याज्ञवल्क्यस्मृतिः/आचाराध्यायः/उपोद्घातप्रकरणम्

याज्ञवल्क्यस्मृतिः
उपोद्घातप्रकरणम्
याज्ञवल्क्यः
ब्रह्मचारिप्रकरणम् →

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । ।

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । ।

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । ।

मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । ।

पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः । । १.५ । ।

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् । । १.६ । ।

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलं इदं स्मृतम् । । १.७ । ।

इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् । । १.८ । ।

चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यं एव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः । । १.९ । ।