महाभारतम्-05-उद्योगपर्व-145

← उद्योगपर्व-144 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-145
वेदव्यासः
उद्योगपर्व-146 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कुन्त्या कर्णंप्रति तस्य सूर्यात्स्वस्मिन् जननकथनपूर्वकं पाण्डवैः सह संगमचोदना ।।

कर्ण उवाच।

5-145-1x

राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते ।।

5-145-1a
5-145-1b

कुन्त्युवाच।

5-145-2x

कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता।
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ।।

5-145-2a
5-145-2b

कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक ।।

5-145-3a
5-145-3b

प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ।।

5-145-4a
5-145-4b

कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ।।

5-145-5a
5-145-5b

स त्वं भ्रातॄनसंबुद्ध्य मोहद्यदुपसेवसे ।
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ।।

5-145-6a
5-145-6b

एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ।।

5-145-7a
5-145-7b

अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः ।
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष यौधिष्ठिरीं श्रियम् ।।

5-145-8a
5-145-8b

अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् ।
सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः ।

5-145-9a
5-145-9b

कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ ।
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः ।।

5-145-10a
5-145-10b

कर्ण शोभिष्यसे नूनं पञ्चमिर्भ्रातृभिर्वृतः।
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे ।।

5-145-11a
5-145-11b

उपपद्यो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु ।
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ।।

5-145-12a
5-145-12b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
पञ्चचत्वारिंशदधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-145-7 एकं पुत्रमेव स्नेहेन पश्यन्ती एकदर्शिनी ।।

उद्योगपर्व-144 पुटाग्रे अल्लिखितम्। उद्योगपर्व-146