लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १३५

← अध्यायः १३४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १३५
[[लेखकः :|]]
अध्यायः १३६ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं पुरा दक्षेण वन्दिता ।
प्राकट्यानि ललिताया लक्ष्म्योश्चोक्तवती स्वयम् ।। १ ।।
दक्षः पप्रच्छ मातस्ते प्राकट्यान्यत्र भूतले ।
कानि कुत्र च वर्तन्ते वर्त्स्यन्ते तानि मे वद ।। २ ।।
यत्पूजाबलतश्चाऽहं विघ्नान् विनाशये सदा ।
ग्रहदोषान् कर्मदोषान् विनाशये तवाऽर्हणात् ।। ३ ।।
तदा त्वं निजपूजायाः फलं चोक्तवती शुभम् ।
ललिताख्यमहालक्ष्म्याः पूजकस्याऽशुभानि वै ।। ४ ।।
विनंक्ष्यन्ति न सन्देहो मम पूजाप्रकारिणः ।
यानि यानि स्वरूपाणि यत्र यत्र भवन्ति च ।। ५ ।।
तानि वक्ष्यामि ते दक्षप्रजापते निशामय ।
अहं त्वक्षरधामस्था श्रीदेवी पुरुषोत्तमौ ।। ६ ।।
अनादिश्रीकृष्णनारायणी श्रीपरमेश्वरी ।
ब्रह्ममुक्तानिका ब्राह्मी कार्ष्णी नारायणी रमा ।। ७ ।।
वासुदेवी च वैराजी हिरण्या हरिणी प्रभा ।
महालक्ष्मीः कंभराश्रीर्ललिता कमला चला ।। ८ ।।
ईश्वरी वैष्णवी चान्द्री हिरण्मयी च देवता ।
आर्षी सिद्धा योगिनी च साध्वी सती पतिव्रता ।। ९ ।।
प्रभ्वी धामा जया भौमी महेशी भूर्नरायणी ।
पाशवती च माणिक्या मारूपा श्रीहरिप्रिया ।।3.135.१ ०।।
दुःखहा शिवराज्ञीश्री कृष्णनारायणी सती ।
ब्रह्मप्रिया ब्रह्मधाम्नि महालक्ष्मीश्च श्रीपुरे ।। ११ ।।
लक्ष्मीः कुंकुमवाप्यां च महालक्ष्मीस्तु रैवते ।
व्याघ्रेश्वरी माहिषे च गोकर्णे धेनुकर्णिका ।। १ २।।
सन्तुष्टा चाक्षरे क्षेत्रे चमत्कारे तु माधवी ।
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।।१ ३।।
प्रयागे ललिता चास्मि कामाक्षी गन्धमादने ।
मानसे कुमुदा देवी विश्वकाया चिदम्बरे ।। १४।।
गोमन्ते गोमतीनाम्नी मन्दराद्रौ तु कामगा ।
मदोत्कटा चैत्ररथे जयन्ती वारहाह्वये ।।१५।।
गौरीनाम्नी कान्यकुब्जे रंभा तु मलयाचले ।
एकाम्रके कीर्तिमती विश्वा विश्वेश्वरेऽस्मि च ।।१ ६।।
पुष्करे पुरुहूताऽस्मि केदारे मार्गदाऽस्मि च ।
हिमाचले च नन्दाऽस्मि बिल्वके बिल्वपत्रिका ।।१७।।
स्थानेश्वरे भवान्यस्मि श्रीशैले पद्मिनी सदा ।
भद्रा भद्रेश्वरे चास्मि जया वाराहपर्वते ।। १८।।
कामला कमलाभूमौ रौद्री च रुद्रकोटिके ।
काली कालंजरे चाऽस्मि मर्कोटे मुकुटेश्वरी ।।१९।।
