लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ११८

← अध्यायः ११७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ११८
[[लेखकः :|]]
अध्यायः ११९ →

श्रीनारायाण उवाच-
शंभुः प्राह ततो देवीं ब्रह्मधामविभूतिकाः ।
कथयिष्ये समासेन शृणु पर्वतपुत्रिके! ।। १ ।।
अक्षरं धाम परमं ब्रह्मव्योम परं सदा ।
राजते तद्धि सर्वत्र श्वेततेजोमयः स्तरः ।। २ ।।
यावन्तस्तारकाः सर्वे सूर्याः स्युर्दिवि संस्थिताः ।
पृथ्वी सृष्टिसुयुक्ता च दिव्यकाचमयी भवेत् ।। ३ ।।
परस्परं च तद्योगाद्यादृशं तेजउद्भवेत् ।
तादृशं तु घनं तेजो महत् सत्ये तु वेधसः ।। ४ ।।
तादृग्वेधस्तरात्सत्यात् कोटिगुणं तु तैजसम् ।
वैराजैककण्ठमणौ वर्ततेऽथ ततोऽपि वै ।। ५ ।।
कोटिगुणं महत्तेजो महाविष्णोः शिरोमणौ ।
ततः कोटिगुणं तेजो वासुदेवस्य वै मणौ ।। ६ ।।
तादृशाश्चाप्यनन्ताश्च मणयोऽव्याकृते स्तरे ।
बदर्याममृते श्वेते श्रीपुरे च विकुण्ठके ।। ७ ।।
गोलोके चेति तेजांसि तेषामादाय पिण्डकम् ।
कुर्याच्चेत्तत्त्वक्षराख्यधाम्नः पूगीफलस्थले ।। ८ ।।
लीनतां तु समीयाद्वै पूर्णं तत्कीदृशं भवेत् ।
तादृशाक्षरधाम्नश्च मुक्तानां तेजसां तथा ।। ९ ।।
समूहो लीनतां गच्छेच्छ्रीहरेरेकरोम्णि यत् ।
तदा पूर्णहरौ तत्र तेजः कीदृग्भवेन्महत् ।। 1.118.१० ।।
अपि शक्यं नानुमातुमगम्यं तेज ऐश्वरम् ।
अहन्तु नहि साक्षाद्वै द्रष्टा किन्तु समाधिना ।। १ १।।
ब्रह्माण्डपिण्डब्रह्माख्यधामगं श्रीहरिं प्रभुम् ।
एकीकृत्यात्मनि स्वस्मिन्पश्याम्यलौकिकेन वै ।। १२।
तत्तदा सन्निकर्षेण दृश्यतेऽपारमेव यत्। ।
मन्तुं चिन्तयितुं बोद्धं नैनं शक्यमगोचरम् ।। १३ ।।
कथं तर्हि भवेद्वक्तुं शक्यं चावैहि सुन्दरि! ।
तादृशोऽनन्ततेजस्वी तथाऽसीमगुणार्णवः ।। १४।।
सौन्दर्यरूपसौम्येषद्धास्याऽपारमहोदधिः ।
कोटिमुक्तचकोराऽक्षिस्थिरवृत्त्येकचन्द्रमाः ।। १५।।
राजाधिराजो भगवान् परमात्मा परात्परः ।
विराजते महासिंहासने षोडशहायनः ।। १६।।
रूपानुरूपावयवो मन्दहास्यलसन्मुखः ।
कोटिकोट्यर्कचन्द्राग्निलीनमाणिक्यकुण्डलः ।। १७।।
असंख्यमणिरत्नादिनद्धकिरीटकल्गिकः ।
दिव्यहीरकसद्रत्नाऽमूल्यहाटकहारधृक् ।। १८।।
यावत्तेजःखनिव्रातिकौस्तुभौज्ज्वलकण्ठकः ।
नैकतेजःप्रसरत्सत्किरणोद्भवमण्डकः ।। १९।।
दिव्यप्रकाशसंराजन्मध्यभालसुभास्वरः ।
मेघघट्टसदानीलक्लृप्तकेसरकुन्तलः ।।1.118.२०।।
नैककामकृतवक्रधनुःप्रान्तभ्रुवान्वित ।
स्वर्णसूक्ष्मनिमेषाढ्यपुटरोमालिनेत्रकः ।।२१।।
दिव्यश्वेतस्फटिकाग्र्यसत्कोणनेत्रगोलकः ।
रक्तसूक्ष्मसुकिञ्जल्कभासवत्पार्श्वनायनः ।।।२२।।
मध्यदिव्यघट्टरूपस्फुरत्तेजस्विकृष्णिकः ।
तत्रापि ग्राह्यसामर्थ्यस्फुरत्कृष्णकनीनिकः ।।।२३ ।।
शरत्सरोजपत्राभाऽऽकर्णान्तव्यासनेत्रकः ।
