लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः १००

← अध्यायः ९९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रीहरेः परमात्मनः ।
षड्विंशायां स्वजन्मनो जयन्त्यां प्रातरेव ह ।। १ ।।
कार्तिकस्याऽसिताऽष्टम्यां कृतस्नानादिमंगलः ।
भूषावेषादिसम्पन्नो भगवान् पुरुषोत्तमः ।। २ ।।
सभायां कानके दिव्ये गजासने महासने ।
व्यराजत हरिस्तत्र लोमशेन महर्षिणा ।। ३ ।।
पूजितो वर्धितश्चाशीर्वादैरक्षतकुंकुमैः ।
चन्दनैः पुष्पहाराद्यैर्गन्धसारैः समर्चितः ।। ४ ।।
पित्राभ्यां न्यस्तमुकुटो मस्तके कुण्डले तथा ।
कर्णयोर्मणिहारादिशोभितश्च गलोरसोः ।। ५ ।।
ततो मुक्तैराक्षराद्यैरवतारैस्तथेश्वरैः ।
सिद्धैर्मुनिभिः पितृभिः सुरैश्च मानवादिभिः ।। ६ ।।
नृपैर्यक्षैः किन्नरैश्च साध्यैश्च चारणैस्तथा ।
गन्धर्वैः फणिभिर्दिव्यदेहिभिः पूजितः प्रभुः ।। ७ ।।
आशीर्भिर्वर्धितश्चापि शुशुभे भगवाँस्तथा ।
विप्रैश्च साधुभिः साध्वीभिश्च योगिभिरर्चितः ।। ८ ।।
नीराजितः क्रमात् सर्वैरुपदाभिः प्रतोषितः ।
गीतिभिश्चाप्सरोवृन्दैर्नर्तनैर्नृत्यवेदिभिः ।। ९ ।।
नर्तकीभिश्च भगवान् प्रसादितः प्रहर्षितः ।
आगता ये महीमाना लोकालोकनिवासिनः ।। 4.100.१ ०।।
धामाऽधामनिवासाश्च धन्यवादैः प्रतोषिताः ।
गुरुणा लोमशेनापि पित्रा गोपालयोगिना ।। ११ ।।
पारितोषिकदानैश्च पूजिता मानिता अपि ।
सभायाः परिहारान्ते भोजिता दिव्यभोजनैः ।। १ २।।
उपदाभिस्तोषिताश्च पूजिताः सर्व एव ते ।
विदायं प्राप्य ते सर्वे ययुर्नैजान् महालयान् ।। १ ३।।
परिहारे समुत्पन्ने सुखं चोवास सत्पतिः ।
आनन्दयन् प्रियाः सर्वा आवसन्तं निजालये ।। १४।।
बद्रिके तत्र चायान्ति प्रतियन्ति सहस्रशः ।
वीक्षणार्थं हरेर्नित्यं नरा नार्यो मुदान्विताः ।। १५।।
बालिकापुत्रसंयुक्ताः पतिबान्धवशोभिताः ।
स्त्रीकुटुम्बादिसहितास्तीर्थार्थं समयान्ति हि ।। १ ६।।
क्वचिद् देवाश्च पितरो मुनयोऽप्यभियन्ति च ।
पुत्रपुत्र्यादिसहिताः सापत्या योषितोऽपि च ।। १७।।
सौभाग्यवत्यः सुन्दर्यो रामयन्त्यो निजात्मजान् ।
आयान्ति कृष्णवीक्षार्थं तीर्थं कृत्वा प्रयान्ति च ।। १८।।
भक्ता नार्यश्च ताः पुत्रं पुत्रीं कृत्वा कटिस्थले ।
प्रमोदन्ते प्रशोभन्ते स्तन्यपानं ददत्यपि ।। १९।।
चूम्बन्ते च स्पृशन्ति द्राक् प्राप्नुवन्ति सुखानि हि ।
रमन्ते बालकैः स्वैश्च समयन्ति च तत्पराः ।।4.100.२०।।
