मार्कण्डेयपुराणम्/अध्यायाः ११६-१२०

← अध्यायाः १११-११५ मार्कण्डेयपुराणम्
अध्यायाः ११६-१२०
वेदव्यासः
अध्यायाः १२१-१२५ →

116
अथ षोडशाधिकशततमोऽध्यायः
विविंशचरितवर्णनम्
मार्कण्डेय उवाच
क्षुपः खनित्रपुत्रस्तु प्राप्य राज्यं यथा पिता ।
तथैव पालयामास प्रजाधर्मेण रञ्जयन् । । १
स दानशीलो यष्टा च यज्ञानामवनीपतिः ।
समः शत्रौ च मित्रे च व्यवहारादिवर्त्मनि । । २
एकदा स महीपालो निजस्थानगतो मुने ।
सूतैरुक्तो यथा पूर्वं क्षुपो राजा तथाऽभवत् । । ३
ब्रह्मणस्तनयः पूर्वं क्षुपोऽभूत्पृथिवीपतिः ।
यादृक्चरितमस्यासीत्तादृक्तस्यैव चेष्टितम् । । ४
राजोवाच
श्रोतुमिच्छामि चरितं क्षुपस्य सुमहात्मनः ।
यदि तादृङ्मया शक्यं चेष्टितुं तत्करोम्यहम् । । ५
सूता ऊचुः
स चकाराकरान्भूप राजा गोब्राह्मणान्पुरा ।
षष्ठांशेन कृता चोर्व्यामिष्टिस्तेन महात्मना । । ६
राजोवाच
तेषां महात्मनां राज्ञां कोऽनुयास्यति मद्विधः ।
तथाप्युत्कृष्टचेतानां चेष्टासूद्यमवान्भवेत् । । ७
तच्छ्रूयतां प्रतिज्ञा या साम्प्रतं क्रियते मया ।
क्षुपस्यानुकरिष्यामि महाराजस्य चेष्टितम् । । ८
त्रींस्त्रीन्यज्ञान्करिष्यामि सस्यापाते गतागते ।
पृथिव्यां चतुरन्तायां प्रतिज्ञेयं कृता मया । । ९
यच्च गोब्राह्मणाः पूर्वमददन्भूभृते करम् ।
तमेव प्रतिदास्यामि ब्राह्मणानां तथा गवाम् । । 116.१०
मार्कण्डेय उवाच
इति प्रतिज्ञाय वचः क्षुपस्तत्कृतवांस्तथा ।
सस्यापाते स यज्ञांस्त्रीनयजद्यजतांवरः । । ११
गोब्राह्मणाः पुरा राज्ञामददद्यं च वै करम् ।
तावत्संख्यमदाद्वित्तमन्यद्गोब्राह्मणाय सः । । १२
तस्य पुत्रोऽभवद्वीरः प्रमथायामनिन्दितः ।
यस्य प्रतापशौर्याभ्यां कृता वश्या महीभृतः । । १३
तस्यापि नन्दिनी नाम वैदर्भी दयिताऽभवत् ।
विविंशं तनयं तस्यां जनयामास स प्रभुः । । १४
विविंशे शासति महीं महीपाले महौजसि ।
महीतलमभूद्व्याप्तं निरन्तरतया नरैः । । १५
ववर्ष काले पर्जन्यो मही सस्यवती तथा ।
सुफलानि च सस्यानि रसवन्ति फलानि च । । १६
रसाः पुष्टिकराश्चासन्पुष्टिर्नोन्मादकारिणी ।
न वित्तनिचया नॄणां प्रभूतां मदहेतवः । । १७
तत्प्रतापेन रिपवो भयमापुर्महामुने ।
स्वास्थ्यं जनः सुहृद्वर्गो मुदमाप सुपूजितः । । १८
इष्ट्वा स यज्ञान्सुबहून्सम्यक्सम्पाल्य मेदिनीम् ।
