मार्कण्डेयपुराणम्/अध्यायाः १११-११५

← अध्यायाः १०६-११० मार्कण्डेयपुराणम्
अध्यायाः १११-११५
वेदव्यासः
अध्यायाः ११६-१२० →

111
अथैकादशाधिकशततमोऽध्यायः
नाभागचरितवर्णनम्
मार्कण्डेय उवाच
निवृत्तोऽसौ ततो भूपः संग्रामात्स्वसुतेन वै ।
उपयेमे च तां वैश्यतनयां सोऽपि तत्सुतः । । १
ततः स वैश्यतां प्राप्तः समुपेत्याह पार्थिवम् ।
भूपाल यन्मया कार्यं तत्ममादिश्यतां मम । । २
राजोवाच
धर्माधिकरणे युक्ता बाभ्रव्याद्यास्तपस्विनः ।
यदस्य कर्मधर्माय तद्वदन्तु तथाचर । । ३
मार्कण्डेय उवाच
ततस्ते मुनयस्तस्य पाशुपाल्यं तथा कृषिम् ।
वाणिज्यं च परं धर्ममाचचख्युः सभासदः । । ४
तथैव चक्रे स सुतस्तस्य राज्ञो यथोदितम् ।
तैर्धर्मवादिभिर्धर्मं च्युतस्य निजधर्मतः । । ५
तस्य पुत्रस्ततो जातो नाम्ना ख्यातो भलन्दनः ।
स मात्रा प्रहितो गच्छद्गोपालो भव पुत्रक । । ६
मात्रा तथा नियुक्तोऽथ प्रणिपत्य स्वमातरम् ।
राजर्षिमगमन्नीपं हिमवत्पर्वताश्रयम् । । ७
तं समेत्य च जग्राह तस्य पादौ यथाविधि ।
प्रणिपत्याह चैवैनं राजर्षिं स भलन्दनः । । ८
आदिष्टो भगवन्मात्रा गोपालस्त्वं भवेति वै ।
मया च पालनीया क्ष्मा तस्याः स्वीकरणं कथम् । । ९
मया हि गौः पालनीया सा यदा स्वीकृता भवेत् ।
आक्रान्ता बलवद्भिः सा दायादैः पृथिवी मम । । 111.१०
तां यथा प्राप्नुयां पृथ्वीं त्वत्प्रसादादहं विभो ।
तथादिश करिष्यामि तवाज्ञां प्रणतोऽस्मि ते । । ११
मार्कण्डेय उवाच
ततः स नीपो राजर्षिस्तस्मै निरवशेषतः ।
भलन्दाय ददौ ब्रह्मन्नस्त्रग्रामं महात्मने । । १२
प्राप्तास्त्रविद्यः स ययौ पितृव्यतनयान्द्विज ।
वसुरातादिकान्पुत्रानादिष्टः स महात्मना । । १३
अयाचत स राज्यार्धं पितृपैतामहोचितम् ।
ते चोचुर्वैश्यपुत्रस्त्वं कथं भोक्ष्यसि मेदिनीम् । । १४
ततस्तैर्युद्धमभवद्भलन्दस्यात्मवंशजैः ।
वसुरातादिभिः क्रुद्धैः कृतास्त्रस्यास्त्रवर्षिभिः । । १५
स जित्वा तानशेषांस्तु शस्त्रविक्षतसैनिकान् ।
जहार पृथिवी तेषां धर्मयुद्धेन धर्मवित् । । १६
स निर्जितारिः सकलां पृथ्वीं राज्यं तथा पितुः ।
निवेदयामास ततस्तत्पिता जगृहे न च । ।
प्रत्युवाच स तं पुत्रं भार्यायाः पुरतस्तदा । । १७
नाभाग उवाच
भलन्द राज्यमेतत्ते क्रियतां पूर्वजैः कृतम् । । १८
अहं न कृतवान्राज्यं नासामर्थ्ययुतः पुरा ।
वैश्यतां तु पुरस्कृत्य तथैवाज्ञाकरः पितुः । । १९
कृत्वाऽप्रीतिं पितुरहं वैश्यकन्यापरिग्रहात् ।
न पुण्यलोकभाग्राजा यावदाभूतसम्प्लवम् । । 111.२०
उल्लंघ्याज्ञां पुनस्तस्य पालयामि महीं यदि ।
नास्ति मोक्षस्ततो नूनं मम कल्पशतैरपि । । २१
न चापि युक्तं त्वद्बाहुनिर्जितं मम मानिनः ।
राज्यं भोक्तुमनीहस्य दुर्बलस्येव कस्यचित् । । २२
राज्यं कुरु स्वयं पुत्र दायादेभ्यो विमुञ्च वा ।
ममाज्ञापालनं शस्तं पितुर्न क्षितिपालनम् । । २३
मार्कण्डेय उवाच
ततः प्रहस्य तद्भार्या सुप्रभा नाम भामिनी ।
प्रत्युवाच पतिं भूप गृह्यतां राज्यमूर्जितम् । । २४
न त्वं वैश्यो न चैवाहं जाता वैश्यकुले नृप ।
क्षत्रियस्त्वं तथैवाहं क्षत्रियाणां कुलोद्भवा । । २५