मातः पितः प्रवदन्ति समाह्वयन्ति बालकाः ।
श्रुत्वा काकलिकां भाषां प्रमोदन्तेऽति मातरः ।।२१ ।।
पतिस्पर्शप्रमोदाश्च सम्पद्भोगसुखानि च ।
पुत्रस्पर्शप्रमोदानां कलां नार्हन्ति षोडशीम् ।।२२।।
अपुत्रा चाऽसुता माता शोभते नैव चैकला ।
अनपत्या चाऽफला च कदलीव न शोभते ।।२३।।
सापत्या सफला वल्ली मृगीव शोभते सदा ।
शुष्कायते त्वनपत्या रूक्षायते विषायते ।।२४।।
गृहं चापत्यविहीनं चाऽङ्कोऽपत्यं विनाकृतः ।
उत्सवो भोजनं चेति शोभन्ते न कदाचन ।।।२५।।
एवं ब्रह्मप्रिया नित्यं विचारयन्ति स्वान्तरे ।
वीक्ष्य वीक्ष्याऽपत्यवतीर्मातॄः स्वतुल्यविग्रहाः ।।२६।।
बद्रिके श्रीकृष्णनारायणेन सह भूतले ।
पातालेषु भुवर्लोके स्वर्गे सत्ये जने तथा ।।२७।।
यत्र यत्र ययुः कृष्णपत्न्यस्तत्र च तत्र च ।
दृष्ट्वा सापत्यवनिता अकुर्वन्त सुतेषणाः ।।२८।।
ईशलोके देवलोके मेरौ द्वीपेषु सप्तसु ।
यत्र विमानके स्थित्वा पत्या समं ययुस्तु ताः ।।।२९।।।
ब्रह्मप्रियाद्याः सर्वा वै तत्र तत्र विलोक्य ताः ।
सापत्यसुखरसिकाश्चक्रुर्वाञ्च्छा सुतार्थिनीम् ।।4.100.३०।।
पुत्रवत्याः समानायाः सन्निधौ पुत्रवर्जिता ।
म्लायते बद्रिके लोकेऽनपत्या शोकमेत्यपि ।।३ १ ।।
वन्ध्यात्वं दूषणं लोके निरयो मूर्तरूपधृक् ।
यत्र बालपदं नास्ति बालदोला न विद्यते ।।३२।।
बालकाकलिका नास्ति तद्गृहं प्रेतवासितम् ।
यत्र गर्भवती नारी नास्ति नास्ति च सूतिका ।।३३।।
नास्ति स्तन्यप्रपात्री च तद्गृहं डाकिनीगृहम् ।
यत्र माता पिता शब्दौ न स्तो न स्तश्च पुत्रकः ।।३४।।
पुत्री शब्दोऽपि नास्त्येव तद्गृहं चाऽवधूतिकम् ।
यत्र बालस्वरूपं स्वं प्रतिबिम्बं न विद्यते ।।३५।।
तद्गृहं त्वन्धतमसा व्याप्तं चामंगलं सदा ।
यत्र बालो न वा पुत्री सम्पद्भृतं गृहं तु तत् ।।३६।।
अरण्यसदृशं बोध्यं फेरुराजगृहोपमम् ।
गार्हस्थं विफलं तस्या यस्यांऽके बालकं नहि ।।३७।।
कामना विफला तस्या या तु गर्भवती नहि ।
भूषाशृंगारवेषाश्च विफला रूपसम्पदः ।।३८।।
विफलं सपतिकत्वं यस्या अङ्के न बालकम् ।
विनाऽपत्यं पितृऋणं नापगच्छति कर्हिचित् ।।३९।।
यौवनस्य फलं बालैः ऋणापाऽऽकरणं यतः ।
विफला धातवस्तस्या रणे नद्याः प्रवाहयत् ।।4.100.४०।।
शरीरमस्या रणवद् गृहं श्मशानवत्तथा ।
पतिः पाषाणवच्चापि पत्नी सा शुष्कगर्तिका ।।४१ ।।
वंशविस्तारहीनानां परलोको न विद्यते ।
स्वर्गे वंशविहीनानां वासो देवेषु नैव च ।।।४२।।
