लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०८८

← अध्यायः ०८७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०८८
[[लेखकः :|]]
अध्यायः ०८९ →

श्रीनारायणीश्रीरुवाच-
भगवन् साधुरूपस्त्वं श्रीपते पुरुषोत्तम ।
इतिज्ञात्वा प्रहर्षामि विशेषतो भवन्मुखात् ।। १ ।।
साधवस्तारका लोके साध्व्योऽपि भवतारिकाः ।
विरक्तास्त्यागमार्गस्था जीवोद्धारप्रदाः सदा ।। २ ।।
पूज्यन्ते ते कृपालेशादस्माभिर्नित्यमेव ह ।
ब्रह्मप्रियाः सतामाशीर्वादैः प्रमुदिताः सदा ।। ३ ।।
वर्तामहे भवद्योगैर्विविधैश्चातिलौकिकैः ।
नः पुण्यानां न पारोऽस्ति यासां कान्तो हरिर्भवान् ।। ४ ।।
अथाऽत्र ज्ञातुमिच्छामि सहधर्मेति यद्व्रतम् ।
पाणिग्रहणतश्चोर्ध्व दम्पत्योः सर्वदा मतम् ।। ५ ।।
सोऽयं धर्मः कीदृशोऽस्ति क्षणिकः शाश्वतोऽपि वा ।
वैदिकः कल्पितो वापि चैन्द्रियकं अथाऽऽसुरः ।। ६ ।।
अत्रैव वा परत्रापि दम्पत्योर्वर्तते कथम् ।
कर्मभेदात्तु दम्पत्योर्मरणं युगपन्नहि ।। ७ ।।
गतिश्चैकत्र नास्त्येव सहधर्मः कुतो भवेत् ।
ऐच्छिको वा सहधर्मो नियतो वा प्रसह्य वा ।। ८ ।।
कीदृशः किंफलश्चेति निखिलेन ब्रवीहि मे ।
येन श्रुतेन सर्वासां धर्मलाभो भवेदिह ।। ९ ।।
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि सहधर्मं सनातनम् ।
विवाहाऽग्निकृतसाक्ष्ये वरो गृह्णाति यत्करम् ।। 3.88.१ ०।।
या ददाति करं नैजं वरहस्तेऽतिहर्षिता ।
तयोर्धर्मः सहधर्मो यावज्जीवनमेव ह ।। ११ ।।
स्वेच्छया वा द्वयोर्योगे पित्रोर्वा वाञ्च्छया तथा ।
सम्बन्धिनां वाञ्च्छया वा प्रसह्य वा क्वचित् तथा ।। १२।।
प्रसह्यपूर्वसम्मेलाद् द्वयोर्वा सहधर्मकः ।
दानधर्मः सुताया वा कुमारस्य तथा च वा ।। १३।।
एवं प्रवर्तते लक्ष्मि दम्पत्योः सहधर्मकः ।
द्वयोरैक्यं मनोभ्यां च तनुभ्यां कर्मभिस्तथा ।। १४।।
गुणैरैक्यं धनैरैक्यं गृहेणैक्यं द्वयोरपि ।
उपकरणैरैक्यं च भोग्यैरैक्यं समस्तकैः ।। १ ५।।
आहारैश्च विहारैश्च नर्ममन्त्रानुमन्त्रणैः ।
ऐक्यं व्रतैर्दानतीर्थैरैक्यं हृद्भ्यां तथेन्द्रियैः ।। १६।।
ऐक्यं जागरणस्वापैरैक्यं साहाय्यसेवया ।
ऐक्यं प्राणैर्ममाऽहंभ्यामैक्यं स्नेहानुबन्धनैः ।।१७।।
ऐक्यं चान्तरभावैश्च बाह्यैर्द्वन्द्वैः फलादिभिः ।
ऐक्यं पुण्यादिभिश्चैव तथाऽऽयव्ययरक्षणैः ।। १८।।