पूर्वमासीन्महीपालः सुदेव इति विश्रुतः ।
तस्याभूच्च सखा राज्ञो धूम्राश्वस्य सुतो नलः । । २६
स तेन सख्या सहितो जगामाम्रवनं वनम् ।
पत्नीभिः स समं रन्तुं माधवे मासि पार्थिव । । २७
ततः पानान्यनेकानि भक्ष्याणि बुभुजे तदा ।
भार्याभिः सहितस्ताभिस्तेन सख्या समन्वितः । । २८
ततः पुष्करिणीतीरे ददर्शातिमनोरमाम् ।
पत्नीं च्यवनपुत्रस्य प्रमतेः पार्थिवात्मजाम् । । २९
सखा तस्य नलो मत्तो जगृहे तां च दुर्मतिः ।
पश्यतस्तस्य राज्ञश्च त्रातत्रातेति वादिनीम् । । 111.३०
आक्रन्दितं निशम्यैव स तस्याः प्रमतिः पतिः ।
आजगाम त्वरायुक्तः किमेतदिति वै वदन् । । ३१
ततो ददर्श राजानं सुदेवं तत्र संस्थितम् ।
गृहीतां च तथा पत्नीं नलेन सुदुरात्मना । । ३२
ततः सुदेवं प्रमतिः प्राहायं शास्यतामिति ।
त्वं च शास्ता भवद्राज्ये दुष्टश्चायं नलो नृप । । ३३
मार्कण्डेय उवाच
तस्यार्तस्य वचः श्रुत्वा सुदेवो नलगौरवात् ।
प्राह वैश्योऽस्मि गच्छान्यं क्षत्रियं त्राणकारणात् । । ३४
ततः स प्रमतिः क्रुद्धस्तेजसा निर्दहन्निव ।
प्रत्युवाचाथ राजानं वैश्योऽस्मीत्यभिभाषिणम् । । ३५
प्रमतिरुवाच
एवमस्तु भवान्वैश्यः क्षत्रियः क्षतरक्षणात् ।
क्षत्रियैर्धार्यते शस्त्रं नार्त्तशब्दो भवेदिति । ।
स त्वं न क्षत्रियो भावी वैश्य एव कुलाधमः । । ३६
इति श्रीमार्कण्डेयपुराणे नाभागचरिते एकादशाधिकशततमोऽध्यायः । १११ ।
112
अथ द्वादशाधिकशततमोऽध्यायः
मार्कण्डेय उवाच
तस्मै दत्त्वा ततः शापं नलं क्रुद्धोऽब्रवीद्द्विज ।
प्रमतिर्भार्गवः कोपात्त्रैलोक्यं निर्दहन्निव । । १
मदोन्मत्तो यतो भार्यां भवानत्र ममाश्रमे ।
बलाद्गृह्णाति भस्मत्वं तस्माद्व्रजतु मा चिरम् । । २
तेनोदाहृतमात्रे च वाक्ये तस्मिंस्तदा नलः ।
देहजेनाग्निना सद्यो भस्मपुञ्जस्तदाऽभवत् । । ३
दृष्ट्वा प्रभावं तं तस्य सुदेवो विमदस्ततः ।
प्रणामनम्रः प्राहेदं क्षम्यतां क्षम्यतामिति । । ४
यदुक्तवांस्त्वां भगवन्सुरापानमदाकुलम् ।
तत्क्षम्यतां प्रसीद त्वं शापोऽयं विनिवर्त्यताम् । । ५
एवं प्रसादितस्तेन प्रमतिः प्राह भार्गवः ।
गतकोपो नले दग्धे नावनीतेन चेतसा । । ६
नान्यथा भावि तद्वाक्यं यन्मया समुदीरितम् ।
तथापि ते करिष्यामि प्रसन्नोऽनुग्रहं परम् । । ७
भविता वैश्यजातीयो भवान्नास्त्यत्र संशयः ।
भविता क्षत्रियो वैश्यस्तस्मिन्नेवाशु जन्मनि । । ८
ग्रहीष्यति बलात्कन्यां यदा ते क्षत्रसम्भवः ।
तदा त्वं क्षत्रियो वैश्यः स्वगृहीतो भविष्यसि । । ९
एवं स वैश्यो भूपाल सुदेवोऽस्मत्पिताभवत् ।
अहं च या महाभाग तत्सर्वं श्रूयतां त्वया । । 112.१०
सुरतो नाम राजर्षिः प्रागासीद्गन्धमादने ।
तपस्वी नियताहारस्त्यक्तसङ्गो वनाश्रयः । । ११
ततः श्येनमुखभ्रष्टां दृष्ट्वैकां शारिकां भुवि ।
कृपाऽभूज्जनिता मूर्च्छा तथा तस्य महात्मनः । । १२
ततो मूर्च्छावसानेऽहं तस्योत्पन्ना शरीरतः ।
स मां दृष्ट्वा च जग्राह स्निह्यमानेन चेतसा । । १३
यस्मात्कृपाभिभूतस्य मम जातेयमात्मजा ।
तस्मात्कृपावती नाम्ना भविष्यत्याह स प्रभो । । १४
