लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०६४

← अध्यायः ०६३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६४
[[लेखकः :|]]
अध्यायः ०६५ →

श्रीराधिकोवाच-
परब्रह्म कृपासिन्धो गोपनाथाह्वयं शुभम् ।
तीर्थं सौराष्ट्रसामुद्रतीरे प्रोक्तं त्वया हरे ।। १ ।।
कथं कदा तु तज्जातं कथं तन्नाम सार्थकम् ।
वद मह्यं यथावत्तु कृष्ण कान्त परेश्वर ।। २ ।।
श्रीकृष्ण उवाच--
शृणु त्वं राधिके दिव्यां कथां तु मम गोचराम् ।
पूर्वपूर्वेषु कल्पेषु श्रीकृष्णा बहवोऽभवन् ।। ३ ।।
पूर्वाह्णे ब्रह्मणस्तत्र प्रातरेवाऽऽद्यवत्सरे ।
आद्ये दिने तु गोलोकादहं राधे त्वया सह ।। ४ ।।
उत्पन्नं त्वेतदण्डं वै प्रार्थनया तु वेधसः ।
द्रष्टुं समागतस्तत्र यत्र मया मणिर्मम ।। ५ ।।
निक्षिप्तश्चात्र गोले स सौराष्ट्रविषयोऽभवत् ।
तत्रागत्य मया दिव्यविमानं स्वर्णनिर्मितम् ।। ६ ।।
गोपगोपीगणैर्जुष्टं गोभिर्युक्तं मनोहरम् ।
विस्तृते च मणेर्देशे व्योम्नो मयाऽवतारितम् ।। ७ ।।
गोपा गोप्यश्च राधे त्वमहं न्यूषुर्जलान्तिकम् ।
भुक्तवन्तश्चामृतानि दुग्धानि च गवां तथा ।। ८ ।।
गावस्तत्र विहरन्ति गोपाः क्रीडन्ति तद्वने ।
गोप्यो गोपा रमन्ते च दिव्ये मन्निर्मिते स्थले ।। ९ ।।
तत्राऽहं तु त्वया साकं राधे वृक्षेषु सर्वतः ।
गोभिर्गोपैर्गोपीभिश्च व्यचरं वासमाचरन् ।। 2.64.१ ०।।
तदा सनत्कुमाराद्याः ऋषयस्तत्र चाययुः ।
ज्ञात्वा श्रीशंकरो भक्तो विष्णुश्चाययतुस्तदा ।। ११ ।।
गोपैर्मया त्वया चापि गोपीभिस्तौ सुसत्कृतौ ।
पूजितौ वन्दितो मिष्टं भोजितौ सेवितौ मुदा ।। १२।।
यत्र स्थाने कृतावासौ श्रीविष्णुशंकरौ सुरौ ।
गोपैः सम्पूजितौ तत्र सुरौ हरिहरात्मकौ ।। १३।।
तावत् तत्र समायातो ब्रह्मा विज्ञाय सत्वरम्।
सोऽपि संपूजितो गोपैर्मया त्वया च सत्कृतः ।। १४।।
अथाऽन्ये पार्षदा ज्ञात्वा विष्णोर्हरस्य वेधसः ।
देव्यो दास्यः समायातास्तस्थुस्तत्र समे स्थले ।। १५।।
ततोऽहं पृष्टवाँस्तेभ्यो मया पृथ्व्यां शुभे स्थले ।
प्राकट्यमिष्यते शीघ्रं लोककल्याणहेतवे ।। १६।।
तावत् तत्र समायातौ धरणिमेरुपर्वतौ ।
प्रार्थयामासतुस्तौ मां पुत्रार्थं शृण्वतां सताम् ।। १७।।
मया तथाऽस्त्विति प्रोक्तं तौ तदा ब्रह्मणः शुभम् ।
मानसं युगलं जातं मानवं तु सुराष्ट्रके ।। १८।।
नाम्ना मेरुधरो गोपः क्षमादेवी च गोपिका ।
सोमनाथसमीपे तौ दिव्यं वासं प्रचक्रतुः ।।१९।।
गोपा गोप्यस्तथा गावः सम्पूज्य तु हरिं हरम् ।
ययुः सर्वे क्षमादेव्या साकं च मेरुणा सह ।।2.64.२०।।
सिंहारण्ये कृतावासास्तिष्ठन्ति स्म च मोदिताः ।
शंभुः श्रीगोपनाथश्च विष्णुर्गोपीश्वरस्तथा ।।२१ ।।
यत्स्थाने पूजितौ तत्र मूर्त्यात्मानौ बभूवतुः ।
तत्र गोपाश्च गोप्यश्च नित्यमायान्ति यान्ति च ।।२२।।
गोपनाथं तु तत्तीर्थं जातं हरिहरात्मकम् ।
पावनं परमं राधे! तव मे पादपावितम् ।।२३ ।।
यत्र मेरुः स्वयं चास्ते क्षमा च जननी मम ।
तत्राऽहं राधिके! जातः श्रीकृष्णो मानसः सुतः ।।२४।।
त्वं मया सह गोप्यश्च मानस्यश्चेतरा अपि ।
व्यजायन्त च तत्रैव मेरुकोटीतिपत्तने ।।२५।।
हिरण्या विद्यते यत्र यत्र प्राची सरस्वती ।
सोमेशो विद्यते यत्र सा भूमिर्मेरुकोटिका ।।२६।।
प्रदेशः स च मे लीलामयः पूर्वप्रगेऽभवत् ।
राधे! त्वच्चरणव्याप्तो मोक्षद्वारमपावृतम् ।।२७।।