यानवाहनशृङ्गारैर्भूषास्वर्णाम्बरादिभिः ।
स्मृद्धिसम्पत्क्षेत्रवाटीराज्याऽऽपणादिभिस्तथा ।। १९।।।
ऐक्यं बालसुताऽपत्यैरैक्यं दुःखसुखादिभिः ।
यथायथं विशेषैश्च शान्तघोरप्रमूढकैः ।।3.88.२०।।
आनन्दैश्च प्रमोदैश्च महोत्सवैः सवादिभिः ।
पुण्यैः कार्यैः समस्तैश्च दम्पत्योरैक्यमेव यत् ।।२१ ।।
सहधर्मः कथितोऽयं पातिव्रत्यपुरःसरः ।
पत्नीव्रतान्वितश्चापि सम्पूर्णश्चेद् धृतो भवेत्। ।। २२।।
दम्पत्योः सहकालेन सहयात्रा दिवं प्रति ।
भवेदेव यथेष्टं वै धर्मसामर्थ्ययोगतः ।।२३।।
सहधर्मे क्षतिर्लक्ष्मि! यावती तावदेव तु ।
द्वयोर्विभिन्नकालीनं मरणं च गतिस्तथा ।।२४।।
विभिन्ना च भवत्येव योन्यन्तरे यथा दिवि ।
लोकान्तरे तथा स्याच्च गतिर्भिन्ना विधर्मिणोः ।।२५।।
सहधर्मः क्षत्यभावे शाश्वतिको भवेत् सदा ।
उभौ यात इतः स्वर्गं ततः सत्यं ततः परम् ।। २६।।।
वैकुण्ठं चापि गोलोकं धामाऽक्षरं परं मम ।
उभौ सहैव मोक्षं च विन्दते सहधर्मिणोः ।।२७।।
यदि क्षतियुतो धर्मः सहधर्मो धृतोऽत्र वै ।
तदा वियोगो दम्पत्योर्भवेदेव न संशयः ।।२८।।
अतः सः क्षणिको धर्मो न तु शाश्वतरूपवान् ।
वैदिकः सहधर्मोऽयं देशकालानुसारतः ।।२९।।
न चास्ति कल्पितो लक्ष्मि! सापेक्षा कल्पना यतः ।
अपेक्षा देशकालादेर्वैषम्ये जायते यदि ।।3.88.३०।।
सहधर्मस्तदा गौणः क्वचिद् विपत्सु वर्तते ।
नैतावता तत्र हानिः प्रायश्चित्तेन शुध्यति ।।३ १।।
ऐन्द्रियिकः केवलो न पारमार्थिक इत्यपि ।
आत्मार्थः सहधर्मोऽस्ति लोके तु देहमाश्रितः ।।३२।।
परलोके चात्मनिष्ठो मोक्षे मुक्ते व्यवस्थितः ।
इच्छाया चेद्धि दाम्पत्यं चैच्छिकं तत्प्रकथ्यते ।।३ ३।।
प्रसह्य यत्तु दाम्पत्यं चाऽऽसुरं तत्प्रकथ्यते ।
दाम्पत्यं येन केनाऽपि वर्त्मनाऽऽप्तं तदुत्तरम् ।।३४।।
सहधर्मः पूर्णरूपः पालितः स तु शाश्वतः ।
अपालितः क्षतिमान् स्याद् वियोगस्यैव कारणम् ।।३५।।
यथा यावत्पालितः स्यात् तावत्फलप्रदो हि सः ।
कनिष्ठः पालितश्चेत् स कनिष्ठफलदो भवेत् ।।३६।।
मध्यो मध्यमफलदश्चोत्तमः श्रेष्ठसत्फलः ।
सृष्ट्यारम्भे युगलानि ब्रह्मणा निर्मितानि वै ।।३७।।
युगलानि समुत्पाद्य सहधर्मेण तत्परम् ।
सह यन्ति परं लोकं मृत्वा मोक्षं दिवं च वा ।।३८।।
पातिव्रत्यबलेनैव पत्नीव्रतबलेन च ।
अथ कालस्य दौर्बल्ये दौर्बल्यं सहधर्मणि ।।३ ९।।