ततोऽहमाश्रमे तस्य वर्धमाना दिवानिशम् ।
सखीभिः सह तुल्याभिर्विचरामि वनानि च । । १५
ततो मुनेरगस्त्यस्य भ्रातागस्त्य इति श्रुतः ।
स चिन्वन्कानने वन्यं सखीभिः कोपितोऽशपत् । । १६
यस्मान्मां वैश्य इत्याह भवती तेन ते शपे ।
वैश्या भविष्यसीत्युक्ते प्रसाद्योक्तो मया मुनिः । ।
नापराधं कृतवती तवाहं द्विजसत्तम ।
अन्यासामपराधेन किमर्थं शप्तवानसि । । १७
ऋषिरुवाच
दुष्टतां दुष्टसंसर्गाददुष्टमपि गच्छति ।
सुराबिन्दुनिपातेन पञ्चगव्यघटो यथा । । १८
प्रणिपत्य ह्यनिष्टोऽपि यत्त्वयाहं प्रसादितः ।
तस्मादनुग्रहं बाले शृणुष्व च करोम्यहम् । । १९
वैश्ययोनौ यदा जाता त्वं पुत्रं बोधयिष्यसि ।
राज्याय जातिस्मरतां तदा त्वं समवाप्स्यसि । । 112.२०
ततो भूयः क्षत्रजातिं प्राप्ता त्वं पतिना सह ।
दिव्यानवाप्स्यसे भोगान्गच्छ भीतिरपैतु ते । । २१
एवं शप्तास्मि राजेन्द्र तेन पूर्वं महर्षिणा ।
पिता च मे पूर्वमेवं शप्तः प्रमतिनाऽभवत् । । २२
एवं वैश्यो न राजंस्त्वं न च वैश्यः पिता मम ।
न त्वं हि मय्यदुष्टायामदुष्टो दुष्यसे कथम् । । २३
इति श्रीमार्कण्डेयपुराणे द्वादशाधिकशततमोऽध्यायः । ११२ ।
113
अथ त्रयोदशाधिकशततमोऽध्यायः
भलन्दनवत्सप्रीचरितवर्णनम्
मार्कण्डेय उवाच
इति तस्या वचः श्रुत्वा पुत्रस्य स च पार्थिवः ।
पुनः प्रोवाच धर्मज्ञस्तां पत्नीं तनयं तथा । । १
यन्मया पितुरादेशात्त्यक्तं राज्यं न तत्पुनः ।
ग्रहीष्यामि वृथोक्तेन किमात्मा क्लिश्यते त्वया । । २
अहं ते सम्प्रदास्यामि करं वैश्यव्रते स्थितः ।
भुङ्क्ष्व राज्यमशेषं त्वमिच्छया वा परित्यज । । ३
इत्युक्तः स तदा पित्रा राजपुत्रो भलनन्दनः ।
चकार राज्यं धर्मेण तद्वद्दारपरिग्रहम् । । ४
अव्याहतं तस्य चक्रं पृथिव्यामभवद्द्विज ।
न चाधर्मे मनो भूपास्तस्य सर्वेऽभवन्वशे ।। ५
तेनेष्टो विधिवद्यज्ञः सम्यक्शास्ति वसुन्धराम् ।
स एवैकोऽभवद्भर्त्ता पृथिव्यामरिशासनः । । ६
अजायत सुतस्तस्य वत्सप्रीरिति नामतः ।
पितातिशयितो येन गुणौघेन महात्मना । । ७
तस्यापि भार्या सौनन्दा विदूरथसुताऽभवत् ।
पतिव्रता महाभागा सा प्राप्ता तेन शौर्यतः । ।
हत्वा पुरन्दररिपुं कुजंभं दितिजेश्वरम् । । ८
क्रौष्टुकिरुवाच
भगवंस्तेन सम्प्राप्ता कुजृंभनिधनात्कथम् ।
एतदाख्यानमाख्याहि प्रसन्नेनान्तरात्मना । । ९
मार्कण्डेय उवाच
विदूरथोनाम नृपः ख्यातकीर्तिरभूद्भुवि ।
तस्य पुत्रद्वयं जातं सुनीतिः सुमतिस्तथा । । 113.१०
एकदा तु वनं यातो मृगयां स विदूरथः ।
ददर्श गर्तं सुमहद्भूमेर्मुखमिवोद्गतम् । । ११
तं दृष्ट्वा चिन्तयामास किमेतदिति भैरवम् ।
पातालविवरं मन्ये नैतद्मूमेश्चिरन्तनम् । । १२
चिन्तयन्निति तत्रासौ ददर्श विजने वने ।
ब्राह्मणं सुव्रतं नाम तपस्विनमुपागतम् । । १३
स तं पप्रच्छ च नृपः किमेतदिति विस्मितः ।
अतिगम्भीरमवनेर्दर्शितान्तर्गतोदरम् । । १४
ऋषिरुवाच
किन्न वेत्सि महीपाल वागर्थस्त्वं हि मे मतः ।
ज्ञेयं सर्वं नरेन्द्रेण वर्तते यन्महीतले । । १५
दानवः सुमहावीर्यो वसत्युग्रो रसातले ।
स जृम्भयति यत्पृथ्वीं कुजृम्भः प्रोच्यते ततः । । १६
