लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः १७

← सर्गः १६ लघुयोगवासिष्ठः
सर्गः १७
[[लेखकः :|]]
सर्गः १८ →

भरद्वाजानुशासनम्।।
सप्तदशः सर्गः।।
वाल्मीकिरुवाच।।
इति वरमुनिनोक्तं ज्ञानसारं पुराणे सकलमनुनिशम्य श्रीरघूणां कुलाग्र्यः।
विमलमतिरपृच्छत्किंचिदन्यत्स्वयं वै शमसुखपरिपूर्णः पूर्णबोधस्थितोऽसौ।।[6-17-1]
स खलु परमयोगि विश्ववन्द्यः सुरेन्द्रो जननमरणहीनः शुद्धबोधस्वरूपः।
सकलगुणनिधानं संनिधानं रमायास्त्रिजगदुदयरक्षानुग्रहाणामधीशम्।।[6-17-2]
शक्तिपालवशोन्मेषप्रकटामलचिद्धनः।
मुहूर्तमासीदुद्बुद्धश्चैतन्यानन्दसागरः।।[6-17-3]
प्रश्नोत्तरविभागादिपरिपाटीविवर्जितः।
आनन्दामृतपूर्णाश्रुरोमकण्टकिताङ्गकः।।[6-17-4]
महासामान्यरूपत्वचिद्व्यापकतया स्थितः।
नित्यमष्टगुणैश्वर्यतृणप्रायमनोरथः।।[6-17-5]
न किंचिदूचे संपन्नः शिवे परिणतः पदे।।[6-17-6]
भरद्वाज उवाच।।
अहो खलु महाश्चर्यं रामः प्राप्तो महत्पदम्।
कथमेतादृशी प्राप्तिरस्माकं मुनिनायक।।[6-17-7]
मूर्खाः शोच्याश्च किंचित्ता मादृशाः क्व च पापिनः।
क्व च ब्रह्मादिभिः प्रार्थ्या दुर्लभा राम संस्थितिः।।[6-17-8]
अहो मुनीश्वरगुरो कथं विश्राम्यतां मया।
दुष्पारश्च भवाम्भोधिस्तीर्यते तद्वदाशु मे।।[6-17-9]
वाल्मीकिरुवाच।।
श्रीरामवृत्तान्तमशेषमादितो वसिष्ठवाक्यानुगतं निरूपितम्।
धिया विचार्यानुपरामृश स्वयं मयापि वेद्यं कथनीयमत्र ते।।[6-17-10]
अविद्यया प्रपञ्चोऽयं नास्ति सत्यमिहाण्वपि।
विवेचयन्ति विबुधा विवदन्त्यविवेकिनः।।[6-17-11]
नास्ति भिन्नं चितः किंचित्किं प्रपंचेन रुद्ध्यते।
अभ्यासेन रहस्यानां वयस्य विशदो भव।।[6-17-12]
प्रपञ्चविषया वृत्तिर्जाग्रन्निद्रेति कीर्तिता।
स प्रबुद्धस्तु यस्यान्तश्चित्प्रदीपो निरञ्जनः।।[6-17-13]
शून्यमूलप्रपञ्चोऽयं शून्यताशिखरं सखे।
सारशून्यतया मध्येऽप्यनास्था सन्मनीषिणा।।[6-17-14]
अनादिवासनादोषादसन्नेवायमीक्ष्यते।
गन्धर्वनगराकारः संसारबहुविभ्रमः।।[6-17-15]
चित्तेऽनभ्यस्य कल्याणीं चैतन्यामृतकन्दलीम्।
संमुह्यसि किमध्यास्य वासनाविषवीरुधः।।[6-17-16]
जाग्रदेतन्निपतितं ज्ञानालम्बग्रहादधः।
वसत्युपरि सर्वेषां ये निरालम्बसंविदः।।[6-17-17]
तावदूढस्फुराकाररसा विद्यामहानदी।
न यावदात्मरूपेण निपुणैरवगाह्यते।।[6-17-18]
प्राङ्नास्ति चरमं नास्ति वस्तु सर्वमिदं सखे।
विद्धि मध्येऽपि तन्नास्ति स्वप्नवृत्तमिदं जगत्।।[6-17-19]
अविद्यायोनयो भेदाः सर्वेऽमी बुद्बुदा इव।
क्षणमुद्भूय गच्छन्ति ज्ञानैकजलधौ लयम्।।[6-17-20]
सुशीतलोदकनदीं विदित्वा प्रविगाह्यताम्।
बहिर्भ्रान्तिनिदाघास्ते निर्यान्तु कलिताः शुचा।।[6-17-21]
एकश्चाज्ञानजलधिर्जगदात्मा व्यतिष्ठति।
ज्येष्ठोऽयमहमित्यूर्मिरविद्यावातसंभवः।।[6-17-22]
चित्तस्स्वलनभेदाली रागाद्याश्च प्रकल्पिताः।
ममतोत्कलितावर्तस्ततः स्वैरं प्रवर्तते।।[6-17-23]
रागद्वेषावतिग्राहौ गृहीतसमनन्तरम्।
ततश्चानर्थपातालप्रवेशः केन वार्यते।।[6-17-24]
प्रशान्तामृतकल्लोले केवलामृतावारिधौ।
मत्त मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषुः।।[6-17-25]
कस्तिष्ठति गतः को वा कस्य केन किमागतम्।
किं निमज्जसि मायायामेतत्तत्त्वमतन्द्रितः।।[6-17-26]
तत्त्वमेकं यदात्मेति जगदेतत्प्रचक्षते।
ततोऽन्यः कस्तवातीतो यस्तात विषयः शुचाम्।।[6-17-27]
