महाभारतम्-05-उद्योगपर्व-080

← उद्योगपर्व-079 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-080
वेदव्यासः
उद्योगपर्व-081 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सहदेवेन श्रीकृष्णंप्रति कुरूणां शमाभिसन्धावपि युद्धपक्षस्यैव स्थापनकथनम् ।। 1 ।।
सात्यकिना सहदेवपक्षानुमोदने योधानां सर्षात्सिंहनादः ।। 2 ।।

सहदेव उवाच।

5-80-1x

यदेतत्कथितं राज्ञा धर्म एष सनातनः।
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ।।

5-80-1a
5-80-1b

यदि प्रसममिच्छेयुः कुरवः पाण्डवैः सह।
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ।।

5-80-2a
5-80-2b

कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्।
अवधेन प्रशाम्येत मम मन्युः सुयोधने ।।

5-80-3a
5-80-3b

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः ।
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ।।

5-80-4a
5-80-4b

ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम्।
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ।।

5-80-5a
5-80-5b

सात्यकिरुवाच।

5-80-6x

सत्यमाह महाबाहो सहदेवो महामतिः।
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ।।

5-80-6a
5-80-6b

न जानासि यथा दृष्ट्वा चीराजिनधरान्वने।
तवापि मन्युरुद्धूतो दुःखितान्प्रेक्ष्य पाण्डवान् ।।

5-80-7a
5-80-7b

तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः।
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ।।

5-80-8a
5-80-8b

वैशंपायन उवाच।

5-80-9x

एवं वदि वाक्यं तु युयुधाने महामतौ।
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ।।

5-80-9a
5-80-9b

सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्।
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ।।

5-80-10a
5-80-10b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अशीतितमोऽध्यायः ।।

सम्पाद्यताम्

5-80-4 यदि यद्यपि भीमादयो धार्मिकाः स्युः तथापि अहं धर्ममुत्सृज्य तेन सह योद्धृमिच्छामि ।।

उद्योगपर्व-079 पुटाग्रे अल्लिखितम्। उद्योगपर्व-081