महालिंगे कपिलाऽस्मि शिवलिगे जलप्रिया ।
शालग्रामे महादेवी मायापुर्यां कुमारिका ।।3.135.२०।।
सन्ताने काञ्चिकापुर्यां ललिता दुर्गपत्तने ।
उत्पलाक्षी सहस्राक्षे कलमाक्षे महोत्पला ।।२१ ।।
गंगायां मंगला दुर्गा विमला पुरुषोत्तमे ।
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।।२२।।
नारायणी सुपार्श्वेऽस्मि विकूटे भद्रसुन्दरी ।
विपुले विपुलानाम्नी कल्याणी मलयाचले ।।२३।।
कोटितीर्थे कोटवी च सुगन्धा माधवे वने ।
कुब्जाम्रके त्रिसन्ध्याऽस्मि गंगाद्वारे रतिप्रिया ।।२४।।।
शिवकुण्डे सुनन्दाऽस्मि नन्दिनी देविकातटे ।
रुक्मवर्णा द्वारवत्यां राधा वृन्दावनेऽस्मि च ।।२५।।
मधुरायां देवकन्या पाताले परमेश्वरी ।
चित्रकूटे तु सीताऽस्मि विन्ध्ये विन्ध्याचली तथा ।।२६ ।।
सह्याद्रावेकवीराऽस्मि हर्मचन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थेऽस्मि यमुनायां मृगावती ।।२७।।
करवीरे महालक्ष्मीरुमादेवी विनायके ।
अरोमा वैजनाथेऽस्मि महाकाले महेश्वरी ।।२८।।
अभयाऽस्मि चोष्णतीर्थे अमृता विन्ध्यकन्दरे ।
माण्डव्ये माण्डवीनाम्नी स्वाहा माहेश्वरे पुरे ।।२९ ।।
छागलेऽस्मि प्रचण्डाऽहं चण्डिका मकरन्दके ।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।।3.135.३ ०।।
सरस्वत्यां देवमाता पारा पारातटेऽस्मि च ।
महालये महाभागा पयोष्ण्यां पिंगलेश्वरी ।।३ १ ।।
सिंहारण्ये सिंहिकाऽस्मि कार्तिकेये यशस्करी ।
उत्पलावर्तके लोला सुभद्रा शोणसंगमे ।।३२।।
माता लक्ष्मीः सिद्धपुरे अङ्गना पुलहाश्रमे ।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।।३३ ।।
देवदारुवने पुष्टिर्मेधा काश्मिरमण्डले ।
हिमाद्रौ भीमिकादेवी पुष्टिर्विश्वेश्वरेऽस्मि च ।।३४।।
कपालमोचने शुद्धिर्माता कायावरोहणे ।
शंखोद्धारे धरादेवी धृतिः पिण्डारकेऽस्मि च ।।३५।।
माणिक्याऽऽनर्तके नारायणीश्रीरस्मि नागरे ।
कालाऽस्मि चन्द्रभागायामच्छोदे शिवकारिणी ।।३६।।
वेणायाममृतानाम्नी बदर्यामुर्वशी तथा ।
ओषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।।३७।।
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ।
अश्वत्थे वन्दनीयास्मि निधिश्च श्रवणालये ।।३८।।
गायत्री ब्रह्मणा साकं पार्वती शिवसन्निधौ ।
देवलोके तथेन्द्राणी ब्रह्मास्येऽस्मि सरस्वती ।।३९।।।
सूर्यबिम्बे प्रभा धैर्ये पाशवती तु वैष्णवी ।
अनादिश्रीकृष्णनारायणेऽस्मि सुखदा रमा ।।3.135.४०।।
