लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८४

← अध्यायः ०८३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ८४
[[लेखकः :|]]
अध्यायः ०८५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चमत्कृतिं नारायणस्य च ।
ब्रह्मपुत्रपुलस्त्यस्य भार्याया भक्तिगोचराम् ।। १ ।।
पुलस्त्यस्य प्रिया भार्या तृणबिन्दोः सुता शुभा ।
ऐलविलाऽभवन्नाम्ना तस्यां वै विश्रवाः सुतः ।। २ ।।
अभवद् बहुशास्त्राणां ज्ञाता धर्मपरायणः ।
पुलस्त्यं त्वेकदा चैलविलाऽपृच्छद् वृषान् प्रति ।। ३ ।।
युगधर्माः पुरा चासन् कीदृशा वद मे पते ।
पुलस्त्यस्तु ततः प्राह सर्वान् संक्षेपतो वृषान् ।। ४ ।।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
ध्यानं तपः कृतयुगे त्रेतायां ज्ञानमध्वरः ।। ५ ।।
द्वापरे यज्ञ एवेति दानमेकं कलौ युगे ।
ब्रह्मा कृतयुगे देवः सर्वत्र गतिमानभूत् ।। ६ ।।
त्रेतायां गतिमान् सूर्यश्चाऽभवन्मेलनक्षमः ।
द्वापरे दैवतं विष्णुः साक्षाच्च गतिमानभूत् ।। ७ ।।
कलौ कालस्वरूपश्च देवो रुद्रः प्रवर्तते ।
यत्र तत्र महान् क्लेशः कलौ विनाशको यतः ।। ८ ।।
कृते तु समसंख्याकाः कन्याश्चाथ कुमारकाः ।
आसन् समानयुगला वृत्तिस्तेषामलोलुपा ।। ९ ।।।
प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाः सुखाश्रयाः ।
उत्तमाऽधमता नास्ति निर्विशेषाः पुरन्ध्रिकाः ।। १० ।।
तुल्यमायुः सुखं रूपं बलं तुष्टिः स्थिरा मतिः ।
विशोका ज्ञानबहुला एकान्तबहुलास्तथा ।। ११ ।।
ध्याननिष्ठास्तपोनिष्ठाः परब्रह्मपरायणाः ।
सदा निष्कामचारिण्यो नित्यं मुदितमानसाः ।। १ २।।
पर्वतोदधिवासिन्यो ह्यनिकेताः क्षितिश्रयाः ।
संकल्पजन्यभोज्याश्च संकल्पोत्थजलादनाः ।। १ ३।।
संकल्पजन्यसुरसाः सदा शान्ता यथेश्वराः ।
सर्वमासामात्मलभ्यं तदासीद् ब्रह्मसात्कृतम् ।। १४।।
रसोल्लासाः सदा ह्यासन् कृतकृत्याः कृते युगे ।
चतुःसहस्रवर्षाणां विगमे सन्धिरागतः ।। १५।।
अष्टशताब्दस्तत्रैव रसोल्लासो न वेगवान् ।
रागश्चापि विलासश्च समुद्भवति वै शनैः ।। १६।।
सत्यसिद्धौ प्रक्षीणायामन्या सिद्धिः प्रवर्तते ।
अपां सौख्ये हिरीसमाप्ते तदा मेषात्मनाऽम्बरात् ।। १७।।
मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तया वृष्ट्या संपृक्तो पृथिवीतले ।। १८।।
जलं द्वादशमासांश्च वर्तते स्म स्थलभृतम् ।
तत्र वृक्षा वल्लिकाश्च प्रादुरासन् रसभृताः ।। १९।।
सर्वे प्रत्युपभोगाश्च तदा तेभ्यो भवन्ति वै ।
वर्तयन्ति स्म कल्पाख्यवृक्षादिभ्यस्तदा प्रजाः ।।2.84.२०।।
वृक्षास्तदा प्रजानां च निवासाः केतनानि च ।
