याज्ञवल्क्यस्मृतिः/आचाराध्यायः/द्रव्यशुद्धिप्रकरणम्

← भक्ष्याभक्ष्यप्रकरणम् याज्ञवल्क्यस्मृतिः
द्रव्यशुद्धिप्रकरणम्
याज्ञवल्क्यः
दानप्रकरणम् →

सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफल वासोविदलचर्मणाम् । । १.१८२ । ।

पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ।
चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा । । १.१८३ । ।

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । । १.१८४ । ।

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । । १.१८५ । ।

सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् ।
सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा । । १.१८६ । ।

सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा । । १.१८७ । ।

भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा ।
सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् । । १.१८८ । ।

गोघ्रातेऽन्ने तथा केश मक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । । १.१८९ । ।

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च । । १.१९० । ।

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तं अम्बुनिर्णिक्तं अज्ञातं च सदा शुचि । । १.१९१ । ।

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् । । १.१९२ । ।

रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः । । १.१९३ । ।

अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः । । १.१९४ । ।

मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः । । १.१९५ । ।

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च । । १.१९६ । ।

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च । । १.१९७ । ।