महाभारतम्-04-विराटपर्व-031

← विराटपर्व-030 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-031
वेदव्यासः
विराटपर्व-032 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

द्रोणेन दुर्योधनंप्रति पाण्डवानां धार्मिकत्वादिगुणशालितया विनाशाभावनिर्धारणेन तदन्वेषणविधानम् ।। 1 ।।
भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् ।। 2 ।।






वैशंपायन उवाच।

4-31-1x

अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान्।
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ।। 1 ।।

4-31-1a
4-31-1b

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः।
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ।। 2 ।।

4-31-2a
4-31-2b

नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम्।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ।। 3 ।।

4-31-3a
4-31-3b

अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् ।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ।। 4 ।।

4-31-4a
4-31-4b

तेषां तथाविधेयानां निभृतानां महात्मनाम् ।
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ।। 5 ।।

4-31-5a
4-31-5b

तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः।
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ।। 6 ।।

4-31-6a
4-31-6b

चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ।। 7 ।।

4-31-7a
4-31-7b

यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ।। 8 ।।

4-31-8a
4-31-8b

सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् ।
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ।। 9 ।।

4-31-9a
4-31-9b

शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ।। 10 ।।

4-31-10a
4-31-10b

तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे।
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ।। 11 ।।

4-31-11a
4-31-11b

विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ।। 12 ।।

4-31-12a
4-31-12b

ततः शान्तनवो धीमान्भारतानां पितामहः ।
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ।। 13 ।।

4-31-13a
4-31-13b

तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः ।
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ।। 14 ।।

4-31-14a
4-31-14b

युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम्।
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ।। 15 ।।

4-31-15a
4-31-15b

असत्सु दुर्लभां नित्यं सतां चाभिमतां सद।
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ।। 16 ।।

4-31-16a
4-31-16b

यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित्।
श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ।। 17 ।।

4-31-17a
4-31-17b

सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः।
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ।। 18 ।।

4-31-18a
4-31-18b

समयं समयज्ञास्ते पालयन्तः शुभव्रताः।
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ।। 19 ।।

4-31-19a
4-31-19b

तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः।
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ।। 20 ।।

4-31-20a
4-31-20b

क्षत्रधर्मरता नित्यं केशवानुगताः सदा।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ।। 21 ।।

4-31-21a
4-31-21b

तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु।
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ।। 22 ।।

4-31-22a
4-31-22b

यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान्।
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ।। 23 ।।

4-31-23a
4-31-23b

न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन ।
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ।। 24 ।।

4-31-24a
4-31-24b

अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः।
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ।। 25 ।।

4-31-25a
4-31-25b
4-31-25c

अवश्यं तु नियुक्तेन सभामध्ये विवक्षता।
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ।। 26 ।।

4-31-26a
4-31-26b

यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः।
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ।। 27 ।।

4-31-27a
4-31-27b

[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः।
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ।। 28 ।।

4-31-28a
4-31-28b

पाण्डवो निकृतः पूर्वं यथावद्विदितं तव।
क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम्।
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ।। 29 ।।

4-31-29a
4-31-29b
4-31-29c

वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम्।
आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ।। 30 ।।

4-31-30a
4-31-30b

सोदरैः सहितं वीरं द्रौपद्या च परंतप।
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ।। 31 ।।

4-31-31a
4-31-31b

यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः।
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ।। 32 ।।

4-31-32a
4-31-32b

नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ]।
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ।। 33 ।।

4-31-33a
4-31-33b

दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः।
प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ।। 34 ।।

4-31-34a
4-31-34b
4-31-34c

नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ।। 35 ।।

4-31-35a
4-31-35b

ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ।। 36 ।।

4-31-36a
4-31-36b

सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।
संपन्नसस्या च मही भविष्यति निरामया ।। 37 ।।

4-31-37a
4-31-37b

रसवन्ति च धान्यानि गुणवन्ति फलानि च।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ।। 38 ।।

4-31-38a
4-31-38b

वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः ।
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ।। 39 ।।

4-31-39a
4-31-39b

न चोरा न च दण्डाश्च न च बाधा भवन्त्युत।
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ।। 40 ।।

4-31-40a
4-31-40b

भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम्।
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ।। 41 ।।

4-31-41a
4-31-41b

पयांसि दधिसर्पीषि रसवन्ति हितानि च ।
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ।। 42 ।।

4-31-42a
4-31-42b

गुणवन्ति च पानानि भोज्यानि विविधानि च।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ।। 43 ।।

4-31-43a
4-31-43b

रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ।। 44 ।।

4-31-44a
4-31-44b

धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः।
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे ।
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ।। 45 ।।

4-31-45a
4-31-45b
4-31-45c

संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः।
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ।। 46 ।।

4-31-46a
4-31-46b

इष्टदानमहोत्साहा नित्यं धर्मपरायणाः ।
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ।। 47 ।।

4-31-47a
4-31-47b

शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः ।
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ।। 48 ।।

4-31-48a
4-31-48b

नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः।
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ।। 49 ।।

4-31-49a
4-31-49b

धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः।
किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ।। 50 ।।

4-31-50a
4-31-50b

यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा।
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ।। 51 ।।

4-31-51a
4-31-51b

तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः ।
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ।। 52 ।।

4-31-52a
4-31-52b

एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे।
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे।
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ।। 53 ।।

4-31-53a
4-31-53b
4-31-53c

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकत्रिंशोऽध्यायः ।। 31 ।।

विराटपर्व-030 पुटाग्रे अल्लिखितम्। विराटपर्व-032