आसन् भित्तिविहीनानि सर्वाण्यपि गृहाण्यपि ।।२ १ ।।
वृक्षाश्रिताः प्रजाः सर्वा रागलोभादिधर्षिताः ।
स्वकीयत्वे च पारक्ये विवादमाश्रयन् क्वचित् ।। २२।।
रागलोभोद्भवः क्लेशस्तदा स्थानमवाप्तवान् ।
तेन दैवास्तु ते कल्पद्रुमा नाशमथो गताः ।।२३ ।।
ततस्तेषु प्रणष्टेषु विभ्रान्ताः शोकिताः प्रजाः ।
कल्पद्रुमान् बलहीनान् सेवाजन्यफलप्रदान् ।।२४।।
अवापुः पृथिवीतस्ता बीजाद्युद्भवगोचरान् ।
वस्त्राणि वल्कलाख्यानि फलानि भोजनानि च ।।२५।।
पुष्पाणि त्वाभरणानि प्रसूयन्ते स्म यत्नतः ।
तेष्वेव जायते तासां गृध्नो रसोऽथ भोजनम् ।।२६।।
अमाक्षिकं महावीर्यं पुटके पुटके मधु ।
फलेभ्यः प्रस्रवन्त्येव रसा मिष्टाश्च धारया ।। २७।।
तैः प्रजा वर्तयन्ति स्म दुष्टास्तुष्टा गतज्वराः ।
अथ त्रेतोत्तरे काले प्रजा लोभावृतास्तदा ।। २८।।
विशेषतः समभवन् बलात् कृत्वा निजान् द्रुमान् ।
पर्यगृह्णन्त च मधु माक्षिकं च फलादिकम् ।। २९।।
एवं क्लेशो निर्बलानां मधुलाभे विनाऽभवत् ।
वृक्षा विलोक्य तु पक्षपातं प्रजाकृतं तदा ।। 2.84.३० ।।
प्रणष्टा मधुना सार्धं बीजोद्भवा अपि द्रुमाः ।
तदा शीतातपवर्षाभिः पीडा जायते नृषु ।। ३१ ।।
द्वन्द्वैः सम्पीड्यमानास्तु चक्रुरावरणानि हि ।
गृहभित्तीः पर्णकुटीर्वार्तोपायानचिन्तयन् ।। ३२ ।।
वृष्टिजन्यजलान्येव निम्नगानि तु यत्र च ।
स्रोतःस्थानेषु तिष्ठन्ति गर्तेषु च सरःसु च ।। ३३ ।।
तत्र वासान् प्रचक्रुश्च वृक्षसस्यादिजीविकाः ।
अपां भूमेश्च संयोगादोषधयस्तदाऽभवन् ।। ३४।।
अकृष्टपच्या अपि ताश्चानुप्ताश्च क्वचित् क्वचित् ।
क्वचिदुप्ताश्च सकणाः सफलाश्च तदाऽभवन् ।। ३५।।
ऋतुपुष्पफलास्तत्र वृक्षगुल्माश्च जज्ञिरे ।
त्रेतान्ते रागलोभाढ्याश्चाहंममत्वसंभृताः ।। ३६।।
अवश्यंभावितार्थेन प्रजाश्चासन् सकल्मषाः ।
प्रसह्य सत्तया पर्यगृह्णन्त सस्यवाटिकाः ।। ३७ ।।
वृक्षगुल्मौषधीश्चापि प्रसह्य तु यथाबलम् ।
नैजाँश्चक्रुः प्रजा रागान्नदीक्षेत्राणि पर्वतान् ।। ३८।।
तत्रापि प्रबला जाताः क्षत्रिया रक्षकाः पुरा ।
ब्रह्मणा वै नियुक्तास्ते दीनरक्षाक्रियादिषु ।। ३९ ।।
वर्णाश्रमव्यवस्थां च त्रेतायां कृतवानजः ।
मर्यादायाः प्रतिष्ठार्थं दण्डं तदा समसृजत् ।।2.84.४० ।।
यज्ञप्रवर्तनं चापि पशुहिंसाविवर्जनम् ।
त्रेतान्ते तां व्यवस्थां च ब्राह्मणाः क्षत्रियान्विताः ।।४ १ ।।
समरक्षन् यथायोग्यां मतेर्भेदस्ततोऽभवत् ।
रागो लोभः पक्षपातो युद्धं सम्पद्विलुण्ठनम् ।।।४२।।
द्वापरे त्वागते सर्वं प्रावर्तत प्रजासु वै ।
