महाभारतम्-05-उद्योगपर्व-062

← उद्योगपर्व-061 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-062
वेदव्यासः
उद्योगपर्व-063 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कर्णेन धृतराष्ट्रमनादृत्य पाण्डवहननप्रतिज्ञानम् ।। 1 ।। तथा भीष्माधिक्षिप्तेन तेन युद्धे भीष्मशमनावधि शस्त्रन्यासं प्रतिज्ञाय स्वभवनगमनम् ।। 2 ।। भीष्मेण प्रत्यहं अयुतयोधवधप्रतिज्ञा ।। 3 ।।



















वैशंपायन उवाच।

5-62-1x

तथा तु पृच्छन्तमतीव पार्थं
वैचित्रवीर्यं तमचिन्तयित्वा।
उवाच कर्णो धृतराष्ट्रपुत्रं
प्रहर्षयन्संसदि कौरवाणाम् ।।

5-62-1a
5-62-1b
5-62-1c
5-62-1d

मिथ्या प्रतिज्ञाय मया यदस्त्रं
रामात्कृतं ब्रह्ममयं पुरस्तात्।
विज्ञाय तेनास्मि तदैवमुक्त-
स्ते नान्तकाले प्रतिभास्यतीति ।।

5-62-2a
5-62-2b
5-62-2c
5-62-2d

महापराधे ह्यपि यन्न तेन
महर्षिणाऽहं गुरुणा च शप्तः ।
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः
ससागरामप्यवनिं महर्षिः ।।

5-62-3a
5-62-3b
5-62-3c
5-62-3d

प्रसादितं ह्यस्य मया मनोऽभू-
च्छुश्रूषया स्वेन च पौरुषेण
तदस्ति चास्त्रं मम सावशेषं
तस्मात्समर्थोऽस्मि ममैष भारः।।

5-62-4a
5-62-4b
5-62-4c
5-62-4d

निमेषमात्रात्तमृषेः प्रसाद-
मवाप्य पाञ्चालकरूशमत्स्यान्।
निहत्य पार्थान्सह पुत्रपौत्रै-
र्लोकानहं शस्त्रजितान्प्रपत्स्ये।।

5-62-5a
5-62-5b
5-62-5c
5-62-5d

पितामहस्तिष्ठतु ते समीपे
द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।
ऋषिप्रसादेन बलेन गत्वा
पार्थान्हनिष्यामि ममैष भारः ।।

5-62-6a
5-62-6b
5-62-6c
5-62-6d

एवं ब्रुवन्तं तमुवाच भीष्मः
किं कत्थसे कालपरीतबुद्धे।
न कर्ण जानासि यथा प्रधाने
हते हताः स्युर्धृतराष्ट्रपुत्राः ।।

5-62-7a
5-62-7b
5-62-7c
5-62-7d

यत्खाण्डवं दाहयता कृतं हि
कृष्णद्वितीयेन धनञ्जयेन।
श्रुत्वैव तत्कर्म नियन्तुमात्मा
युक्तस्त्वया वै सहबान्धवेन ।।

5-62-8a
5-62-8b
5-62-8c
5-62-8d

यां चापि शक्तिं त्रिदशाधिपस्ते
ददौ महात्मा भगवान्महेन्द्रः।
भस्मीकृतां तां समरे विशीर्णां
चक्राहतां द्रक्ष्यसि केशवेन ।।

5-62-9a
5-62-9b
5-62-9c
5-62-9d

यस्ते शरः सर्पमुखो विभाति
सदाऽग्र्यमाल्यैर्महितः प्रयत्नात्।
स पाण्डुपुत्राभिहतः शरौघैः
सह त्वया यास्यति कर्ण नाशम् ।।

5-62-10a
5-62-10b
5-62-10c
5-62-10d

बाणस्य भौमस्य च कर्ण हन्ता
किरीटिनं रक्षति वासुदेवः ।
यस्त्वादृशानां च वरीयसां च
हन्ता रिपूणां तुमुले प्रगाढे ।।

5-62-11a
5-62-11b
5-62-11c
5-62-11d

कर्ण उवाच।

5-62-12x

असंशयं वृष्णिपतिर्यथोक्त-
स्तथा च भूयांश्च ततो महात्मा।
अहं यदुक्तः परुषं तु किंचि-
त्पितामहस्तस्य फलं शृणोतु ।।

5-62-12a
5-62-12b
5-62-12c
5-62-12d

न्यस्यामि शस्त्राणि न जातु सङ्ख्ये
पितामहो द्रक्ष्यति मां सभायाम्।
त्वयि प्रशान्ते तु मम प्रभावं
द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ।।

5-62-13a
5-62-13b
5-62-13c
5-62-13d

वैशंपायन उवाच।

5-62-14x

इत्येवमुक्त्वा स महाधनुष्मान्
हित्वा सभां स्वं भवनं जगाम ।
भीष्मस्तु दुर्योधनमेव राजन्
मध्ये कुरूणां प्रहसन्नुवाच ।।

5-62-14a
5-62-14b
5-62-14c
5-62-14d

सत्यप्रतिज्ञः किल सूतपुत्र-
स्तथा कस भारं विषहेत कस्मात्।
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा
लोकक्षयं पश्यत भीमसेनात् ।।

5-62-15a
5-62-15b
5-62-15c
5-62-15d

आवन्त्यकालिङ्गजयद्रथेषु
चेदिध्वजे तिष्ठति बाह्लिके च।
अहं हनिष्यामि सदा परेषां
सहस्रशश्चायुतशश्च योधान् ।।

5-62-16a
5-62-16b
5-62-16c
5-62-16d

यदैव रामे भगवत्यनिन्द्ये
ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम्।
तदैव धर्मश्च तषश्च नष्टं
वैकर्तनस्याधमपूरुषस्य ।।

5-62-17a
5-62-17b
5-62-17c
5-62-17d

वैशंपायन उवाच।

5-62-18x

तथोक्तवाक्ये नृपतीन्द्र भीष्मे
निक्षिप्य शस्त्राणि गते च कर्णे।
वैचित्रवीर्यस्य सुतोऽल्पबुद्धि-
र्दुर्योधनः शान्तनवं बभाषे ।।

5-62-18a
5-62-18b
5-62-18c
5-62-18d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि द्विषष्टितमोऽध्यायः ।।

सम्पाद्यताम्

5-62-1 तथेति पार्थं पृच्छन्तं वैचित्रवीर्यं अचिन्तयित्वेति संबन्धः ।। 5-62-4 सावशेषं मम आयुरस्ति। अतोऽन्तकालस्यानुपस्थितत्वात्तदस्त्रं ममास्तीति अहं समर्थोऽस्मि अर्जुनं जेतुमित्यर्थः ।। 5-62-5 प्रपत्स्ये प्रापयिष्ये ।। 5-62-7 प्रधाने त्वयि हते सति सर्वे हताः स्युरत आत्मानं गोपायेत्युपहासः ।। 5-62-17 ब्रह्मब्रुवाणः ब्राह्मणोऽहमिति वदन् ।।

उद्योगपर्व-061 पुटाग्रे अल्लिखितम्। उद्योगपर्व-063