कौटिल्यधीरज्जुनिशुद्धमूर्ति
 मन्ये स्थिरां मयेनृपस्य[१] लक्ष्मीम् ।
[२]उपायहस्तैरपि राक्षसेन
 निकृ[३]ष्यमाणामिव लक्ष्यामि ॥ २॥

तदेवमनयोः बुद्धेि[४]शालिनोः सुसचिवयोर्विरोधे संशयितेव नन्द[५]कुललक्ष्मीः ।

विरुद्धयोर्मुशमिह मत्रिमुख्ययो
 र्महावने वनगजयोरिवा[६]न्तरे ।
अनिश्चयाद्जवशयेष भीतया
 गतागतैर्ध्रुव[७] मिह खिद्यते श्रिया ॥ ३ ॥

तद्याव[८]दमात्यराक्षसं पश्यामि । (इति परिक्रम्य स्थितः[९] ।)


 ‘कौटिल्यधीरज्जुनिबद्धमूर्तिम्’ इत्यत्र रूपकानुप्राणिता उत्प्रेक्षा ॥ २ ॥

 अनिश्चयादिति । अनिश्चयादन्यतरविजयानिर्धारणात् । अत्रोपमानुप्राणितोस्प्रेक्षा । इयं प्राप्याशा—‘उपायापायशङ्काभ्यां प्रत्याशा कार्यसंभवः' इति लक्षणात् । कौटिल्यधीरज्जुनिबद्धति उपायशङ्का राक्षसेन निकृप्यमाणा इति अपायशङ्का ताभ्यां कार्यस्य मौर्यीयैर्यस्य संभवः कादाचिकत्वेन संभावना । विराधराक्षसयोर्महती संवादकथा पताका–‘प्रतिपाद्य कथाङ्ग स्यात्पताका व्यापिनी कथा ' इति लक्षणात् । अनयोः संबन्धाद्यं गर्भसंधिः ॥ ३ ॥

 तद्यावदिति । इदमङ्कास्यम्—‘अङ्कान्तपात्रैरङ्कास्यंमुत्तराङ्गार्थसूचना इति लक्षणात् । पूर्वाङ्कान्ते चाणक्येन मद्बलेन विगाहमानमिति राक्षसकृ-


                                         

( ततः प्रविशत्यासनस्थः[१०] पुरुषेणानुगम्यमानः सचिन्तो राक्षसः ।)

 राक्षसः--([११]सबाष्पम् ।) कष्टं भोः, कष्टम् । 

वृष्णीनामिव नीतिविक्रमगुणव्यापारशान्तद्विषां
 नन्दानां विपुले कुलेऽकरुणया नीते नियत्या क्षयम् ।
चिन्तावेशसमाकुलेन मनसा रात्रिंदिवं जाग्रतः
 सैवेयं मम चित्रकर्मरचना भित्तिं विना वर्तते ॥ ४ ॥

 अथवा[१२]

नेदं विस्मृतभक्तिना न विषयव्यासङ्ग[१३]मूढात्मना
 प्राणप्रच्युतिभीरुणा न च मया नात्मप्रतिष्ठार्थिना[१४]
अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते
 देवः स्वर्गगतोऽपि शात्रववधेना[१५]राधितः स्यादिति ॥ ५ ॥


तस्य विगाहनस्य नीतिप्रयोगस्यास्मिन्नङ्के वक्ष्यमाणस्य सूचनात् । यद्वा अङ्कावतरणम्—‘यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः । असूचिताङ्गपात्रं तदङ्कावतरणं मतम् ॥' इति लक्षणात् । अत्र वक्ष्यमाणस्य क्षपणकशकटदासादिनिग्रहस्य पूर्वाङ्कार्थानुसंगतत्वादाहितुण्डिकप्रवेशस्यासूचनाच्च ।

 वृष्णीनामिति । नीतिविक्रमरूपौ गुणौ तयोर्व्यापारेण प्रयोगेण शान्ता गमिता ण्यर्थोऽन्तर्भावितः द्विपो यैरिति बहुत्र्वीहिः । अकरुणया नियत्या दैवेन । सैवेयं नन्देषु जीवत्सु यादृशी तादृश्येव चित्रकर्मरचना विचित्रपौरुषव्यापारः भित्तिमाश्रयं विना वर्त्तते स्वामिनो विनैव मुधा व्याप्रिय इति खेदः ॥ ४ ॥

 नेदमिति । विपयव्यासङ्गो विषयोपभोगप्रवणता । स्वर्गगतस्वाम्या- राधनेच्छया नीतौ मनो दीयते न पूर्वोक्तहेतुभिरित्यर्थः । इदं तत्त्वानु- कीर्त्तनं मार्गः ॥ ५ ॥


 (आकाशमवलोकयन् सास्रम् ।) [१६]भगवति कमलालये, भृशमगुणज्ञासि । कुतः ।

आनन्दहेतुमपि देवमपास्य [१७]नन्दं
 [१८]क्तासि किं कथय वैरिणि मौर्यपुत्रे ।
दानाम्बुराजिरिव गन्धगजस्य नाशे
 तत्रैव किं न चपले प्रलयं गतासि ॥ ६ ॥

 अपि च अ[१९]नभिजाते,

पृथिव्यां किं दग्धाः प्रथितकुलजा भूमिपतयः
 पतिं पा[२०]पे मौर्य यदसि कुलहीनं वृतवती ।
प्रकृत्या[२१] वा काशप्रभवकुसुमप्रान्तचपला
 पुरर्न्धीणां प्रज्ञा पुरुषगुणविज्ञानविमुखी ॥ ७ ॥

 अपि च अविनीते, तदह[२२]माश्रयोन्मूलनेनैव त्वामकामां क[२३]रोमि । (विचिन्त्य ।) मया तावत्सुहृत्तमस्य चन्दनदासस्य गृ[२४]हे गृहजनं


 आनन्दहेतुमिति । स्पष्टम् ॥ ६ ॥

 दुःखावेशेन अनभिजाते इत्यादिगालनम् । अभिजाताः कुलीनाः ।

 पृथिव्यामिति । पुरन्ध्रीणामित्यर्थान्तरन्यासोऽलंकारः ———‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः' इति । भगवति कमलालय इत्यादि राक्षसस्य वितर्कप्रतिपादनं वाक्यं रूपं नामाङ्गम् ॥ ७ ॥

 विचिन्त्येति। आश्रयोन्मूलनहेतुमुपायं विचिन्त्य तमेव प्रपञ्चयति--- मया तावदित्यादिना ।


निक्षिप्य नगरान्निर्गच्छता न्याय्यमनुष्ठितम् । कुत[२५]: । कुसुमपुराभियोगं प्रति अनुदासीनो राक्षस इति तत्रस्थानामस्माभिः सहैककार्याणां देवपादोपजीविनां नोद्यमः शिथिलीभविष्य[२६]ति । चन्द्रगुप्तशरीरमभिद्रोग्धुमस्सत्प्रयुक्तानां तीक्ष्णरसदायिनाम्रुपसंग्रहार्थं परकृत्योपजापार्थं[२७] च महता को[२८]शसंचयेन स्थापितः शकटदासः । प्रतिक्षणमरातिवृत्ता[२९]न्तोपलब्धये तत्संहतिभेदनाय च व्यापारिताः सुहृदो जीवसिद्धिप्रभृतयः । तत्किम[३०]त्र बहुना ।

इष्टात्मजः सपदि सान्वय एव[३१] देवः
 शार्दूलपोतमिव यं परिपोष्य[३२] नष्टः।
तस्यैव बुद्धिविशिखेन भिनद्मि मर्म
 [३३]वर्मीभवेद्यदि न दैवमदृश्यमानम् ॥ ८ ॥


 चन्द्रगुप्तेत्यादि । तत्संहतयो भद्रभटादय: जीवसिद्धिना भेदिता इत्यस्य भ्रमः। इदं प्रकृतोत्कर्षाभिधानमुदाहरणं राक्षसेन प्रकृतकार्यस्योत्कर्षाभिधानात् ।

 इष्टात्मज इति । इष्टा आत्मजा यस्येति हेतुगर्भविशेषणम् । निकृष्टक्षेत्रजातमपि यं मौर्यं इष्टात्मजत्वात्प्रियापत्यत्वादुत्तमक्षेत्रजापत्यवत् परिपोष्य नष्टः । स्वपोषकघातकत्वेन शार्दूलपोतदृष्टान्तः । तस्यैव मौर्यस्य सर्म बुद्धिविशिखेन भिनद्मि भेत्स्यामि यदि दैवं न वर्मीभवेत् । वर्मरूपकं रक्षकं न भवेद्यदि तदा भिनद्मीत्यन्वयः। अदृश्येति । दैवं दृश्यं चेत्तदपि प्रतिकर्त्तुं शक्नुयामिति भावः । अत्र मया तावदित्यारभ्यादृश्यरूपमित्यन्तेन राक्षसस्योपायापायशङ्के ॥ ८ ॥



(ततः प्रविशति कञ्चुकी । )

 कञ्चुकी-- ‌

कामं नन्दमिव प्रमथ्य ज[३४]रया चाणक्यनीत्या यथा
 धर्मो मौर्य इव क्रमेण[३५] नगरे नीतः प्रतिष्ठां मयि ।
तं संप्रत्युपचीयमानमनु[३६] मे लब्धान्तरः सेवया
 लोभो राक्षसवज्जयाय यतते जेतुं न शक्नोति च ॥ ९ ॥

 (परिक्रम्योप[३७]सृत्य च |) इदममात्यराक्षसस्य गृहम् । प्रविशामि । (प्रविश्यावलोक्य च |) स्वस्ति भवते ।

 राक्षसः-[३८]आर्य, अभिवादये । प्रियंवदक, आसनमानीयताम्।

 पुरुषः[३९]-एदं आसणम् । उपविसदु अज्जो । (क)


 (क) इदमासनम् । उपविशतु आर्यः ।


 कामं नन्दमिति । यथा चाणक्यनीत्या नन्दं प्रमथ्य कुसुमपुरे मौर्यः प्रतिष्ठापितः तद्वज्जरसा कामं विषयाभिलाषमुपमर्द्य मयि धर्म:प्रतिष्ठापितः। वार्ध्दके विषयवैराग्ये कामं विहाय धर्ममेव सेवितुमुत्सहे इति भावः । संप्रति मलयकेतुसेवया लब्धान्तरः लब्धावसरः राक्षसः यथा तमुपचीयमानं वर्द्धिष्णुं मौर्यमनु लक्ष्यीकृत्य जयाय मौर्यजयायेत्यर्थः । ‘लक्षणेत्थंभूत–’ इति कर्मप्रवचनीयेनानुना योगे द्वितीया । यतते जेतुं च न शक्नोति। न शक्ष्यति चाणक्यनीतेः प्रबलत्वात् । एवं सेवया कुलाचारादावश्यकत्वेन गले पतितया राजकुलसेवया लब्धावसर: मे मम लोभः सेवाविषयोऽभिलाषः वार्द्धकोचितस्य धर्मस्य जयाय यतते जेतुं न शक्नोति च । कुलाचारतया यथाशक्ति राजकुलं सेवमानोऽपि वार्द्धकोचितं शमदमादिकं धर्म


 कञ्चुकी-(उ[४०]पविश्य ।) कुमारो मलयकेतुरमात्यं विज्ञापयति । चिरात्प्रभृ[४१]त्यार्यः परित्यक्तोचितसंस्कार इति पीड्यते मे हृदयम् । यद्यपि सहसा[४२] स्वामिगुणाः न शक्यन्ते विस्मर्तुं तथापि मद्वि[४३]ज्ञापनां मानयितुमर्हत्यार्यः । ( इत्याभरणानि प्रदर्श्य ।) इमान्याभरणानि कुमारेण स्वशरीरादवतार्य प्रेषि[४४]तानि धारयितुमर्हत्यमात्यः।

 राक्षसः-आर्य जाजले, विज्ञाप्यता[४५]मस्मद्वचनात्कुमारः । विस्मृता एव भवद्गणपक्षपातेन [४६]स्वामिगुणाः। किंतु ।

न तावन्निर्वीर्यैः परपरिभवाक्रा[४७]न्तिकृपणै-
 र्वहाम्यवङ्गैरेभिः प्रतनुमपि संस्काररचनाम् ।

न यावन्निःशेषक्षपि[४८]तरिपुचक्रस्य निहितं
 सुगाङ्गे हेमाङ्कं नृवर तव सिंहासनमिदम् ॥ १० ॥


नोपेक्षे इति भावः । ‘उपचीयमानमपि’ इति पाठे उपचीयमानं जेतुं यतते जयाय न शक्नोतीति व्यवहितान्वयः क्लिष्टः । अनेन कञ्चुकिनिर्वेदेन राक्षसोद्यमस्य चाणक्यनीत्या भावी उपमर्दः सूचितः ॥ ९ ॥

 सुगाङ्गेति। सुगाङ्गनामकप्रासादे परपरिभवकर्तृकाक्रान्तिराक्रमणं तेन कृपणैर्दीनैरित्यर्थः । इदमिति बुद्धिस्थपरामर्शः ॥ १० ॥