सङ्ग्रामे निधनं प्राप्य शक्रलोकमितो गतः । । १९
इति श्रीमार्कण्डेयपुराणे विविंशचरितं नाम षोडशाधिकशततमोऽध्यायः । ११६ ।
117
अथ सप्तदशाधिकशततमोऽध्यायः
खनीनेत्रचरित्रवर्णनम्
मार्कण्डेय उवाच
तस्य पुत्रः खनीनेत्रो महाबलपराक्रमः ।
यस्य यज्ञेष्वगायन्त गन्धर्वा विस्मयान्विताः । । १
खनीनेत्रसमो नान्यो भुवि यज्वा भविष्यति ।
तेन यज्ञायुते पूर्णे दत्ता पृथ्वी ससागरा । । २
दत्त्वा च सकलां पृथ्वीं ब्राह्मणानां महात्मनाम् ।
तपसा द्रव्यमासाद्य मोदयन्साधितेन यः । । ३
यतश्च प्राप्य वित्तर्द्धिमतुलां दातृसत्तमात् ।
जगृहुर्ब्राह्मणा विप्र नान्यराज्ञः प्रतिग्रहम् । । ४
सप्तषष्टिसहस्राणि सप्तषष्टिशतानि च ।
सप्तषष्टिं च यो यज्ञानयजद् भूरिदक्षिणान् । । ५
अपुत्रः स महीपालो मृगयामुपचक्रमे ।
पुत्रार्थं पितृयज्ञाय मांसकामो महामुने । । ६
अश्वारूढो विना सैन्यमेक एव महावने ।
बद्धगोधाङ्गुलित्राणो बाणखड्गधनुर्धरः । । ७
तं वाहयन्तं तुरगमन्यतो गहनाद्वनात् ।
विनिष्क्रम्य मृगः प्राह मां हत्वाभिमतं कुरु । । ८
अन्ये मृगाः पलायन्ते महाभीत्या विलोक्य माम् ।
कथमात्मप्रदानं त्वं मृत्यवे कर्तुमिच्छसि । । ९
मृग उवाच
अपुत्रोऽहं महाराज वृथा जन्मप्रयोजनम् ।
विचारयन्न पश्यामि प्राणानामिह धारणम् । । 117.१०
मार्कण्डेय उवाच
अथाभ्येत्य मृगः प्राह तमन्यो वसुधाधिपम् ।
मृगस्य तस्य प्रत्यक्षमलमेतेन पार्थिव । । ११
घातयस्वेति मां मांसैर्मम कर्म समाचार ।
यथा कृतार्थता ते स्यान्मम चाप्युपकारि तत् । । १२
पुत्रार्थं त्वं महाराज स्वपितॄन्यष्टुमिच्छसि ।
अपुत्रस्यास्य मांसेन लप्स्यसे वाञ्छितं कथम् । । १३
यादृक्कर्म विनिष्पाद्यं तादृग्द्रव्यमुपाहरेत् ।
दुर्गन्धैर्न सुगन्धानां गन्धज्ञानविनिर्णयः । । १४
राजोवाच
वैराग्यकारणं प्रोक्तमनेनापुत्रता मम ।
कथ्यतां प्राणसंत्यागे यत्ते वैराग्यकारणम् । । १५
मृग उवाच
बहवो मे सुता भूप बह्व्यो दुहितरस्तथा ।
यच्चिन्तादुःखदावाग्निज्वालामध्ये वसाम्यहम् । । १६
सर्वसाध्या नरेन्द्रेयं मृगजातिः सुकातरा ।
तेष्वपत्येषु मे चातिममत्वं तेन दुःखितः । । १७
मनुष्यसिंहशार्दूलवृकादिभ्यो बिभेम्यहम् ।
विहीनात्सर्वसत्त्वेभ्यः श्वशृगालादपि प्रभो । । १८
सोऽहं निमित्तं बन्धूनामिमां शून्यां वसुन्धराम् ।
नृसिंहादिभयात्सर्वामिच्छामि सुनृशंसकृत् । । १९
