लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६७

← अध्यायः ०६६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६७
[[लेखकः :|]]
अध्यायः ०६८ →

श्रीनारायण उवाच---
नरकाणां महाकष्टमनुभूय तु नारकाः ।
स्वकर्मशेषभागेन प्राप्नुवन्ति च वै तनुम् ।। १ ।।
दैविकीं पैतृकीं योनिं मानुषीं वाथ नारकीम् ।
प्राप्य धर्मस्य वचनान्मुक्तिर्भवति वा ततः ।। २ ।।
यथा यथा कृतं कर्म तां तां योनिं व्रजेन्नरः ।
तत्तथैव हि भुञ्जानो विचरेत्सर्वयोनिषु ।। ३ ।।
येन कर्मविपाकेन यथा निरयभाग्भवेत् ।
यथा तदुत्तर जन्म तत्तन्मे शृणु पद्मजे ! ।। ४ ।।
यातनाऽन्ते विमुक्तास्ते ह्यनेकां जीवसन्ततिम् ।
गत्वा मानुषयोनौ तु पापचिह्ना भवन्ति ते ।। ५ ।।
तत्राऽनृतप्रवाही तु गलत्कण्ठोऽर्धजिह्वकः ।
यद्वा मूको भवेदेव देवादीनां विनिन्दकः ॥ ६ ।।
जीवहा तु क्षयी कुष्ठी श्यावदन्तस्तु मद्यपः ।
स्वर्णहारी कुनखी दुश्चर्मा स्त्रीभोगकृद् बलात् ।। ७ ।।
मात्सर्यादपि जात्यन्धो जन्मान्धोऽन्याक्षिसंहरन् ।
फलहर्ता वानरः स्यात् काकश्चौर्याऽन्नभोजनात् ॥ ८ ॥
अन्यवंशं विनिन्दन्वै वंशहीनोऽनपत्यकः ।
द्रव्यहर्ता भवेद् गोधा गरदः सर्पजन्मवान् ।। ९ ।।
प्रसह्य तु बलात्कारी जायतेऽत्र पिशाचकः ।
चातको जलहर्ता स्याद् धान्यहर्ता तु मूषकः ॥1.67.१०॥
जलप्रस्रवणभेत्ता जले मत्स्यो भवेदिति ।
वञ्चनाकर्मकृत्प्राणी ह्युलूको जायते मुहुः ॥११॥
अन्यादाच्छिद्य भुंजानः सारमेयोऽभिजायते ।
प्रतिश्रुत्याऽददन्प्राणी जम्बूको जायते वने ॥१२॥
चौर्यं कृत्वा सदा भुंजन् विड्वराहः प्रजायते ।
पूज्यानां त्ववमानाद्वै लभते काच्छपी तनुम् ॥१३॥
सर्वेषां तु तिरस्कर्ता चाण्डालो जायतेऽत्र वै ।
स्यादन्यस्य ऋणग्राही वृषोऽश्वो गर्दभश्च वा ।।१४।।
रतिविघ्नकरः षण्ढो मार्जारः परमांसभुक् ।
पारक्यस्य प्रहर्ता वै तित्तिरो जायते वने ।।१५।।
प्रसह्य वशकर्तारो नारीजन्म ह्यवाप्नुयुः ।
प्रसह्य रतिकर्तारो भगलिंगादिरोगिणः ।।१६।।
गृहावासादिहर्तारो जायन्तेऽरण्यजन्तवः ।
पशूनां घातकाश्चात्र जायन्ते घात्यजन्तवः ॥१७॥
स्वामिद्रव्यापहर्तारो द्ररिद्राः संभवन्त्यपि ।
विद्वन्निन्दाप्रकर्तारो मूर्खा भवन्ति बालिशाः ॥१८॥
विश्वासयित्वा जन्तूनां बन्धका घातका जनाः ।
पञ्जरीयपशुपक्षिजन्मानः संभवन्ति हि ।।१९।।
मनुष्याणां तिरस्कर्ता विचित्तो जायतेऽत्र वै ।
शाठ्यकापट्यनैर्घृण्यपोष्टा कितवतां व्रजेत् ।।1.67.२०।।
मनुष्यहा जायतेऽत्र पाशधृक् पारधिश्च वै ।
पशुहा घातकी भूत्वा शतजन्मा ह्यजो भवेत् ।।२१।।
मत्स्यादो मत्स्यजन्मा स्यात् सर्वादो झष एव च ।
अन्यान्नवस्त्रगेहादेर्हर्ता वृक्षोमरुस्थले ॥२२॥
गन्धचन्दनसंहर्ता नासाहीनः प्रजायते ।
गुरुपितृपूज्यनिन्दाश्रोता स्याद् बधिरोऽत्र वै ॥२३॥