 कञ्चुकी-अ[४९]मात्ये नेतरि सुलभमेतत्कुमारस्य । तत्प्रतिमान्य[५०]तां कुमारस्य प्रथमः प्रणयः ।

 राक्षसः [५१]आर्य कुमार इवानतिक्रमणीयवचनो भवानपि । तदनुष्ठीय[५२]ते कुमारस्याज्ञा ।

 कञ्चुकी ( नाट्येन [५३]भूषणानि परिधाप्य ।) खस्ति भवते । सा[५४] धयाम्यहम् ।

 राक्षसः ---आर्य, अभिवाद[५५]ये ।

(कबुकी निष्क्रान्त[५६]: )

 राक्षसः-प्रियं[५७]वदक, ज्ञायतां कोऽमद्दर्शनार्थी द्वारि तिष्ठतीति ।

 पु[५८]रुषः-जं अमच्चो आणवेदि न्ति । (परिक्रम्य आहितुण्डिकं द्दष्ट्वा[५९] ।) अज्ज, को तुमम् । (क)


( क ) यदमात्स्य आज्ञापयतीति । आर्य, कस्त्वम् ।


 साधयामीति । प्रायेण ण्यन्तकः साधिर्गमेरर्थे प्रयुज्यते ।

 निष्क्रान्त इति । इदं प्रस्तुतोपयोगि समाधानवचनं संग्रहः । प्रस्तुतस्य राक्षसस्योत्साहस्योपयोगित्वात् । यद्वा प्रस्तुतस्य चाणक्योपायरूपस्य वीजस्योपयोगि इदं भूपणदानं समाधानवचनम् । अनुपदमेव राक्षसेन सिद्धार्थकाय पारितोषिकतया दारयमानानामेषामेव भूषणानां निर्वहणे कूटलेखे उपयोक्ष्यमाणत्वात् ।


 आहितुण्डिकः --भद्द, अहं खु आहितुण्डिओ जिण्णाविसो णा[६०]म । इच्छामि अमच्च[६१]स्स पुरदो सप्पेहिं खेलिदुम् । (क)

 पुरुषः-“चिट्ट [६२]जाव अमच्चस्स णिवेदेमि । ( राक्षसमुपसृत्य ।) अमच्च[६३], एसो खु सप्पजीवी इच्छदि सप्पं दंसेदुम् । (ख)

 राक्षसः--(वामाक्षि[६४]स्पन्दनं सूचयित्वा आत्मगतम् ) कथं प्रथममे[६५]व सर्पदर्शनम् । (प्रकाशम् ।) प्रियंवदक, न नः कौतूहलं सर्पेषु । तत्परितोष्य विसर्जयैनम् ।

 प्रियंवदकः- तथा[६६] । (इत्युपसृत्य ) अज्ज, एसो खु दे दंसणकज्जेण अमच्चो पसादं करेदि । ण उण सप्पदंसणे[६७]ण । (ग)


 ( क ) भद्र, अहं खल्वाहितुण्डिको जीर्णविषो नाम । इच्छाम्यमात्यस्य पुरतः सर्पॅः खेलितुम् ।

 (ख) तिष्ठ यावदमात्यस्य निवेदयामि । अमात्य, एष खलु सर्पजीवी इच्छति सर्पं दर्शयितुम् ।

 (ग ) आर्य, एष खलु ते दर्शनकार्येणामात्यः प्रसादं करोति । न पुनः


कथं प्रथसमेव सर्पदर्शनमिति शङ्करूपः संभ्रमः ।


 आहितुण्डिकः— भद्द[६८]मुह, विण्णवेहि अमचं ण केवलं अहं सप्पजीवी पाउडकवी क्खु अहम् । ता जइ मे दंसणेण अमच्चो पसादं ण[६९] करेदि ता एदं पत्तअं वाचेदु त्ति । (क)

 प्रियंवकः –(प[७०]त्रं गृहीत्वा राक्षसमुपसृत्य ) अज्ज्, एसो खु अमच्चं विण्णावेदि णं [७१] केवलं अहं सप्पजीवी पाउडकवी क्खु अहम् । ता जइ मे अमच्चो दंसणेण पसादं ण करेदि तदो एदं वि दाव[७२]

पत्तअं वाचेदु त्ति । (ख)


सपेददर्श्नेन ।

 ( क ) भद्रमुख, विज्ञापयामात्यं न केवलमहं सर्पजीवी, प्राकृतकविः खल्वहम् । तस्याद्यदि मे दर्शनेनामात्यः प्रसादं न करोति तदा एतत्पत्रकं बाचयत्विति ।

 ( ख ) आर्य, एष खल्वमात्यं विज्ञापयति न केवलमहं सर्पजीवी प्राकृतकविः खल्वहम् । तस्माद्यदि मे अमात्यो दर्शनेन प्रसादं न करोति तदा एतदपि तावत्यत्रकं वाचयत्विति ।


 राक्षसः-( प[७३]त्रं गृहीत्वा वाचयति ।)

पाऊण[७४] निरवसेसं कुसुमरसं अत्तणो कुसलदाए ।
जं उगिरेइ[७५] भमरो अण्णाणं कुणइ तं कफं ॥ ११ ॥ ( क )

 (विचिन्त्य[७६] स्वगतम् । )अये, कुसुमपुरवट्वृत्तान्तज्ञो भवत्प्रणिधिरिति गाथार्थः। कार्यव्यग्रत्वान्मनसः प्रभूतत्वांच्च प्रणिधीनां विस्मृतम् । इदानीं स्मृतिरुपलब्धा । व्यक्तमाहितुण्डिकच्छद्मना विराधगुप्ते[७७]नानेन भवितव्यम् । (प्रकाशम् ।) प्रियंवदक, प्रवेशयैनम्। सुकविरेषः। श्रोतव्यमस्मात्सुभाषितम् ।

प्रियंवदकः---- तथा[७८]। ( इत्याहितुण्डिकमुपसृत्य ।) उपसप्पदु अज्जो । (ख )


 (कं) पीत्वा निरवशेषं कुसुमरसमात्मनः कुशलतया । यंदुंद्भिरति भ्रमरः अन्येषां करोति तत्कार्यम् ॥

 (ख) उपसर्पतु आर्यः ।


 अये, कुसुमपुरवुत्तान्तग्न इति । इयं संचिन्तितार्थप्राप्तिः क्रमः । पूर्वं द्वारि कस्तिष्ठतीति कुसुमपुरवृत्तान्तहरचारगमनस्य संचिन्तितस्य प्राप्तेः।

कार्यव्यश्ग्रत्वादिति । इष्टजनानुसंधानरूपमधिबलमङ्गम् ।
व्यक्तमाहितुण्डिकेति । इदं लिङ्गदभ्यूहनमनुमानमङ्गम् ।


 आहितुण्डिकः--(नाट्येनोपसृत्य[७९] विलोक्य च स्वगतम् । संस्कृतमाश्रित्य ।) अ[८०]यममात्यराक्षसः । स एषः

वामां बाहुलतां निवेश्य शिथिलं[८१] कण्ठे निवृत्तानना
 स्कन्धे दक्षिणया बलान्निहितयाप्यज्ञे पतन्त्या मुहुः ।
गाढालिङ्गनसङ्गपीडितमु[८२]खं यस्योद्यमाशङ्किनी
 मौर्यस्योरसि नाधुनापि कुरुते वामेतरं श्रीः स्तनम् ॥ १२ ॥
 ( प्रकाशम् ।) जेदु अमच्चो[८३] ( क )

 राक्षसः-( विलोक्य ।) अये विराध[८४]- ( इत्यधक्ते।) ननु


 ( क ) जयतु अमात्यः ।


 वामामिति । अनुरागबलात्स्कन्धे निहितयापि यदुद्यसभयान्मुहुरले पतन्त्या दक्षिणया बाहुलतयोपलक्षिता इति शेषः । गाढालिङ्गनसङ्गनास त्या पीडितमुखं चिपिटीकृतचूचुकं यथा तथा चन्द्रगुप्तेऽत्यन्तमनुरक्तापि राक्षसोद्यमाशङ्किनी सती स्वाभिलषितं गाढालिङ्गनरूपमुपभोगं न संपादयतीति संभोगाभिलाषः यङ्गारः । अत्र गाढालिङ्गनाकरणस्य यदुद्यमाशङ्गित्वेन समर्थनत्काव्यलिङ्गमलंकारः । ‘समर्थनीयस्यार्थस्य काव्यलिङ्क समर्थनम्’ इति लक्षणात् ।

 अये विराध इति परिजनं प्रति रहस्यगोपनार्थमद्धोक्तिः । प्ररूढश्मश्रु-


विरूढश्मश्रुः । प्रियंवदक, भु[८५]जंगैरिदानीं विनोदयितव्यम् । तद्विश्रम्यतामितः परिजनेन । त्वमपि स्वा[८६]धिकारमशून्यं कुरु ।

 प्रियंवदक -तथा । (इ[८७]ति सपरिवारो निष्कान्तः)

 राक्ष[८८]सः -- सखे विराधगुप्त, इदमासनम् । आस्यताम् ।

( विराधगुप्तो ना[८९]ट्येनोपविष्टः ।)

 राक्षसः-(निर्व[९०]ण्य।) अये, देवपादपद्मोपजीविनोऽवस्थेयम् । ( इति रोदिति।)

 विराधगुप्तः--अलम[९१]मात्य शोकेन । नातिचिरादमात्योऽस्मान् [९२] पुरातनीमवथामारोपयिष्यति ।

 राक्षसः -- स[९३]खे, वर्णय कुसुमपुवृत्तान्तम् ।


 रिति चोक्तवाक्यस्यान्यथाकरणेन पूरणम् । विराधप्रवृद्धश्मश्रुरित्येककर णम् । विकृतो राधो वेषः तदूपणि प्ररूढानि ३मश्रूणि यस्य ।

 स्वाधिकारमशून्यमिति परप्रवेशनमदत्वा द्वारि अवहितस्तिष्ठेत्यर्थः।

 सखे वर्णय इति इयं व्यापिनी कथ पताका ।


 विरधगुसः अमात्य, वि[९४]स्तीर्णः खलु कुसुमपुरबृत्तान्तः । तत्कुतप्रभृति वर्णग्रामि[९५]

 राक्षसः- सखे चन्द्रगुप्तस्यैव [९६]तात्वन्नगरप्रवेशात्प्रभृति-अस्म[९७]त्प्रयुक्तैः तीक्ष्णरसदादिभिः किमनुष्ठितमित्यादितः “ श्रोतुमिच्छामि ।

 विराधगुप्तः -एष - कथयामि । अस्ति “ तावच्छकयवनकिरातकाम्बोज़पारसीकाहीक[९८]प्रभृतिभिश्चणक्यमतिपरिगृहीतैषीद्रगुप्तपर्वते [९९]क्ष्वरबलैरुदधिभिरिव प्रलयोचलितसलिलैः समन्तादुपरुद्धं कुसुमपुरम् ।

 राक्षसः-(शस्त्रमा[१००]कृष्य ससंभ्रमम् ।) अयि, मयि स्थिते कः कुसुमपुरखापरोत्स्यति[१०१] । प्रवीरंक भूवरकं , क्षिप्रमिदानीम् ।

प्रा[१०२]कारं परितः शरासनधरैः क्षिप्रं परिक्रम्यतां
 द्वारेषु द्विरदैः प्र[१०३]तिद्विपघटाभेदक्षमैः स्थीयताम् ।


 अस्तीति क्रियाया वाक्यार्थः कर्ता । प्रवीरकस्तदानींतनः संनिहितो ऽनुचरः ।

 प्राकारमिति । शत्रुबलस्य दुर्बलवंकथनं सहानुयायिनां प्रोत्सांहना र्थम् । इदं रोषसंभ्रमवचनं तोटकम् । अयं वीररसः स्थायीभावः-विभा- वैरनुभावैश्च सात्त्विकैर्यभिचारिभिः न आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥


[१०४]त्यक्त्वा मृत्युभयं प्रहर्तुमनसः शत्रोर्जले दुबले
ते निर्यान्तु मयाः सहैकमनसो येषामभीष्टं यशः ॥ १३ ॥

 विरोधंगुप्तः--असत्य, अल[१०५]मावेगेन । बृत्तमिदं वंण्येते ।

 राक्षसः-(निःश्वस्य[१०६]। )कष्टं वृत्तमिदम् । मया पुनर्जातं स एवायं काल[१०७] इति । ( शत्रमुत्सृज्य ।) हा देवं नन्द स्मरामि ते राक्षसं प्रति प्रसादातिशयम् । त्वमत्र सङ्गमकाले

यत्रैषा सेवनला चर[१०८]ति गजघटा राक्षसस्तत्र ग्रया
 देतत्पारिप्लवाम्भभप्लुति तुरगखलं वार्यतां राक्षसेन ।
पत्तीनां राक्षसोऽन्तं[१०९] नयतु बलक्षित प्रेषयन्ब्रह्माज्ञ
 मज्ञसीः [११०]ग्नीतियोगात्स्थितमिव नगरे राक्षसानां सहस्रम् ॥१४॥