क्रियते तेन यत्किञ्चिद्रत्नभूतं महीतले ।
त्रिदिवे वा नरपते तं कथं वेत्ति नो भवान् । । १७
सुनन्दं नाम मुशलं त्वष्ट्रा यन्निर्मितं पुरा ।
तज्जहार स दुष्टात्मा तेन हन्ति रणे रिपून् । । १८
पातालान्तर्गतस्तेन भिनत्ति वसुधामिमाम् ।
ततोऽसुराणां सर्वेषां द्वाराणि कुरुतेऽसुरः । । १९
तेन भिन्नात्र वसुधा सुनन्दमुशलेन तु ।
भोक्ष्यते वसुधामेतां तमजित्वा कथं भवान् । । 113.२०
यज्ञान्विध्वंसयत्युग्रो देवानामुपरोधकः ।
आप्याययति दैतेयान्स बली मुशलायुधः । । २१
यद्यरिं घातयस्येनं पातालान्तरगोचरम् ।
ततः समस्तवसुधापतिस्त्वं परमेश्वरः । । २२
मुशलं तस्य बलिनः सौनन्दं प्रोच्यते जनैः ।
तथा बलाबलं चैव तं वदन्ति विचक्षणाः । । २३
तत्तु निर्वीर्यतां याति संस्पृष्टं योषिता नृप ।
तस्मिन्दिने द्वितीयेऽह्नि वीर्यवत्तदुदीर्यते । । २४
न स वेत्ति दुराचारः प्रभावं मुशलस्य तम् ।
योषित्कराग्रसंस्पर्शे दोषं वीर्यविशातनम् । । २५
एवं तस्य बलं भूप दानवस्य दुरात्मनः ।
मुशलस्य च ते प्रोक्तं यद्युक्तं तत्समाचर । । २६
आसन्नमेतद्भवतः पुरस्य पृथिवीपते ।
कृतं तेन महारन्ध्रं निश्चिन्तः किं भवान्वृथा । । २७
इत्युक्त्वा तु गते तस्मिन्पुरं गत्वा महीपतिः ।
मन्त्रयामास मन्त्रज्ञैः पुरमध्ये तु मन्त्रिभिः । । २८
यथाश्रुतमशेषं तत्कथयामास मन्त्रिणाम् ।
मुशलस्य प्रभावं च वीर्यशातनमेव च । । २९
तं मन्त्रं क्रियमाणं तु मन्त्रिभिस्तेन भूभृता ।
तत्पार्श्ववर्तिनी कन्या शुश्रावाथ मुदावती । । 113.३०
ततः कतिपयाहे तु तां कन्यां वयसान्विताम् ।
जहारोपवनाद्दैत्यः कुजृम्भः स सखीवृताम् । । ३१
तच्छ्रुत्वा स महीपालः क्रोधपर्याकुलेक्षणः ।
पुत्रावुवाच त्वरितं गच्छतं वनकोविदौ । । ३२
निर्विन्ध्यायास्तटे गर्तस्तेन गत्वा रसातलम् ।
स हन्यतां योऽपहर्ता मुदावत्याः सुदुर्मतिः । । ३३
मार्कण्डेय उवाच
ततस्तौ तत्सुतौ प्राप्य तं गर्त्तं तत्पदानुगौ ।
युयुधाते कुजृम्भेण स्वसैन्येनातिकोपितौ । । ३४
ततः परिघनिस्त्रिंशशक्तिशूलपरश्वधैः ।
बाणैश्चाविरतं युद्धं तेषामासीत्सुदारुणम् । । ३५
ततो मायाबलवता तेन दैत्येन तावुभौ ।
राजपुत्रौ रणे बद्धौ निहताशेषसैनिकौ । । ३६
तच्छ्रुत्वा स महीपालः प्राहेदं सर्वसैनिकान् ।
बद्धपुत्रः परामार्तिमुपेतो मुनिसत्तम । । ३७
यस्तं निहत्य दैतेयं मोचयिष्यति मे सुताम् ।
तस्याहं सम्प्रदास्यामि तामेवायतलोचनाम् । । ३८
इत्येवं घोषयांचक्रे स राजा स्वपुरे तदा ।
निराशः पुत्रतनयाबन्धमोक्षाय वै मुने । । ३९
ततः शुश्राव वत्सप्रीर्भलन्दनसुतो हि तत् ।
आघोष्यमाणं बलवान्कृतास्त्रः शौर्यसंयुतः । । 113.४०
स चागम्याभिवाद्यैनं प्राह पार्थिवसत्तमम् ।
विनयावनतो भूत्वा पितुर्मित्रमनुत्तमम् । । ४१
आज्ञापयाशु मामेव तनयौ मोचयामि ते ।
तवैव तेजसा हत्वा तं दैत्यं तनयां च ते । । ४२
मार्कण्डेय उवाच
स तं मुदा परिष्वज्य प्रियसख्युरथात्मजम् ।
गम्यतामिति संसिद्ध्यै वत्सेत्याह स पार्थिवः । । ४३
स्थाने स्थास्यति मे वत्सो यद्येवं कुरुते विधिम् ।
