← मङ्गलाचरणं ग्रन्थप्रस्तावना च राजनिघण्टुः
आनूपादिवर्गः
[[लेखकः :|]]
धरण्यादिवर्गः →

राजनिघण्टु, आनूपादिवर्गः
नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि ।
बिभ्रद्व्रीह्यादिकं यत्स्थलमतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदमुदररुजापामदं स्यादनूपम् ॥ १.१
तच्चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद्बहुवारिमुख्यम् ।
ईषत्प्रकाशसलिलं यदि मध्यमं ततेतच्च नातिबहलाम्बु भवेत्कनीयः ॥ १.२
यत्रानूपविपर्ययस्तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्युत्तमा ।
प्रायः पित्तविवृद्धिरुद्धतबलाः स्युर्नीरजः प्राणिनो गावोऽजाश्च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलम् ॥ १.३
एतच्च मुख्यमुदितं स्वगुणैः समग्रमल्पाल्पभूरुहयुतं यदि मध्यमं तत् ।
तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपम् ॥ १.४
लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तज्जाङ्गलानूपयोर्गोधूमोल्वणयावनालविलसन्माषादिधान्योद्भवः ।
नानावर्णमशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥ १.५
तच्च साधारणं द्वेधानूपजाङ्गलयोः परम् ।
यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥ १.६
मुख्यं तद्देशवैषम्यान्नास्ति साधारणं क्वचित् ।
सूक्ष्मत्वाल्लक्ष्म तत्त्वस्य तद्विधैर्वेदमिष्यते ॥ १.७
क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातमञ्जसा ।
ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥ १.८
तत्र क्षेत्रे ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्कूरकीर्णम् ।
रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्ममित्यष्टमूर्तिः ॥ १.९
ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसंकुलं कुलम् ।
घोरघोषि खदिरादिदुर्गमं क्षात्रमेतदुदितं पिनाकिना ॥ १.१०
शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् ।
सिद्धकिंनरसुपर्वसेवितं वैश्यमाख्यदिदमिन्दुशेखरः ॥ १.११
श्यामस्थलाढ्यं बहुशस्यभूतिदं लसत्तृणैर्बब्बुलवृक्षवृद्धिदम् ।
धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥ १.१२
द्रव्यं क्षेत्रादुदितमनघं ब्राह्म तत्सिद्धिदायि क्षत्रादुत्थं वलिपलितजिद्विश्वरोगापहारि ।
वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितमखिलव्याधिविद्रावकं द्राक् ॥ १.१३
ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण ।
प्रोक्तास्तत्र प्रागुमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥ १.१४
पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतम् ।
प्रायश्च पीतकुसुमान्वितवीरुदादि तत्पार्थिवं कठिनमुद्यदशेषतस्तु ॥ १.१५
अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितम् ।
नदीनदजलाकीर्णमाप्यं तत्क्षेत्रमुच्यते ॥ १.१६
खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकम् ।
त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसमुत्तमम् ॥ १.१७
धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णम् ।
शाकैस्तृणैरञ्चितरूक्षवृक्षकं प्रकारमेतत्खलु वायवीयम् ॥ १.१८
नानावर्णं वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णमुच्चैः ।
यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षम् ॥ १.१९
द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्यादाप्यं कटुकं कषायमखिलं शीतं च पित्तापहम् ।
यत्तिक्तं लवणं च दीप्यमरुजिच्चोष्णं च तत्तैजसं वायव्यं तु हिमोष्णमम्लमबलं स्यान्नाभसं नीरसम् ॥ १.२०
ब्रह्मा विष्णुश्च रुद्रोऽस्मादीश्वरोऽथ सदाशिवः ।
इत्येताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥ १.२१
जित्वा जवादजरसैन्यमिहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् ।
कीर्णैस्तदा भुवि सुधाशकलैः किलासीद्वृक्षादिकं सकलमस्य सुधांशुरीशः ॥ १.२२
तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र ।
क्षौणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा बिभ्रते तत्र भूयः ॥ १.२३
एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः ।
यदि वा लक्षणं वक्ष्याम्यमोहाय मनीषिणाम् ॥ १.२४
किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रमेतान् ।
नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रम् ॥ १.२५
विप्रादिजातिसम्भूतान् विप्रादिष्वेव योजयेत् ।
गुणाढ्यानपि वृक्षादीन् प्रातिलोम्यं न चाचरेत् ॥ १.२६
विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः ।
शूद्रः शूद्राद्येषु शस्तं गुणाढ्यं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥ १.२७
द्रव्यं यदङ्कूरजमाहुरार्यास्तत्ते पुनः पञ्चविधं वदन्ति ।
वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदथौषधीश्च ॥ १.२८
ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुष्पैर्विना तैः फलं वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते ।
या वेल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोषधिः फलपरीपाकावसानान्विता ॥ १.२९
स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि ।
शृणु वक्ष्यामि तल्लक्ष्म व्यक्तमत्र यथाक्रमम् ॥ १.३०
इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः ।
स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चिताम् ॥ १.३१
यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकम् ।
स्थूलं परुषमित्येष पुमानुक्तो मनीषिभिः ॥ १.३२
स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु ।
संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥ १.३३
द्रव्यं पुमान् स्यादखिलस्य जन्तोरारोग्यदं तद्बलवर्धनं च ।
स्त्री दुर्बला स्वल्पगुणा गुणाढ्या स्त्रीष्वेव न क्वापि नपुंसकः स्यात् ॥ १.३४
यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीबानि तु क्लीबशरीरभाजाम् ।
सदा च सर्वत्र पुमान् प्रयुक्तौ गुणावहश्चेति च केचिदाहुः ॥ १.३५
क्षुत्पिपासा च निद्रा च वृक्षादिष्वपि लक्ष्यते ।
मृज्जलादानतस्त्वाद्ये पर्णसंकोचितान्तिमा ॥ १.३६
यत्काठिन्ये सा क्षितिर्योद्भवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः ।
यद्यच्छिद्रं तन्नभः स्थावराणामित्येतेषां पञ्चभूतात्मकत्वम् ॥ १.३७
इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रममिमं वर्गं पठित्वा नरः ।
प्राप्नोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलम् ॥ १.३८
असूत सुतमीश्वरः श्रुतयशा यमष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः ।
अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः सदभिधानचूडामणौ ॥ १.३९