 विराधसःततः समन्तादुपरुद्धं कुसुमपुपुष्प [१११]रमवलोक्य बहुदिवसप्रवृ[११२]त्तमतिमहदुपरोधवैशसमुषरि पौराणां , परिवर्तमानमसहमाने तस्यामप्यस्था[११३]यां पौरजंनापेक्षया सुरङ्गामेत्यापक्रान्ते तपोचनाय


 पारिप्लवान्भोवत्समीरणलालसागरकल्लोलवत् धृतिरुर्धनं यस्य तत् ॥ १४ ॥


देवे[११४] सर्वार्थसिद्धौ खामिविरहात्प्रशिथिलीकृतप्रयत्नेषु युष्मद्वलेषु जय[११५]घोषणाव्याघातादिसाहसानुमितेष्वन्तर्नगरवासिषु पुनरपि नन्दराज्यश्रत्यानयनाय सुरङ्गया बहिरपगतेषु[११६] युष्मासु चन्द्रगुप्तनिधनाय युष्मत्प्रयुत्कया विषकन्यया घातिते तपस्विनि पर्वतेश्वरे ।

 राक्षसः-सखे, पश्याश्चर्यम् ।

कर्णेनेव विषाङ्गनैकपुरुषव्यापादिनी रक्षिंता
 हन्तुं शक्तिरिवा[११७]र्जुनं बलवती या चन्द्रगुप्तं मया ।
सा विष्णोरिव विष्णु[११८]गुप्तहतकस्यात्यन्तिकश्रेयसे
 हैडि[११९]म्बेयमिवेत्य पर्वतनृपं तद्वध्यमेवावधीत् ॥ १५ ॥


 जयघोषणेति । पौरजनापेक्षा अनुमतिः । जयस्याघोषणा डिण्डिमाघातरूपा कर्त्तव्येत्याज्ञापिते तदकरणं जयघोषणाव्याघातः तदादिसाहसै राजाज्ञाभङ्गादिरूपैरनिष्टाचरणैरनुमितेषु शत्रूपजापदूषिता इत्येवमुन्नीतेषु अन्तर्नगरवासिषु युष्मद्वयेषु सत्सु इत्यन्वयः । अतः परमत्रावस्थानमनुचितमिति बहिर्गत्वा सुह्रद्बलोत्थापनादिना नन्दराज्यप्रत्यानयनाय युष्मासु बहिरपगतेष्वित्यन्वयः ॥

 तपस्विनीति । दीने इत्यर्थः ।

 कर्णेनेति । कर्णेनार्जुनं हन्तुं बलवती एकपुरुषव्यापादिनी शक्तिरिव चन्द्रगुप्तं हन्तुं या विषाङ्गना मया रक्षितेति व्यवहितान्वयः। श्रीकृष्णवध्यं हैडिम्बेयं घटोत्कचमिव पर्वतकमेत्य प्राप्य तद्वध्यं तेन विष्णुगुप्तेन परिपणितेराज्यार्द्धलूब्धेन वध्यमेवावधीत् ॥ १५ ॥


 विराधगुप्तः-अमात्य[१२०], दैवस्यात्र कामचारः किं ।त्र्कियताम् ।

 राक्षसः--ततस्ततः[१२१]

 विराधगुप्तः-[१२२]ततः पितृवधत्रासादपक्रान्ते कुमारे मलयकेतौ विश्वा[१२३]सिते पर्वतकभ्रातरि वैरोचके प्रकाशिते च चन्द्रगुप्तस्य नन्दभवन[१२४]प्रवेशे चाणक्यहतकेन आहूयाभिहिताः सर्व एव कुसुमपुरनि[१२५]वासिनः सूत्रधाराः यथ सांवत्सरिकादेशादर्द्धरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यति । ततः पूर्वद्वारात्प्रभृति संस्क्रियतां राजभवनमितिततः सूत्रधा[१२६]रैरभिहितम्--'आर्य्, प्रथममेव देवस्य चन्द्रगुप्तस्य नन्दभ[१२७]वनप्रवेशमुपलभ्य सूत्रधारेण दारुवर्मणा कनकतोरणन्यासादिभिः संस्कारविशेषैः संस्कृतं प्रथमराजभवनद्वा[१२८]रम् । अस्याभिरिदानीमभ्यन्तरे संस्कार आधेयः' इति । ततश्चाणक्यबदुना अनादिष्टेनैव सूत्रधारेण दारुवर्मणा संस्कृतं राजभवनद्वारमिति परितु-


 सूत्रधाराः शिल्पिनः ।

 संस्कारविशेषैरिति । चन्द्रगुप्तोपरि तोरणपातनोद्यमादिरूपैः । अभ्य-


ष्टेनेव[१२९] सुचिरं दारुवर्मणो दाक्ष्यं प्रशस्याभिहितम्-‘अचिरादस्यदाक्ष्यस्यानुरूपं फल[१३०]मधिगमिष्यसि दारुवर्मन् ।

 रक्षसः-( सोद्वेगम् ।) सखे, ‘कुतश्चाणक्यबटोः परितोषः। अफलमनिष्टफलं वा दारुवर्मणः प्रयत्नम[१३१] वगच्छामि । यदनेन बुद्धिमोहादथवा राजभक्तिंप्रकर्षान्नि[१३२]योगकालमप्रतीक्षमाणेन जनितश्चाणक्यबटोश्र्चेतसि बलवा[१३३]न्विकल्पः । ततस्ततः ।

 विराधगुसः -ततश्चाणक्यहतकेनानुकूललग्नवशाद[१३४]र्द्वरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति शिल्पिनः पौरांश्र्च गृहीतार्थान् कृत्वा तस्मिन्नेव क्षणे पर्वतेश्वरभ्रातरं वैरोचकमेकासने चन्द्रगुप्तेन सहोपवेश्य कृतः पृथ्वीरा[१३५]ज्यविभागः ।


न्तरे संस्कार इति । तीक्ष्णरसदानशयनगृहशयितहननादिरूप इति गूढोऽभिसंधिः ।

 अनुरूपं फलं वधरूपं फलमिति गूढम् ।

 राजभत्त्कीति । राज्ञि सर्वार्थसिद्धौ भक्तिप्रकर्षः वैरिनिधनेन भक्त्यतिशयप्रदर्शनम् । अयमपकारिजनाद्भयमुद्वेगः ।

 तंतश्चाणक्यगहतकेनेत्यादि । इदं चाणक्यस्येष्टार्थोपायनुसरणमाक्षेपों नामान्त्यमङ्गम् ।


 राक्षसः-----किंवातिसृष्टः[१३६] पर्वतकभ्रात्रे वैरोचकाय पूर्वप्रतिश्रुतः राज्याद्धेवि[१३७]भागः ।

 विराधगुप्तः-—अ[१३८]थ किम् ।

 राक्षसः-([१३९]स्वगतम्।) नियतमतिधूर्तेन चाणक्यबदुना तस्यापि तपस्विनः क[१४०]मप्युपांशुवधमाकलय्य पर्वतेश्वरविनाशेन जुनितमयशः [१४१]प्रमार्ष्टुमेषा लोकप्रसिद्धिरुपचिता । (प्रकाशम्।) ततस्ततः

 चिराधगुप्तः ----ततः प्रथममेव प्र[१४२]काशिते रात्रौ चन्द्रगुप्तस्य नन्दभवनप्रवेशे कृताभिषेके कि[१४३]ल वैरोचके विमलमुक्तामणिपरिक्षेपविरचितचित्रपटम[१४४]यवारबाणप्रच्छादितशरीरे मणिमयमुकुटनिबिडनि-


 उपचितेति । अःभिवर्द्धितेत्यर्थः । क़िलेल्यलीके । चित्रपटमयेति । ‘कञ्चुको वारबाणोऽस्त्री' इत्यमरः । मौलयः संयताः कचाः । ते मुकुटे


[१४५]यमितरुचिरतरमौलौ सुरभिकुसुमदामवैकक्ष्यावभासितविप्लवक्षः- स्थले परिचितत[१४६]मैरप्यनभिज्ञायमानार्कर्त चाणक्यहतकादेशाच्चन्द्रगुप्तोपवाह्यां चन्द्रलेखां नाम ग[१४७]जवशामारुह्य चन्द्रगुप्तानुयायिना राजलोकेनानुगम्यमाने देव[१४८]स्य नन्दस्य भवनं प्रविशति वैरोचके युष्मप्रयुक्तेन दारुवर्मणा [१४९]सूत्रधारेण चन्द्रगुप्तोऽयमिति मत्वा तस्योपरि पातनाय सज्जीकृतं यत्रतोरणम् । अत्रान्तरे बहिर्नि[१५०]गृहीतंवाहनेषु स्थितेषु चन्द्रगुप्तानुयायिषु नृपेषु[१५१] युष्मत्प्रयुक्तेनैव चन्द्रगुप्तनिषादिना ववरच्र्ण कनकदण्डि[१५२]कान्तर्निहितामसिपुत्रिकामाक्रष्टुकामेनावलम्बिता करेण कनकभयङ्कलावल[१५३]म्बिनी कनकदण्डिका।

 राक्षसः---उ[१५४]भयोरप्यस्थेने यत्नः।

 विराधशुकः -अथ ज[१५५]घनाभिघातमुत्प्रेक्षमाणा गजवधूरतिजवनतया[१५६] गत्यन्तरमारूढवती । प्रथमगत्यनुरोधप्रत्याकलितमुक्तेन


निबिडं नियमिता यस्य 'कुसुमदाम्नो वैकक्ष्यमुपवीतत्वेन निधानम् । राक्षसेनैव चन्द्रगुप्तोपांशुवधार्थं तस्य निषादित्वेन हास्तिपक्रत्वेन बर्बरकनामा स्वपुरुषो नियोजित इत्यर्थः ।


[१५७]गर्भ्रष्टलक्ष्यं पतता यत्रतोरणेनाकृष्टकृपाणीच्यग्रपाणिरनासादयन्नेव[१५८] चन्द्रगुप्ताशया वैरोचकं हतस्तपस्वी वर्वरकः । ततो दारुवर्मणा यत्रतोरणनिपात[१५९]नादात्मवधमाकलय्य पूर्वमेवोतुङ्गतोरणस्थल[१६०]मारूढेन यत्रघट्टनबीजं लोहकीलकमादाय हस्तिनीगत एव ह[१६१]तर्स्तपडी वैरोचकः ।

 राक्षसः--कष्ट[१६२]म् । अनर्थद्वयमापतितम् । न हतश्चन्द्रगुप्तो हतौ वैरोचकवर्वरकौ दैवेन[१६३] । अथ सूत्रधारो दारुवर्मा कथम्।

 विराधगुप्त वैरोचकपुरःसरेण[१६४] पदातिलोकेनैव लोष्टघातं हतः।

 राक्षसः-( सास्रम् ।) क[१६५]ष्टम् । अहो वत्सलेन सुहृदा दारु वर्मणा वियुक्ताः स्मः। अथ तत्रत्येन[१६६] भिषजा अभयदत्तेन किमनु ष्ठितम् ।


 व्यग्रपाणिरनासादयन्निति । वैरोचकं हन्तुमवकाशमनासाद्यान्नित्यर्थः ।

 लोष्टघातमिति । लोथैर्हत्वा लोष्टघातं हन्तेर्णमुल् ।


 विराधगुप्तः-स[१६७] र्वमनुष्ठितं ।

 राक्षसः-( सह्रर्षम् । ) किं हतो दुरात्मा चन्द्र[१६८] गुप्तः ।

 विराधगुप्तः-[१६९]अमात्य, दैवान्न हतः।

 राक्षसः-( सविषादम् ।) तत्किमिदा[१७०]नीं कथयसि सर्वमनुष्ठितमिति ।

 विराधगुप्तः-अमात्य, कल्पितमनेन योगचूर्णमिश्रि[१७१]तमौषधं चन्द्रगुप्ताय। [१७२]तत्प्रत्यक्षीकुर्वता चाणक्यहतकेन कनकभाजने वर्णान्तरमुपलभ्याभिहितश्र्चन्द्रगुप्तः —‘वृ[१७३]षल, सविषमिदमौषधं न पातव्यम्’ इति ।

 राक्षसः-शठः खल्वसौ बटुः। अथ स[१७४] वैद्यः कथम् ।

 विराधगुप्तः-त[१७५]देवौषधं पायितो मृतश्च ।

 राक्षसः-( सविंषा[१७६] दम् । ) अहो महान्विज्ञानराशिरुपरतः । अथ तस्य शयनाधिकृतस्य प्रमोदकस्य किं वृत्तम् ।


 अथ तस्येति । शयनाधिकृतस्य शयनगृहसंस्कारादिना राजप्रलोभनेऽधिकृतस्येत्यर्थः ।


 विराधगुप्तः—यदितरे[१७७]षाम् ।

 राक्षसः-( सोद्वेगम्।) कथमि[१७८]व ।

 विराधगुप्तः—[१७९]स खलु मूर्खस्तं युष्माभिरतिसृष्टं महान्तमर्थराशिमवाप्य महता व्ययेनोपभोक्तुमारब्धवा[१८०]न् । ततः कुतोऽयं भूयान्धनागम इ[१८१]ति पृच्छ्यमानो यदा वाक्यभेदान्बहूनगमत्तदा चाणक्यहतकेन विचित्रवधेन व्यापादितः।