वत्सैतत्क्रियतामाशु यद्युत्साहि मनस्तव । । ४४
मार्कण्डेय उवाच
ततः सखड्गः सधनुर्बद्धगोधाङ्गुलित्रवान् ।
जगाम वीर पातालं तेन गर्तेन सत्वरः । । ४५
ततो ज्यास्वनमत्युग्रं स चक्रे पार्थिवात्मजः ।
येन पातालमखिलमासीदापूरितान्तरम् । । ४६
ततो ज्यास्वनमाकर्ण्य कुजृम्भो दानवेश्वरः ।
आजगामातिकोपेन स्वसैन्यपरिवारितः । । ४७
ततो युद्धमभूत्तस्य तेन पार्थिवसूनुना ।
ससैन्यस्य ससैन्येन बलिनो बलशालिना । । ४८
दिनानि त्रीणि स यदा योधितस्तेन दानवः ।
ततः कोपपरीतात्मा मुसलायाभ्यधावत । । ४९
गन्धैर्माल्यैस्तथा धूपैः पूज्यमानः स तिष्ठति ।
अन्तःपुरे महाभाग प्रजापतिविनिर्मितः । । 113.५०
ततो विज्ञातमुशलप्रभावा सा मुदावती ।
पस्पर्श मुशलश्रेष्ठमतिनम्रशिरोधरा । । ५१
पुनर्यावत्स गृह्णाति मुशलं तं महासुरः ।
तावत्सा वन्दनव्याजात्पस्पर्शानेकशः शुभा । । ५२
ततः स गत्वा युयुधे मुसलेनासुरेश्वरः ।
व्यर्था मुशलपातास्ते संजग्मुस्तेषु शत्रुषु । । ५३
परमास्त्रे तु निर्वीर्ये सौनन्दे मुशले मुने ।
अस्त्रैः शस्त्रैश्च दैतेयः सोऽयुध्यत रणेऽरिणा । । ५४
शस्त्रास्त्रैर्नः समस्तस्य राजपुत्रस्य सोऽसुरः ।
मुशलेन बलं तस्य तच्च तन्व्या निराकृतम् । । ५५
ततः पराजित्य स भूपसूनुरस्त्राणि शस्त्राणि च दानवस्य ।
चकार सद्यो विरथं ततश्च सचर्मखड्गः पुनरप्यधावत् । । ५६
तमापतन्तं रभसाऽभ्युदीर्णं विस्पष्टकोपं त्रिदशेन्द्रशत्रुम् ।
शस्त्रेण वह्नेर्भुवि राजपुत्रौ जघान कालानलसप्रभेण । । ५७
स पावकास्त्रेण हृदि क्षतो भृशं तत्याज देहं त्रिदशारिरात्मनः ।
बभूव सद्यश्च महोरगाणां रसातलान्तेषु महानथोत्सवः । । ५८
ततोऽपतत्पुष्पवृष्टिर्महीपालसुतोपरि ।
जगुर्गन्धर्वपतयो देववाद्यानि सस्वनुः । । ५९
स चापि राजपुत्रस्तं हत्वा तौ नृपतेः सुतौ ।
मोचयामास तन्वङ्गी तां च कन्यां मुदावतीम् । । 113.६०
तच्चापि मुसलं तस्मिन्कुजृम्भे विनिपातिते ।
जग्राह नागाधिपतिरनन्तः शेषसंज्ञितः । । ६१
तस्याश्च परितुष्टोऽसौ शेषः सर्वोरगेश्वरः ।
मुदावत्या मुदाध्यातमनोवृत्तिस्तपोधनः । । ६२
सुनन्दमुसलस्पर्शं यच्चकार पुनः पुनः ।
योषित्करतलस्पर्शप्रभावज्ञातिशोभना । । ६३
मुदावत्यास्ततो नाम नागराजस्तदाकरोत् ।
सुनन्दामिति सानन्दं सौनन्दगुणजं द्विज । । ६४
स चापि राजपुत्रस्तां भ्रातृभ्यां सहितां पितुः ।
समीपमानिनायाशु प्रणिपत्याह चैव तम् । । ६५
आनीतौ तनयौ तात तथैवेयं मुदावती ।
तवाज्ञया मयान्यद्यत्कर्तव्यं तत्समादिश । । ६६
मार्कण्डेय उवाच
ततः प्रहर्षसम्पूर्णहृदयः स महीपतिः ।
साधुसाध्वित्यथाहोच्चैर्वत्स वत्सेति शोभनम् । । ६७
सभाजितोऽस्मि त्रिदशैर्वत्साहं कारणैस्त्रिभिः ।
त्वं जामाता च यत्प्राप्तो यच्चारिर्विनिपातितः । । ६८
आगतान्यक्षतान्यत्र यच्चापत्यानि मे पुनः ।
तद्गृहाणाद्य शस्तेऽह्नि पाणिमस्या मयोदितम् । । ६९
त्वं राजपुत्र चार्वङ्ग्याः कन्याया दुहितुर्मम ।
मुदावत्या मुदा युक्तः सत्यवाक्यं कुरुष्व माम् । । 113.७०
राजपुत्र उवाच
तातस्याज्ञा मया कार्या यद्ब्रवीषि करोमि तत् ।
त्वमेव तात जानीषे नैवात्राधिकृता वयम् । । ७१
