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतम् ।
विज्ञानघनः ।
विज्ञानैकरस इति यावत् ।
एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय ।
कार्यकारणसंघातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः ।
तदिदं साम्येनोत्थानम् ।
यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसंघातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति ।
ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति ।
न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान्न प्रेत्य संज्ञास्तीति ।
स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः ।
आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत्केन कं पश्येत्, ब्रह्म वा केन विजानीयात् ।
नहि तदास्य कर्भावोऽस्ति स्वप्रकाशत्वात् ।
एतदुक्तं भवतिन संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति ।
तदेवममृतत्वफलेनोपक्रमात्, मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात्, उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानात्, द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् ।
अत्रोच्यतेभोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः ।
पतिजायादिभोग्यसंबन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्तानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह ।
अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।
भोक्त्रर्थत्वाच्च भोग्यजातस्येतितदुपोद्बलमात्रम् ।
सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥१९॥



____________________________________________________________________________________________


१,४.६.२०



तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः । ब्रह्मसूत्र १,४.२० ।

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरध्यः ।
यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात्, नापि ततोऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मनोऽपि ब्रह्मविकार न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् ।
नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात्, सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च ।
तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च ।
तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरध्य आचार्यो मेने ॥२०॥



____________________________________________________________________________________________


१,४.६.२१

आचार्यदेशीयान्तरमतेन समाधत्ते

उत्क्रमिष्यत एवं भावादित्यौडुलोमिः । ब्रह्मसूत्र १,४.२१ ।

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।
जीवो हि परमात्मनोऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसंपर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्संप्रसन्नस्य देहेन्द्रियादिसंघातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् ।
एतदुक्तं भवतिभविष्यन्तमभेदमुपादाय भेदकालेऽप्यभेद उक्तः ।
यथाहुः पाञ्चरात्रिकाःऽआमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥
ऽइति ।
अत्रैव श्रुतिमुपन्यस्यतिश्रुतिश्चैवमिति ।
पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् ।
संप्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।
ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याहक्वचिच्च जीवाक्षयमपीति ।
नदीनिदर्शनम्ऽयथा सोम्येमा नद्यःऽइति ॥२१॥