 राक्षसः-( सोद्वे[१८२]गम्।) कथमत्रापि दैवेनोपहता वयम् । अथ शयितस्य चन्द्रगुप्तस्य शरीरे प्रहर्त्तुमस्मत्प्रयुक्तानां [१८३]राजगृहस्यान्तर्भित्तिसुरङ्गामेत्य प्रथममेव निवसतां बीभत्सकादीनां [१८४]को वृत्तान्तः ।

 विराधगुप्तः—अमात्य, दारुणो वृत्तान्तः[१८५]

 राक्षसः-(सावे[१८६]गम्।) कथं दारुणो वृत्तान्तः। न खलु विदितास्ते त[१८७]त्र निवसन्तश्चाणक्यहतकेन ।

 विराधगुप्तः—अ[१८८]मात्य, अथ किम् । प्राक् चन्द्रगुप्तप्रवेशाच्छ्यन ।


गृहं प्रविष्टमात्रेणैव[१८९] निपुणमवलोकयता दुरात्मना चाणक्यहतकेन कस्माच्चिद्भित्तिच्छिद्रान्दृहीतभक्तावयवां नि[१९०]ष्क्रमन्तीं पिपीलिकापंक्तिमवलोक्य पुरुषगर्भमेतग्दृहमिति गृहीतार्थेन दाहितं त[१९१]च्छयनगृहम् । तसिंश्च दह्यमाने धूमावरुद्धदृष्टयः प्रथम[१९२]पिहितनिर्गमनमार्गमनधिगम्य द्वारं सर्व एव बीभत्सादयो ज्वलनमुपगम्य तत्रैव नष्टाः ।

 राक्षसः-(सास्त्रम् ।) कष्टं भोः, क[१९३]ष्टम् । सखे, पश्य दैवसं पदं दुरात्मनश्चन्द्रगुप्तहतकस्य । कुतः।

कन्या तस्य वधाय या विषमयी गू[१९४]ढं प्रयुक्ता मया
 दैवात्पर्वतकस्तया स[१९५] निहतो यस्तस्य राज्यार्द्व्रहृत् ।
ये शस्त्रेषु[१९६] रसेषु च प्रणिहितास्तैरेव ते घातिता
 मौर्यस्यैव फलन्ति प[१९७]श्य विविधश्रेयांसि मन्नीतयः ॥ १६ ॥


कन्या तस्येति । रसेषु विपेषु । 'शृङारादौ विषे वीर्ये गुणे रागे जले रसः'


द्वितीयोऽङ्क।

विराधगुप्त:-अमात्य, तथापि खलु प्रारब्धमपरित्याज्यमेव । पश्य । प्रारभ्येते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विघ्नै: पुनः पुनरैपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ १७ ॥ अपि चै। किं शेषस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत् किं वा नास्ति परिश्रमो दिनपतेरास्ते न यान्निश्चलः। किं त्वङ्गीकृतमुत्सृजन्कृपणवच्छ्लाघ्यो जनो लज्जते र्निर्व्यूढं प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ १८ ॥ राक्षसः--सखे, प्रारब्धमपरित्याज्यमिति प्रत्यक्षमेवैतद्भवताम् । ततस्तत:। विराधगुप्तः--ततः प्रभृति चन्द्रगुप्तशरीरे सहस्रगुणमप्रमत्तश्चा- इत्यमरः । मौर्यस्य नाशार्थं प्रणीता मन्नीतयः प्रत्युत तस्यैव श्रेयांसि फलन्तीति पश्य दैवसंपदं चन्द्रगुप्तस्येति पूर्वेणान्वयः ॥ १६ ॥

किं शेषस्येति । कृपणवदुत्सृजन्निति पूर्वेणान्वयः। प्रतिपन्नवस्तुषु अङ्गीकृतव्स्तुषु । निर्व्यूढं निर्वाहः भावे क्तः । निर्व्यूढमिति यदेतत्सतां कुलव्रतमित्यर्थः ॥ १७ ॥ 'निर्व्यूढिः प्रतिपन्नवस्तुषु सतामेकं हि गोत्रव्रतम्’ इति कचित्पाठः। निर्व्यूढिरूपमेकं मुख्यं गोत्रव्रतमित्यर्थः ।। १८ ॥ । १ Om. in R. G. N. B; इति for एव E; for पश्य after this N. G. B. have पश्यत्वमात्यः२ आर° G. ३ निहिता B. ४ सहस्रगुणितैः E. ५ °णास्त्वमिवोद्वहन्ति-

G.B.E.N.H. ६ om. E. ७°च्चार्यो N. ८ निर्व्यूढिः G. E. H.; निर्वाहः B. N.

°मेकंहि, for °मेतद्धि G. E. ९ Om. G; B. om. एव; G. omएतत् ; B. E. G. read भवतः १० A. R. om. one ततः ११ B. has चाणक्यहतकः here and B. and N. have °गुप्तस्य शरी०. णक्यहतक[१९८] एभ्य एतदीदृशं भवतीत्यन्विष्य निगृहीतवान्पुरनिवासिनो यु[१९९]ष्मदीयानाप्तपुरुषान् ।

 राक्षसः-( सोद्वेग[२००]म्) कथय कथय के के निगृहीताः।

 विराधगुप्तः --प्रथ[२०१]म तावत्क्षणको जीवसिद्धिः सनिकारं नगरान्निर्वासितः।

 राक्षसः-( स्वगत[२०२]म्। एतावसह्यम् । न निष्परिग्रहं स्थानभृशः पीड[२०३]यिष्यति । ( प्रकाशम् ।) वयस्य, कमपराधप्नुद्दिश्य निवासित[२०४]:।

 विराधुगुसः--एष[२०५] राक्षसप्रयुक्तया विषकन्यया पर्वतेश्वरं व्यापादितवानिति ।

 राक्षसः-( स्व[२०६]गतम् ।) साधु कौटिल्य साधु ।

 परिहतु[२०७]मयशः पातितमस्मासु च घातितोद्वैराज्यहरः।

 एकमपि नीतिबीजं बहुफलतामेति यस्य तव ॥ १९ ॥


एकमपि नीतिबीजमिति । इदमेकं बीजान्वेषणम् ॥ १९ ॥


( प्रकाशम्।) त[२०८]तस्ततः।

 विराधगुस:-ततश्चन्द्रगुप्तशरीरमभिद्रोग्धुमनेन व्यापारि[२०९]ता दारुबर्मादय इति नगरे प्रख्याष्य शकटदासः[२१०] शूलमारोपितः।

 राक्षसः--(सास्त्र[२११]म्। ) हा सखे, शकटदास, अयुक्तरूपस्तवायमीदृशो मृत्युः । अथवा[२१२] खास्यर्थसुपरतो न शोच्यस्त्वम्। वयमेवात्र शोच्या ये[२१३] नन्दकुलविनाशेऽपि जीवितुमिच्छामः।

 विराधगुस:-अमात्य[२१४], खाम्यथ एव साधयितव्य इति श्रयतसे।

 राक्षसः—सखे,

अरुभि[२१५]रमुमेवार्थमालम्ब्य न जिजीविषाम् ।
परलोकगतो देवः कृतघ्नैर्नानुगम्यते ॥ २० ॥

[२१६]कथ्यतामपरस्यापि सुहृसनस्य श्रवणे सजोऽस्ति ।

 विराधघुसः—ए[२१७]तदुपलभ्य चन्दनदसेनापवाहितममात्यकलन्रम्। ।

 राक्षसःत्र्कू[२१८]स्य चाणक्यचटोविंरुद्धमयुक्तमनुष्ठितं तेन ।


 विराधगुसः-अमात्य,नन्वयुक्त्त[२१९]तरः सुहद्रोह:।

 राक्षसः‌- [२२०]ततस्ततः ।

 विराघगुसः‌-ततो याच्यमानेन[२२१] न समर्पितममात्यकलत्रं यदा तदातिकु[२२२]पितेन चानक्यबतुना‌-

 राक्षसः-(सोद्वेग[२२३]म् ।) न खलु व्यापादितः ।

 विराधगुसः-न हि[२२४] | ग्रुहितग्रुहसारः सपुत्रकलत्रो बन्धनगारे निक्षिप्तः ।

 राक्षसः-त[२२५]त्किं परितुप्टः कथयसि अपवाहितं राक्षसकलत्रमिति ।ननु वत्तुव्यं संयमि[२२६]तः सपुत्रकलत्रो राक्षस इति।

(प्रविष्य[२२७] ।)

 पुरुषः‌-जेदु अमछव् | एसो खु सआडदासो पडिआर् भूमिं उवतट्वदो[२२८] ।(क)

 राक्षसः-भ[२२९]द्र, अपि सत्यम् ।


 (क) जयतु अमात्यः ।एष खलु श्कटदासः प्रतिहारभुमिमुपस्थितः ।


 न खलु व्यापादित इति । एतदप्यपकारिजनाद्रुयमुद्वेग: ।


 पुरुष[२३०]: --किं अलिअं अमच्चपादेसु विणिवेदेमि । (क)

 रक्षसः-सखे विराधगुस, कथ[२३१]मेतत् ।

 विरधगुस:-अमात्य, [२३२]स्यादेतदेवं यतो भव्यं रक्षति भवितव्यता ।

 राक्षसः-प्रियंवदक, कि[२३३]मद्यापि चिरयसि । क्षिप्रं प्रवेशयैनम् ।

 पुरुषः-तथा । ( इ[२३४]ति निष्क्रान्तः ।)

( प्रविष्टः सिद्धार्थकः शकटसक्ष्च[२३५]।)

शकटदासः-( स्व[२३६]गतम् ।)

द्दष्ट्वा मौर्यमिव प्रतिष्ठितपदं शूलं धरित्र्याः [२३७]स्थले
 तल्लुक्ष्मीमिव चेतनश्रमथिनीं शुद्धबुबद्ध[२३८]स्रजम् ।
श्रुत्वा स्वाम्य[२३९]परोषरौद्रविषमानाघाततूर्यस्खना-
 न्न ध्वस्तं प्रथमामिघातकठिनं य[२४०]त्तन्मदीयं मनः ॥ २१ ॥


 ( क ) किमलीकममात्यपादेषु विनिवेदयामि ।


 दृष्ट्वा मौर्यमिति । अत्र वध्यभूमिखातशूलस्य वध्यस्रजश्च मयेत- ल्लक्ष्मीद्दष्टान्तः मत्सरातिशयजनितासूयाकृतः । जीवकमेंन्द्रियवृत्तीनां मनो‌-


 राक्षसः-भद्र, [२४१]को दोषः। शकटदास, एवं क्रियताम् ।

 शकटदासः[२४२] यदाज्ञापयत्यमात्यः। ( मुद्रां विलोक्य जनान्तिकम् ।) अमात्य, भवन्नामाङ्कितेयं मुद्रा ।

 राक्षसः-( वि[२४३]लोक्यात्मगतम् ।) सत्यं नगरान्निष्कामतो मम हस्ताद्राह्मण्या उत्कण्ठाविनो[२४४]दार्थं . गृहीता । तत्कथमस्य हस्तमुपा गता । (प्रकाशम् ।) भद्र सिद्धार्थक, कुतस्त्वयेयमधिगता ।

 सिद्धार्थकः —अत्यि[२४५] कुसुमपुरे मणिआरसेद्वी चन्दनदासो णाम । तस्स गेहदुआरपङिस[२४६]रे पडिदा मए आसादिदा । (ख)


निर्वृतो भवामि । तस्मादिच्छाम्यहमेतया मुद्रया मुद्रितममात्यस्यैव भाण्डागारे स्थापयितुम् । यदा मे प्रयोजनं तदा ग्रहीष्यामि।

 ( ख ) अस्ति कुसुमपुरे मणिकारश्रेष्ठी चन्दनदासो नाम । तस्य गेहद्वारपरिसरे पतिता मया आसादिता ।


 ग्रहीष्यामीति भवतोऽतिसंधानार्थं यदा कटकान्निर्गमिष्यामि तदा ग्रहीष्यामीति कुटिलो गूढाशयः ।


 राक्षसः--युज्यते ।

 सिद्धार्थकः-अमच्च, एत्थ किं[२४७] जुज्जइ। (क)

 राक्षसः-भद्र, य[२४८]न्महाधनानां गृहे पतितस्यैवंविधस्योपलब्धिरेिति ।

 शकटदासः स[२४९]खे सिद्धार्थक, अमात्यनामाङ्कितेयं मुद्रा । तदितो बहुतरेणार्थेन भवन्तममात्यस्तोष[२५०]यिष्यति । दीयतामेषा ।

 सिद्धार्थकः--अज्ज णं पसादो ए[२५१]सो जं इमाए मुहाए अमच्चो प[२५२]रिग्गहं करेदि । (इति मुद्रामर्पयति ।) (ख)

