लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९९

← अध्यायः ९८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९९
[[लेखकः :|]]
अध्यायः १०० →

श्रीनरनारायण उवाच-
बद्रिके भगवान् कृष्णनारायणो मुहूर्ततः ।
सत्यपारं ययावष्टावरणान्यप्यलंघयत् ।। १ ।।
महातेजोमयेनातिदिव्यविमानकेन सः ।
वैराजलोकमासाद्य वैराजेन समं हरिः ।। २ ।।
वैराजभवने तत्र पूजितः समुवास सः ।
सिषवे चाति वैराजो वैराज्ञीसहितस्तदा ।। ३ ।।
वैराजीयप्रजाश्चाप्यानर्चुर्दिव्योपचारकैः ।
आरार्त्रिकं हरेश्चक्रुर्महोपदा न्यधुः पुरः ।। ४ ।।
हरिं प्रसादयामासुः सर्वार्पणैर्मुहुर्मुहुः ।
ईश्वराणां दिव्यरीत्या सेवयामासुरच्युतम् ।। ५ ।।
वैराजस्य सुताश्चापि ब्रह्मविष्णुमहेश्वराः ।
ब्रह्माणोऽष्टाननाश्चापि शतास्या अयुताननाः ।। ६ ।।
लक्षाननास्तथा कोट्याननाः सिषेविरे हरिम् ।
त्र्यक्षाश्च शंकराश्चैकपञ्चाशन्नेत्रकाः शिवाः ।। ७ ।।
नवनवतिनेत्राश्चैकसहस्रादिनेत्रकाः ।
अयुतैकादिनेत्राश्च लक्षैकादिसुचक्षुषः ।। ८ ।।
कोटयेकचक्षुषश्चापि सदाशिवाः सिषेविरे ।
तथाविधाश्च ब्रह्माण्यः शिवाश्चापि तथाविधाः ।। ९ ।।
सिषेविरे ब्रह्मनारीर्नारायणं सिषेविरे ।
विष्णवोऽष्टभुजाश्चापि शतायुतभुजास्तथा ।। 4.99.१ ०।।
लक्षकोटिभुजाश्चापि वैष्णव्यश्च तथाविधाः ।
सिषेविरेऽनादिकृष्णनारायणं समर्पिताः ।। ११ ।।
नैजलोकेषु सर्वेषु कार्तिके मार्गशीर्षके ।
पौषे चाप्यनयन् कृष्णं चतुर्दशस्तरेषु च ।। १ २।।
अष्टाविंशतिकक्षेषु षट्पञ्चाशत्क्षितिष्वपि ।
ततो द्विगुणकक्षेषु निन्युर्नारायणं हरिम् ।। १ ३।।
स्वागतं चक्रिरे पूजां चक्रिरे चोपदा ददुः ।
भोजयामासुरिष्टानि दिव्यानि भोजनानि च ।। १४।।
भ्रामयामासुरेतेषां राज्येषु विविधेष्वपि ।
विदायं प्राप्य भगवान् महाविष्णोर्महास्पदम् ।। १५।।
हैरण्यं धाम सुभगं ययौ श्रीपरमेश्वरः ।
यत्राश्चर्यमभूद् दिव्य बद्रिके प्रवदामि ते ।। १६।।
महाविष्णुस्तदा श्रीमद्गोपालकृष्णमूर्तिमान् ।
स्वपितृरूपोऽदृश्यत पितृदेहे तिरोभवत् ।। १७।।
महालक्ष्मीस्तथा श्रीमत्कंभरावर्ष्मणि स्थिता ।
श्रीकंभरास्वरूपेणाऽदृश्यत च तिरोऽभवत् ।। १८।।
मातापितृस्वरूपाभ्यां पूजितः पुत्र ईश्वरः ।
बालकृष्णोऽतिभावेन प्राविर्भवद्भ्यां यत्ततः ।। १९।।
आश्चर्यं तत्परं वीक्ष्य तदा ब्रह्मप्रियादिकाः ।