मार्कण्डेय उवाच
ततस्तयोः स राजेन्द्रश्चक्रे वैवाहिकं क्रमम् ।
मुदावत्याश्च दुहितुर्भलन्दनसुतस्य वै । । ७२
ततः स तया रेमे वत्सप्रीर्नवयौवनः ।
रमणीयेषु देशेषु प्रासादशिखरेषु च । । ७३
कालेन गच्छता वृद्धः पिता तस्य भलन्दनः ।
वनं जगाम वत्सप्रीः स बभूव महीपतिः । । ७४
इयाज यज्ञान्सततं प्रजा धर्मेण पालयन् ।
पुत्रवत्पाल्यमानास्तु प्रजास्तेन महात्मना । । ७५
ववृधुर्विषये तस्य न चाभूद्वर्णसङ्करः ।
न दस्युव्यालदुर्वृत्तभयमासीच्च कस्यचित् । ।
नोपसर्गभयं चैव तस्मिञ्छासति भूपतौ । । ७६
इति श्रीमार्कण्डेयपुराणे भलन्दनवत्सप्रीचरितं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ ।
114
अथ चतुर्दशाधिकशततमोऽध्यायः
खनित्रचरित्रवर्णनम्
मार्कण्डेय उवाच
तस्य तस्यां सुनन्दायां पुत्रा द्वादश जज्ञिरे ।
प्रांशुः प्रवीरः शूरश्च सुचक्रो विक्रमः क्रमः । । १
बली बलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः ।
सुनयश्च महाभागाः सर्वे संग्रामजित्तमाः । । २
तेषां ज्येष्ठो महावीर्यः प्रांशुरासीन्नराधिपः ।
इतरे भृत्यवत्तस्य बभूवुर्वशवर्त्तिनः । । ३
तस्य यज्ञे द्विजत्यक्तैरनेकैर्द्रव्यराशिभिः ।
न्यूनवर्णविसृष्टैश्च सत्यनामा वसुन्धरा । । ४
सम्यक्पालयतस्तस्य प्रजाः पुत्रानिवौरसान् ।
योऽभूद्धनचयः कोशे तेन निष्पादितास्तु ये । । ५
क्रतवः शतं सहस्रास्ते तेषां संख्या न विद्यते ।
अयुताद्येन कोटीभिर्न च पद्मादिभिर्मुने । । ६
प्रजातिस्तस्य षुत्रोऽभूद्यस्य यज्ञे शतक्रतुः ।
अवाप्य तृप्तिमतुलां यज्ञभागैः सुरैः सह । । ७
दानवानां सुवीर्याणां जघान नवतीर्नव ।
बलं च बलिनां श्रेष्ठो जम्भं चासुरसत्तमम् । । ८
अन्यांश्च सुमहावीर्यानाजघानामरद्विषः ।
प्रजातेस्तनयाः पञ्च खनित्रप्रमुखा मुने । । ९
तेषां खनित्रो राजाभूत्प्रख्यातो निजविक्रमैः ।
स शान्तः सत्यवाक्छूरः सर्वप्राणिहिते रतः । । 114.१०
स्वधर्माभिरतो नित्यं वृद्धसेवी बहुश्रुतः ।
वाग्मी विनयसम्पन्नः कृतास्त्रोऽप्यविकत्थनः । । ११
सर्वलोकप्रियो नित्यमुवाचैतदहर्निशम् ।
नन्दन्तु सर्वभूतानि स्निह्यन्तु विजनेष्वपि । । १२
स्वस्त्यस्तु सर्वभूतेषु निरातङ्कानि सन्तु च ।
मा व्याधिरस्तु भूतानामाधयो न भवन्तु च । । १३
मैत्रीमशेषभूतानि पुष्यन्तु सकले जने ।
शिवमस्तु द्विजातीनां प्रीतिरस्तु परस्परम् । । १४
समृद्धिः सर्ववर्णानां सिद्धिरस्तु च कर्मणाम् ।
भो लोकाः सर्वभूतेषु शिवा वोऽस्तु सदा मतिः । । १५
यथात्मनि यथा पुत्रे हितमिच्छथ सर्वदा ।
तथा समस्तभूतेषु वर्त्तध्वं हितबुद्धयः । । १६
एतद्वो हितमत्यन्तं को वा कस्यापराध्यते ।
यत्करोत्यहितं किञ्चित्कस्यचिन्मूढमानसः । । १७
तं समभ्येति तन्न्यूनं कर्तृगामिफलं यतः ।
इति मत्वा समस्तेषु भो लोका हितबुद्धयः । । १८
सन्तु मा लौकिकं पापं लोकाः प्राप्स्यथ वै बुधाः ।
यो मेऽद्य स्निह्यते तस्य शिवमस्तु सदा भुवि । । १९
यश्च मां द्वेष्टि लोकेऽस्मिन्सोऽपि भद्राणि पश्यतु ।
एवं स्वरूपः पुत्रोऽभूत्खनित्रस्तस्य भूपते । । 114.२०