कोमलसप्तवलयशष्कुलीपीतकर्णक ।।२४।।
दिव्यपुरटसत्फुल्लचम्पकशृंगलाश्रवाः ।
गोलफुल्लाढ्यकार्पासपिण्डकोमलगण्डकः ।।२५।।।
तिलपुष्पपिशंगद्विपुटनतान्तनासिकः।
सूक्ष्मस्वर्णतन्तुकल्परेखाराजितश्मश्रुकः ।। २६ ।।
मध्याग्राणिकवक्रान्तधनूरेखोत्तरौष्ठकः ।
प्रेमपात्रसरिन्मूर्तिकामस्थानाऽधरौष्ठकः ।।२७।।
रक्तस्थलाब्जपत्राभरससेतूभयौष्ठकः ।
अबहिरचिपीटाग्रनिम्नसुघटचीबुकः ।। २८।।
कुन्दशुभ्रसुतीक्ष्णाग्र्याऽविरलस्थिरदन्तकः ।
रक्तरसाढ्यदाडिमबीजचंचद्दंतस्थलिः ।।२।।
स्वर्णमुख्यमणिप्राप्तशंखतुल्यकृकाटिकः ।
मेरुमूलसमस्थूलारंभद्युधरकन्धरः ।।1.118.३ ० ।।
युगचन्द्रकलाव्यस्ताऽऽस्कन्धाधिष्ठितजत्रुकः ।
तत्त्वपूरबलाऽऽबद्धोन्नतस्कन्धसुपुष्टकः ।। ३१ ।।
योगिध्यानसदायोग्यरोमद्रुकुक्षिकन्दरः ।।
शेषभोगसमाकारस्वर्णपुष्टसुबाहुकः ।। ३२
चित्सुपुष्टलसद्रक्तकंचनाभोभसद्भुजः ।
ध्रुवचक्रभ्रमिबिन्दुस्थिरकीलकफोणिकः ।।३ ३ ।।
क्रमवृत्तपुष्टतनुसुघटोभयहस्तकः ।
धृतकार्तस्वरसौम्यशृंखलाकटकांगदः ।। ३४।।
रत्नहीरकमण्याढ्योर्मिकाभूषाञ्चितांगुलिः ।
नखचन्द्रस्फुरत्कान्तिद्योतिसद्भक्तमण्डलः ।। ३५।।
सुपेशलसुरंगाढ्यमखमल्लांगरक्षकः ।
स्वर्णप्रान्तकृतशोभोत्तरीयाऽभ्यन्वितांऽसकः ।। ३६।।
दिव्यराजत्स्वर्णरेखश्रीवत्सोरःसुलांछनः ।
सप्तविंशतिस्रक्क्लृप्तस्वर्णमण्याढ्यमेखलः ।। ३७।।
ब्रह्मकूपसमानाभिप्रसरत्त्रिवलोदरः ।
क्रमवृत्तकरिशूण्ढोज्ज्वलकामाढ्यसक्थिकः ।।३८ ।।
करिकुंभरचनार्हपुष्टगद्दिकश्रोणिकः ।
अष्टसिद्ध्यक्षयवीर्यसमवर्तुललिङ्गकः ।। ३९।।
युवतीव्रातमध्वत्यानन्दरसरतिप्रदः ।
स्वर्णरोमावलीराजत्स्वर्णवर्णपटोदरः ।
समवर्तुलशोभाढ्य कठिनोज्ज्वलजानुकः ।।1.118.४० ।।
पुष्टतनुनालीपश्चिमाऽस्थितार्हसुजंघकः ।
अन्तरेकबहिःसत्त्रिघूटिकामणिबन्धनः ।।४ १ ।।
उपमुक्तिकृतनिम्नोऽधोधनुर्दण्डवक्रपत् ।
स्वर्णरक्तनखकान्तिचन्द्रसच्छविशोभनः ।।४२।।
पुष्टिपृष्ठः स्वस्तिगुप्तश्चोत्तमोत्तममूर्तिकः ।
विराजते महाधाम्नि हरिः सिंहासनस्थितः ।।४३ ।।
सर्वैश्वर्यक्रियाशक्तिज्ञानयोगादिभिर्युतः ।
सिंहासनं चतुष्पादं पौरटं च सुशोभितम् ।।४४।।
सप्तसोपानकं चास्ते कम्मानिकाऽभितोलितम् ।
मखमल्लमहागद्दीपार्श्वतक्कीयराजितम् ।।।४५।।।
उपरि संधृतं छत्रं शलाकाविंशतिवृतम् ।
पौरटं कोमलं दिव्यं वस्त्रं छत्रे नियोजितम् ।।४६।।
स्वर्णनिर्मितकलशं रत्नाद्यञ्चितदण्डकम् ।
परितो मणयो बद्धाः स्वर्णकिंकणिकास्तथा ।।४७।।
समन्ततः सप्तरूपिदिव्यझल्लरिकायुतम् ।
चामरे तद्भवे श्वेते व्यजनो दर्पणस्तथा ।।४८।।
दिव्या मुक्तास्तथा सन्ति सेवाधर्मसुसंस्थिताः ।
छत्रोपरिमहामुक्तः सहस्रफणराजितः ।।४९।।
महद्रूपं फणी धृत्वा फणाभिः कृद्वितानकः ।