मेनिरे तु तयो रूपौ श्वश्रूं श्वशुरमित्यपि ।।4.99.२०।।।
पद्मावतीप्रिये वीक्ष्य श्वश्रूश्वशुरौ रूपिणौ ।
महासन्तोषमाप्ते ते ववन्दाते स्नुषात्मिके ।।२१ ।।
मासमासं समस्तं वै महाविष्णोर्गृहे हरिः ।
समस्तसार्थसहितश्चोवास पितृमानितः ।। २२।।
पित्रोः सेवां कृष्णनारायणश्चकार सर्वदा ।
ब्रह्मप्रियाद्याः सर्वाश्च सिषेविरे च तौ मुदा ।।२३।।
विदायं जगृहे कृष्णस्ततः श्रीपुरमाययौ ।
ललिताया महालक्ष्म्या दिव्यं धाम मनोहरम् ।।२४।।
पूजितो वन्दितः कृष्णः सेवितश्च प्रसादितः ।
उपदाभिस्तोषितश्चोवास तत्रापि पक्षकम् ।।२५।।
ललितायाः स्वरूपे च तदा श्रीललिताऽऽविशत् ।
अन्याश्च कोटिशः सख्योऽपश्यन्निजसुविग्रहान् ।।२६।।
आश्चर्यं मेनिरे ताश्च वीक्ष्य नैजां तु दिव्यताम् ।
पूजां च भोजनं लब्ध्वा प्राप्य विदायमित्यपि ।।२७।।
परस्परं प्रसम्मिल्य कृष्णेन सह सत्वरम् ।
विमानं च समारुह्य भूम्नोऽव्याकृतमाययुः ।।।२८।।
अनादिश्रीकृष्णनारायणं वीक्ष्याऽऽगतं तदा ।
भूमा नारायणस्तूर्णं स्वागतं महदाचरत् ।।२९।।
महेश्वराधिराजार्हमानं ददौ सुसैन्ययुक् ।
तत्पत्न्यश्च रमाद्याश्चाऽऽगायन् कृष्णस्य गीतिकाः ।।4.99.३०।।
अव्याकृते शुभे धाम्नि भूमसौधे हरिं तथा ।
भूमा न्यवासयन्नित्यं मासमेकमपूजयत् ।।३ १।।
अभोजयत् सदा कृष्णं ससार्थं चामृतादिकम् ।
ततो हरिर्विदायं च लब्ध्वा विमानमास्थितः ।।३२।।
वासुदेवाऽमृतं धाम ययौ सार्थसमन्वितः ।
वासुदेवो हि भगवानाचरत् स्वागतं हरेः ।।३३।।
फाल्गुनार्धोत्तरे तत्रोवास कृष्णनरायणः ।
वासुदेवालये रम्येऽसंख्यवैष्णवपूजितः ।।३४।।
चैत्रे कृष्णो ययौ तूर्णमनिरुद्धालयं तथा ।
प्रद्युन्नमन्दिरं चापि संकर्षणालयं ह्यपि ।। ३५।।
तैः सर्वेश्चातिदिव्यैः स्वैः सैन्यैश्च पार्षदादिभिः ।
सम्मानितः स्वागताद्यैः पूजितश्चोपदार्पणैः ।।३६।।
भोजितश्चाऽमृतभोगैः सेवितो भावभक्तिभिः ।
विदायं प्राप्य भगवान् नैजं विमानमास्थितः ।।३७।।
गोलोकं श्रीकृष्णधाम वैशाखे प्रययौ द्रुतम् ।
श्रीकृष्णेन निजे धाम्नि परकृष्णः प्रपूजितः ।।३८।।
सर्वगोलोकमुक्तादिसैन्यैः सन्मानितो हरिः ।
राधादिभिरसंख्याभिर्ब्रह्मप्रियाश्च सेविताः ।।३९।।
पूजिता भोजिताश्चापि वन्दिताश्च प्रसादिताः ।
श्रीकृष्णभवने कृष्णनारायणोऽवसन्मुदा ।।4.99.४०।।
राधाद्याः स्वस्वरूपेषु तिरोऽभवँस्तदा द्रुतम् ।