तृणान्यन्येऽपि खादन्ति गोऽजावितुरगादिकाः ।
तांस्तेषां पोषणायाहमिच्छामि निधनं गतान् । । 117.२०
निष्क्रान्तेषु ततस्तेषु ममापत्येषु वै पृथक् ।
भवन्ति चिन्ताः शतशो ममत्वावृतचेतसः । । २१
किं कूटपाशं किं वज्रं वागुरां किं सुतो मम ।
प्राप्तश्चरन्वने किं वा नृसिंहादिवशं गतः । । २२
प्राप्तोऽयमेकः सम्प्राप्तास्तेऽवस्थां कीदृशीं मम ।
साम्प्रतं ते चिरायन्ते ये गताः सुमहावनम् । । २३
दृष्टवा प्राप्तान्ममाभ्याशमहं तानात्मजान्नृप ।
ईषदुछ्रवसितः क्षेममिच्छामि रजनीं पुनः । । २४
प्रभाते दिवसं क्षेममस्तगेऽर्के निशामपि ।
वाञ्छाम्यहं कदा क्षेमं सर्वकालं भविष्यति । । २५
एतत्ते कथितं भूप महोद्वेगस्य कारणम् ।
अतः प्रसादं कुरु मे बाणोऽयं पात्यतां मयि । । २६
इति दुःखशताविष्टः प्राणान्नाहं त्यजामि यत् ।
तत्कारणं निबोध त्वं ब्रुवतो मम पार्थिव । । २७
असूर्या नाम ते लोका यान्गच्छन्या् त्मघातकाः ।
यज्ञोपयुक्ताः पशवः सम्प्रयान्युवतच्छ्रितीः प्रभो । । २८
अग्निः पशुरभूत्पूर्वं पशुरासीज्जलाधिपः ।
भास्वानथोच्छ्रितीः प्राप्ता यज्ञे निष्ठामुपागताः । । २९
तन्ममैतां कृपां कृत्वा नय मामुच्छ्रितिं नृप ।
आत्मनश्चेप्सितं कामं पुत्रलाभादवाप्स्यसि । । 117.३०
पूर्वमृग उवाच
राजेन्द्र नैष हन्तव्यो धन्योऽयं सुकृती मृगः ।
बहवस्तनया ह्यस्य हन्तव्योऽहमसन्ततिः । । ३१
उत्तरमृग उवाच
एकदेहभयं यस्य दुःखं धन्यः स वै भवान् ।
बहूनि यस्य देहानि तस्य दुःखान्यनेकधा । । ३२
एको यदाहमासं तु प्राक्तदा देहजं मम ।
दुःखमासीन्ममत्वे तु भार्यायास्तदभूद्द्विधा । । ३३
यदाजातान्यपत्यानि तदा यावन्ति तानि वै ।
तावच्छरीरभूमीनि मम दुःखान्यथाभवन् । । ३४
न कृतार्थो भवाम्यस्य नातिदुःखाय सम्भवः ।
इह दुःखाय मत्सूतिःपरत्र च विरोधिनी । । ३५
यतो रक्षणपोषार्थमपत्यानां करोमि तत् ।
चिन्तयामि च सम्भूतिस्तेन मे नरके ध्रुवम् । । ३६
राजोवाच
न वेद्मि किं सन्ततिमान्धन्योऽपुत्रोऽत्र किं मृग ।
पुत्रार्थश्चायमारम्भो मम दोलायते मनः । । ३७
 दुःखाय सन्ततिः सत्यमैहिकामुष्मिकाय तत् ।
तथाप्यतनयान्यान्ति ऋणानीति श्रुतं मया । । ३८
सोऽहं यतिष्ये पुत्रार्थमृते प्राणिवधं मृग ।
तपसैव प्रचण्डेन यथापूर्वं महीपतिः । । ३९