नगराणि च राज्यानि सीमक्षेत्राणि वाटिकाः ।।४३ ।।
कृष्टपच्याः कणाश्चापि प्रावर्तन्त तदा प्रिये ।
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ।।४४।।
वाङ्मनःकायजाः क्लेशा अभवँश्च गृहे गृहे ।
प्रजाश्च मिथुनोत्पाद्यास्त्रेतार्धोत्तरकालतः ।।४५।।
क्वचित् क्वचित्तु संकल्पप्रजाश्चासंस्तदा प्रिये ।
द्वापरे सर्वथा कामबीजोद्भवाः प्रजाः खलु ।।४६।।
साश्रयाश्च मृषावीर्या मृषाफलास्तथाऽभवन् ।
वासनाबलसंव्याप्ताश्चात्मवीर्यविहीनकाः ।।४७।।
सिद्धिशून्याः प्रजाः सर्वा व्यवर्धन्त मदार्दिताः ।
दुःखानां द्वापरे चाकस्मिकता मरणस्य च ।।४८।।
तद्भयाज्जायते तासां दुःखमोक्षविचारणा ।
विचाराच्चापि वैराग्यं ज्ञानं भक्तिश्च मोक्षणम् ।।४९।।
एवं द्वापरधर्माश्च वर्णानामभवँस्तदा ।
आश्रमाणां तथा धर्माः पृथक् पृथक् ततोऽभवन् ।।2.84.५०।।
प्राप्ते कलौ क्लेशलाभे क्लेशव्याकुलिताः प्रजाः ।
तिष्ये मायामसूयां च वधं चापि तपस्विनाम् ।।५१ ।।
साधयन्ति जना नित्यं तमसा मदगर्विताः ।
कलौ प्रभारको रोगः सततं क्षुद्भयं तथा ।।५२।।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ।
अधार्मिका अनाचारा महाकोपाऽल्पतेजसः ।।।५३।।
अनृतं ब्रुवते लुब्धास्तिष्ये जनाः सुदुष्प्रजाः ।
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ।।५४।।
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ।
न धर्मो वेदधर्मो हि किन्तु कल्पित एव सः ।।५५।।
शूद्रधर्माश्चैकवर्णाः शयनासनभोजनैः ।
भवन्त्येव प्रजाः सर्वा वर्णाश्रमविवर्जिताः ।।५६।।
राजानश्चौरकर्माणो विप्राः कापट्यभोगिनः ।
गुरवः शिष्यहाराश्च भवन्त्येव कलिप्रियाः ।।५७।।
भ्रूणहत्या वीरहत्या नारीहत्या नरेश्वरे ।
साधुहत्या सतीहत्या धर्महत्या प्रजासु च ।।५८।।
स्नानं होमो जपो दानं सुरार्चनं हरेः स्मृतिः ।
त्यज्यन्ते मानवैस्तिष्ये कामलोभपरायणैः ।।५९।।
देवान्साधून् वृषान् मोक्षं निन्दन्त्यपि श्रियः पतिम् ।
कुर्वन्त्यन्यायकर्माणि निकृष्टाचारपन्थिनः ।।2.84.६०।।
कुशीलचर्याः पाखण्डैर्वृथाचारैः समावृताः ।
बहुयाचनकाः सर्वे भवन्त्येव कलौ जनाः ।।६ १।।
देशा रूक्षा अटवीवत् ग्रामा रूक्षास्तु घोषवत् ।
नरा नार्यस्तथा रूक्षाः प्रेमहीनाः पराश्रयाः ।।६२।।
सस्यचौराः कणचौरा वस्त्रचौराः प्रहारिणः ।
चौराश्चौरस्य हर्तारो हर्तुर्हन्ता तथाऽपरः ।।६३।।
दुःखबहुला रुग्णाश्चोत्सादाश्चाल्पायुषो जनाः ।
अधर्माभिनिवेशित्वात् तमोव्याप्ताः कलौ प्रजाः ।।६४।।
उच्चनीचासनभेदो योग्यता पूज्यता नयः ।
नरनारीगौरवादि नश्यत्येव कलौ युगे ।।६५।।।