आश्चर्यं परमं वीक्ष्य विज्ञाय निजरूपकम् ।।४१।।
ततः प्राविरभवँश्च महानन्दं प्रपेदिरे ।
सिषेविरे सुरत्यर्थं कृष्णेशं कृष्णयोषितः ।।४२।।
श्रीकृष्णश्च तथा गोपा गोप्यश्चाप्यर्बुदाऽर्बुदाः ।
हरिं प्रसादयामासुस्तोषयामासुरच्युतम् ।।४३।।
श्रीकृष्णोऽपि तदा नैजं मूलं परमकारणम् ।
अस्तौच्छ्रीपरमात्मानमवताराऽवतारिणम् ।।४४।।
 'यतो वयं चावतारास्तव मूर्तेः पृथक्स्थिताः ।
स्मोऽत्र धामाधिपतयस्तस्मै पित्रे नमः सदा' ।।४५।।
यतो राधादयश्चापि भवन्मूर्तेः प्रशक्तयः ।
अस्मदर्धांगतां प्राप्तास्तस्मै पित्रे नमो नमः ।।४६।।
यतश्चाऽन्येऽसंख्यरूपा अवतारा भवन्त्यपि ।
तस्मै मूलपरब्रह्मपित्रे नमोऽवतारिणे ।।४७।।
प्रसन्नो भव कृष्णेश निजरूपेषु सर्वथा ।
यदाज्ञां प्रवहामोऽत्र तस्मै पित्रे मुहुर्नमः ।।४८।।
सदा त्वत्पूजनं चात्र करोमि सर्वथा पितः ।
अनुग्रहं सदेच्छामि पावितोऽहं ससार्थकः ।।४९।।
एवं स्तुत्वा हरिं नत्वा लब्ध्वा प्रसादमुत्तमम् ।
विदायं प्रददौ कृष्णः कृष्णनारायणाय वै ।।4.99.५०।।
चैत्रे त्वन्यानि धामानि ह्यवतारकृतानि च ।
हरिर्ययौ विमानेन त्रयोविंशतिकानि च ।।५१ ।।
त्रयोविंशत्यवतारैस्तत्तद्धामसु धामिपः ।
परब्रह्म पूजितः सेवितो भक्त्या प्रपूसादितः ।।५२।।
भोजितश्चोपदाभिश्चार्पितः स्तुतः क्षमां प्रति ।
हरिर्विदायमासाद्य वीक्ष्याऽक्षरस्य सीमगम् ।।५३।।
मात्स्यं धाम च कौर्मं च वाराहं धाम वीक्ष्य च ।
कापिलं च हरेर्धाम वासुदेवीयकं तथा ।।५४।।
पृथोर्धाम तथा दत्तात्रेयधाम प्रवीक्ष्य च ।
हंसधाम च वीक्ष्यापि नृहरेर्धाम वीक्ष्य च । ।५५।।
आर्षभं वामनं धाम पर्शुरामालयं तथा ।
याज्ञीयं रामधामाऽपि कौमारं धाम वीक्ष्य च ।।५६।।
हायग्रीवं नारदीयं राजराजीयमित्यपि ।
व्यासीयं कार्ष्णमन्यं च बौद्धं धामाऽभिवीक्ष्य च ।।५७।।
तथा चाऽसंख्यघामानि वीक्ष्य प्रमिल्य तत्प्रभून् ।
तत्प्रदत्ताऽर्हणां गृह्य प्रसाद्य तान्निजात्मजान् ।।५८।।
सर्वधामिन आपृच्छ्य विमानेन निजेन सः ।
वैकुण्ठलोकं वैशाखे ययौ नारायणालयम् ।।५९।।
लक्ष्मीनारायणस्तत्र स्वागतं प्रसमाचरत् ।
सर्वपार्षदवृन्दैश्च पार्षदानीसमन्वितः ।।4.99.६०।।
सर्वभक्तयुतः कृष्णं पुपूज परमादरात् ।
हारकेयूरमुकुटैस्तथा कौस्तुभभूषणैः ।।६१ ।।
दिव्याम्बरविभूषाद्यैरक्षतैश्चन्दनादिभिः ।
आनर्च परमात्मानं वासयामास मन्दिरे ।।६२।।