समस्तगुणसम्पन्नः श्रीमानब्जदलेक्षणः ।
तेन ते भ्रातरः प्रीत्या पृथग्राज्येषु योजिताः । । २१
स्वयं च पृथिवीमेतां बुभुजे सागराम्बराम् ।
प्राच्यां तेन कृतः शौरिर्दक्षिणस्यामुदावसुः । । २२
दिशि प्रतीच्यां मुनय उत्तरस्यां महारथाः ।
तेषां तस्य च भूपस्य पृथग्गोत्राः पुरोहिताः । । २३
बभूवुर्मुनयश्चैव मन्त्रिवंशक्रमागताः ।
शौरेरत्रिकुलोद्भूतः सुहोत्रो नाम वै द्विजः । । २४
उदावसोः कुशावर्त्तो गौतमान्वयजोऽभवत् ।
काश्यपः प्रमतिर्नाम सुनयस्य पुरोहितः । । २५
महारथस्य वासिष्ठः पुरोधाऽभून्महीभृतः ।
बुभुजुस्ते स्वराज्यानि चत्वारोऽपि नराधिपाः । । २६
खनित्रश्चाधिपस्तेषामशेषवसुधाधिपः ।
तेषु भ्रातृष्वशेषेषु खनित्रः स महीपतिः । । २७
प्रजासु च समस्तासु पुत्रेष्विव सदा हितः ।
एकदा मन्त्रिणा शौरिः स प्रोक्तो विश्ववेदिना । । २८
विविक्ते पृथिवीपाल किञ्चिद्वक्तव्यमस्ति नः ।
यस्येयं पृथिवी कृत्स्ना यस्य भूपा वशानुगाः । । २९
स राजा तस्य पुत्रश्च तत्पौत्राश्चान्वयस्ततः ।
इतरे भ्रातरस्तस्य प्राक्त्वल्पविषयाधिपाः । । 114.३०
तत्पुत्राश्चाल्पकास्तस्मात्तत्पौत्राश्चाल्पकाल्पकाः ।
कालेन ह्रासमासाद्य पुरुषात्पुरुषान्तरम् । । ३१
कृष्योपजीविनो भूप भवन्तीति तदन्वयाः ।
नोद्धारं कुरुते भ्राता भ्रातृस्नेहबलार्पणः । । ३२
स्नेहः कः पृथिवीपाल परयोर्भ्रातृपुत्रयोः ।
तत्पुत्रयोः परतरा मतिर्भवति पार्थिव । । ३३
तत्पुत्रः केन कार्येण प्रीतियुक्तो भविष्यति ।
अथवा येन तेनैव सन्तोषं कुरुते नृपः । । ३४
क्रियते तत्किमर्थं तु भूपैर्मन्त्रिपरिग्रहः ।
भुज्यते सकलं राज्यं मया ते मन्त्रिणा सता । । ३५
तत्किं मुधा धारयसे सन्तोषं कुरुते यदि ।
कार्यनिष्पादकं राज्यं करणं कर्तुरिष्यते । । ३६
राज्यलब्धुश्च ते कार्यं त्वं कर्त्ता करणं वयम् ।
सोऽस्माभिः करणै राज्यं पितृपैतामहं कुरु । ।
फलप्रदा भविष्यामः परलोकेन ते वयम् । । ३७
राजोवाच
ज्येष्ठो भ्राता महीपालो वयं तस्यानुजा यतः ।
ततः स भुङ्क्ते पृथिवीं वयं चाल्पवसुन्धराम् । । ३८
वयं तु भ्रातरः पञ्च पृथ्वी चैका महामते ।
अतोऽस्याः पृथगैश्वर्यं कथं कृत्स्नं भविष्यति । । ३९
विश्ववेद्युवाच
एवमेतद्भवत्वत्र यद्येका वसुधा नृप ।
तां त्वमेवाभिपद्यस्व ज्येष्ठः शास्तु यथा भवान् । । 114.४०
सर्वाधिपत्यः सर्वेभ्यो भव त्वमखिलेश्वरः ।
यतन्ते च यथाहं ते तेषामपि हि मन्त्रिणः । । ४१
राजोवाच
ज्येष्ठो राजा यथा प्रीत्या भजतेऽस्मान्सुतानिव ।
कथं तस्य करिष्यामि ममत्वं जगतीगतम् । । ४२
विश्ववेद्युवाच
राज्ये स्थितः पूजयेथा ज्येष्ठं भूपार्हणैर्धनैः ।
कनिष्ठज्येष्ठता केयं राज्यं प्रार्थयतां नृणाम् । । ४३
मार्कण्डेय उवाच
तथेति च प्रतिज्ञाते भूभुजा तेन सत्तम ।
विश्ववेदी ततो मन्त्री तद् भ्रातॄननयद्वशम् । । ४४
तेषां पुरोहितांश्चैव आत्मनः शान्तिकादिषु ।
नियोजयामास ततः खनित्रस्याभिचारके । । ४५
विभेद तस्य निभृतान्सामदानादिभिस्तथा ।
चक्रे च परमोद्योगं निजदण्डप्रभावने । । ४६
आभिचारिकमत्युग्रमहन्यहनि कुर्वताम् ।