अरुन्धती सती चास्मि तिलोत्तमाऽप्सरोगणे ।
चित्ते ब्रह्मकला चास्मि कान्ता कान्तेषु सर्वशः ।।४१ ।।
भंगा नीलगिरावस्मि विजयाऽऽसामभूतले ।
कामरूपे च कामाक्ष्या ब्रह्मदेश इराऽस्मि च ।।४२।।
खासीनेषु ब्रह्मपुत्री पतत्काये तु पावनी ।
श्यामा श्यामप्रदेशेऽस्मि प्राचीने मेनकांगिनी ।।४३ ।।
उच्चीने यागशिक्षांगी त्र्यंगुलेषु तु कारमी ।
काराकारे कृष्णवर्णा एलुने खनिरस्मि च ।।४४।।
मूकी मंगोलके चास्मि खिंगने मञ्च्छिकाऽस्मि च ।
स्तेनावासे पारशवी राशिपुत्री तु राशने ।।४५।।
उरला चोरलाद्रौ च रक्ता चारक्तभूतले ।
नारायणी सुदानेऽस्मि चाल्पा चाल्पे च पर्वते ।।४६।।
इङ्गितज्ञा केतुमाले परी चास्मि बलायते ।
हारिती पिंगदेशे च अमरी किंपुमात्मके ।।४७।।
राकरी मानकंगौ च परीनारी तु दक्षके ।
संहारा नजरेऽद्रौ च कामरूपा कमारणे ।।४८।।
मासाम्बा साम्बशैलेऽस्मि कलिहारा तु मित्रपे ।
त्रिहोत्रे होत्रिणी चास्मि झम्बे मांझाम्बिकास्मि च ।।४९।।
नवदेशे मणिकान्ता उष्ट्रालये महोर्ध्विका ।
कलगरली श्वानायां चालिशी क्वाथपर्वते ।।3.135.५०।।
एवमादिस्वरूपैश्च भूतले संवसाम्यहम् ।
दक्ष! सर्वत्र मत्पूजां कुरु भुक्तिप्रमुक्तिदाम् ।।५१ ।।
इत्याह श्रीमहालक्ष्मीस्तदा दक्षं प्रजापतिम् ।
अतस्ते तु महालक्ष्म्याः पूजनं सर्वशान्तिकृत् ।।५२।।
पूजायां सर्वनामानि द्वे शते तव यो जपेत् ।
सर्वाश्च सिद्धयस्तस्योपतिष्ठन्तु यथेष्टदाः ।।५३।।
ग्रहाणां चापि यक्षाणां रक्षसां वैरिणां तथा ।
कष्टानि यान्तु नाशं वै तव शान्तिमखादिभिः ।।५४।।
मण्डपं सर्वतोभद्रं कमलाकारमुत्तमम् ।
वर्तुलं कारयित्वा यः कुण्डं कमलवत्तथा ।।५५।।
शतद्वयेन संस्मृत्य नाम्नां त्वां परमेश्वरीम् ।
तण्डुलेषु समावाह्य पूजयेत् कमलादिभिः ।।५६।।
तस्य पीडा समस्ता वै नाशमेष्यन्ति मद्वरात् ।
होमान् कृत्वाऽष्टसंख्यान् वै प्रत्येकनामसंयुतान् ।।५७।।
घृतपायसमिष्टान्नैस्ततो दद्यान्महाहुतिम् ।
घृतधाराभिरेवाऽपि फलैर्व्रीह्यादिभिस्तथा ।।५८।।
नारिकेलफलाद्यैश्च समिद्भिः शर्करादिभिः ।
यस्तस्य मानसेष्टं यत् तत्सर्वं वै भविष्यति ।।५९।।
राज्यं स्वर्गश्च मोक्षश्च सर्वं तस्य भविष्यति ।
स्त्रीपुत्रपतिलाभादिर्धनकीर्ती भविष्यतः ।।3.135.६० ।।
सुविधानं तत्र वच्मि लक्ष्मीयज्ञे यथायथम् ।
शतं च विंशतिश्चापि हस्तानां परिमण्डलम् ।।६१ ।।
मण्डपार्थं तु गृह्णीयाद् दशस्तंभमयं शुभम् ।