सनत्कुमारो भगवान् गुरुर्मे तत्र चाऽभवत् ।
गोपा गोपांगना गावस्तत्र न्यूषुः सदा मम ।।२८।।
गोपालोऽहं तदा चासं मूलमाद्यं स्थलं मम ।
मूला सा द्वारिका मेऽत्र मेरुकोटीतिविश्रुता ।।२९।।
पूर्वे शत्रुंजिता यावत् पश्चिमे तु सरस्वती ।
उत्तरे तु महाभद्रानदी क्षेत्रं पुरा मम ।।2.64.३ ० ।।
कृतस्मरः पर्वतश्च सिंहारण्यं महद्वनम् ।
व्याघ्रारण्यं चाश्वपट्टसरश्चेति च भूर्मम ।।३ १ ।।
विहारस्य परा भूमिश्चासीद् राधे विनोदिनी ।
यत्र गोपाश्च गोप्यश्च गावश्च व्योममार्गगाः ।।३२।।
विहरन्ति स्म नित्यं वै मेरुदेवप्रतापतः ।
तत्र मे पार्षदा देवा देव्यश्च कृतकेतनाः ।।३३।।
न्यूषुः स्थले स्थले सर्वे मम सेवेच्छया सदा ।
सौराष्ट्रं कृष्णभक्ताभिर्गोपीभिः पूरितं तदा ।।३४।।
आसीद् राधे च गोपैश्च गोलोकं धाम तत्तथा ।
गारुडी संहिता चासीन्ममैश्वर्यविवेचिनी ।।३५।।
मधुवत्यास्तटे तत्र ममासीत् कुञ्जभूमिका ।
सिंहारण्यस्य मध्ये च दिव्यालयः पुरा मम ।।३६।।
परिखावेष्टितश्चासीदखातमध्यशोभितः ।
योजनद्वयविस्तारोद्यानमध्ये व्यवस्थितः ।।३७।।
यत्र पत्न्यो मम सर्वा राज्ञ्यश्चासन् सुशोभनाः ।
वैहायसा विमानेन सर्वयात्राकराः प्रियाः ।।३८।।
पार्षदा मम वै सर्वे सौराष्ट्रे विविधे स्थले ।
देवा देव्यस्तदा न्यूषुर्ममाज्ञया च राधिके ।।३ ९।।
आदित्या द्वादश रुद्रा एकादशाऽश्विनावुभौ ।
वसवोऽष्टौ निधयोऽपि नवाऽष्टसिद्धयस्तथा ।।2.64.४०।।
सप्तर्षयो दशबाणा मनवस्तिथिदेवताः ।
कलास्तत्त्वानि नक्षत्रमण्डलं गुणकोटयः ।।४१।।
मरुतो योगिनीचक्रं कला नाड्यश्च दासिकाः ।
वालखिल्याः पूर्वसृष्टिभवा न्यूषुर्ममाश्रये ।।४२।।।
विरजा कमला गंगा रमा लक्ष्मीः सरस्वती ।
दुर्गा राधा पद्मिनी च पार्वती मञ्जुला प्रभा ।।४३।।
सगुणा शारदा हंसा सुशीला सुभगा श्रियः ।
इत्याद्या मम गोलोकादागत्य च ममालये ।।४४।।
वासं चक्रुस्तथा नद्यस्तीर्थानि दिव्यभूमिकाः ।
कल्पवृक्षाः कल्पवल्ल्यः कल्पस्तम्बतृणादयः ।।४५।।
कल्पयानानि च कल्पमणयः कल्पमालिकाः ।
कल्पपात्राणि च कल्पोपस्करणानि यान्यपि ।।४६।।
कल्पपावटिकाः कल्पगूटिकाः कल्पकण्ठिकाः ।
कल्पोर्मिकाश्च दिव्यास्ता मूर्तिमत्यो वसन्ति हि ।।४७।।
एवं वै राधिके! तुभ्यं स्मारितं प्रागुदन्तकम् ।
गुर्जरे च मरौ कच्छे दक्षिणे चोत्तरे तथा ।।४८।।
पूर्वेऽपि मम जन्मानि ह्यनन्तानि भवन्ति हि ।
क्वचिद् देवे क्वचित्। त्वार्षे क्वचिच्च मानवे कुले ।।४९।।
द्विजे वाऽन्यकुले चास्मि संजातः कार्यकांक्षया ।
त्वं मां नैव कदाचिच्च त्यजस्येव हृदि स्थिता ।।2.64.५० ।।
यत्र क्वापि स्थितश्चाऽस्मि त्वया सहैव राधिके! ।
गोलोके गोमण्डले च गोपीजनेऽपि सर्वदा ।।५१ ।।
गोपेष्वपि च राधे त्वां जहाम्येव न कर्हिचित् ।
यथाऽऽत्माऽहं तथा त्वं च मम शक्तिः परा मता ।।५२।।
एवं मां भजमानास्तु सशक्तिकं परेश्वरम् ।
यान्ति धाम तु गोलोकं मम पार्श्वे वसन्ति ते ।।५३।।
इत्येवं कथितं राधे! मम जन्मादि प्राग्भवम् ।
स्मरणाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः प्रजायते ।।५४।।
जीर्णोद्धारं करिष्यन्ति कारयिष्यन्ति मत्स्थले ।
ते मल्लोके मम पार्श्वे निवत्स्यन्ति न संशयः ।।५५।।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गोपनाथमाहात्म्ये सौराष्ट्रे श्रीकृष्णस्य सर्वादिक्षेत्रतीर्थक्षेत्रनिरूपणनामा चतुःषष्टितमोऽध्यायः ।। ६४ ।।