दौर्बल्यं सहयोगे च दौर्बल्यं पारलौकिकम् ।
एवं ह्रासे समुत्पन्ने भिन्नमार्गा नराः स्त्रियः ।।3.88.४०।।
भिन्नयोनिगता नैजकृतानि भुञ्जतेऽयुजः ।
इत्येवं कथितं लक्ष्मि! सहधर्मरहस्यकम् ।।४१।।
दैविप्रजाः पालयन्ति नाऽपराः स्वार्थमात्रगाः ।
भिन्ना मार्गा हि तासां ता भ्रमन्ति भवसागरे ।।४२।।
अपरस्परसम्बद्धा अपरस्परभागिनः ।
अपरस्परधर्मज्ञाः श्मशानशीलिनो मुहुः ।।४३।।
लक्ष्मीराधारमातुल्या वियुज्यन्ते न कर्हिचित् ।
सतीपद्माप्रथातुल्या वियुज्यन्ते न कर्हिचित् ।।४४।।
माणिक्याश्रीरतितुल्या वियुज्यन्ते न कर्हिचित् ।
पौलोमीतूलसीतुल्या वियुज्यन्ते क्वचित् क्वचित् ।।४५।।
भृत्यातुल्या वियुज्यन्ते युज्यन्ते तु क्वचित् क्वचित् ।
पारकीसदृशी नैव युज्यते विगता पुनः ।। ४६।।
एवं चक्रं वर्ततेऽत्र लोके लक्ष्मि! दुरन्तकम् ।
धर्मचक्रं रक्षकं वै योगस्य बलवद् यथा ।।४७।।
तदेव निर्बलं सत्तु योगं रक्षति नैव च ।
वियोगस्तेन सर्वेषां दम्पतीनरयोषिताम् ।। ४८ ।।
अधर्मः कारणं लक्ष्मि वियोगे ऋणकारिता ।
केचिद् विवाह्य तूर्णं वै वियुज्यन्ते वियन्ति च ।।४९ ।।
केचित् कालेन केचिच्च मध्यकालेऽन्तिमेऽपरे ।
वियुज्यन्ते ऋणवाहा यथा येषामृणं स्थितम् । । 3.88.५० ।।
स्व एव कारणं तत्र योगे वियोजने रमे! ।
तस्माच्चरेद् वृषं वीक्ष्य सहधर्ममखण्डितम् ।। ५ १। ।
सहधर्मं परित्यज्य त्यक्त्वा शास्त्रं गुरोर्वचः ।
व्यवहारवृषं त्यक्त्वा यान्ति ये विपथेन तु ।।५२।।
प्रयान्ति निरयं घोरं दुःखदारिद्र्यसंभृतम् ।
दैवं पैत्र्यं न कुर्वन्ति गृहस्थाः स्वोदरंभराः ।। ५३ ।।
नाऽतिथिपूजका ये ते यान्ति निरयमुल्बणम् ।
दानहीनाः शौचहीना मंगलाचारवर्जिताः ।।५४।।
कलिग्रहा रजोभ्रष्टाः श्ववृत्तिजीविनश्च ये ।
रोदनक्लेशकलहव्याप्ता यान्ति ह्यधोगतिम् ।। ५५।।
भगवन्नामशून्याश्च परोच्छिष्टप्रभोजिनः ।
दुरात्मानो मन्त्रहीना यान्ति निरयमुल्बणम् ।। ५६ ।।
क्रियाहीनाः श्राद्धहीना भक्तिहीना निरीश्वराः ।
महोत्सवादिहीनाश्च यान्ति निरयमुल्बणम् । ।५७ ।।
पतिताश्च जडोन्मत्ताः कुष्ठिनः श्वित्रिणस्तथा ।
क्लीबा यक्ष्महताश्चापि पापा यान्ति ह्यधोगतिम् ।। ५८ ।।
चिकित्सका - देवलका वृथा नियमदर्शकाः ।
रोगिणो निन्दका भक्तिहीना यान्ति ह्यधोगतिम् । । ५९ ।।
गायका नर्तकाश्चापि कूर्दका वादकास्तथा ।
