महाभारतम्-04-विराटपर्व-075

← विराटपर्व-074 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-075
वेदव्यासः
विराटपर्व-076 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन विराटप्रश्नाद्वललादीनां भीमसेनादित्वकथनम् ।। 1 ।। उत्तरेण विराटंप्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां निर्देशः ।। 2 ।। तथाऽर्जुनपराक्रमवर्णनम् ।। 3 ।। ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् ।। 4 ।।







विराट उवाच।

4-75-1x

यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ।।

4-75-1a
4-75-1b

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ।।

4-75-2a
4-75-2b

अर्जुन उवाच।

4-75-3x

य एष बललोऽभूत्ते सूपकारश्च ते नृप।
एष भीमो महाभाग भीमवेगपराक्रमः ।।

4-75-3a
4-75-3b

एष क्रोधवशान्हत्वा पर्वते गन्धमादने।
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ।।

4-75-4a
4-75-4b

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्।
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ।।

4-75-5a
4-75-5b

हिडिम्बं च बकं चैव किर्मीरं च जटासुरम्।
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ।।

4-75-6a
4-75-6b

यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ।।

4-75-7a
4-75-7b

शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ ।
नानारथसहस्राणां समर्थौ भरतर्षभौ ।।

4-75-8a
4-75-8b

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।
सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः ।।

4-75-9a
4-75-9b

द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ।।

4-75-10a
4-75-10b

भीम उवाच।

4-75-11x

अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु।
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः ।।

4-75-11a
4-75-11b

एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः।
दग्धं नागवनं चैव सह नागैर्नराधिप ।।

4-75-12a
4-75-12b

वर्षं च शरवर्षेण वारितं दुर्जयेन वै।
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ।।

4-75-13a
4-75-13b

स्त्रीवेषं कृतवानेष तव राजन्निवेशने।
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ।।

4-75-14a
4-75-14b

उषिताःस्म सुखं सर्वे तव राजन्निवेशने।
अज्ञातवासे निभृता गर्भवास इव प्रजाः ।।

4-75-15a
4-75-15b

वैशंपायन उवाच।

4-75-16x

यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः।
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ।।

4-75-16a
4-75-16b

उत्तर उवाच।

4-75-17x

य एष जाम्बूनदशुद्धगौर-
तनुर्महान्सिंह इव प्रवद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ।।

4-75-17a
4-75-17b
4-75-17c
4-75-17d

अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसो गुरुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतैनम्।।

4-75-18a
4-75-18b
4-75-18c
4-75-18d

यस्त्वेव पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपोपमः ।
सिंहोन्नतांसो गजराजगामी
पद्मायताक्षोऽर्जुन एष वीरः ।।

4-75-19a
4-75-19b
4-75-19c
4-75-19d

राज्ञः समीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकलौ।
मनुष्यलोके सकले समोऽस्ति
ययोर्न रूपे न बले न शीले।।

4-75-20a
4-75-20b
4-75-20c
4-75-20d

आभ्यां तु पार्श्वे कनकोत्तमाङ्गी
यैषा प्रभा मूर्तिमतीव गौरी।
नीलोत्पलाभा सुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ।।

4-75-21a
4-75-21b
4-75-21c
4-75-21d

वैशंपायन उवाच।

4-75-22x

एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ।।

4-75-22a
4-75-22b

अयं स द्विषतां मध्ये मृगाणामिव केसरी।
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ।।

4-75-23a
4-75-23b

अनेन विद्धा मातङ्गा महामेघोपमास्तदा।
हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम्

4-75-24a
4-75-24b

अनेन विजिता गावो निर्जिताः कुरवो युधि।
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ।।

4-75-25a
4-75-25b

जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम्।
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ।।

4-75-26a
4-75-26b

नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान्।
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ।।

4-75-27a
4-75-27b

एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः ।
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ।।

4-75-28a
4-75-28b

तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम्।
कलेबराणि दृश्यन्ते योधानां साश्वसादिनां ।।

4-75-29a
4-75-29b

अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी।
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः।
प्रकम्पते चण्डवायुकम्पिता कदली यथा ।।

4-75-30a
4-75-30b
4-75-30c

अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः।
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ।।

4-75-31a
4-75-31b

अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्।
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ।।

4-75-32a
4-75-32b

वैशंपायन उवाच।

4-75-33x

तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान्।
धनंजयं परिष्वज्य पाण्डवानथ सर्वशः ।।

4-75-33a
4-75-33b

धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम्।
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ।।

4-75-34a
4-75-34b

अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ।।

4-75-36c

।। इति श्रीमन्महाभारते विराटपर्वणि
वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः ।।

विराटपर्व-074 पुटाग्रे अल्लिखितम्। विराटपर्व-076