सेवते श्रीहरिं पश्चात्तिष्ठन्धामनिभो महान् ।।1.118.५०।।
तत्र सिंहासने पश्चाद्भागे दिव्यमहापटः ।
स्वर्णतन्तुमयो मुक्तश्चित्ररंगादिसेवनः ।।।५१।।।
कमलाकारमग्र्यं यत्स्तंभा दिव्यास्तथा स्थिताः ।
मुक्तानां च मणीनां च मण्डलानि च तेषु वै ।।५२।।
सच्चिदानन्दरूपाश्च शुकसारसमेनकाः ।
वृक्षवल्ल्यादयस्तत्र स्तंभेषु कृतसुस्थलाः ।।५३।।
शोभन्ते चेतनाः सर्वे परब्रह्मप्रसंगिनः ।
चित्रशिल्पकलारम्यं पीठिकाकोमलास्तरम् ।।५४।।
तेजोवार्धिरिव दृश्यं रत्नकोटिविराजितम् ।
नखचन्द्रमणिकान्तिद्योतितानन्तमुक्तकम् ।।५५।।
सिंहासनं स्वयमक्षराख्यं धाम न चेतरत् ।
तत्र मूर्तौ महातेजःपरिधिर्वर्तुलो महान् ।।।५६।।
मिष्टशैत्यसौम्यतेजोऽनन्तगोव्याप्तपार्श्वकः ।
सप्तरूपः सप्तभूमिः परिधिः सोपि मुक्तकः ।।५७।।।
दशदिक्षु हरेस्तेजो महासिंहासनेऽभितः ।
व्याप्नोत्येव न चाऽऽन्तोऽस्ति गावस्ता भूरिशृंगिकाः ।।५८।।
यत्र सिंहासने तद्वै मण्डपः समयोजनः ।
तत्र दिव्यमहास्तंभा ह्यक्षराः कदलीकृताः ।।५९।।
हरिद्वर्णा हरित्पत्रा हरित्कदलमंगलाः ।
शतस्तंभाः स्वर्णवर्णा वस्त्रवेष्टितशोभनाः ।।1.118.६०।।
तेषां कम्मानिकाः शिल्पकलाव्याप्तिविचित्रिताः ।
नानाविधा गजाः श्वेताः मकरा हंससारसाः ।।६१ ।।
मेनाशुकश्वेतपारावतचक्रकचातकाः ।
सर्वे मुक्ता भवन्त्येव सच्चिदानन्दविग्रहाः ।।।६२।।
दिव्यसुस्वरमाधुर्यकृतगीतिकमंगलाः ।
तत्रत्यसंस्कृतवाण्या गायन्ति गुणकीर्तनम् ।।६३।।
नैककोटिमहामुक्तमण्डलानि तु मण्डपे ।
प्रतिष्ठन्ति स्थले भूमौ मध्ये चोपरि चान्तरे ।।६४।।
सृष्टिसृष्ट्यन्तरे यानि रूपाणि संधृतानि वै ।
हरिणा तानि सर्वाणि मण्डपे स्थापितानि हि ।।६५।।
शोभन्ते विविधाकारा विविधैश्वर्यचिह्नकाः ।
तत्तज्जन्माऽवतारादिचरित्रोद्बोधहेतयः ।।६६।।
वृत्तान्तबोधकाकारा भगवन्तो विभूतयः ।
सर्वे तिष्ठन्ति तत्रैव मण्डपाग्रोर्ध्वमध्यतः ।।६७।।
तत्रत्या मुक्तमूर्धन्याः सूर्यचन्द्रादिदर्पणाः ।
भूत्वा भूत्वा तेषु तेषु स्तंभेषु संवसन्ति वै ।।६८।।
उल्लेचस्तत्प्रमाणाढ्यो यत्र मुक्तात्मतारकाः ।
लग्नाः सम्यक्प्रकाशन्ते शीतकान्तिप्रवर्तकाः ।।६९।।
मुक्ताश्च तोरणास्तत्र मणिहीरकरूपकाः ।
काचकान्तिकरा नैकदिव्यदीपकचन्द्रकाः ।।1.118.७० ।।
ऊर्ध्वमधस्तथा पार्श्वे दिक्षु सर्वविदिक्षु च ।
मण्डपात् किरणा यान्ति प्रोज्ज्वला व्योममार्गगाः ।।७ १ ।।
तादृशो मण्डपस्तादृक् सिंहासनमथापि वा ।
नान्यधामसु विद्येते का वर्ण्या तच्चमत्कृतिः ।।।७२।।
शोभा दिव्यापि नान्यत्र न वर्ण्या जायते मया ।
मण्डपोपरिप्रासादः श्रीहरेस्तं शृणु प्रिये! ।।७३।।
इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्तानेऽक्षरधामस्थपरब्रह्मतत्सिंहासनतन्मण्डपवर्णननामाऽष्टादशाधिकशततमोऽध्यायः ।। १ १८।।