पादहर्ता भवेत् पङ्गुर्हस्तघ्नो वृक्ण एव च ।
नारीणां दुःखकृत्कुंभकारस्य गर्दभो भवेत् ॥२४॥
पत्युर्दुःखकरी नारी गर्दभी संभवेत्तथा ।
कर्मचारिद्रव्यछेत्ता दरिद्रो वानरो भवेत् ॥२५॥
जन्तुजां नाशको भित्तिजन्त्वदा गोधकी भवेत् ।
मलिनो मक्षिकाजन्म क्रोधी सर्पत्वमाप्नुयात् ।।२६।।
द्वेषी ग्राम्यशुनः पिपीलिकानां जन्म चाप्नुयात् ।
अन्यायकामी वृषणोच्छेत्ता स्यात् षण्ढगोवृषः ॥२७॥
धर्मान्नद्रव्यवस्वादेहर्ता स्यादार्तिकुक्कुरः ।
पारक्यान्नादिभोक्तारः कुक्कुटीं योनिमाप्नुयुः ॥२८॥
कार्यहन्ता तु घूकः स्यात् कार्यरोद्धा शृगालकः ।
परिवेषितपात्राणां हर्ता स्याद्वृक्षवागुली ॥२९॥
नारीहर्ता राक्षसः स्यात् मान्त्रिकः स्यात् पिशाचकः ।
वासनिकस्तु भूतः स्यात् क्रूरदृष्टिस्तु शाकिनी ।।1.67.३०।।
समात्सर्या डाकिनी स्यात् पिशाचिन्यभिचारिका ।
गर्भहन्त्री गणिका स्यात् कुलटा पत्यकामना ।।३१।।
पराऽपत्याऽसहाऽप्यत्राऽपत्यहीना भवत्यपि ।
ऋतुदानाऽग्राहिका तु षण्ढा भवति सर्वथा ॥३२॥
परोच्छेदकरी स्वीयोच्छेदकर्त्री भवेत्पुनः ।
सुप्तनाशप्रकर्तारो हन्यन्ते घातकीगृहे ॥३३॥
परसस्य प्रलोप्तारो भवन्त्यक्षेत्रवृत्तयः ।
परकर्मविलोप्तारो जायन्तेऽकर्मयोनिषु ।।३४
तैलहारी तैलपायी पूतिवक्त्रस्तु सूचकः ।
धान्यहार्यतिरिक्तांगः पिशुनः पूतिनासिकः ॥३५॥
ब्रह्महा श्वाः स्वरोष्टः स्यान्मूकश्चान्ते भवत्यपि ।
द्रव्यचौरः कृमिः कीटस्तृणादो गुरुनाशकः ॥३६॥
क्षयरोगी श्यावदन्तः कुनखी स्वणचौर्यकृत् ।
पक्वहर्ता त्वनाहारी मूको रागाऽपहारकः ॥३७॥
तुलकूटप्रमाकर्ता वटवागुलिका भवेत् ।
विक्रेयकूटसांकर्यकर्ता श्वासार्तिको भवेत् ॥३८॥
अन्येषां प्राणरोद्धा वै क्षयरोगार्तिको भवेत् ।
क्रयविक्रयकौटिल्यकर्ताऽर्षरोगवान्भवेत्।
उच्छिष्टजलपाता स्यान्मूत्रकृच्छ्रादिरोगवान् ।
अन्यवृत्तिहरो लोके भिक्षुकः सतिरस्कृतः ॥1.67.४०।।
अन्योन्याऽत्यसहो दुष्टश्चाण्डालो वाघ्घरिर्भवेत् ।
छलछद्मप्रकर्ता स्याद् धीवरः शबरोऽपि च ॥४१॥
वस्त्रविक्रयकापट्यतन्तुवायो भवत्यपि ।
रथ्याचतुष्कमालिन्यकर्ता मलहरोऽन्त्यजः ॥४२॥
स्नानशुद्धिनिषेद्धा स्याद् रजको वस्त्रशोधकः ।
अन्याऽनिष्टेच्छुकचौरो मार्जारो जायते रुदन् ॥४३॥
कूटौषधप्रदाता स्यान्नकूलो निर्जने वने ।
कूटवस्तुप्रकर्ता स्यात् कूटस्त्रीपुत्रकोऽत्र वै ॥४४।।
स्वर्णरूप्यादिसांकर्ये कापट्येन करोति यः ।
वर्णसंकरजन्मा स्याद् गलत्कुष्ठो भवेत्तथा ।।४५।।
कौमार्यदुषकाश्च स्युराजीवनं विधूरकाः ।
स्वामिन्यसत्प्रवक्ता स्यान्नापितः क्षुरकर्मकृत् ॥४६॥
आयुधानां तु निर्माता जलौका संप्रजायते ।
पशुपक्षिगवाजादिमांसादाः गृध्रविड्भुजः ॥४७॥
सिंहा व्याघ्रा वृका दीपा जायन्ते मांसभोजिनः ।