____________________________________________________________________________________________


१,४.६.२२

तदेवमाचार्यदेशीयमतद्वयमुक्त्वात्रापरितुष्यन्नाचार्यमतमाह सूत्रकारः

अवस्थितेरिति काशकृत्स्नः । ब्रह्मसूत्र १,४.२२ ।

अविस्थितेरिति काशकृत्स्नः ।
एतद्व्याचष्टेअस्यैव परमात्मन इति ।
न जीव आत्मनोऽन्यः ।
नापि तद्विकारः किन्त्वात्मैवाविद्योपाधानकल्पितावच्छेदः ।
आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमाकाशादन्यस्तद्विकारो वा ।
ततश्च जीवात्मनोपक्रमः परामात्मनैवोपक्रमस्तस्य ततोऽभेदात् ।
स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः ।
अत्रैव श्रुतिं प्रमाणयतितथाचेति ।
अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याहनच तेजःप्रभृतीनामिति ।
नहि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति ।
आचार्यत्रयमतं विभजतेकाशकृत्स्नस्याचार्यस्येति ।
आत्यन्तिके सत्यभेदे कार्यकारणभावाभावादनात्यन्तिकोऽभेद आस्थेयः, तथाच कथञ्चिद्भेदोऽपीति तमास्थाय कार्यकारणभाव इति मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयतितत्र तेषु मध्ये ।
काशकृत्स्नीयं मतमिति ।
आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावतत्त्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजन्म्ःना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं, रज्ज्वामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति आप्तोपदेशेन ।
न तु मृद्विकारः शरावादिः शतशोऽपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत्कस्य हेतोः, तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात्, वस्तुतस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात्, सोऽयं प्रतिपादयिषितार्थानुसारः ।
अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात्स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च ।
काशकृत्स्नमते त्वेतदुभयं नास्तीत्याहएवं च सतीति ।
ननु यदि जीवो न विकारः किन्तु ब्रह्मैव कथं तर्हि तस्मिन्नामरूपाश्रयत्वश्रुतिः, कथञ्चऽयथाग्नेः श्रुद्रा विस्फुलिङ्गाऽइति ब्रह्मविकारश्रुतिरित्याशङ्कामुपसंहारव्याजेन निराकरोतिअतश्च स्वाश्रयस्येति ।
यतः प्रतिपिपादयिषितार्थानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न संभवतः, अतश्चेति योजना ।
द्वितीयपूर्वपक्षबीजमनस्यैव त्रिसूत्र्यापाकरोतियदप्युक्तमिति ।
शेषमतिरोहितार्थं व्याख्यातार्थं च ।
तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् ।
ऐकान्तिके ह्याद्वैते आत्मनोऽन्यकर्मकरणेऽकेन कं पश्येत्ऽइति आत्मनश्च कर्मत्वंऽविज्ञातारमरे केन विजानीयात्ऽइति शक्यं निषेद्धुम् ।
भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।
न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याहअपि च यत्र हीति ।
कस्मात्पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आहदर्शितं तु पुरस्तादिति ।
काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाहअतश्चेति ।
क्वचित्पाठ आतश्चेति ।
तस्यावश्यं चेत्यर्थः ।
जननजरामरणभीतयो विक्रियास्तासां सर्वासांऽमहानजःऽइत्यादिना प्रतिषेधः ।
परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराःऽएकमेवाद्वितीयम्ऽइत्यादयः, द्वैतदर्शननिन्दापराश्चऽअन्योऽसावन्योऽहमस्मिऽइत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्चऽएष महानजःऽइत्यादयः श्रुतयः उपरुध्येरन् ।
अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् ।
अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् ।
सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयतेऽवेदान्तविज्ञानसुनिश्चितार्थाःऽइति ।
तदेतदाहअन्यथा मुमुक्षूणामिति ।
ऽएकत्वमनुपश्यतःऽइति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।
ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता ।
अविद्याकृतनामरूपोपाधिवशादिति चेत् ।
कस्येयमविद्या ।
न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् ।
नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः ।
तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यप्ःदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आहस्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति ।
न तावद्भेदाभेदावेकात्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे ।
द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्तः प्रतीयन्ते ।
तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति ।
अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते ।
न चैवमन्योन्याश्रयो जीवविभागाश्रयाविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् ।
अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनार्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात्, कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः ।
न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति ।
अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।
स्यादेतत् ।
यदि न जीवात्ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्, तथा चऽनिहितं गुहायाम्ऽइति नोपपद्यत इत्यत आहनहि सत्यमिति ।
यथाहि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति ।
यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।
अस्तु तर्हि ब्रह्मणोऽन्यद्गुह्यमित्यत आहनच ब्रह्मणोऽन्य इति ।
ये तुआश्मरथ्यप्रभृतयःनिर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।
ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् ।
यदि त्वेवमपि मोक्षं नित्यङ्कृतकं ब्रूयुस्तत्राहन्यायेनेति ।
एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासंगतिः ।
नो जातु घटः पटो भवति ।
ननूक्तं यथा नदी समुद्रो भवतीति ।
का पुनर्नद्यभिमता आयुष्मतः ।
किं पाथः परमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी ।
तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात्कस्य समुद्रेणैकता ।
नदीपाथः परमाणूनां तु समुद्रपाथः परमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः ।
एवं समुद्रादपि तेषां भेद एव ।
ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथंऽनिष्कलं निष्क्रियं शान्तम्ऽइति न श्रुतिविरोधः ।
निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम्, अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् ।
न तावन्नभो नभसोंशः, तस्य तत्त्वात् ।
कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति ।
नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् ।
तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् ।
न ।
अनुपपत्तेः ।
नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्रा प्रथेत ।
नह्यस्ति संभवोऽनवयवमव्याप्यवर्तत इति ।
तस्मात्तत्रास्ति चेद्व्याप्यैव ।
न चेद्व्याप्नोति तत्र नास्त्येव ।
व्याप्यैवास्ति केवलं प्रतिसंबध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत्, न नाम निरूप्यताम् ।
तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः ।
नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् ।
तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् ।
नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानोऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् ।
अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य ।
कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् ।
न ।
पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य ।
अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् ।
अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्यमायायाः ।
अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् ।
तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् ।
एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥२२॥



____________________________________________________________________________________________


१,४.७.२३

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्रह्मसूत्र १,४.२३ ।

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
स्यादेतत् ।
वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं संगतिं दर्शयन्नवशेषमाहयथाभ्युदयेति ।
अत्र च लक्षणस्य संगतिमुक्त्वा लक्षणेनास्याधिकरणस्य संगतिरुक्ता ।
एतदुक्तं भवतिसत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।
तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि ।
तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसारणे सांख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् ।
तथा चऽजन्माद्यस्य यतःऽइति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् ।
असंभवाद्वा ।
यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् ।
सोऽयमवशेषः ।
तत्रऽईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता ।
निमित्तकारणेष्वेव नोपादानेषु कर्हिचित् ॥
ऽतदिदमाहतत्र निमित्तकारणमेव तावदिति ।
आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याहपारिशेष्याद्ब्रह्मणोऽन्यदिति ।
ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्सांख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम्ऽउत तमादेशम्ऽइत्यादिना,ऽयथा सोम्यैकेन मृत्पिण्डेनऽइति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः ।
यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।
एवं प्राप्त उच्यते प्रकृतिश्च ।
न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् ।
निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् ।
तथाहिःऽन मुख्ये संभवत्यर्थे जघन्या वृत्तिरिष्यते ।
न चानुमानिकं युक्तमागमेनापबाधितम् ॥
सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः ।
ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः ॥
ऽतदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तुऽयजमानः प्रस्तरःऽइतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् ।
प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः ।
निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति ।
अतो ब्रह्मोपादानकारणं जगतः ।
नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् ।
प्रतिज्ञादृष्टान्तोपरोधादेव ।
नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति ।
जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् ।
यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ,ऽजनिकर्तुः प्रकृतिःऽइति ।
ततोऽपि प्रकृतित्वमवगच्छामः ।
दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥२३॥