 राक्षसः-स[२५३]खे शकटदास, अनयैव मुद्रया स्वाधिकारे व्यवहर्तव्यं [२५४]भवता ।


 ( क ) अमात्य, अत्र किं युज्यते ।

 (ख) आर्य, ननु प्रसाद एषः यदस्या मुद्राया अमात्यः परिग्रहं करोतीति ।


 किमत्र युज्यत इति मुद्रायाः स्वकीयत्वनिन्हवोऽनेन क्रियत इति जानन्नप्यजानन्निव पृच्छति । भद्र, यदिति । अस्मद्रुहजनस्तत्र वर्तत इत्यस्यार्थस्य गोपनार्थमियमुक्तिः ।

 तदितो बहुतरेणेति । इतो मुद्रामूल्यादप्यधिकतरेणेत्यर्थः।

 परिग्रहमित्यादि । यदर्थमियमानीता तत्सिद्धमित्यथ गूढः ।


 शकटदासः--यदाज्ञापयत्यमा[२५५]त्यः ।

 सिद्धार्थकः--अमच्च,विण्ण[२५६]वेमि । (क)

 राक्षसः-[२५७]ब्रूहि विश्रब्धम्।

 सिद्धार्थकः —जाणा[२५८]दि एव्व अमच्चो जह चाणक्कबड्डकस्स विप्पि[२५९]अं कदुअ णत्थि पुणो पाडलिउत्ते पवेसो त्ति इच्छामि अहं अमच्चचलणे एव सुस्सू[२६०]सिदुम् । (ख)

 राक्षसः-भ[२६१]द्र, प्रियं नः । किंतु त्वदभिप्रायापरिज्ञानान्तरितोऽयमस्मदनुनयः। तदेवं क्रियताम् ।

 सिद्धार्थकः-( सहर्षम् ।) अनुगिहि[२६२]दोह्मि । (ग)


 ( क ) अमात्य, विज्ञापयामि ।

 ( ख ) जानात्येवामात्यो यथा चाणक्यबटुकस्य विप्रियं कृत्वा नास्ति पुनः । पाटलिपुत्रे प्रवेश इति इच्छाम्यहं अमात्यस्य चरणावेव शुश्रूषितुम्।

 (ग ) अनुगृहीतोऽस्मि ।


 त्वदभिप्राय इति । त्वदभिप्रायापरिज्ञानेनान्तरितो विलम्बितःपूर्वमेवा‌स्माभिरेवं भवाननुनेय इत्यर्थः ।


 राक्षसः -श[२६३]कटदास, विश्रामय सिद्धार्थकम् ।

 शकटदासः -तथा[२६४]। (इति सिद्धार्थकेन सह निष्कान्तः |)

 राक्षसः-- सखे विराघगुप्त, वर्णय वृ[२६५]त्तशेषम् । अपि क्षमन्तेऽस्मदुपजापं चन्द्रगुप्तप्र[२६६]कृतयः ।

 विराधगुसः-- अमात्य, बाढं क्षमन्ते य[२६७]थाप्रकाशमनुगच्छन्त्येव ।

 राक्षसः--सखे, किं तत्र [२६८]प्रकाशम् ।

 विराधगुसः--अमात्य, इदं तत्र क्ष्र[२६९]काशम् । मलयकेतोरपक्रमणात्प्रभृति कुपितश्चन्द्रगुप्तश्चाणक्यस्योपरीति[२७०] चाणक्योऽप्यतिजितकाशितयासहमानश्चन्द्र[२७१]गुप्तं तैस्तैराज्ञाभङ्गंश्चन्द्रगुप्तस्य चेतःपीडामुपचिनोति । इ[२७२] त्थमपि ममानुभवः ।


 अनुगच्छन्त्येवेति । चन्द्रगुप्तप्रकृतयः भद्रभटायः मलयकेतूपेक्षणात्कृतन्नश्चाणक्यबटुर्न विश्वसनीय इत्येवमस्मदुपजापं यथाप्रकाशमनुगच्छन्त्येव । अत्राप्यागन्तुमुद्यञ्जत एवेति भावः । वक्ष्यति चैतत्पञ्जमेऽङ्के प्राक्परिगृहीतोपजापैरित्यादि ।


 राक्षसः-( सहर्षम्।) स[२७३]खे विराधगुप्त, गच्छ त्वमनेनैवाहितुण्डिकच्छद्मना [२७४]पुनः कुसुमपुरम् । तत्र मे प्रियसुहृद्वैतालिकव्यञ्जनः स्तनक[२७५]लशो नाम. प्रतिवसति । स त्वया मद्वचनाद्वाच्यः यथा चाणक्येन क्रियमाणेष्वा[२७६]ज्ञभडगेषु चन्द्रगुप्तः समुत्तेजनसमर्थैः श्र्लोकैरुपश्र्लोकयि[२७७]तव्यः। कार्य चातिनिभृतं करभकहस्तेन संदेष्टव्यमिति ।

 विराधगुसः-यदज्ञापयत्यमात्यः। ( इति निष्क्रान्तः । )

 पुरुषः--( प्रविश्य |) अ[२७८]मच्च, एसो खु सअडदासो विण्णवेदि एदे खु[२७९] तिण्णि अलंकारसंजोआ विक्कीअन्दि । ता पच्चक्खीकरेदु अमच्चो । (क)


 (क) अमात्य, एष खलु शकटदासो विज्ञापयति एते खलु त्रयोऽलंकारसंयोगा विक्रीयन्ते । तस्मात्प्रत्यक्षीकरोत्यमात्य इति ।


 ममानुभव इति । इत्थं तत्रत्यवृत्तं मयानुभूयैवागतमित्यर्थः । इदमपि बीजान्वेषणम् ॥

 अलंकारसंयोगा इति । अलंकारसंयोगा: सम्यग्घटिताः अलंकारा इत्यर्थः । इदमपि बीजान्वेषणम् ।


 राक्षसः-( विलो[२८०]क्य |) अहो महार्हाण्याभरणानि । भद्र, उच्यतामस्मद्वचनाच्छकटदासःपरितोष्य वित्र्के[२८१]तारं गृह्यतामिति ।

 पुरुषः--तथा[२८२] । इति निष्कान्तः |)

 राक्षसः-- [२८३]यावदहमपि कुसुमपुराय करभकं प्रेषयामि। (उत्था[२८४]य |)अपि नाम दुरात्मनश्चणक्याचन्द्रगुप्तो भिद्येत । [२८५]अथवा सिद्धमेव नःसमीहितं पश्यामि । कुतः ।

मौर्यस्तेजसि सर्वभूतलभुजामाज्ञापको वर्त्तते
 चाणक्योऽपि िमदाश्रयादयूमभूद्राजेति जातस्मयः ।
राज्यप्राप्तिकृतार्थमेकमपरं तीर्णप्रतिज्ञार्णवं
 सौहार्दात्कृतकृत्यतैव नियतं लब्धा[२८६]न्तरा भेत्स्यति ॥ २२ ॥

(इति निष्कान्ताः स[२८७]र्व ।)

[२८८]ति द्वितीयोऽङ्कः।


 चन्द्रगुप्तो भिद्येतेति । ततःप्रभृति चन्द्रगुप्तशरीरे सहस्रगुणप्रमणत्तश्चाणक्य इति श्रुत्वा तद्वधोपाये निराशः सन्राक्षसः ‘आशा बलवती राजन् शल्यो जेष्यति पाण्डवान्’ इति न्यायेन अतःपरं स्तनकलशद्वारा मौर्यचाणक्ययोर्मिथो विरोधेन स्वेष्टसिद्धिं समाशंसते--अपि नामेति ॥

 मौर्यस्तेजसीति । राजप्राप्त्या प्रतिज्ञार्णवतरणेन च लब्धान्तरा प्राप्तावसरा कृतकृत्यतैव उभौ सौहार्दाद्वेत्स्यति उभयोः सौहार्दं बिघटयिष्यतीत्यर्थः । उभौ कृतकृत्यतया परस्परं निरपेक्षौ सन्तौ केनचिन्निमित्तेन विरोधे सति पुनर्न संधास्येते इति भावः । इत्यं पताकाप्रायाशानुगुण्येन गर्भसंधेर्द्वादशाङ्गानि निरूपितानि गर्भसंधिश्च समाप्तः ॥ २२ ॥

 इति त्र्यम्बकयज्वप्रभुवर्याश्रितढुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने द्वितीयोङ्कः समाप्तः ॥