अत्र लोकेऽनपत्यानां मुखं पश्यति नेतरे ।
प्रातस्तद्दर्शने जाते गण्यते चाऽत्ममंगलम् ।।४३।।
सम्पदां तु फलं भोगो भोगानां बालकाः फलम् ।
बालकानां फलं वंशो वंशः पितृप्रशान्तिदः ।।४४।।
अपि गावश्च पशवः पक्षिणो जलजन्तवः ।
आरण्यकाश्च वा ग्राम्याः शोभन्तेऽपत्यसंयुताः ।।४५।।
मानमर्हन्ति सापत्या निरपत्यास्तिरस्कृतिम् ।
जातिभावो हि सापत्ये पुरुषार्थोऽपि तत्र वै ।।४६।।
तस्मात् पुत्रवती पत्नी सत्या पत्नी न चान्यथा ।
पुत्रवतीभिरस्माभिर्भाव्यं ब्रह्मप्रियादिभिः ।।४७।।
कृष्णनारायणः कान्तः स्वयं दास्यति नः सुतान् ।
समयोऽयं सुतार्थोऽस्ति कदा दास्यति नः सुतान् ।।४८।।
कदा कान्तस्य बिम्बानि प्रतिबिम्बानि वै मुदा ।
द्रक्ष्यामः स्वांऽकसंस्थानीत्येवं चिन्तां प्रचक्रिरे ।।४९।।
ज्ञात्वा कृष्णः सतीनां वै मानसानि यथायथम् ।
विकसन्तं वसन्तर्तुमालोक्याऽचिन्तयत्तदा ।।4.100.५०।।
आम्रमये महारण्ये विहर्तुं यामि चैत्रके ।
कोट्यर्बुदाब्जपत्नीनां पूरयिष्ये मनोरथान् ।।५१।।
निश्चित्यैवं तृतीयायां शुक्ले चैत्रे स्वयोषितः ।
सह नीत्वा विहर्तुं स ययावाम्रवणानि तु ।।५२।।
अशोकानां च कुन्दानां बकुलानां वनानि च ।
चम्पकानां कदलीनां रैवताद्रिवनानि च ।।।५३।।
कर्मदानां च वंशानां क्षीरिकाणां वनानि च ।
जम्बूनां किंशुकानां च स्थलपद्मवनानि च ।।।५४।।
कदम्बानां पुष्पवतीवल्लीनां सुवनानि च ।
पुष्पितानां स्तबकानां स्तम्बानां प्रवणानि च ।।५५।।
अश्वपट्टसरसश्च दक्षिणे पश्चिमे तथा ।
मधुकानां चामृतानां जम्बीराणां वनानि च ।।५६।।
इक्षूणां सरसानां च बिल्वानां सुवनानि च ।
श्रीवृक्षाणां श्रीफलानां महोद्यानानि यान्यपि ।।५७।।
नास्पतीनां सन्तराणां बदराणां वनानि च ।
दाडिमानां खर्जुराणां खारिकाणां वनानि च ।।५८।।
शर्कराकन्दजातीनां भूतलानि शुभानि च ।
द्राक्षाणां च लविंगानामेलानां सुवनानि च ।।५९।।
पूगीनां नागवल्लीनां कर्पूराणां वनानि च ।
त्वक्साराणां तिन्तिडीनां चाऽञ्जिराणां वनानि च ।।4.100.६० ।।
चिकूराणामरण्यानि नवरंगवनानि च ।
महोद्यानानि रम्याणां बदामानां वनानि च ।।६१।।
कस्तूरीमृगवासानां क्षेत्राणि सस्यवन्ति च ।
चणकानां गोधूमानां यवानां शालिशाकिनाम् ।।६२।।
पत्रिणां शिम्बिकानां चोत्तेजकानां वनानि च ।
कमलीनां कुमुदानां सुकल्मानां सरांसि च ।।६३।।
शाद्वलानि विचित्राणि भूतलारण्यकानि च ।
वीक्षितुं च विहर्तुं च दर्शयितुं निजप्रियाः ।।६४।।