राजा प्रजाः कपटस्य नर्तका इव तिष्यके ।
द्विजाः शूद्रा भवन्त्येव शूद्राश्चाण्डालकास्तथा ।।६६।।
सर्वधर्मस्त्वेक एव भोज्यान्नवासलग्नके ।
पेयापेयविभागो न भोग्याभोग्यविहीनता ।।६७।।
सत्याऽसत्यविवेको न ग्राह्याग्राह्यातिलंघिता ।
कल्पनाकुलधर्मांश्च कामानुकूलयोषितः ।।६८।।
मोहानुकूलकान्तश्च यतयो धूर्तधर्मिणः ।
लोकगानैर्देवतानां कीर्तनं धर्मवर्जितम् ।।६९।।
ज्ञानं कर्म विनष्टं च भवत्येव कलौ सदा ।
कीटमूषकसर्पाणां दंशा भवन्ति तिष्यके ।। 2.84.७०।।
सर्वे दुष्टव्रताचाराः स्वार्थमात्रसुयोगिनः ।
मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि हि ।।७१ ।।
मन्त्रकर्मकराश्चाभिचारका मारकास्तथा ।
निर्दयाश्च शठा धूर्ता घातका मानवाः कलौ ।।७२।।
मांसादा मदिरापाश्च योनिसम्बन्धमात्रकाः ।
लिंगसम्बन्धमात्राश्च धनार्थकृतघातकाः ।। ७३ ।।
वेषाचारसमाश्चापि नेत्रसत्कारवर्जिताः ।
विश्वासघ्नाश्च मित्रध्ना आश्रितघ्नाः कलौ युगे ।।७४।।
गृहघ्नाश्च कुटुम्बघ्नाः स्वीयघ्नाश्च कलौ युगे ।
धर्मघ्नाश्चापि धर्मिघ्ना मातृघ्नाः पितृघातकाः ।।७५।।
स्नुषाघ्नाः कन्यकाघ्नाश्च स्वसृघ्ना भ्रातृघातकाः ।
षोडशादिकसंस्कारैर्हीनाः सूतकवर्जिताः ।।७६।।
शौचहीनाः स्नानहीना व्रतहीनाः कलौ युगे ।
सूत्रहीना विवाहादिविधिवर्ज्या नराः स्त्रियः ।।७७।।
अग्निहीना मण्डपादिहीना होमविवर्जिताः ।
सदाचारविहीनाश्च गृहाचारविहीनकाः ।।७८।।
अभक्ष्यभक्षणाः सर्वे सर्वभक्षाः कलौ युगे ।
राक्षसा ब्राह्मणा यक्षा गन्धर्वाः किन्नराः सुराः ।।७९।।
श्वपचाश्च पिशाचाश्च समा भवन्ति वै कलौ ।
अन्योन्यभयकर्तारोऽन्योन्यनाशविधायकाः ।।2.84.८०।।
अलज्जाश्चापि निर्लज्जाः सर्वगौरववर्जिताः ।
यथेष्टभोगवन्तश्च कुमाराः कन्यकाः स्त्रियः ।।८ १ ।।
केशयोनिस्तनदर्शकाऽम्बराढ्यास्तु कन्यकाः ।
कर्त्र्यश्चापि च कर्तारः प्रकाशे गुप्तकर्मणाम् ।।८२।।
हस्तमात्रशरीराश्च रोमपटलवस्त्रकाः ।
पञ्चहस्तद्रुमाश्चान्ते भवन्त्येव कलौ युगे ।।८३।।
न राजा न प्रजाभावो न शास्यः शासको न च ।
न गृहाणि निवासा न न शालाः पाकसिद्धये ।।८४।।
न गृहे त्वन्नचयिता न गृहे वारिपेयिता ।
न गृहे शयनं नार्या न पत्युर्गृहवासिता ।।८५।।
पतिपत्नीकृतो योगो नहि तिष्ठति वै कलौ ।
अष्टवर्षा मध्यवेगा द्वादशान्ते मृतिः कलौ ।।८६।।
पञ्चोत्तरं सगर्भाश्च विना ग्रामं निवासिता ।
वानरीव तदा नारी सूतिका दूतिकां विना ।।८७।।
विना खष्ट्वां सूयते च पृथिव्यां बालकं तदा ।
वर्षद्वये तदा गौरी द्विवर्षान्ते तु रोहिणी ।।८८।।
वर्षत्रये भवेत् कन्या चतुर्वर्षा रजस्वला ।।
