राजनिघण्टुः/मङ्गलाचरणं ग्रन्थप्रस्तावना च

राजनिघण्टुः
मङ्गलाचरणं ग्रन्थप्रस्तावना च
[[लेखकः :|]]
आनूपादिवर्गः →


राजनिघण्टु, मङ्गलाचरण
श्रीकण्ठाचलमेखलापरिणमत्कुम्भीन्द्रबुद्ध्या रदप्रान्तोत्तम्भितसंभृताब्दगलितैः शीतैरपां शीकरैः ।
निर्वाणे मदसंज्वरे प्रमुदितस्तेनातपत्रश्रियं तन्वानेन निरन्तरं दिशतु वः श्रीविघ्नराजो मुदम् ॥ ं.१
कर्पूरक्षोदगौरं धृतकपिलजटं त्रीक्षणं चन्द्रमौलिं सौधं कुण्डं सुधांशुं वरयुतमभयं दोश्चतुष्के दधानम् ।
वामोत्सङ्गे वहन्तं विविधमणिगणालङ्कृतामुज्ज्वलाङ्गीं शर्वाणीं स्वानुरूपां तमनिशममृतेशाख्यमीशं स्मरामि ॥ ं.२
श्रीमन्महेशनलिनासननिर्जरेन्द्रास्तत्राश्विनावथ ततो त्रितनूद्भवश्च ।
धन्वन्तरिश्चरकसुश्रुतसूरिमुख्यास्तेऽप्यायुरागमकृतः कृतिनो जयन्तु ॥ ं.३
शम्भुं प्रणम्य शिरसा स्वगुरूनुपास्य पित्रोः पदाब्जयुगले प्रणिपत्य भक्त्या ।
विघ्नेशितारमधिगम्य सरस्वतीं च प्रारम्भि भैषजहिताय निघण्टुराजः ॥ ं.४


राजनिघण्टु, ग्रन्थप्रस्तावना
धन्वन्तरीयमदनादिहलायुधादीन् विश्वप्रकाश्यमरकोषसशेषराजौ ।
आलोक्य लोकविदितांश्च विचिन्त्य शब्दान् द्रव्याभिधानगणसंग्रह एष सृष्टः ॥ .१
आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकम् ।
आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकम् ॥ .२
निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः ।
सोऽधीत्य यत्सकलमेनमवैति सर्वं तस्मादयं जयति सर्वनिघण्टुराजः ॥ .३
नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनोऽपि ।
मुह्यत्यवश्यमनवेक्ष्य निघण्टुमेनं तस्मादयं विरचितो भिषजां हिताय ॥ .४
निघण्टुना विना वैद्यो विद्वान् व्याकरणं विना ।
अनभ्यासेन धानुष्कस्त्रयो हास्यस्य भाजनम् ॥ .५
नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ ।
तस्मादत्र तु यावतास्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किमखिलं तद्वारि वारां निधेः ॥ .६
आभीरगोपालपुलिन्दतापसाः पान्थास्तथान्येऽपि च वन्यपारगाः ।
परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः प्रयोजयेत् ॥ .७
नानाभिधेयमथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् ।
प्रस्ताववीर्यरसयोगवशादमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर्विधेया ॥ .८
नामानि क्वचिदिह रूढितः स्वभावात्देश्योक्त्या क्वचन च लाञ्छनोपमाभ्याम् ।
वीर्येण क्वचिदितराह्वयादिदेशात्द्रव्याणां ध्रुवमिति सप्तधोदितानि ॥ .९
अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि ।
क्षेत्रावनीधरनदीनरतिर्यगादीन् व्याख्यागुणैरतिसविस्तरमीरितानि ॥ .१०
एकः कोऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते ।
अप्यार्द्रीकृतशैलसानुगशिलामापीय चान्द्रीं सुधामम्भोधिः कुमुदैर्दृशश्च जगतां नन्दन्ति केनार्दिताः ॥ .११
अप्रसिद्धाभिधं चात्र यदौषधमुदीरितम् ।
तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ॥ .१२
रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च ।
अर्था नानार्थतन्त्रोक्तास्त्यक्तास्तेऽस्मिन्नपार्थकाः ॥ .१३
व्यक्तिः कृतात्र कर्णाटमहाराष्ट्रीयभाषया ।
आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्द्वयाश्रयाः ॥ .१४
एतत्त्रिनेत्रगुणनीयगुणानुविद्धवर्णाढ्यवृत्तसितमौक्तिकवर्गसारम् ।
कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम करोतु केलिम् ॥ .१५
अत्रानूपादिरस्मादवनिरथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादिः ।
शाल्मल्यादिः प्रभद्रादिकमनु करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमलः काञ्चनादिः ॥ .१६
पानीयः क्षीरशाल्यादिकमनु कथितो मासमानुष्यकादिः सिंहादिः स्याद्गदादिस्तदनु भवति सत्त्वाधिको मिश्रकोऽन्यः ।
एकार्थादिस्तदेतैस्त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैरासाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥ .१७
काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता ।
सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥ .१८
अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् ।
वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥ .१९