पुरोधसां चतुर्णां च जज्ञे कृत्याचतुष्टयम् । । ४७
विकरालं महावक्त्रमतिभीषणदर्शनम् ।
समुद्यतमहाशूलं प्रभूतमतिदारुणम् । । ४८
ततस्तदागतं तत्र खनित्रो यत्र पार्थिवः ।
निरस्तं चाप्यदुष्टस्य तस्य पुण्यचयेन तत् । । ४९
कृत्याचतुष्टयं तेषु निपपात दुरात्मसु ।
पुरोहितेषु भूपानां तथा वै विश्ववेदिनि । । 114.५०
ततो निहन्त्या निर्दग्धाः कृत्यया ते पुरोहिताः ।
विश्ववेदी तथा मन्त्री स शौरेर्दुष्टमन्त्रदः । । ५१
इति श्रीमार्कण्डेयपुराणे खनित्रचरित्रे चतुर्दशाधिकशततमोऽध्यायः । ११४ ।
115
अथ पञ्चदशाधिकशततमोऽध्यायः
खनित्रचरित्रवर्णनम्
मार्कण्डेय उवाच
ततः समस्तलोकस्य विस्मयः सोऽभवन्महान् ।
यदेककालं नेशुस्ते पृथक्पुरनिवासिनः । । १
ततः शुश्राव निधनं यातान्भ्रातृपुरोहितान् ।
मन्त्रिणं च तथा भ्रातुर्दग्धं तं विश्ववेदिनम् । । २
किमेतदिति सोऽतीव विस्मितो मुनिसत्तम ।
खनित्रोऽभून्महाराजो नाजानात्तच्च कारणम् । । ३
ततो वसिष्ठं पप्रच्छ स राजा गृहमागतम् ।
यत्कारणं विनेशुस्ते भ्रातृमन्त्रिपुरोहिताः । । ४
तेन पृष्टस्तदा प्राह यथा वृत्तं महामुनिः ।
यच्छौरिमन्त्रिणा प्रोक्तं यच्च शौरिरुवाच तम् । । ५
यथा चानुष्ठितं तेन भ्रातॄणां भेदकारि वै ।
मन्त्रिणा तेन दुष्टेन यच्चक्रुश्च पुरोहिताः । । ६
यन्निमित्तं विनेशुस्ते अपापस्यापकारिणः ।
पुरोहितास्तस्य राज्ञः शत्रावपि दयावतः । । ७
स तच्छ्रुत्वा ततो राजा हा हतोऽस्मीति वै वदन् ।
निनिन्दात्मानमत्यर्थं वसिष्ठस्याग्रतो द्विज । । ८
राजोवाच
धिङ्मामपुण्यसंस्थानमल्पभाग्यमशोभनम् ।
दैवदोषकृतं पापं सर्वलोकविगर्हितम् । । ९
मन्निमित्तं विनष्टं तत्तद्ब्राह्मणचतुष्टयम् ।
मत्तः कोऽन्यः पापतरो भविष्यति पुमान्भुवि । । 115.१०
नाभविष्यं यदि पुमानहमत्र महीतले ।
ततस्ते न विनश्येयुर्मम भ्रातृपुरोहिताः । । ११
धिग्राज्यं धिक्च मे जन्म भूभुजां महतां कुले ।
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् । । १२
कुर्वन्तः स्वामिनां तेऽथ भ्रातॄणां मम याजकाः ।
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे । । १३
किं करोमि क्व गच्छामि नान्यो मत्तो हि पापकृत् ।
पृथिव्यामस्ति हेतुत्वं द्विजनाशस्य योगतः । । १४
इत्थमुद्विग्नहृदयः खनित्रः पृथिवीपतिः ।
वनं यियासुः पुत्रस्य कृतवानभिषेचनम् । । १५
अभिषिच्य सुतं राज्ये क्षुपसंज्ञं महीपतिः ।
भार्याभिस्तिसृभिः सार्धं तपसे स वनं ययौ । । १६
तत्रागत्वा तपस्तेपे वानप्रस्थविधानवित् ।
शतानि त्रीणि वर्षाणां सार्द्धानि नृपसत्तमः । । १७
तपसा क्षीणदेहस्तु राजवर्यो द्विजोत्तम ।
निगृह्य सर्वस्रोतांसि तत्याजासून्वनेचरः । । १८
ततः पुण्यान्ययौ लोकान्सर्वकामदुहोऽक्षयान् ।
अश्वमेधादिभिर्यज्ञैरवाप्या ये नराधिपैः । । १९
भार्याश्च तस्य तास्तिस्रः समन्तेनैव तत्यजुः ।
प्राणानवापुः सालोक्यं तेनैव सुमहात्मना । । 115.२०
एतत्खनित्रचरितं श्रुतं कल्मषनाशनम् ।
पठतां च महाभाग क्षुपस्यातो निशामय । । २१
इति श्रीमार्कण्डेयपुराणे खनित्रचरितसमाप्तिर्नाम पञ्चदशाधिकशततमोऽध्यायः । ११५ ।