  1. B. E. N. G. have कुलस्य for नृपस्य.
  2. G. has इह for अपि ; उपपायहस्तेन च, the Mis. M. in H.
  3. निःसृ°. G. E.निष्कृ. A. M.विकृ B.
  4. सुनयश. B. B. H; E. om. सु in मुख.
  5. ED. adds राज्य after कुल G. has इयं for नन्द; after. लक्ष्मीः .B. G. E add लक्ष्यते । कुतः N. लक्ष्यते । यतःA. and P. simply यतः
  6. R. and M. have अन्तिके for अन्तरे.
  7. B. has भृश for ध्रुच; R. has इव for इह
  8. B. and G add अहम् afterयावत्.
  9. B. and G. and E. om. इति &c.B. and M. add द्वारि before स्थितः
  10. स्वभवनगतः after this B.E.N.G; after अनुग° G; E. has सचिन्तः here before पु°.
  11. B.andE.add before this ऊध्र्वमवलोक्य.
  12. .om. in M.
  13. व्यापार for व्यासङ्ग in B.;रूढ for मूढ MSS.except B.E.N. G.P
  14. प्रतिष्ठेच्छुना R.M.
  15. °वधैरारा°.P.
  16. R. adds हा before this.
  17. नन्दमपास्य देवं R.
  18. रक्ता B. N. G. H.; दुःकुल for वैरिणि E; धिक्कृत H.; दत्तक the MS. M. in H.
  19. हे before this G.
  20. पापं E.; कृत° for वृत° B. E.
  21. प्रकृत्यैवाका°. R. M.
  22. G. adds अयम् after अहम्.
  23. °मीति G.
  24. om. G. which also has निःक्षि° in the next word but one; निःक्षमता for निर्गच्छता E.
  25. किं कारणमिति instead of this in B. E. N. G; G. has नु after प्रति. A. has उदा° for अनुदा° In next word.
  26. R. B. add इति after this; N.om. अभि in अभिद्रो° and adds यातानाम् before अस्म° and च after it.
  27. G. and E. have कृत्योपक्षेपसंग्रहार्थं च. H. has प्रकृत्युपजापार्थम्
  28. कोप B. R. M.
  29. P. om, अन्त; B. E. N. read भेदाथ; E. has मया for the च following.
  30. P. om. अन्न.
  31. एष P. E.
  32. °पुष्य. B. G. N.
  33. मर्मी° P.; भवेन्नजदि for भवेद्यदि न G.; °मदृष्टरूपम् M. R.; °मदृश्यरूपम् A. P; B. has अमृश्यमानम्.
  34. जरस N.; यया for यथा M. R.
  35. प्रसह्य M. R.
  36. B. E. G. have अपि for अनु; चिरात् for जयाय noticed in footnote H.; तं for च at end P.
  37. नाट्येन परिक्रम्य instead of प...च and यावत् before प्रवि G. agrees om. स्य in राक्षसस्य. N. agrees with text om. स्य. For प्र..च. G. has परिक्रम्योपविश्य; E. परिक्रम्योपसृत्य; B. reads इव्ष्टा । अयममात्यराक्षसः । परिक्रम्योपसृत्य च। अमात्य स्वस्ति भवते.
  38. E. has अवलोक्य before this; B. G. N. have जाजले after this; B. has आसनमत्रभवत उपनय;N.G.E. आसनमत्रभवतः.
  39. B. R. have प्रियं for पुरुषः; आसनं for आसणं G.E.
  40. G. E. B. add नाट्येन before this and अमात्य after ; कुमारो om. in G.
  41. आर्यः om.in G;B.E.G. add शरीर after उचित.
  42. B. E. G. have सहसा after° गुणाः. H. omits सहसा.
  43. मम वि° E; G. om. मानयितुम् which follows. B. has दर्शयित्वा. for प्रदर्श्य; G. has इत्याभरणं दर्शयति. E.agrees reading दर्शयित्वा. B.and E. add अमात्य after this.
  44. G.has इदमा°..°णंशरी°..र्यकुमारेणप्रेपेपितंधार; E. इ---- णं कु...तार्यार्याय प्रेपितंधार°; B. E. N. G.read आर्यः for अमात्यः.
  45. B. has मत् for अस्मत्.
  46. E. G. have मे for एव and E. has °पातिना for °पातेन; B. reads विस्मृता मया स्वामिगुणास्तव गुणपक्षपतिना.
  47. E. has °भवक्रान्त; R. °भवाक्रान्तः.
  48. क्षयित° B. N.
  49. . and E. add अमात्य before this; N. substitutes it for असाये N. E, B. add त्वयि after this; E. Reads नेतर°; G. नेतद° for the नेतरि which follow; G. E. read कुमारेण for कुमारस्यः
  50. परिषण्यतां G;प्रथमः om. in G; M. only om. the visarga.
  51. om. in R.इव नाति° M. R.; वदनति G; R. G. M. add मे before भवानपि .
  52. थ्यताम् E; कुमाराज्ञ G. for next Word.
  53. आभरणनि M; संधार्थ for परिधष्य E.
  54. G.om.साध-हम्
  55. बादयाम्यहम् G.
  56. Before कड़की in G; B has क° स्त्रनियोगं साधयाम्यहमिति सत्कृतो निष्कान्तः.
  57. G. Om. क; B. has कोयमस्मद्द°; M. R. कोम६° द्वारे; B.E. G.M. n. इति after तिष्टति.
  58. B. R. M. have प्रियं. for thus throughout ; अज्ञ B. E. N. अमज़ो R., देवो G; ‘दि इति G ,दीति P.; B. omति; E. has पुरुषः before परिक्रम्य. for which B. E. N. G. read निष्क्रम्य.
  59. प्रति द्दष्ट्वा G; B. and N. add ऍ before अजा and G. Peads भद्र for अज.
  60. IE. has जिनबिल्वोनासG.om. this; P. has जिष्ण° For इच्छामि which follows R. P. read इच्छस्मि; A. M. इच्छेमि.
  61. B. N. have रख्खप after अमच; E has पुरिओ for पुरद.
  62. G, adds दाब before this; A. and E. substitute it for जाव.
  63. B. E. have अज्ज; P. M. R. omn. खु; B. N. read next word as सप्पोपजीवीःM. R. read दंसिडें; for सर्पं. ...टैं. N. has सप्पेहिं खेलिङ; E सप्पेहेिं खेलितुं; G. सप्पेहिं खेलिहूँ; X. सस्पेहिं अमञ्चस्सपुरदो खेलितुं.
  64. स्पन्दं B. E. ( which has also क्ष for क्षि); M. G. E, yead स्वग° for आत्म° :
  65. G. कथमेव; R, कथं प्रथमं मे.; R, and E. have भट्ट before प्रियं; कुतू°. B. E; B. adds अस्ति after this; and 16 and G. have सर्पदर्शने for सपेषु; G. and IE. read मे for नः preceding कौतू° ; G. has इतः for तत्.
  66. B. has जं अज़ो आणवेदि। निष्क्रम्य आ हितुण्डिकमुपसृत्य; E. agrees omitting निष्क्रम्य and reading यं अय्यो; G. has तं देवो आणचेदि इति निःक्रम्याहि तुण्डिकं प्रति ; भद्द for अज़ B. E; D reads फले for कलेण; G. फलेण ते ; N. has अदंसणेण for दं-जेण.
  67. G. has पुण for उण and G. and B. om सप्प; B reads अमच्च अदंसणेण प्रसादं करेदि ण उण दंसणेण; R, संदंसणेण for सर्पदं. H. reads अदंसणेणाविः
  68. B. E. N. G. om. सुह; R. reads मुख B.E.N.G. after विण्णवैहि add मम (मह G.) वअणेण ( वच° E. ); B. E. Yead न for ण.; B.N. read सप्पोप "जीची; E. om. अहम् the next word is read as पाउय in E.पाउअ in B.G.N. for कवी P. and G. read कवी; R. कई and N. कइ; मम for मे B.; om. in G; for what follows A. reads असच्चो दंसणपसदं ण &c.N. P. अ...णेण प' &c.
  69. न E; om. in M. and R; तदो for ता A. N.; P. reads एतं for following एदं; B. has पि , after एदम्; E.bas तु; B. विदाव and N. वि; B. and N. read वाचेदुंपसीददुत्ति; E. agrees reading य for द
  70. पत्रकम् E; G. om प-त्वा; अमच्च for अज़ B. E. N. G; खु om. in F; for next word E. has खप्पजीवी; B. N. आहितुण्डिओ which G. adds before अमच्च्म्.
  71. न E. which omits अहम् after ' केबल्मूः B. reads सप्पोपजीवी after this; R. reads पाउडकई; B. N. पाउअकवी; E. पतियुकवी ; G• पाउअकवी; अहं om. in P.M. R; R. A. om. °णे°; R. M. om. ण before करे', E. has न; ता or तदो B; E. om. it,
  72. पि B.; पिदव. E; om. G ; next word E. reads पत्तयं; B.N. read वाचेदुं पसीददुत्ति; E, agrees om. त्ति; G. वचिअप.
  73. पत्रक E. After ग्रुहीत्वा E. adds स्वगतम्.
  74. पाउण B. M. E; पातुण P.;
    कौसुम° M.
  75. उग्गिरदी B; अग्गिरंति E. ( भमरा ); G. has ज्ज for जं preceding this. B. E. N. G. have तं before अण्णाणं and not before कज्जं; ति for इ in कुणइ A. P.; यि G.
  76. B. G, have राक्षस for this; E. om. this and next word; M. R. read आत्म for स्व; N. has राक्ष°। अये कुसुमरखश् । आँ ततो भवत्प्रणिधिरिति गाथार्थः; B. E. G. add अहम् after °ज्नो and G. has स्वत् for भवत्; B. E. G. add a च before इति. E. N. add आ before कार्य°; B. आः.
  77. B. has before this कुसुमपुरादागतेन; G. om. अनेन after this.
  78. B. E. N. G. read जं अज्जो (G. देवो; E. अमच्चो ) आणवेदिति (इति G. N.) निष्क्रम्य ( निः क्र° G. N.; omitted in B.) आहि° । (सष्पतु in G.)
  79. ‘सृत्याच° B. E; G. on. च and G. E. have आत्म for स्व omitting संस्कृ०-°त्य; B. also om. this; A. P. have it before स्व°; R. om. च स्व
  80. G. E. B. add अये before अयम्; B. B. add तिष्ठति । संस्कृतमाश्रित्य after राक्षसःN. only adds तिष्ठति; R. and M. have य एषः £or स एषः; G. omits it and IE has यः स एषः.
  81. शिथिलां B.; विद्यु'. B. H; ववृ°G.
  82. सुखं E.; जयद B.
  83. जअइ जअटु अमच्चो B.; जयदु २ देवो अ . G; जयदु २ अब्ज़ after जयदु अज़ अमच्चों N; A. has जेडुअतो.
  84. M. and N. add गुप्त after this; P. om. नु in ननु and has स्स for श्म in श्मश्रुः B, after °ते has विरूढस्मृतिः; G. विरूढस्सश्रो; E. विरूढस्मदुःN. विरुवमत्. All other Mss read प्ररूढश्मश्रुःH. reads विरूढश्मश्रुः
  85. भुजगै° A. P. N.‘चिनोदयामः B. G.; दः E and H; दस्तव G.; °श्राम्य° M. P. R; B. om. इतः G, reads मत् for it; N. नः
  86. स्वमधि° for स्वाधि° B. G . E.
  87. B. E. N. G. read जं असञ्चो ( देवो G. अय्यो E. ) आणवेदि (दु E) त्ति (इति G. ) सपरिजनो निष्कान्तः. G. E. read last word as निःक्रान्तः
  88. E, has विलोक्य here
  89. यदाज्ञापयस्यमात्यः before this in B. N; G. E. agree, adding इति after अमात्यःG. has °इय for ष्टः
  90. सखेदम् B. N. before नि°; G. has सबाष्पम् after it; E. has simply निर्वण्र्यताम्; अहो़ for अथे B. N; G. has नन्द for it; R. G. E. om पद्म; B. .E N. G. add जनस्य after °जीविनो; B. has इयम् before अवस्था; G. E. N. om. इयम्.
  91. M. R. read अलमलमू° B. E. G. have अमात्य अलम् &c.
  92. B. has नूनम् before पुरा; E. पुनः.
  93. B E. add विरधगुप्त here; B. E, and G. add इदानीम् after वर्णय.
  94. B. E. $ om खलु; B. E. N. add आज्ञापय before कुतः; G has आज्ञापयतु; M. has ततः for तत्.
  95. B. G. have कथयामि; E. कथयामीति
  96. B. om. एव; N. om. व only.
  97. मनु fo-अस्स B. ID; B. has also प्राणिधिभिः for प्रयुक्तैः . In the word following G. and ID. ead °खदैः; all other Mss. read °रसदायिभिः; E, onm. आदितः
  98. P. and A. om. पारखीक G. and N. om. बा-क; R. and M. read चा-क before पा-क.
  99. पर्वतक G; ग्रलयकाल चलितसलिलसंचयैः B. N. G.; E. H. have गम्भीरै: for संचयैः
  100. B. Peads ससं°...शयामाकृष्य., M. has उपसृज्य for आकृष्य; B. G. om. अयि; ID: E reads आः.
  101. °मवरों° for °सुपरो B.A. P. om. next word; G. has वीरक वीरक and adds इति after रोत्स्यति; R. his प्रवीरः; R. M. add सर्वतः after क्षिप्रं
  102. प्राकारान् है; °रः E; परिक्षिप्यतामू B. G; प्रतिक्षिप्य° E.
  103. पर for प्रति o B. G. D.
  104. मुक्त्वा B. E. N. G. शत्रोर्बलं दुर्बल B,
  105. अलममात्याचे N.‘मिदानीं वर्य° R. M.
  106. B. E. K. om. निःश्वस्य and read कथम् for कष्टम्.
  107. G. N. and E , add बर्तते before इति; B. agrees omitting अयम्. M. reads शस्त्रमाकृष्य; B. E. G. add सास्त्रम् after that; सर्वार्थसिद्धे for नन्द JE; M. reads प्रसाद‘ before राक्ष°; R. omits प्रति, B. E. N. G. H. read स्मरति ते राक्षसः प्रसदाम् यस्त्वमत्र कालेFor these last wonds B. reads यस्त्वे वंविधे काले.
  108. चलति. B. B. N; G. reads चलित; ° वाम्भप्रतितु° for 'वम्भःलुति तु° G; धार्यताम् for बर्यताम् 3,N.G.H.
  109. राक्षसस्तन्नयतु A.P.;°सोन्तने° G.N.