सर्वा लक्ष्म्यो दासिकाश्च पुपूजुः श्रीरमादिकाः ।
व्रह्मप्रियाद्याः सर्वाश्च भोजयामासुरुत्सुकाः ।।६३ ।।
पादसंवाहनाद्यैश्च सेवयामासुरच्युतम् ।
स्तवनाद्यैश्चोपकारैश्चक्रुः प्रसन्नमच्युतम् ।।६४।।
आरार्त्रिकं प्रचक्रुश्च नारायणश्रियोऽपि च ।
विदायं प्रददौ नारायणः कृष्णाय वै ततः ।।६५।।
हरिर्निजविमानेन प्रकृतेर्धाम चाययौ ।
महामाया चकारापि सर्वतत्त्वान्विताऽर्हणम् ।।६६।।
प्रधानपुरुषाद्याश्च पुपूजुर्धामिधामिनम् ।
पादजलं पपुश्चाथ भोजनानि ददुस्तथा ।।६७।।
विदायं प्रददुश्चाथ ज्येष्ठे कृष्णनरायणः ।
विमानेनाऽऽययौ तूर्णं सदाशिवमहालयम् ।।६८।।
नित्यकैलासधामाख्यं तत्र सदाशिवः प्रभुः ।
स्वागतं स्वेष्टदेवस्य व्यधाद् गणसमन्वितः ।।६९।।
पुपूज परया प्रीत्या सेवयामास तं हरिम् ।
उपदाः प्रददौ चापि व्यधात् प्रसन्नमच्युतम् ।।4.99.७०।।
विदायं श्रीहरिर्लब्ध्वा विमानेन निजेन वै ।
तैजसावरणप्रान्ते जलावरणमस्तके ।।७१ ।।
स्थिते वैकुण्ठसंज्ञे वै सिद्धसाध्यादिसेविते ।
आषाढे चाययौ तत्र पद्मेशश्चाक्षराधिपम् ।।७२।।
पुपूज परया भक्त्या कृत्वा स्वागतमुत्तमम् ।
अथाऽन्ये चावरणानामीश्वरस्तत्त्वचिन्तकाः ।।७३ ।।
पुपूजुः परमात्मानं स्वस्वावासेषु भावतः ।
तानि स्थानानि चाऽऽलोक्य सेवां लब्ध्वा विदायकम् ।।७४।।
आययौ स्वविमानेन प्रविध्याऽन्धतमो महत् ।
सत्यलोकं मुहूर्तेन मुहूर्तेन तु भूतलम् ।।७५।।
कुंकुमवापिकाक्षेत्रेऽवाततार निजालये ।
द्वैतभावं तिरोभाव्य त्वेकभावं जगाम ह ।।७६।।
कृष्णनारायणस्वामिभगवत्परमेश्वरः ।
कोट्यर्बुदाब्जपत्नीभ्यो दर्शयामास सर्वशः ।।७७।।
सर्वधामानि चैशानि सर्वलोकाँश्च मायिकान् ।
सर्वराज्यानि भूपानां सर्वद्वीपान् भुवस्तथा ।।७८।।
समुद्राऽद्रिवियत्स्वर्गविहाराँश्च यथायथम् ।
तन्मिषेण ददौ लाभं सर्वेभ्यः स्वस्य सर्वगः ।।७९।।
बद्रिके प्रार्थितः कृष्णनारायणो महेश्वरैः ।
धामिभिः सिद्धसाध्यैश्च मुनिभिः पितृभिस्तथा ।।4.99.८ ० ।।
लोकपालैर्नृपैश्चापि सर्वलोकाधिपैरपि ।
अर्थितः स्वालये नेतुं तन्मिषेण प्रभुः स्वयम् ।। ८१ ।।
सर्वकुटुम्बसहितो ययौ ददौ स्वदर्शनम् ।
सृष्ट्यारंभे पृथिवीं स पावयामास तन्मिषात् ।।८ २।।
पातालानि समस्तानि स्वर्गाणीश्वरभूमिकाः ।
अवतारालयाँश्चापि पावयामास लीलया ।।८ ३ ।।
सर्वत्र व्यापकस्याऽस्य सर्वान्तर्यामिणः प्रभोः ।