मण्डपं रचयेत्तत्र चतुर्द्वारैः सुशोभितम् ।।६२।।
तोरणैः सुवितानेन वर्तुलशिखरेण च ।
सौवर्णकलशैश्चापि ध्वजेन शोभितेन च ।।६३ ।।
रक्तवस्त्रध्वजेनापि शोभितं कारयेच्छुभम् ।
परितस्तव शस्त्राणि तोरणेषु लिखेत्तथा ।।६४।।
अष्टादश विभिन्नानि पूर्वतो दक्षिणक्रमात् ।
खड्गं चर्म करवालं दण्डं पाशं पविं धनुः ।।६५।।
परशुं च शरं चक्रं गदां शंखं महांकुशम् ।
कमलं मालिकां शक्तिं क्षेपणीं चाभयं तथा ।।६६।।
एवमेतान्यायुधानि तोरणेषु निधापयेत् ।
प्रतिस्तम्भं कलशाँश्च ध्वजानपि विधापयेत् ।।६७।।
द्वारशाखास्वष्टदेवीः स्थापयेच्चाऽङ्गदेवताः ।
पूर्वशाखाद्वये श्रीं च माणिक्यां स्थापयेत्तथा ।।६८ ।।
दक्षिणे च रमां पाशवतीं संस्थापयेत्तथा ।
पश्चिमे मंगलां चैवाऽमृतां संस्थापयेत्तथा ।।६९।।
उत्तरे तु विजयां च जयां संस्थापयेत्तथा ।
मध्यस्तम्भेषु चैशाने दुर्गां सतीं च विन्यसेत् ।।3.135.७० ।।
अग्निस्तम्भद्वये स्वाहां स्वधां चावासयेत्तथा ।
नैर्ऋते संहारिणीं च वशिनीं स्थापयेत्तथा ।।७१ ।।
वायव्ये शारदां वाणीं स्थापयेच्छोभनां शुभाम् ।
सावित्रीं चापि गायत्रीं सरस्वतीं तथा यमीम् ।।७२।।
वैष्णवीं च वराहीं चण्डिकामैन्द्रीं च वारुणीम् ।
भुवं संज्ञां कौमुदीं च नन्दां नारायणीं रमाम् ।।७३।।
सन्तुष्टां षोडशशक्तिः स्थापयेत्तु वितानके ।
स्तम्भान्तरचरुस्थानेष्वतिशृंगारशोभिताः ।।७४।।
द्विहस्ताः सर्वभूषाढ्याः पूजयेत्तीर्थवारिभिः ।
कुंकुमाऽक्षततैलाद्यैः सुगन्धिचन्दनादिभिः ।।७५।।
कुण्डं तु वर्तुले हस्तदशकं वै यथा भवेत् ।
तथा षोडशदलवत् पद्मरूपं विधापयेत् ।।७६।।
सयोनिं कारयेत्तत्र मेखलात्रिकमित्यपि ।
लक्षहोमान् कोटिहोमान् कारयेदिष्टसिद्धिदान् ।।७७।।
द्वे शते तव रूपाणि चावाहयेद् प्रपूजयेत् ।
महालक्ष्मीं तव मूर्तिं प्रोन्नतां तु शुभाननाम् ।।७८।।
षट्पञ्चाशदङ्गुलां समुकुटां हारराजिताम् ।
स्वर्णसिंहासनस्थां वै कानकीं वाऽन्यधातुजाम् ।।७९।।
कारयेत् तत्सखीनां तु यथायोग्यां प्रकारयेत् ।
पञ्चामृतैस्तीर्थजलैः संस्नाप्य परमेश्वरीम् ।।3.135.८०।।
गन्धसुगन्धशृंगारैर्विभूषाभिश्चिदम्बरैः ।
कुसुमाभरणैर्देहावयवानां सुशोभनैः ।।८१ ।।
चन्दनाऽक्षततुलसीकस्तूरीगन्धसारकैः ।
पूजयित्वा विविधानि नैवेद्यानि समर्पयेत् ।।८२।।
मिष्टान्नानि समस्तानि पायसान्नानि यानि च ।
मिष्टरसान् शाकभाजा नैवेद्ये वै समर्पयेत् ।।८३।।
जलं ताम्बूलकं दद्यादारार्त्रिकं ततश्चरेत् ।