रन्तुं गन्तुं सुखं रामयुतुं पूरयितुं मनः ।
विमानेन ययौ कृष्णनारायणोऽद्रिसन्निधौ ।।६५।।
पश्चिमोदधिपर्यन्तं वनेषूपवनेष्वपि ।
भद्रातीरे तथा स्वर्णरेखातीरे च भूतले ।।६६।।
गोमतीसागरे चौजस्वतीतीरे तथा ययौ ।
हरिणीसागरे शत्रुंजितायाः सन्निधावपि ।।६७।।
व्याघ्रारण्ये तथा सिंहारण्ये गोकर्णसन्निधौ ।
सर्वसौराष्ट्रभागेषु विहरन् स्त्रीः प्रमोदयन् ।।६८।।
पूरयँस्तन्मनांस्येव रेमे कृष्णनरायणः ।
यावत्यः प्रमदा नैजास्तावद्रूपाणि धारयन् ।।६९।।
रेमे समस्तनारीभिः कृष्णनारायणः प्रभुः ।
ऊर्ध्वरेता ब्रह्मचारी शीलं रेमे प्रपोषयन् ।।4.100.७०।।
कोकिलानां कूजनानि केका मयूरघोषिताः ।
मेनानां मिष्टगीतानि गुंजारवान् द्विरेफिणाम् ।।७१।।
शुकानां चिञ्चकीर्वाणीर्वन्यानां विमला गिरः ।
शृण्वन्नुत्तेजिका रेमे रामाभी रमणीश्वरः ।।७२।।
सुगन्धान् विविधान् गृह्णन् पुष्पशय्यासु भूतले ।
आस्वादयन् रसान् श्रेष्ठान् भक्षयन् सुमधूनि च ।।७३।।
फलान्यास्वादयन् कृष्णो रेमे रामाभिरुत्सुकः ।
पिबन् प्रियाननरसान् ददत् ताम्बूलसद्रसान् ।।७४।।
प्रियामुखेषु भगवान् रेमे ताभिर्वने वने ।
भोजयन् भक्षयन् गुन्द्रान् गुन्द्रपनसपेशिकाः ।।७५।।
उत्तेजयन् हावभावै रेमे ताभिर्वने वने ।
कुंजे निकुंजके वृक्षतले वल्लीसुगह्वरे ।।७६।।
तृणपुञ्जे स्तम्बमध्ये रेमे राजीवलोचनः ।
आश्लेषचुम्बनस्पर्शैर्धारणैर्मर्दनैरपि ।।७७।।
आह्लादकैर्दृढैः कामै रेमे रामाभिरच्युतः ।
अप्रस्खलितभावैश्च रामयामास ताः प्रियाः ।।७८।।
बद्रिके तृप्तिमापन्ना यावत्तावद् रराम ह ।
रामयन्तं तोषयन्तं चानन्दयन्तमच्युतम् ।।७९।।
वीक्ष्य सम्प्रार्थनाकालं प्रसन्नं परमेश्वरम् ।
पतिं प्रियामयं कान्तं कान्ताः परीक्ष्य चान्तरम् ।।4.100.८०।।
विहस्य प्रणिपत्याऽपि समाश्लिष्य मुहुर्मुहुः ।
प्रचूम्ब्य .हृदये धृत्वा प्रार्थनां चक्रिरे प्रियाः ।।८ १ ।।
कान्त रमण योगीन्द्रपूज्य योगेश कामद ।
ब्रह्मचारिन् परब्रह्म निर्लेप कामवर्जित ।।।८२।।
निरीह सर्वशक्तीश चाऽनासक्त निरञ्जन ।
सर्वकामप्रपूर त्वं जयसे प्रियकारक ।।८३।।
अप्रस्खलितभावस्तं जयसे सुखशेवधे ।
नित्यस्वानन्दमग्नोऽसि भक्ताशापूरकोऽप्यसि ।।८४।।
शीलव्रतं तव मूर्तौ सदा संवर्तते हरे ।
वयं मुग्धा भवामोऽत्र बीजदानं न विद्यते ।।८५।।
पुत्रवत्यः कथं स्यामो नारायणनरायण ।
कृष्णकृष्णेश राधेश लक्ष्मीश्च चात्मसंभृत ।।८६।।