इति श्रीमार्कण्डेयपुराणे खनीनेत्रचरितवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः । ११७ ।
118
अथाष्टादशाधिकशततमोऽध्यायः
करन्धमचरितवर्णनम्
मार्कण्डेय उवाच
ततः स नृपतिर्गत्वा गोमतीं पापनाशिनीम् ।
तत्र तुष्टाव नियतो भूत्वा देवं पुरन्दरम् । । १
तप्यमानस्तपश्चोग्रं यतवाक्कायमानसः ।
तुष्टाव प्रयतः शक्रमपत्यार्थं महीपतिः । । २
तस्य स्तोत्रेण तपसा भक्त्या चापि सुरेश्वरः ।
तुतोष भगवानिन्द्रः प्राह चैनं महामुने । । ३
अनेन तपसा भक्त्या स्तोत्रेणोच्चारितेन च ।
परितुष्टोऽस्मि ते भूप व्रियतां भवता वरः । । ४
राजोवाच
अपुत्रस्य सुतो मेऽस्तु सर्वशस्त्रभृतां वरः ।
सदा चाव्याहतैश्वर्यो धर्मकृद्धर्मवित्कृती । । ५
मार्कण्डेय उवाच
तथेति चोक्तः शक्रेण राजा प्राप्तमनोरथः ।
प्रजाः पालयितुं भूप आजगाम निजं पुरम् । । ६
तत्रास्य कुर्वतो यज्ञं सम्यक्पालयतः प्रजाः ।
अजायत सुतो विप्र तदा शक्रप्रसादतः । । ७
तस्य नाम पिता चक्रे बलाश्व इति भूपतिः ।
अस्त्रग्राममशेषं च ग्राहयामास तं सुतम् । । ८
पितर्युपरते विप्र सोऽधिराज्ये स्थितो नृपः ।
स बलाश्वो वशं निन्ये भुवि सर्वमहीक्षितः । । ९
करं च दापयामास सारग्रहणपूर्वकम् ।
स सर्वभूमिपान्राजा पालयामास च प्रजाः । । 118.१०
अथाखिलनरेन्द्रास्ते दायादास्तस्य दुर्मदाः ।
न चाभ्युत्थाय सततं त चास्मै प्रददुः करान् । । ११
व्युत्थिताः स्वेषु राष्ट्रेषु न सन्तोषपरास्ततः ।
भुवं तस्य नरेन्द्रस्य जगृहुस्ते नराधिपाः । । १२
स गृहीत्वा स्वकं राज्यं पृथिवीशो बलान्मुने ।
तस्थौ स्वनगरे भूपैर्विरोधो बहुभिः कृतः । । १३
समेत्य सुमहावीर्याः ससाधनधनास्ततः ।
रुरुधुस्तं महीपालं पुरे तत्र नरेश्वराः । । १४
पुररोधेन तेनाथ कुपितः स महीपतिः ।
स्वल्पकोशोऽल्पदण्डश्च वैक्लव्यं परमं गतः । । १५
अपश्यमानः शरणं सबलो द्विजसत्तम ।
करौ मुखाग्रतः कृत्वा निशश्वासार्तमानसः । । १६
ततोऽस्य हस्तविवरान्मुखानिलसमाहताः ।
निर्जग्मुः शतशो योधा रथनागतुरङ्गमाः । । १७
ततः क्षणेन तत्सर्वं नगरं तस्य भूपतेः ।
व्याप्तमासीद्बलौघेन सारेणातिबलान्मुने । । १८
अथ सोऽतिबलौघेन महता तेन संवृतः ।
निर्मथ्यनगरात्तस्मात्तान्विजिग्ये नराधिपः । । १९
जित्वा च वशमानीय चकार करदान्पुनः ।
यथापूर्वं महाभाग महाभाग्यो नरेश्वरः । । 118.२०
धुतयोः करयोर्जज्ञे यतस्तस्यारिदाहदम् ।