  110. स्नेह B; °सीत्प्रीति° G; °मिह for मिव B: G.; B. E. N. G. H. read after छ his stanza ततस्ततः
  111. पुष्प for कुसुंभ B; N.
  112. वृत्तं M, ‘वृत्तमह° R, E. सह° बसप्रभृतिमह G. B.
  113. B. N. om. अपि ; N. omसुरङ्गमपेत्य.; M. Seads सुरङ्गमेत्यपरिक्र°R. सु••त्यप्रक्रा; B. सु••••सुप्यापक a°; G - and EB. have अपक्रान्ते before सुर°; E. adds तस्मात् before तपोवनायक
  114. R. and M. read देवे before तपो°; त्सुशिथिली° for त्प्रशि° B.
  115. G. and E. om. जय; A. P. have जया° and M. has घोषण; E. adds ना between °दि'and साहसा°; °नुमितान्तर्न°. G.B.N;G. and E. also add नि before चासिपु; M. om. अपि.
  116. सुरङ्गमधिगतेषु B. G. E.; सुरङ्गाभिगतेषु N; A. Om. युष्मास which follows
  117. R. reads इह for इव.
  118. चन्द्रगुप्त.° N; प्रीतये for श्रेयसे E.
  119. हैडम्वे° G.; °मिवैत्य A. M. P. N; यद्वध्य° G.
  120. सखे G; G and A. read next word as देवस्य; G. om. अन्न;G. चाराभ्दत्त्कि त्र्कियताम् B. N. कामचारः किमत्र त्र्कियते
  121. R, A. om. one ततः
  122. ततः ---केतौ om in G; M. om. ततः; B. वधपरित्रा';A. P. वधादप'; B. N. add कुसुमपुर after 'क्रान्ते; M. and R. om. कुसरे which follows
  123. B. N. add च here; वैरोचने for वैरोचके M. N.; वैरोधके E; च om. in R. G. E.P.
  124. E. has वंश for भवन; क्येन for स्थ..केन G; M. P. G. om आहूय
  125. M. R, om. नि and B. E. N. G. have सर्व एव after this; सूत्रकारा: for सूत्रधाराः M; G. om यथा which follow; E. H. have सांवत्सरिकदत्तलग्नवशात्; B. N. have सांवत्सरिकवचनाद्धैवर्द्धरात्र° &c.; G. and E. add अद्य before अर्द्ध and read रात्रि for रात्र ;B. N. add एवाभिमतः before चन्द्रः; वंश for भवन E.; B. E. N. add इति after भविष्यति for न..रात् G. E, read अन्तःपुरद्वारप्रवेशात् M.P. have ततः पूर्वेद्वारप्रवेशात्;B N. have ततः प्रथमद्वारात्.
  126. सूत्रकारै° M.here as elsewhere.
  127. वंश for भवन E.
  128. G . has सस्कृते राजद्वारे ; B. संस्कृतं प्रथमराजद्वारम् ; N. agrees but reads प्रथमम्; B. E. N. G. read अस्माभिः after इदानीम् which follows, and G.adds अपि before अभ्यन्तरे ‘स्कारोविधेय. B. E. N.;°स्कार आभिधेयः G.; A. adds च before चाणक्य; B. G. E. R. om. सूत्रधारेण .
  129. B. G. E. H. om. इव; B. E. N. G. read सुचिरम् after दारुवर्मणः (P. reading रुचि° £or दुचि°); E. om. दोरु°; G. has दारुवर्माणम्.; अभिनन्द्य.B. N.;अभिप्रशस्य G; E. adds इति after दाक्ष्यम्.
  130. फलं before अनुरूपम् P; G and E have दारुवर्मन् before फल; N. before आधिगं; M. R. E. add इति at the end of the sentence. दारुवर्माधिगमिष्यतीति H.
  131. °मधिग°. A. P.
  132. राजप्रकर्ष नयता कालमप्रतीक्ष्यमाणे &c.. G; प्रकर्पे नियता अभियोगकालमप्रतीच्छमानेन ज° &c. E; प्रकर्षत्या वा कालमप्रतीक्ष्यमाणेन ज° N; B. agrees with text heading संजनितः for जनितः.
  133. महान् A.P;R. om. one ततः
  134. B. adds अद्य before अर्द्ध.
  135. R. has पृथक् for पृथ्वी; G. has राज्यप्रविभागः; E. राज्यार्द्धप्रविभागः; N. पृथिवीराज्यार्द्धभागः; B. पृथ्वीराज्यार्धभागः.
  136. N. has अभिसृष्ट for अतिसृष्ट; B. किमतिसृष्ट; G. किमितिसृष्टःB.किंचातिस्मृष्टः. In the word following G. B. have पर्वतेश्वरभात्रे ; N.पर्वतश्रात्रे; G. om. पूर्वे; E, has °श्रुतम्.
  137. र्द्धप्रविभागा G; °र्द्वम्. E.
  138. B. N. E. add अमात्य before this.
  139. आत्म B. E. N. R; G. E. om. चाणक्य;B. N. read धूर्तवटुना.
  140. कथमप्यु° R. M.;एकान्ते किमप्युपायान्तरवधमाक . G.; ‘नाशज N. G. E. B; °सपयशः R. E; °मयशसः B. N. G.
  141. परिहारार्थम् for प्रमार्ष्टुम् G. E.N.B. परिमार्ष्टुम् R; G. has एव for एषा which follows.; E. reads लोकोक्तिरुपरिता for what follows; N. लोकप्रतिपत्तिरुपचरिता; G. has उपचरिता for उपचिता.; लोकभक्तिरुपचारता H.; R. om. one ततः.
  142. प्रकाशीकृते B.N.E. The रात्रौ which follows is om. in B. N. which have अर्द्धरात्रे after चन्द्रगुप्तस्य; G. reads °गुप्तवेशे.
  143. B. and H. have च instead of this; N. before it; E. om. it and G. om. किल °चके; N. has not वैरोचने here; B. and N, read हिम before विमल ;E has हिमलमु ; गुण for मणि B. G. E; गण N; B. E. N. G. have उप for वि after परिक्षेप .
  144. B. has पटु for चित्रपटमय; E. has पट्ट for पट and G. reads परिक्षेपेणोपरचितपद्धमयप्रावरणप्रच्छा°; E. has बाणवार for वारवाण and N. has वारण; G. om. मय and afterसुकुट has मणिबद्ध; E. has बन्ध after मुकुट ; N.पटवन्ध and B. पटुबन्धः
  145. B. has नियत for नियमित; वैकक्षका° for वैकक्ष्य° E; क्षिका B. N. G, B. om. विपुल coming after this.
  146. चितदर्शनै°BG. °चितै.; P.°मानरूपाकृतौ; G . E. °माने नृपाकृतै; B. N. वणक्याज्ञया; EB, चाणक्यहतकस्याज्ञया.
  147. B. N. नग° for गज° ; E. चन्द्रलेखाभिधानां नागवशाम्; B. N. °धां ना°
  148. B. adds जवेन before this, G. B. read नन्ददैवस्य.
  149. om. A. P, B. G. have दारु° after सूत'; मन्यमानेन वैरोचकस्योपरि &c. B. G. E, मत्वा वै &e. N;B. N. have नि before पातनाय
  150. M, om, मि; G, has हि for बहिः; R. has वारणेषु for ' वाहनेषु; G. onm. स्थितेषु.
  151. भूमिपालेषु B. E. G; G. has वधाय after गुस; चन्द्रलेखनिषादिना हैं.
  152. हैं. has दुण्ड for दण्डिका; कष्टं B.
  153. B. has °लसुखावल°; E: has °लामुखल°
  154. स्वगतम् B. N. add before this E; ततस्ततः at the end of the sentence.
  155. G. om, घ; M. om, ज
  156. E om. न in जवन; B. N. read ततः before प्रथम
  157. B. E. om. प्र.; N. has च for it; G. Om लक्ष्यस्; G. B. have उत् for आकृष्टB. N. read को after °णी and R. M. have °ण for °णी.
  158. °सायैव B. N. which have also °गुप्तप्रत्याशया; in next word. G. reads °केन for °कं ;B. and E. have after this दारुवर्मणः
  159. B. G. N. om. नि; B. G. read पातमात्मविनाशफलमवधार्यE. N. H. agree reading आकलय्य for अवधार्य; B. and G. tead शीघ्र for पूर्व following.
  160. B. N. have स्थान; घटन for घट्टन B. G. N;B.E.N.G. read बीजम् for हेतुम्;P. reads हेतुand B,बीज; R, reads कीलम°; एव om. in R. M.
  161. E. om. तपस्वी.
  162. B. E,N. R. have a before this B. N. add असौ before हतै.
  163. N. B. H. have लावेगमात्मगतम् । नैतावुभौ हतौ before दैवेन । and after it वयमेव हताः । प्रकाशम्. For all this G. has न तौ हतौ हता वयमिति । प्रका', E. has स्वगतम्। न हतौ तौ सर्वथा हता वयमिति । प्रक°A. M. P. read वर्वरौ for वर्वरकौ; B. N. have स before सूत्र; व for कथम्. B. N.
  164. B. संरै ..लोकैल; N. agrees adding एव before लोष्ठ° . For लोकेनैव G. has लोकेनैष; E. om. एव.; M.reads लोष्टघातेन .
  165. B. N. add भो कष्टम्; M. फष्टम् EBom. दारूG. has विप्रयुक्ताः for . G. . ; following Word.
  166. तन्न तेन P. R, E.; G. om तन्न; B, has तेन तत्र
  167. B. G. E. add अमात्य before this; G. om. अनुष्ठितम्.
  168. B. अपि नाम सखे हतश्चन्द्रगुप्तहतकः; G. N. अपि सखे हतश्चन्द्रगुप्तहतकः; E. agrees omitting सखे.
  169. om.in E.
  170. किमिति E. which reads परितुष्टः after this; B. has.परिं after कथं.
  171. R. has चूर्णित for चूर्ण; G. मिश्र for मिश्रित; E. reads विषयोगचूर्णमौषं; B. विषसूर्णमिं.
  172. B. G. E. add च after तत्; नस्यं;वर्णान्तरं गमनसुपं. E; B. and A. have उपगतम् after वर्णान्तरम्.
  173. B. E. repeat वृषल; G. has चन्द्रगुप्तवृषल before this; B. M. R. om. इदम्; E.has न पातव्यं न पातव्यम् before सविषम् and om. all after औषधम्.
  174. om. M.G.
  175. स खलु वैद्यः before this in B; E. has ततः स खलु वैं; यित उपरतश्चB.;यितश्चोपरतश्व N.E.G.
  176. om. E; E. B. read next Word as अहह; G. omits it; महाकार्यराशि G. N.;B. has भद्र and E. सखे before अथ; G.E. om. अथ and M. om. तस्य ।
  177. आत्मविनाशः B. N. G.
  178. E. om. इव
  179. सखे for स E.; °रनुसृ° for रतिसृ° A. P; E. for next word reads प्रभूतमर्थं; G. महानर्थं; R. has जाल for राशि.
  180. °रव्धः G. E; G. om. following ततः; P. G. om. अयम्; E. has एवम्.
  181. B. N. G. E. add तव before इति; B. N. add अयम् after पृच्छय°; नवदत् R. M.; °न कथयत् B. N; E. reads वहून् before वाक्य; बहुवाक्यभेदमाकुलमकथयत् H.; चणक्यहतकादेशाद्विचित्रेण व°B.E. N. G. H.; चाणक्येन for चा...हतकेन. P.
  182. Om. A. P. R.; सविपादस् M;वयमेवोपहता दैवेन B. N. E.
  183. नरपतिशयनगृहस्यान्तः सुरङ्गयां निवख.° B. N.; नरपतिगृहस्यान्तःसु° &c. as in text G.; नरपतिशयनगृहस्यान्तःसु° &c. as in text E; P. has सताम् for निवसताम्.
  184. A. P. को वा वृ°.
  185. R. M. om. all from अमात्य here to अथ किम् in next speech but one.
  186. Om. P; सोद्दे'. G. omitting कथं-न्तः which follows.
  187. P. has तु after this; G. has वसन्तः for तत्र-केन; N. om. ते-केन except निवसन्तः; E. has हतकस्य for हतकेन
  188. Om. in B.G. N; B. has after this a speech रा°-कथमिव. ॥ विरा° । प्राकू &c.:
  189. After प्रा-शात् B. reads प्रविष्टमात्रेणैव शयनगृहे चाणक्येन दुरात्मना समन्तादवलोकिते ततस्त्वेकस्माद्भित्ति &c.; N. प्रविष्टमात्रेणैव चाणक्येन शयनगृहं समन्तादवलोकितम्। ततोन्यस्माद्भित्ति & ; G. प्रविष्टमात्रेणैव शयनगृहे दुरात्मनावलोकिते चाणक्यहतकेन ततस्तस्माद्भिक्ति &c.E. प्रविष्टमात्रेणैव शयनगृहं दुरात्मना चाणक्यहतकेनावलोकितम् the rest as in N.
  190. E. has गृहीतेनन्नावयवानां पिपीलिकानां निःक्रामन्तीं प° &c; G. N. om. पङ्क्ति in text,
  191. E. has एव; B. N. have अन्तः after तत्; G. om. त-हम् ; B. दृष्टिविषयाः; G. धूमाभिरुद्धदृष्टिविषयाः; N. धूमाभिरुद्धविषयाः; E. धूमनिवहनिरुद्धदृष्टिचि° &c.
  192. विहित. M. R; मपिहित. B.पिहित. G. E. N; all other Mss. प्रथममभिहित' R, M. om. निर्ग-मार्ग and सर्व-गम्य; N. G. E. omनि- र्ग..; N. G. read अनुपगम्य and after द्वारम् have तदैव संतापादुरात्मानः सर्व एवोपरतः; E. has निगमनपथम् for द्वारम् and after that सर्वेपि बीभत्सकादयस्तत्रैव ज्वलिताः B. om, द्वारम्; adds तत्रैव before ज्वलन and for °गम्य &c. reads ° गता उपरताश्र्च. All mss. except B. E. read द्वारं after अनधिगम्य
  193. om क...म् R, E. B. M. G. has सचिन्तः कष्टम्; N. कष्टमः omitting all up to कन्या; Fo: दु-स्य R. M. have चन्द्रगुप्तस्य; G has विचिन्त्य पश्य सखे चन्द्रगुप्तस्य दुरात्मनो दैवसंपदः; E. om. दैव and हतक in text, B. has सखे पश्य चन्द्रगुप्तस्य दैवसंपदा सर्व एवोपरताः। सचिन्तम् । सखे दैवसंपदं पश्य &c. as in text.
  194. पूर्व. E.
  195. G. E.N.B भाक् for हृत् B. and in
    margin of G.
  196. यत्रेषु. B.
  197. तस्य R, M; मे नीतयः for मन्नीतयः B. E. N.
  198. om. in B. N ; हतक om. in M. R. H; G. om. एभ्यः following and B. has एच for एतत् after एभ्यः; भविष्यतीति for भवतीति P. G. N. B; B. has अन्विष्य twice; कुसुमपुर. B. G. E; R. M. Om. नि after पुर; N. om, all this,