कथका योधका भक्तिहीना यान्ति ह्यधोगतिम् ।। 3.88.६० । ।
भ्रष्टधर्मा भ्रष्टव्रता भ्रष्टकुलकुटुम्बकाः ।
परसंकीर्णका भक्तिहीना यान्त्यधमां गतिम् ।। ६१ ।।
होमहीनाः श्राद्धशून्या व्यभिचारनिषेविणः ।
नास्तिकाऽध्यापका भक्तिहीना यान्ति ह्यधोगतिम् ।। ६२ ।।
ब्रह्मविक्रयिणश्चापि स्त्रीविक्रयिणस्तथा ।
पतिविक्रेत्र्यश्च भक्तिहीना यान्ति ह्यधोगतिम् ।।६ ३ ।।
सर्वसंगाऽभिमन्तारः शवशौचयुतास्तथा ।
स्तेनाः पुत्रीजीविनश्च पापा यान्ति ह्यधोगतिम् ।।६४।।
वधूजीवा मातृगोत्रजीवाश्चाऽज्ञातजीवनाः ।
ऋणिनो हारका भक्तिहीना यान्ति ह्यधोगतिम् ।।६५।।
प्राणिविक्रयकाराश्च स्त्रीपण्यादिप्रजीवनाः ।
वेश्यानाथा अजपाश्च पापा यान्ति ह्यधोगतिम् ।।६६।।
व्रतहीना निजपत्नीक्लेशदाः पाशवा जनाः ।
अयुक्तकार्यकर्तारः पापा यान्ति ह्यधोगतिम् ।।६७।।
परस्परं विमन्तारः परस्परं प्रतारकाः ।
अनर्जवः शठा भक्तिहीना यान्ति ह्यधोगतिम् ।।६८ ।।
असावित्रा मृषावाणिज्यादिनिष्ठा मृषावृषाः ।
मृषावाचोऽसत्यकार्याः पापा यान्ति ह्यधोगतिम् ।।६९।।
दरिद्राः परभाग्याश्च हिंस्राः कल्कयुताः खलाः ।
कलंकिनः कलंकदाः पापा यान्ति ह्यधोगतिम् ।।3.88.७०।।
कितवाश्चाऽवृत्तिकाश्च सर्वभक्ष्या विहारिणः ।
दारुणकर्मगा भक्तिहीना यान्ति ह्यधोगतिम् ।।७१ ।।
मिथ्याशपथिनश्चापि मांसाशनाः सुरापिबाः ।
अवेदव्रतचारित्राः पापा यान्ति ह्यधोगतिम् ।।७२।।
गुर्वभयादिकार्यार्थं वर्जयित्वा पुनः पुनः ।
अनृतवाक्क्रियाचित्तास्ते वै निरयगामिनः ।।७३।।
परस्वनाशकाः परस्त्र्यपहारकरा जनाः ।
पैशुन्यवादिनः पापास्ते वै निरयगामिनः ।।७४।।
प्रपाशालासभाऽगारछायासत्रादिभेदिनः ।
अनाथप्रमदाबालवृद्धभीतप्रवञ्चकाः ।।७५।।
साधुसाध्वीतापसीवञ्चका निरयगामिनः ।
जीविकागृहमित्रस्त्रीविश्वासधर्मघातिनः ।।७६।।
मर्यादान्यायसत्कर्मदानयज्ञविभेदिनः ।
कृतघ्ना दूषकाश्चापि जना निरयगामिनः ।।७७।।
पाखण्डानिष्परीक्षाश्च विषविक्रयिणो जनाः ।
अभिचाराऽग्निगरदाः पापा निरयगामिनः ।।७८।।
आशाघ्नाश्च प्रतिज्ञाघ्ना भक्तिघ्नाः श्रमघातिनः ।
भेदकाश्च शुभघ्नाश्च जना निरयगामिनः ।।७९।।
शस्त्रशल्यादियोक्तारो गोकन्यास्त्रीप्रघातिनः ।
बालजन्त्वादिघाताश्च जना निरयगामिनः ।।3.88.८०।।
मार्गाणां रोधका ये च कीलशिलाप्रकण्टकैः ।
भृत्यभक्तस्त्रीत्यजश्च जना निरयगामिनः ।।८१ ।।