बलं करन्धमस्तस्मात्स बलाश्वोऽभिधीयते । । २१
स धर्मात्मा महात्मा च स मैत्रः सर्वजन्तुषु ।
करन्धमोऽभवद्भूपस्त्रिषु लोकेषु विश्रुतः । । २२
सम्प्रास्तस्य परामार्त्तिं ददावरिविनाशनम् ।
बलं धर्मेण चाक्षिप्तमभ्युपेत्य स्वयं नृपम् । । २३
इति श्रीमार्कण्डेयपुराणे करन्धमचरितं नामाष्टादशाधिकशततमोऽध्यायः । ११८ ।

119
अथैकोनविंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरित्रवर्णनम्
मार्कण्डेय उवाच
वीर्यचन्द्रसुता सुभूर्वीरा नाम शुभव्रता ।
स्वयंवरे सा जगृहे महाराजं करन्धमम् । । १
तस्यां पुत्रं स राजेन्द्रो जनयामास वीर्यवान् ।
अविक्षितमिति ख्यातिमुपेतं जगतीतले । । २
जाते तस्मिन्सुते राजा स दैवज्ञानपृच्छत ।
कच्चित्प्रशस्तनक्षत्रे शस्तलग्ने सुतो मम । । ३
कच्चिच्चालोकितं जन्म मम पुत्रस्य शोभनैः ।
ग्रहैः कच्चिन्न दुष्टानां ग्रहाणां दृक्पथं गतम् । । ४
इत्युक्तास्तेन दैवज्ञास्तमूचुर्नृपतिं ततः ।
शस्ते मुहूर्ते नक्षत्रे लग्ने चैव सुतस्तव । । ५
समुत्पन्नो महावीर्यो महाभागो महाबलः ।
भविष्यति महाराज महाराजस्तवात्मजः । । ६
अवैक्षतेमं देवानां गुरुः शुक्रश्च सप्तमः ।
सोमश्चतुर्थस्तनयं तवैनं समवैक्षत । । ७
उपान्तसंस्थितश्चैव सोमपुत्रोप्यवैक्षत ।
नावैक्षतेमं सविता न भौमो न शनैश्चरः । । ८
तव पुत्रं महाराज धन्योऽयं तनयस्तव ।
सर्वकल्याणसम्पत्ति समवेतो भविष्यति । । ९
मार्कण्डेय उवाच
इति दैवज्ञवचनं निशम्य वसुधाधिपः ।
हर्षपूर्णमनाः प्राह निजस्थानगतस्तदा । । 119.१०
अवैक्षतेमं देवानां गुरुः सोमः सितो बुधः ।
नावैक्षतैनमादित्यो नार्कसूनुर्न भूमिजः । । ११
अवैक्षतेति यत्प्रोक्तं भवद्भिर्बहुशो वचः ।
अविक्षितेति तेनास्य ख्यातं नाम भविष्यति । । १२
मार्कण्डेय उवाच
अविक्षितः सुतस्तस्य वेदवेदाङ्गपारगः ।
अस्त्रग्राममशेषं स कण्वपुत्रादथाग्रहीत् । । १३
स्वरूपेणातिभिषजौ देवानां पार्थिवात्मजः ।
बुद्ध्या वाचस्पतिं कान्त्या शशाङ्कं तेजसा रविम् । । १४
धैर्येणाब्धिं तयोर्वीं च सहिष्णुत्वेन वीर्यवान् ।
शौर्येण न समस्तस्य कश्चिदासीन्महात्मनः । । १५
स्वयंवरे तं जगृहे हेमधर्मात्मजा वरा ।
सुदेवतनया गौरी सुभद्रा बलिनः सुता । । १६
लीलावती वीरसुता वीरभद्रसुता निभा ।
भीमात्मजा मान्यवती दम्भपुत्री कुमुद्वती । । १७