  199. नन्दमात्यपु° for युष्मदीयनासपु°. B; युष्मg°. E; G. adds गुप्त after आप्त and M. reads आर्ये° for आप्त
  200. साचे°. B. B. G; P. om, one कथय; M. R, om. both; G, has अथ instead; B. E, वयस्य अथ; नभृ° for निगृ° P.
  201. N. has अमात्य before this; also B. B. Reading आदावेव for अथसम्; G. E, omतावत् which follows.
  202. आत्मग°B N; R. E. M. read next word as एतत्तावत् शक्यं for सह्यम् A. M. P. R. G. E.; परिग्रंशः for °भ्रशः B. E.
  203. R. M. read पीडयति; M. om. वयस्य; B. N. G read सखे; E. सखे कथय.
  204. Om, G; B. adds एपः after this ; .E. जीवसिद्धिः
  205. दुरात्मा after this B; . om. या in प्रयुक्तया; N. on. that and reads क्तो for m, and पर्वतकेश्वरम् for पर्वतेश्वरम, घातित° for व्यापादित'. B. E. N. G.
  206. आत्मग° E; कुतः after second साधुः G. D. N.
  207. (M . K. read स्वस्मिन् परिहृतमयशः &c, and omit च); स्वस्मिन्नपर्छ A.P; नूनं परि'. E; N.G. om च, ; R. reads अपयश; N. reads स्वीयम् before पाति'; G: om. अर्द्ध after it.
  208. M. R, om. one ततः
  209. R, has व्यादिता; N. व्यापादिता.
  210. After आरोपितः G.
  211. सबाष्पम् E; P. A. have हे for हा and E. वयस्य for सखे; B. E. N. G. om. रूप.
  212. OmP; G. reads स्वाम्यर्थे उप°; B. N. E. add असि after शोच्यस्त्वम्; G. Substitutes it for त्वम्; A. P. om. एव; G. has अनु for अत्र and B. अपि for एवात्र
  213. R. S. readथेन; R. om. वि in विनाशे.
  214. B. IE. G. add नैतदेवम्; B. om. इसे; G. omअ-से; E . has instead न वयं शोच्य इति.
  215. अस्माकमनु°. G. B; ‘मवलम्ब्य जि° B. G. omitting the last सः
  216. Before bhie B. has the following विी° । अमात्य नैतदेवतम् । अस्माकममुमेवर्थमित्यादि पुनः पठति. N. agrees, actually giving the whole stanza, again with ऋतलै: foछुतलैः. E. also agrees yeading युष्माभिः for अस्माभिः°हृदोव्य°PB. N. have व्यसनशतस्य; A.P.om. स्य;सज्जा वयम् for सोस्सि. B. G. N
  217. B. E. N. Read ततः before this. A. P. add खौहार्दात् after चन्दनदासेन; B. उपरूढसाध्वसेन; N. उपरूढसौहार्देन; E. दृढसौहार्देन; G. has सौहार्देन after अषवा°; M. E. insert राक्षस after अमात्यः
  218. B.E, N. G. have लखे before this. After बटोः IE. has नार्पितम्; G. नापैत मिति B. N. om. अयुक्तम् and B. E. N. G. read चन्दनदासेन for तेन .
  219. N.E.G.H. om.न्व
  220. M.R.om. oneततः
  221. मानेनापि यदा न c.B;याच्यमानेपि यद न &c.E;G. agress with B.N. have अनेन before अमात्य
  222. B.E.N.G. read तत:forय-ति.
  223. G.has सावेगम्रू;B.om. it and has स न
  224. नहि A.P; किन्तु after हिE.G;and G.has ह्रुत् for ग्रुहएत्;B.N.read अमात्य न खुल् व्यापादित:|किंतु &c.; B.N.E. insert संयम्य after कलत्र:; G.om.नि in निक्षिप्त:
  225. A.M.P. have सखे before this;G.om.तत् and has तु after किम्;B.N.have तत: किम् and E.has इति after किम्; B.E.N. insert अनेन before राक्षस.
  226. B.G.N.om.मि;E reads त्व्यं ग्रुहेतस्येन सपुत्रं; B.G.N. om.पुत्र; R.M. have it after कलत्र.
  227. E has किंचा अत्रान्तरे before this;G.तत: पटाक्षेपेण after प्रविश्य्;जाआदु for जेदुB.N; जयदु जयदु G.E;B.G. have अज्जो for अमचव्; B.E.N. अज्ज;सयडं स अड E.
  228. भुमिमुपहिदो E;भुमिदुवविट्टॉ P.;भुमिमुवट्टीओ M.;भुमिमुवत्तिदो B.N.
  229. प्रियंवदक B.N.G.(scored through);om.in R;E.has सहर्पम् before this.
  230. प्रियंव B. N; B.N. have किम् after अलि°;G.E. om. किम् M.P. read अलीअम्; E. अलीयम्; om. it; R. om.वि in विणि°B.N. H. read अमच्चपादोपजीविणॉ मन्तिहुँ जाणन्ति; E.असच्चपदपजीविजन्नो मन्तेतुं जनादि; G. अमच्चपादोपजीविणो जणाणं अली मन्तिदुं जानन्ति; N. (S) agrees omitting जणाणं and reading ण मन्तिजं जाणन्ति:
  231. B.N. read किमे°
  232. स्या-तो ०m.B.यतो om. E. A. M. P. om. एतत्; G. adds हि' after यतो; E. B. have खलु after रक्षति and G.भवितव्यम् £or भव्यम्; B. G. E, N. read रक्षति before भव्यम्.
  233. B. N. यद्येवं तत्किं वि';G. यद्येवं तहि किं विचारयसि; E. यद्यतर्किं विलम्बयसि;M. has क्षिप्रम् after प्रचे°;R. also adding एव before एनम्; G, has समाश्वसय for एनम्; E. has क्षिप्रं प्रवेश्य समाश्वासय माम्.
  234. B. N. B. जं अमच्चो आणवेदिति; G, agrees having इति for तिः
  235. B. E. N. G. ततः प्रविषति सिदर्थकेनानुगम्यमान: शकटदासः
  236. B.N. read दृष्ट्वा आत्मगतम् ; E, आत्मागं.
  237. तले G. E. N. B.; स्तने K.;चेतसः भ्रमथिनीं H.
  238. मूर्धा R; बध्य °A;
    उन्मुच्य वध्यच° B. G. and N. (s) उन्मुच्य कण्ठस्र°: E.om. this and next line; ऊढा च वध्यस्रजम् H.
  239. स्वाम्युपरोध B. G. E. N. H; °स्यपराध M. R.; साम्यपरोवि P.
  240. मन्ये म°. B. G. E. N.
  241. B. N. have भवतु before this; N. (s) has भारः for दोषः; P. E. om. शकट°.
  242. before this E. has सिद्ध। जं अमच्चो आणवेदिति तथा करोति and om, य-त्यः; A has यथा fo£ यदा°;G. has आयुष्मान् for अमास्यः;and B. and N. इति after it. G. has वि° before मुद्राम् and N. and E. om. ज-म् and भवत् after' अमात्य
  243. वि-म् om. G;B. N. have सचिषादं सवितर्कमात्म° after विलोक्य-B. N. read कष्टम् for सत्यम् which followS.
  244. After सत्यम् in B. G. E; N. G. E. prefix अस्मत् to it; B. N.सतू; G . also adds गृहिण्या after मम and om. ब्राह्मण्या.; G. omतत् and inserts पुनः after' कथम् ; B. E. N. read उपगता for उपागता.
  245. B. G. E. N. have अमात्य before this; G. om. this; B. N. read पुरणिवासी for पुरे in next word; E.मणयार॰; P. सेटी; G. सेठ्ठि; R, and P. have चन्दण° in next word.
  246. दुवार॰ P. A.; परिसरे R. M; दुआरे भूमिए B. N; दुवारे भूमिए G; घरदुवरे पडिया समासाड्या. E; for पडिदा A. P. read पडिताः; M. पतिता; for मए P मये and M. मया; M. omआ in आसा॰; B. N. E. read समासा॰; G. उवलद्धा
  247. before एत्थ B. E. N; G. om एत्थ; B. N. G. read जुज्जदि.
  248. B. N. read यतो for यत् ; G. om. it; for गृहे G. E. read गृहद्वारि; B. N. द्वारि.
  249. भद्र R. M. E; अदि for तदितो G.
  250. B. N. have तत् after this and B.G. E, N.मुद्रा at the end of the speech.
  251. एसो मे परितोपो B. N. E.; G.agrees adding णम् before एसो and reading°तोसो, and जे for जम् after this; before इमाए B. E. N; P. reads पडि° in next word.
  252. B. E. N. read परिग्गहप्पसादं करोदिति and om इति; B. E. N. G. read मुद्रां समर्प यति
  253. om. M. G. E.
  254. त्वया G.
  255. B.N.have इति after this.
  256. B.E.add किंपि after this;N.(s)has विणवणिअं किंचि आत्थि;G.विज्ञाप्यं किं वि अत्थि.
  257. भद्र before this B.E.N;and this after चिश्र°•m B.N.
  258. E. यानादिय्येव; B. has ज्जेव; G. जेव्व; जधा for जह B. N.;जहा E.; जथा G.; in next word B.N.have हदअस for बडु°; E. हदग्गस्स; P.बटुकस्स;G.बटुअस्स;R.बहुअस्स.
  259. अप्पियम् E.; नास्थि for पात्थि E; B. E. N. read मे after णत्थि; A.P. read उण for पुणो; M.R.पुणो वि; E. has पवेस्रो before पाडलि°; P. and E. read °पुत्ते;R. °उत्तमू :G. °उत्त; E. has प्रवे° and om.त्ति; B. E. N. G. read ता after त्ति; इच्छेमि A.M.P; इच्छम्मि R.
  260. अज्जस्स ज्जेव सुप्पसणे पादे सेविढुम् B;E. has अमच्चस्स ज्जेव चलने सुतपसण्णे सेखिदुम्; G. agrees except reads चलणं सुसेविदुम्; N.agrees with B. save that it reads चलणे सुसुखसिढुम्.
  261. om.M.R.G;अभिप्रायपरि° B.N.(s), °ज्ञानेनान्त° B.N.(r) E; ज्ञानं ततोस्माकमनु°.G. B. N. E. read अस्माकम् for अयमस्मत्; ‘परिज्ञानेन चोरितोऽस्माकमनुनयः H.
  262. अणुगिण्हिद° G; अणुगिहीदो° P. E.;अणुग्गहिदो°B.N.
  263. सखे before this B. N.; गच्छ after this E. Which has एनम् for सि--म्.
  264. यदाज्ञापयत्यमात्य इति B. E. N. G.
  265. वर्णयेदानीं कुसुमपुरवृत्तान्तशे° E. B. N. (r); G . has वृत्तान्त for वृत; P.has शेषवृत्तम् ; N. (s) agrees with B. omitting कुसुमपुर; कुसुमपुरनिवासिनो B. E. N. (r) after क्षमन्ते.
  266. प्रकृतिस्था अमात्यादयः for प्रकृ० E.
  267. ननु before this B. E. N. G; यथा° om.in N. (s) G; यथाप्रधानम् B. N. (r); यथाप्रकारम् R; for अनुग° E. has आग° and G. अवगम्यते.
  268. P. has तत् for तत्र;B. has कारणम् for प्र°; G also has it in margin scoring off प्र° in text.
  269. G.om. तन्न before this, and A. P. om. अमात्य at the beginning of the speech; B. has कारणम् for प्र; A. M. P. read यत् after this.
  270. R. has चाणक्योपरीति; N. (r) B. पीडितश्चन्द्रगुप्तेन चाणक्य इति; G. agrees reading कुपित for पीडित; N. (s) कुपितश्चन्द्रगुप्तश्चाणक्यस्य; E. agrees and adds इति at the end; B. and E. om. अति further on.
  271. G. om.स-प्तम् ;N. (s) B. om.चप्तम्; E. ditto adding अतिजितेन्द्रियतया before जित°; N. (r) om. सहमानः; and reads चन्द्रगुप्तस्य omitting चस्य further on; आकार for आज्ञा N. (r); N. (r) चित्तपीडामवचि°; B. N. (s) चेतसः पीडामुप°; E, om. all from चेतः to end.
  272. B. N. G. read अयम् for इत्थम्; P. has इत्ययम्.
  273. E. has before this प्रियं नः; G. om, गच्छ; B.N. have तद्वच्छ; B.N.G.om.' एव; A. M. read एतेन for अनेन.
  274. ०m. A. P. B; E. N. add एव after कु-म्; G. adds एव व्रज; G. has स before तन्न; B. N. G. have हि after it; B, om, ने and B. E. N. G. om. प्रिय; व्यञ्जनकस्तनक° °P.
  275. B.E.N. have °कलसो; यथा° om.'G.
  276. आ° for ष्व° N. (s); सत्या° °G. Both om.षु in भड्गेषु; B. E.N. G. add. त्वया after चन्द्रगु° in next word. B. N. have रूपैः for समर्थैः; G. om. it.
  277. B. N. add इति here;G, om. 'अति; E. reads चतिनिवृत्तम्; G. E. om. न in next word.
  278. जयदु २ आमच्चो E; जयदु २ अज्जो G; जअदु जअदु अम°. B; जअदु जअदु अजो N.; B. E. N. G.om. एसो खु; E. reads सगड
  279. om. G; विसेस for संजोआ B.; संजोडा G; योडिया E. which has तिन्नि' after this omitting तिण्णि before; B. A. N. in next word read 'क्कीअन्ति; क्कीयन्ति E.क्रियन्ति G;.P. has जा for ता before पच्चो'; करेउ N. (s) R. G. E. M. add ति after अमच्चो.
  280. B. E. N. G. add आत्मगतम् here; महाधनान्या° for महार्हाण्या°R. A. P.;M. inserts हैं between हा and ध; B.E.N.G. read प्रकाशम् beforeभद्र;G.om. भ-ताम्B.E. N.G. om. अस्मद्वचनात् ;G. om. visarga after°दास.
  281. E.reads परि° after विक्रे° and P. om. final इति
  282. जं अमच्चो आणवेदित्ति B. N. E. G has देवो for अमच्चो and om. त्ति
  283. B. N. have स्वगतम् before this.
  284. G.E. have इति before this; G. Om. नाम; B. E, N. Read क्यहतकात् for °क्यात्।
  285. अथ P;अथवा A.;G. om. सि–तः; B. E. N. om. नः
  286. °न्तरम् P.
  287. A.P.om. इ-र्वे.
  288. A.adds राक्षसविचारो नाम;P.मुद्राराक्षसनान्नि नाटके;M.R.G.E.om. इति.