सर्वशरीरकस्याऽस्य गन्तव्यं नैव विद्यते ।।८४।।
यत्र यत्र प्रयात्येव स्थितोऽस्त्यग्रे परः प्रभुः ।
अन्येषां जायते बुद्धिश्चायं गतस्तथाऽऽगतः ।।८५।।
सर्वत्र व्यापकस्याऽस्य दूरं किञ्चिन्न विद्यते ।
सर्वत्र संस्थितस्याऽस्य निरोधः कोऽपि नास्ति च ।।८६।।
सर्वशरीरिणश्चाऽस्य नाऽपथ्यं किञ्चिदस्ति वै ।
नाऽगम्यं चापि नाऽसह्यं नाऽप्राप्यं किञ्चिदस्ति च ।।८७।।
नाऽविधेयं च नाऽयोग्यं नाऽकार्यं किञ्चिदस्त्यपि ।
यस्य सर्वाणि तत्त्वानि क्षेत्राणि भवनानि च ।।८८।।
सृष्टयो जडरूपाश्च चिद्रूपा यस्य सन्ति च ।
कालो येन कृतो दीर्घः क्षणो येन च ह्रस्वितः ।।८९।।
गतयः पारहीनाश्च सुपारा येन निर्मिताः ।
व्योमाऽनन्तं तथा सान्तं येन कृष्णेन निर्मितम् ।।4.99.९ ० ।।
यत्संकल्पे प्रलम्बन्ते ह्रस्वायन्ते दिनादयः ।
अक्षरे प्रकृतिं धत्तेऽक्षरं धत्ते तनावपि ।।९१ ।।
प्रकृतौ सर्वतत्त्वानि धत्ते मायामयेऽक्षरम् ।
एवं कर्तुं चाप्यकर्तुमन्यथाकर्तुमीश्वरः ।।९२।।
यो हि सर्वाऽधिकश्चैको भगवतां परेश्वरः ।
सोपि लीलावशो नैजान् दर्शयामास भूतिकाः ।।९३।।
जीवसृष्टीश्चेशसृष्टीर्दर्शयामास सर्वथा ।
सर्वाभ्यो निजशक्तिभ्यः स्वाऽभिन्नाभ्यः पृथक्तया ।।९४।।
तदिदं मोहनं बद्रि चाद्वैते द्वैतवद् यथा ।
एवं विदित्वा निर्लेपं निष्क्रियं च निरञ्जनम् ।।९५।।।
निजनाथं कृपानाथं सद्यः सृष्टेर्विमुच्यते ।
सर्वधामेशपूज्यं स्वं पतिं श्रीवल्लभंगुरुम् ।।९६।।
विदित्वा ब्रह्मरूपास्ता ब्रह्मप्रियादिकाः स्त्रियः ।
परं भावं हरौ प्राप्ताः सर्वोत्कर्षं निजं विदुः ।।९७।।
तृप्तास्तासां समस्ताशा विभाव्य सर्वतोधिकम् ।
निजं कान्तं परमेशं विरामं ताः परं ययुः ।।९८।।
कृष्णनारायणस्वामी तासां मनांस्यपूरयन् ।
भक्तमनःपूर्णताऽऽनुषङ्गिकत्वेन लीलया ।।९९।।
चर्मनेत्रा जना लोके न जानन्ति कलां हरेः ।
चिकीर्षितं न जानन्ति चतुःपुमर्थसंभृतम् ।। 4.99.१० ०।।
बद्रिके स्वप्रियाद्यैश्च सेवितो भगवत्तमः ।
चातुर्मास्ये वसन् क्षेत्रेऽक्षरे कुंकुमसंज्ञके ।। १०१ ।।
जन्मजयन्तिकां चक्रे षड्विंशां स्वस्य शोभनाम् ।
आययुस्तत्र सर्वे वै सर्वसृष्टिनिवासिनः ।। १०२।।
इति श्रीलक्ष्मीनारायणीयसहितायां चतुर्थे तिष्यसन्ताने वैराजादीश्वरलोकेषु चावतारधामादिषु गत्वा भगवान् ससार्थः कुंकुमवापिकामाययावित्यादिनिरूपणनामा नवनवतितमोऽध्यायः ।। ९९ ।।