____________________________________________________________________________________________


१,४.७.२४

अभिध्योपदेशाच्च । ब्रह्मसूत्र १,४.२४ ।

अनागतेच्छासंकल्पोऽभिध्या ।
एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् ।

ऽबहु स्याम्ऽइति च स्वविषयतयोपादानत्वमुक्तम् ॥२४॥



____________________________________________________________________________________________


१,४.७.२५

साक्षाच्चोभयाम्नानात् । ब्रह्मसूत्र १,४.२५ ।

आकाशादेव ।
ब्रह्मण एवेत्यर्थः ।
साक्षादिति चेति सूत्रावयवमनूद्य तस्यार्थं व्याचष्टेआकाशादेवेति ।
श्रुतिर्ब्रह्मणो जगदुपादानत्वमवधारयन्ती उपादानान्तराभावं साक्षादेव दर्शयतीतिसाक्षादितिसूत्रावयवेन दर्शितमिति योजना ॥२५॥



____________________________________________________________________________________________


१,४.७.२६

आत्मकृतेः परिणामात् । ब्रह्मसूत्र १,४.२६ ।

आत्मकृतेः परिणामात् ।
प्रकृतिग्रहणमुपलक्षणं, निमित्तमित्यपि द्रष्टव्यं, कर्मत्वेनोपादानत्वात्कर्तृत्वेन च तत्प्रति निमित्तत्वात् ।
कथं पुनरिति ।
सिद्धसाध्ययोरेकत्रासमवायो विरोधादिति ।
परिणामादिति ब्रूम इति ।
पूर्वसिद्धस्याप्यनिर्वचनीयविकारात्मना परिणामोऽनिर्वचनीयत्वाद्भेदेनाभिन्न इवेति सिद्धस्यापि साध्यत्वमित्यर्थः ।
एकवाक्यत्वेन व्याख्याया परिणामादित्यवच्छिद्य व्याचष्टेपरिणामादिति वेति ।
सच्चत्यच्चेति द्वे ब्रह्मणो रूपे ।
सच्च सामान्यविशेषेणापरोक्षतया निर्वाच्यं, पृथिव्यप्तेजोलक्षणम् ।
त्यच्च परोक्षमत एवानिर्वाच्यमिदन्तया वाय्वाकाशलक्षणं, कथं च तद्ब्रह्मणो रूपं यदि तस्य ब्रह्मोपादानं, तस्मात्परिणामाद्ब्रह्म भूतानां प्रकृतिरिति ॥२६॥



____________________________________________________________________________________________


१,४.७.२७

योनिश्च हि गीयते । ब्रह्मसूत्र १,४.२७ ।

पूर्वपक्षिणोऽनुमानमनुभाष्यागमविरोधेन दूषयतियत्पुनरिति ।
एतदुक्तं भवतिईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात्, कुम्भकर्तुकुलालवत् ।
अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः ।
यथाहुःऽनानुपलब्धे न्यायः प्रवर्ततेऽइति ।
आगमात्तत्सिद्धिरिति चेत्, हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति ।
विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः ।
इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् ।
न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः संभवति, नित्यत्वादनेकदेशत्वादित्युक्तम् ।
नच मृदः शरवादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव ।
यथाह श्रुतिःऽमृत्तिकेत्येव सत्यम्ऽइति ।
तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन, क्वचिद्ब्रह्मोपादानत्वेन जगतः ।
एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः ।
नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥२७॥



____________________________________________________________________________________________


१,४.८.२८

एतेन सर्वे व्याख्याता व्याख्याताः । ब्रह्मसूत्र १,४.२८ ।

स्यादेतत् ।
मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात्, तेषामपि हि किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारःेतेन सर्वे व्याख्याता व्याख्याताः ।
निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् ।
ऽप्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम् ॥२८॥

ऽइति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥४॥



॥ इति प्रथमाध्यायेऽव्यक्तादिसंदिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥


॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥


अवदातम् ॥१५

"https://sa.wikisource.org/w/index.php?title=भामती/प्रथमः_अध्यायः&oldid=329555" इत्यस्माद् प्रतिप्राप्तम्