अत ऊर्ध्वं सगर्भा च मासषट्के प्रसूयते ।।८९।।
वर्षे द्वे वै प्रसूती च रजः सकृत् क्षणस्थिरम् ।
मरणं घटिकाकाले प्राणो नैव चिरायते ।।2.84.९०।।
अपत्यानि मृगशावादिवच्चरन्ति भूतले ।
सस्यरसैः प्रपुष्यन्ते पक्षदुग्धास्तु मातरः ।।९१।।।
पितृनाम न चैवास्ति मातुर्नाम क्वचित् कलौ ।
दीक्षालोपो गुरोर्लोपो मन्त्रलोपो न चोत्सवाः ।।९२।।
देवानां मानवानां वा समाजो न कलौ युगे ।
इद्ं कुलमिति ख्यातिः कलौ नास्ति कुटुम्बकम् ।।९३।।
पितृशब्दो गुरुशब्दः कलावन्ते न तिष्ठति ।
न राजा राज्यनियमा दण्डा वा शासकस्तदा ।।९४।।
न देवो मन्दिरं सम्प्रदायः शास्त्रं पुराव्रतम् ।
ब्रह्मचर्यं न वै तत्र यतित्वं गृहसम्मतम् ।।९५।।।
सन्यासो विद्यते नैव शीलं धर्मो न वै तदा ।
वैधव्यं वा विधुरत्वं धर्मो नैव कलौ युगे ।। ९६।।
साध्वीत्वं च सतीत्वं च धर्मो नैव कलौ तदा ।
कामधर्मः परो धर्मः पाखण्डस्तत्र संयमः ।।९७।।
नरा नार्यः समरूपाः समवेषाः समक्रियाः ।
समप्रधानभावाश्च समदायादभागिनः ।।९८।।
न तदा वर्षगणना न चांकगणनाऽपि च ।
न विद्याभ्यास एवापि तमोवृत्तिजनाः कलौ ।।९९।।
कलावन्ते हि भगवान् प्रादुर्भवति स्वामिराट् ।
कलेर्बलं विनाश्यैव कृतस्थितिं करोति सः ।। 2.84.१० ०।।
एवमुक्ता मया पत्नि धर्मा युगचतुष्टये ।
यथा भवन्ति ते सर्वे कालयोगेन देहिषु ।। १०१ ।।
दिवसान्ते वेधसस्तु धृष्यमाणो हि गोलकः ।
स्वल्पतां याति वेगाच्च भ्रमणेन च पार्थिवः ।। १ ०२।।
दिवसा रात्र्य एवापि ह्रस्वतां यान्ति वै तदा ।
घटिकाश्च कलाः काष्ठा मासाः काला ह्रसन्ति च ।। १०३ ।।
सर्वं ह्रस्वगतिकं च क्षीणायुः परिवर्तते ।
ततो ह्रासः प्रलयश्च सम्पद्यते दिनात्यये ।। १ ०४।।
ऐलविले! वयं यामस्तदा सत्यं त्वजाऽऽश्रयम् ।
इत्येवं राधिके! प्राह पुलस्त्यो निजभामिनीम् ।। १ ०५।।
ऐलविला तु तान् धर्मान् श्रुत्वा प्राह पतिं सती ।
यत्र सर्वे युगधर्मा विद्यन्ते पौत्रमीदृशम् ।। १ ०६।।
द्रष्टुमिच्छामि चात्रैव चतुर्युगाश्रयम् ऋषे! ।
पुलस्त्यः प्राह च तथास्त्वित्येव योषितं निजाम् ।। १ ०७।।
पौत्रस्यापि प्रसंगेन भगवान् सम्मिलिष्यति ।
लाभमेवं विदित्वैव सुतं विश्रवसः सती ।। १ ०८।।
कृष्णयोगप्रदं वव्रे यं सोऽभूद् रावणस्तथा ।
ऐलविला तपस्तेपे कृष्णनारायणोपरि ।। १ ०९।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
ऐलविलातपो द्रष्टुमाययौ सह्यपर्वते ।। 2.84.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पुलस्त्योक्तचतुर्युगधर्माः, ऐलविलायै वरदानं, तपश्चर्या चेतिनिरूपणनामा चतुरशीतितमोऽध्यायः ।। ८४ ।।