सर्वगर्भेश गोपीश ब्राह्मीकान्त रमापते ।
आत्मपते प्रियपते प्रियापतेऽक्षरेश्वर ।।८७।।
मुक्तमुक्तानिकास्वामिन् बीजं दत्से न चेद् यदि ।
कथं स्यामः पुत्रपुत्रीवत्यो वयं तवाऽङ्गनाः ।।८८।।
सापत्येच्छावतीनां नः समीहाः पूरय प्रभो ।
पुत्रपुत्रीमातरश्च स्यामो वयं तथा कुरु ।।८९।।
अनपत्यप्रमदानां मुखं चाऽमंगलं सदा ।
नाऽयं लोकः परश्चापि सुखदो विरतिप्रदः ।।4.100.९०।।
लोकाश्चाऽपत्यहीनस्य षण्ढत्वं कल्पयन्त्यपि ।
अनपत्यगृहे कृष्ण देवा नायान्ति पूजने ।।९ १ ।।
गृहस्थाश्चापि नाऽऽयान्ति नैजाऽमंगलतामयात् ।
तस्मात् समर्थ भगवन् सर्वासां कामपूरक ।।९२।।
देहि युग्मफलं पुत्रीपुत्रयुगलरूपकम् ।
सर्वाभ्यो युगलं चैकं चैकं निजस्वरूपवत् ।।९३।।
लोकपंक्तिगणनायै गार्हस्थ्यशोभनाय च ।
वंशविस्तारसिद्ध्यर्थं देह्येकं युगलं पृथक् ।।९४।।
समर्थं त्वत्समं कृष्ण पितृतारणशक्तिकम् ।
ब्रह्मशक्त्यन्वितं दिव्यमेकैकं युगलं शुभम् ।।९५ ।।
अपत्यरूपं वात्सल्यस्थानं मानसबन्धनम् ।
सर्वमंगलसंवासं देह्येकैकं सुतासुतम् ।।९६।।
सहायकृत् पितुः पुत्रो मातुः पुत्रीं सहायिनी ।
पुत्रस्य न्यूनता पुत्र्या पूरयितुं न शक्यते ।।९७।।
न पुत्र्या न्यूनता पुत्रैः पूरयितुं प्रशक्यते ।
तस्मात् पुत्रीं शुभां चैकां चैकां चैकैककं सुतम् ।।९८।।
प्रदेहि श्रीस्वामिकृष्णनारायणाऽऽर्यसत्पते ।
सर्वरतिपतेऽनंगपते गर्भपते विभो ।।९९।।
धर्मार्थकाममोक्षाधिपते श्रेयःपते प्रभो ।
प्रेयःपतेऽर्थितभावपते देहि सुतां सुतम् ।। 4.100.१० ०।।
इत्येवमर्थयामासुः सर्वास्ताः कृष्णयोषितः ।
अवैषम्येन वै पुत्रीं पुत्रं च युगलात्मकम् ।। १०१ ।।
श्रीकृष्णो बद्रिके तासां भावान् ज्ञात्वा रतिप्रियान् ।
पुनः पुनश्च रेमे वै ता रेमुश्च सुतेच्छया ।। १ ०२।।
मूर्च्छान्तं परमानन्दं ताभ्यो ददौ हरिः पतिः ।
ऊर्ध्वरेता ब्रह्मचारि स्वामिश्रीवल्लभः प्रभुः ।। १ ०३।।
भानं विसृज्य देहानां कृष्णतादात्म्यमूर्छिताः ।
अभवँस्ताः प्रियाः सर्वा बद्रिके द्रविता हरौ ।। १ ०४।।
दिव्या लीला इमाः स्मृत्वा बद्रिके पापिनो जनाः ।
नरा नार्योऽपि निष्पापा भूत्वा यान्ति परां गतिम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वसन्ते श्रीहरिः सौराष्ट्रीयनदनदीपर्वतारण्यसमुद्रपुलिनादिषु विहारार्थं गतस्तत्र स्वपत्नीभिः पुत्रपुत्र्यर्थं प्रार्थितो रमणं रेमे
चेत्यादिनिरूपणनामा शततमोऽध्यायः ।। १०० ।।