कन्याविक्रयकर्तारो जायन्ते योनिकीटकाः ।
रससांकर्यकर्तारो जायन्ते मलकीटकाः ॥४८॥
निराधारप्रदोग्धारो भवन्ति मास्तिकीयूकाः ।
पंक्तिभेत्तोदरंभरो जायते चान्त्ररोगवान् ॥४९॥
दम्पतीक्लेशकर्तारो भांडा भवन्ति नर्तकाः ।
कामासक्तवियोक्तारो वृन्दलाः संभवन्ति हि ॥1.67.५०॥
कामसुखप्रभंक्तारोऽरण्ये शून्यरंतिमृगाः ।
मण्डुकाश्चैव जायन्ते रतिमात्सर्यवन्नराः ॥५१॥
साधुसाध्वीद्रोहकर्ता स्यान्मूको बधिरो जनेः ।।
पोष्याऽपोषणकर्तॄणां मलमूषकता भवेत् ॥५२॥
दुग्धदप्राणिहन्तॄणां जन्म निर्जलभूफणम् ।
वाग्बाणमर्मभेत्तॄणां कंकिटकृकलासजम् ॥५३॥
पिष्टचौर्यप्रकर्तॄणां जन्म भल्लुकरूक्षजम् ।
महच्चौर्यप्रकर्तॄणां जन्म त्वन्धसरीसृपे ।।५४।।
देवतीर्थगुरुद्रोही धर्माणां निन्दकस्तथा ।
कुटुम्बक्लेशकर्ता स्यादरण्ये काकदीपकः ॥५५॥
मदिरामांससंजीवी सिंहोऽरण्ये नृपो भवेत् ।
जालतर्कटपाशाऽशी बहुश्रृंगो मृगो भवेत् ॥५६॥
स्नानालसस्तु खड्गाख्यमृगो गेन्डो भवेदिति ।
भल्लुकः स्यात् पिष्टहर्ता वागुली गुप्तभोजिनी ॥५७॥
चित्रपिच्छा छलकर्त्री शिलकी स्यात् स्वतन्त्रिणी ।
गुप्तपिबा गृहगोधा गवयो गुप्तभोजनः ।।५८॥
यथा वा वासनायोगाज्जायन्ते चित्रदेहिनः ।
चतुरशीतिखन्यन्ताश्चित्रकर्मकरा मुहुः ॥५९॥
जायन्ते तामसाः कीटा वृक्षाद्या वा तृणौकसः ।
वृद्धापमानकर्तारो जायन्ते माहिषा वृषाः ॥1.67.६०॥
दाम्पत्यभंगकर्तारो विधुरा जन्मजन्मसु ।
मलेन्द्रियातिलुब्धास्तु कीटा मलगताः सदा ॥६१॥
गुप्तघातास्तु झल्लादाः पाशिनः श्वपचादयः ।
इन्द्रियहा भवेदिन्द्रियेण हीनः क्षतिश्रितः ॥६२॥
आततायिजना यान्ति भुग्नदेहान् सदार्तिदान् ।
तामसाः संप्रजायन्ते यवना दैत्यराक्षसाः ॥६३॥
पत्युर्हन्त्र्यः प्रजायन्ते विधवा जन्मजन्मसु ।
श्वश्रूदुःखप्रदा नारी गर्दभी जायते कृशा ॥६४॥
वधूद्वेष्ट्री भवेन्मार्जारिका कुष्ठादिरोगिणी ।
सापत्न्यद्वेषकर्त्री स्याच्छुनी खर्जनरोगिणी ॥६५॥
पक्षपातकरी यायाद् दरिद्रे पाशवीं दशाम् ।
कार्यहन्त्री भवेद् घूकी क्लेषदा काबरी भवेत् ॥६६॥
अनैवेद्यरसास्वादा भवेद् गृध्रा च गर्जुकी ।
श्येना बकी भवेत् सा या गृहे कापट्यवर्तिनी ॥६७॥
धूर्ता काकी भवेत् कृष्णा शृगाली नापिती तथा ।
जांगुलिकी भवेद् द्विष्टा सन्ताने द्वेषचारिणी ॥६८॥
षण्ढा स्यात् लिंगपातात्माऽभिचारादिप्रयोगिणी ।
मन्त्राभिचारकर्त्री स्याद् भूती पिशाचिका तथा ॥६९॥
बालहा गर्भहा बीजहन्त्री तु राक्षसी भवेत् ।
अन्तर्दाहकरी दुःखप्रदा स्याद् यवनी खसी ।।1.67.७०।।
इत्येवं बहुजन्मानो भवन्ति नारका जनाः ।
पुनः कर्म पुनर्जन्म लक्षयोनिषु जायते ॥७१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारकाणां पुनर्जन्मचिह्नपरिचयादिकथननामा सप्तषष्टितमोऽध्यायः ॥६७॥