महाभारतम्-05-उद्योगपर्व-113

← उद्योगपर्व-112 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-113
वेदव्यासः
उद्योगपर्व-114 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

ऋषभगिरिश्रृङ्गमुपगतयोः गरुडगालवयोः तत्र शाण्डिलीनामकब्राह्मणीदर्शनम् ।। 1 ।।
तद्दत्तान्नमुपभुज्य विश्रमाय तत्र शयनम् ।। 2 ।।
सुप्तोत्थितं शिथिलपक्षबन्धं तार्क्ष्यमभिवीक्ष्य गालवेन तंप्रति तत्कारणप्रश्नः ।। 3 ।।
सुपर्णेन ब्राह्मण्याः विष्णावाद्यन्यतमसमीपप्रापणानुचिन्तनस्य स्वानर्थप्राप्तिकारणत्वकथनपूर्वकं तांप्रति क्षमापनम् ।। 4 ।।
तत्प्रसादाधिगतपक्षबलेन सुपर्णेन सह गच्छतो गालवस्य मध्येमार्गं यदृच्छोपागतेन विश्वामित्रेण पुनरश्वानयनचोदनम् ।। 5 ।।

नारद उवाच।

5-113-1x

ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ।
शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम् ।।

5-113-1a
5-113-1b

अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्।
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः ।।

5-113-2a
5-113-2b

सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् ।
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ।।

5-113-3a
5-113-3b

मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।
` तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम् ।।

5-113-4a
5-113-4b

ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।'
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ।।

5-113-5a
5-113-5b

मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः।
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ।।

5-113-6a
5-113-6b

किमिदं भवता प्राप्तमिहागमनजं फलम्।
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ।।

5-113-7a
5-113-7b

किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ।।

5-113-8a
5-113-8b

सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ।।

5-113-9a
5-113-9b

यत्र देवो महादेवो यत्र विष्णुः सनातनः ।
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ।।

5-113-10a
5-113-10b

सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया।
मयैतन्नाम प्रध्यातं मनसा शोचसा किल ।।

5-113-11a
5-113-11b

तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ।।

5-113-12a
5-113-12b

सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ।
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ।।

5-113-13a
5-113-13b

निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ।।

5-113-14a
5-113-14b

हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया।
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ।।

5-113-15a
5-113-15b

आचारः फलते धर्ममाचारः फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ।।

5-113-16a
5-113-16b

तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ।।

5-113-17a
5-113-17b

` यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि।
तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन ।।

5-113-18a
5-113-18b

तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् ।
त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि ।।'

5-113-19a
5-113-19b

भवितासि यथापूर्वं बलवीर्यसमन्वितः ।

5-113-20a

नारद उवाच।

5-113-20x

बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ।।

5-113-20b

अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् ।
नैव चासादयामास तथारूपांस्तुरङ्गमान् ।।

5-113-21a
5-113-21b

विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः ।
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ।।

5-113-22a
5-113-22b

यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज।
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ।।

5-113-23a
5-113-23b

प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।
यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम् ।।

5-113-24a
5-113-24b

सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ।।

5-113-25a
5-113-25b

तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम् ।।

5-113-26a
5-113-26b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्रयोदशाधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-113-5 भ्रष्टतनूजं छिन्नपक्षमङ्गं यस्य तं भ्रष्टतनूजाङ्गम् ।। 5-113-8 व्यभिचारो धर्मातिक्रमः ।। 5-113-11 शोचता कथमियमत्र वसतीति ।। 5-113-20 द्रविणवत्तरौ बलवत्तरौ ।। 5-113-23 अपवर्गस्य फलप्राप्तेः ।। 5-113-24 निशाम्यतां विचार्यताम् ।।

उद्योगपर्व-112 पुटाग्रे अल्लिखितम्। उद्योगपर्व-114