याश्चैनं नाभिनन्दन्ति स्वयंवरकृतक्षणाः ।
ताश्चापि स बलाद्वीरो जग्राह नृपतेः सुतः । । १८
निराकृत्य नृपान्सर्वांस्तासां पितृकुलानि च ।
स्वयं हि वीर्यमाश्रित्य बलवान्न बलोद्धतः । । १९
एकदा तु विशालस्य विशालाधिपतेः सुताम् ।
वैशालिनीं स सुदतीं स्वयंवरकृतक्षणाम् । । 119.२०
परिभूयाखिलान्भूपान्स्वेच्छया न वृतस्तया ।
बलाज्जग्राह विप्रर्षे यथान्या बलगर्वितः । । २१
ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना ।
निराकृताः सुनिर्विण्णाः प्रोचुरन्योन्यमाकुलाः । । २२
क्षमतां वञ्चनामेतामेकस्माद्बलशालिनाम् ।
बहूनामेकवर्णानां जन्म धिग्वो महीभृताम् । । २३
क्षत्रियो यः क्षतात्त्राणं वध्यमानस्य दुर्मदैः ।
करोति तस्य तन्नाम वृथैवान्ये हि बिभ्रति । । २४
आत्मनोऽपि क्षतत्राणं दुष्टादस्मादकुर्वताम् ।
भवतां क्षत्रियकुले जातानां कीदृशी मतिः । । २५
उच्चार्यते स्तुतिर्या वः सूतमागधबन्दिभिः ।
सा सत्या मा वृथा वीरा भवत्वरिविनाशनात् । । २६
चरतां सा तथैवैषा भूपाश्चारैर्दिगन्तरे ।
पौरुषाश्रयिणः सर्वे विशिष्टकुलसम्भवाः । । २७
बिभेति को न मरणात्को युद्धेन विनाऽमरः ।
विचिन्त्यैतन्न हातव्यं पौरुषं शस्त्रवृत्तिभिः । । २८
एतन्निशम्य ते भूपा विस्पष्टामर्षपूरिताः ।
ऊचुः परस्परं सर्वे समुत्तस्थुश्च सायुधाः । । २९
केचिद्रथानारुरुहुः केचिन्नागांस्तथा हयान् ।
अन्येऽमर्षपराधीनास्तमुपेताः पदातयः । । 119.३०
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नामैकोनविंशत्यधिकशततमोऽध्यायः । ११९ ।
120
अथ विंशत्यधिकशततमोऽध्यायः
अविक्षिच्चरितवर्णनम्
मार्कण्डेय उवाच
इति संग्रामसज्जास्ते भूपा भूपसुतस्तथा ।
निराकृताः सुबहुशस्तत्कालं चाप्यविक्षिता । । १
ततो बभूव संग्रामस्तस्य तैः सह दारुणः ।
एकस्य बहुभिर्भूपैर्भूपपुत्रवरैर्मुने । । २
तेऽसिशक्तिगदाबाणपाणयस्तं सुदुर्मदाः ।
अभिघ्नन्तो युयुधिरे तैः समस्तैरसावपि । । ३
स ताञ्छरशतैरुग्रैर्बिभेद नृपनन्दनः ।
कृतास्त्रो बलवान्बाणैस्ते च तं बिभिदुः शितैः । । ४
कस्यचिच्चिच्छिदे बाहुमन्यस्य च शिरोधराम् ।
हृदि विव्याध चैवान्यमन्यं वक्षस्यताडयत् । । ५
करं चिच्छेद करिणस्तुरगस्य तथा शिरः ।
रथस्येषां तथैवाश्वान्रथस्यान्यस्य सारथिम् । । ६
बाणानापततश्चक्रे द्विधा बाणैस्तथा द्विषाम् ।