प्रदक्षिणं ततः कृत्वा प्रार्थयेत् प्रणमेत्तथा ।।८४।।
जन्महन्त्रि भवहन्त्रि रोगहन्त्रि परेश्वरि ।
वासुदेवि कृष्णदेवि महालक्ष्मि नमोऽस्तु ते ।।८५।।
पारब्राह्मि सर्वभूतहृदयस्थे परात्परे ।
सर्वदेवीस्वरूपे ते रक्षयित्रि नमो मुहुः ।।८६ ।।
तव भक्तस्य मे कष्टं दैवं वा मानुषं तथा ।
कर्मजं कालजं वापि प्रारब्धजं ग्रहोत्थितम् ।।८७।।
स्वभावजं मानसं वा यदस्ति जायतेऽथवा ।
जनिष्यते च यत्कष्टं शापाद् द्रोहात्प्रमादतः ।।८८ ।।
अज्ञानाच्चापि वै यच्च दुष्प्रारब्धं च मे भवेत्। ।
अवंशत्वं चाऽपुत्रत्वं निःस्त्रीकत्वं विमानता ।।८९।।
सर्वं रोगभयं चापि मम नाशं प्रयातु तत् ।
सौख्यं तवैव कृपया मोदो भवतु चानिशम् ।।3.135.९० ।।
शाश्वतं श्रीपुरं स्वर्गं चामृतं पदमस्तु मे ।
अन्तेऽक्षरं परं धाम ममाऽस्तु परमं पदम् ।।९१ ।।
इत्यभ्यर्थ्य कुसुमानामंजलिं वितरेत्ततः ।
अपराधान् क्षन्तुमेवाऽऽराधयित्वा महासतीम् ।।९२।।
विसर्जयेत् तथा दासीश्चोपदेवीविसर्जयेत् ।
दद्याच्च देवतां लक्ष्मीं गुरवे ब्रह्ममूर्तये ।।९ ३ ।।
मन्दिरे स्थापयेद्वापि महालक्ष्मीं स्थिरे दृढे ।
अनादिश्रीकृष्णनारायणेन सहितां च वा ।।९४।।
श्रीमद्गोपालकृष्णेन महाविष्ण्वात्मना युताम् ।
स्थापयेत् स्वर्णशिखरैः शोभिते देवतालये ।।९५।।
सुवर्णमुद्रादानानि रूप्यकाँश्चार्पयेत्तथा ।
माणिक्यहीरकरत्नभूषावस्त्राणि चार्पयेत् ।।९६।।
मिष्टान्नानि दिशेश्चापि नारीवस्त्राणि चार्पयेत् ।
रम्यशृंगारभूषाश्चोपकरणानि चार्पयेत् ।।९७।।
धनधान्यानि सर्वाणि गृहदानानि कारयेत् ।
एवं कृत्वा परिहारं ततो भोजनमाचरेत् ।।९८ ।।
भोजयेत् साधुविप्राँश्च दीनान्धकृपणाँस्तथा ।
बालान् प्रबालिकाश्चापि योषितोऽनाथनिर्धनीः ।।९९।।
सतः सतीश्च साध्वीश्च भोजयेत्पूजयेत्तथा ।
नित्यं लक्ष्मीं पूजयेच्च भोजयेत् विधिना तथा ।। 3.135.१०० ।।
एवं कर्तुर्न वै दुःखं सन्तापो वा भवेत् क्वचित् ।
भुक्तिः सम्पन्महामुक्तिः साम्राज्यं च भवेत् सदा ।। १०१ ।।
अखण्डानन्दभोक्तृत्वं देवीवृन्दाधिकान्तता ।
भवेत् कृष्णसमानत्वं श्रीपते कृपया श्रियाः ।।१ ०२।।
इत्येवं कथितं लक्ष्मि तवाऽर्हणं प्रशान्तिदम् ।
पठनाच्छ्रवणाच्चास्य महासौख्यं भवेत् सदा ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि लक्ष्मीमखे शान्तिपूजा महालक्ष्मीप्रतिमा-
तन्मण्डलादि चेतिनिरूपणनामा पञ्चत्रिंशदधिकशततमोऽध्यायः ।। १३५ ।।