वृषणोच्छेदका नासाभेदका दन्तपातकाः ।
पशूनां दुःखकर्तारो घातका निरयाऽऽयिनः ।।८२।।
अगोप्तारो नृपाश्चापि दानहीना धनेश्वराः ।
आश्रितत्याजिनो मूढा नरा निरयगा मताः ।।८३।।
आश्रितादीनदत्त्वा ये भुञ्जतेग्रेसरा जनाः ।
अयोग्यशासकाः पापा जना निरयगा मताः ।।८४।।
पूजाहीना देवहीना भक्तिहीना असेविनः ।
स्नेहहीना मृषाचाराः पापा यान्ति ह्यधोगतिम् ।।८५।।
सहधर्मा न वै तेषां तासां वा वै विधर्मिणाम् ।
अधर्मिणां तु पापानां पाशवं जीवनं हि तत् ।।८६।।
इह लोके सुखं नास्ति धर्मो नास्ति व्रतं न च ।
दानं पुण्यं दया नास्ति पशुतुल्याः कथं सुखाः ।।८७।।
परलोकेऽपि ते प्रेता दुःखिनो वै भवन्ति च ।
अप्राप्तजलभक्ष्यान्नाः कुटुम्बाऽदर्शिनस्तथा ।।८८।।
एकलाः परजालस्था यान्ति निरयमन्दिरम् ।
सहधर्मं न जानन्ति तृष्णाविषयवेदिनः ।।८९।।
परदुःखं न जानन्ति स्वसौख्यार्थं हि तामसाः ।
सर्पतुल्या विषवाहा यान्ति निरयमन्दिरम् ।।3.88.९०।।
स्त्रीरक्षां नैव जानन्ति गोरक्षां न विदन्ति च ।
दासदासीसुखं नैवेच्छन्ति यान्ति ह्यधोगतिम् ।।९१ ।।
धनहारा व्रतहारा धर्महाराः प्रदूषकाः ।
सत्यमसत्यं कुर्वन्तो यान्ति पापा ह्यघोगतिम् ।।९२।।
सहधर्मे न तु तृप्ता विधर्मे च वहन्ति ये ।
परार्थं नैव पश्यन्ति भक्तिहीना ह्यधोगमाः ।।९३।।
जारवद् गणिकावद् ये वर्तन्ते गृहवासिनः ।
परवत्स्वार्थिवद् ये च ते सर्वे वै ह्यधोगमाः ।।९४।।
हिंस्रवच्चौरवद्धूर्तवच्च कितववत्तथा ।
कालवन्मृत्युवद् ये च वर्तन्ते ते ह्यधोगमाः ।।९५।।
सहधर्मोत्तरं यत्र वैमनस्यं द्वयोर्गृहे ।
प्रत्यक्षं निरयं तत्र परलोकेऽपि तत्तथा ।।९६।।
अस्नेहश्चापि वैरं च तिरस्कारोऽवमाननम् ।
पराजयोऽतिनिन्दा च प्रत्यक्षनिरयाणि वै ।।९७।।
महारोगो निर्धनत्वं कारागारनिषेवणम् ।
भोज्यभूषादिराहित्यं प्रत्यक्षनिरयाणि वै ।।९८।।
अनपत्यत्वमेवापि बहुशत्रुत्वमित्यपि ।
अतिपरिश्रमजीवित्वं साक्षान्निरयाणि वै ।।९९।।
चिन्तापिशाचिनी यस्य भार्या पिशाचिनीसमा ।
दारिद्र्याख्यपिशाचश्च रौरवं तस्य मन्दिरम् ।। 3.88.१० ०।।
तस्माद् विचार्य मेधावी सहधर्मान् समाचरेत् ।
क्षतीः सर्वाः परित्यज्य कुशलः सन् सुखी भवेत् ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सहधर्मस्वरूपवर्णनं चाऽसहधर्मे निरयगामित्वमित्यादिनिरूपणनामाऽष्टाशीतितमोऽध्यायः ।। ८८ ।।