चिच्छेदान्यस्य खड्गं च धनुरन्यस्य लाघवात् । । ७
तनुत्रेऽपहृते तेन ननाशान्यो नृपात्मजः ।
अविक्षिताहतश्चान्यः पदातिः प्रजहौ रणम् । । ८
इत्याकुलीकृते तस्मिन्समग्रे राजमण्डले ।
तस्थुः सप्तशतं वीरा मरणे कृतनिश्चयाः । । ९
आभिजात्यवयःशौर्यलज्जाभारसमन्विताः ।
निर्जिते सकले सैन्ये पलायनपरायणे । । 120.१०
तैः समेत्य महीपालैः स तु पुत्रो महीभृतः ।
युयुधे धर्मयुद्धेन तेन तं नातिकोपितः । । ११
विच्छिन्नयन्त्रकवचान्स तानपि महाबलः ।
कर्त्तुं व्यवस्थितस्ते च ततः क्रुद्धा महामुने । । १२
धर्ममुत्सृज्य युयुधुर्युध्यमानेन धर्मतः ।
नरेन्द्रपुत्राः प्रस्वेदजलक्लिन्नाननाः समम् । । १३
विव्याध कश्चिद्बाणौघैः कश्चिच्चिच्छेद कार्मुकम् ।
ध्वजमस्यापरो बाणैश्छित्त्वा भूमावपातयत् । । १४
जघ्नुरन्ये तथैवाश्वान्बभञ्जुश्चापरे रथम् ।
गदापातेनाथ चान्ये बाणैः पृष्ठमताडयन् । । १५
छिन्ने धनुषि सक्रोधः स तदा नृपतेः सुतः ।
जग्राहासिं तथा चर्म तदप्यन्योन्वपातयत् । । १६
च्छिन्नासिचर्मा जग्राह स गदां गदिनां वरः ।
तामप्यन्यः क्षुरप्रेण चिच्छेद कृतहस्तवत् । । १७
अन्ये शरसहस्रेण शतेनान्ये नराधिपाः ।
विव्यधुः कोष्ठकीकृत्य धर्मयुद्धपराङ्मुखाः । । १८
स विह्वलः पपातोर्व्यामेको बहुभिरर्दितः ।
राजपुत्रा महाभागा बबन्धुस्ते च तं ततः । । १९
तमधर्मेण ते सर्वे गृहीत्वा नृपतेः सुतम् ।
विशालेन समं राज्ञा वैदिशं विविशुः परम् । । 120.२०
हृष्टाः प्रमुदिता बद्धं समादाय नृपात्मजम् ।
स्वयंवरा च सा कन्या न्यस्ता तेन ततः पुरः । । २१
पुनः पुनश्च पित्रोक्ता तथापि च पुरोधसा ।
आलम्ब्यतामिति वरो यस्ते राजसु रोचते । । २२
यदा सा मानिनी कञ्चिन्न जग्राह वरं मुने ।
तदा पप्रच्छ दैवज्ञं विवाहार्थं नरेश्वरः । । २३
विशिष्टतरमेतस्या विवाहाय दिनं वद ।
अद्यैतदीदृक्सञ्जातं युद्धं विघ्नोपपादकम् । । २४
मार्कण्डेय उवाच
इति पृष्टो नरेन्द्रेण स दैवज्ञो विमृश्य तत् ।
दुर्मनाः प्राह विज्ञातपरमार्थो महीपतिम् । । २५
भविष्यन्त्यपराणीह दिनानि पृथिवीपते ।
प्रशस्तलग्नयुक्तानि शोभनान्यचिरेण वै । । २६
करिष्यसि विवाहं त्वं तेषु प्राप्तेषु मानद ।
अलमेतेन यत्रायं महाविघ्न उपस्थितः । । २७
इति श्रीमार्कण्डेयपुराणेऽविक्षिच्चरितं नाम विंशत्यधिकशततमोऽध्यायः । १२० ।