बालान्प्रति विवर्तोऽयं ब्रह्मणः सकलं जगत्।
अविवर्तितमानन्दमास्थिताः कृतिनः सदा।।[6-17-28]
अविविक्तो जनः शोचत्यकस्माच्च प्रहृष्यते।
तत्त्ववित्तु हसन्नास्ते तस्य मोहो विडम्बनम्।।[6-17-29]
तच्च सूक्ष्ममिदं तत्त्वं तिरोहितमविद्यया।
यथा स्थलेषु लोकानां जलेष्वात्मसु संशयः।।[6-17-30]
पृथिव्यादिमहाभूतपरमाणुमयं जगत्।
स्थितं यदा तदापीह को गतो योऽनुशोच्यते।।[6-17-31]
असतः संभवो नास्ति नास्त्यभावः सतः सखे।
आविर्भावतिरोभावसंस्था नानामयी परे।।[6-17-32]
किन्त्वनेकपुरोत्साहाद्विषतामुपगच्छति।
भज संचरिताभोगं परमेशं जगद्गुरुम्।।[6-17-33]
दुरितानि समस्तानि पच्यन्तेऽद्यापि न ध्रुवम्।
द्रुतमेवास्या देवस्य पाशाः प्रश्रयतां गताः।।[6-17-34]
साकारं भज तावत्त्वं यावत्सत्त्वं प्रसीदति।
निराकारे परे तत्त्वे ततः स्थितिरकृत्रिमा।।[6-17-35]
इममुद्दामतमसं जित्वा शत्रुं बलाद्ध्रुवम्।
यमस्यानुसर ध्यानं विश्वस्तेनान्तरात्मना।।[6-17-36]
समाधाय क्षणं पश्य प्रत्यगात्मानमात्मनि।
इयं विभातु संव्यक्तं द्राग्बुद्धिरजनी तव।।[6-17-37]
कृतं पुरुषकारेण केवलेन च कर्मणा।
महेशानुग्रहादेव प्राप्तव्यं प्राप्यते नरैः।।[6-17-38]
नाभिजात्यं न चारित्र्यं न नयो न च विक्रमः।
बलवन्ति पुराणानि सखे कर्माणि केवलम्।।[6-17-39]
अप्रतर्क्यात्प्रतीकारात्किमेवमवसीदति।
न लुम्पति ललाटस्थामीश्वरोऽप्यक्षमालिकाम्।।[6-17-40]
क्व चिद्वक्ता क्व वैदग्ध्यं क्व चेयं मोहवल्लरी।
अचिन्तनीया नियतिर्निर्ययेद्द्वन्द्वमोहितम्।।[6-17-41]
हे भरद्वाज मोहं त्वं विवेकेन जहि स्फुटम्।
असामान्यमिदानीं ते ज्ञानं प्राप्स्याम्यसंशयम्।।[6-17-42]
दूरमुत्सहते राजा महासत्त्वो महापदि।
अल्पसत्त्वो जनः शोचत्यल्पेऽपि हि परिक्षये।।[6-17-43]
बोधं पुण्यपराधीनं प्राप्यते बहुजन्मभिः।
अनुमीयेत धीरेषु जीवन्मुक्तेषु कार्यतः।।[6-17-44]
द्विषद्भूतेन येनैव कर्मणां बन्ध ईदृशः।
सृहृद्भूतेन तेनैव मोक्षमाप्स्यसि पुत्रक।।[6-17-45]
सतां सत्कर्मसंवेगः पुराणं प्रणुदन्नयम्।
वर्षौघइव भूतानां दावानलमसेचयत्।।[6-17-46]
सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव।
नेष्यते यदि संसारचक्रावर्तभ्रमभ्रमम्।।[6-17-47]
तावदेतद्विकल्पोत्थमिदं यावद्बहिर्ग्रहः।
प्रतिकूलेऽब्धिकल्लोले केवलं निश्चलं पयः।।[6-17-48]
अयं किमन्धंकरणस्त्वया शोकोऽवलोक्यते।
निर्वाहयतु सैव त्वां प्रज्ञायष्टिरभङ्गुरा।।[6-17-49]
न जातु ते विगण्यन्ते गणनां सुगरीयसीम्।
ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः।।[6-17-50]
समारूढदशादोलामहोदरात्रमिदं जगत्।
क्रीड्यते षड्विधैः प्रेक्ष्यैः सखे किमिति खिद्यसे।।[6-17-51]
सूते संहरति क्षिप्रं पुनः सृजति हन्ति च।
जगन्ति बहुपर्यायैः काल एव कुतूहली।।[6-17-52]
न विशेषग्रहः कश्चिन्न कश्चिन्न क कश्चन।
जन्तुष्वभ्यवहार्येषु प्रकाम्यं कालभोगिनः।।[6-17-53]
का कथा मर्त्यपिण्डानां निमेषान्तरवासिनाम्।
अपि देवनिकाया ये ते दुःकालस्य गोचराः।।[6-17-54]
स्वयं नृत्यसि किं प्रीते विपत्तौ विकलेन्द्रियः।
क्षणं निखिन्नमासीनः पश्य संसारनाटकम्।।[6-17-55]
अस्यानेकतरङ्गस्य जगतः क्षणभङ्गिनः।
न विषीदति मनस्वी भारद्वाज मनागपि।।[6-17-56]
त्यज शोकममङ्गल्यं मङ्गलानि विचिन्तय।
चिदानन्दघनस्वच्छमात्मानं च विभावय।।[6-17-57]
देवद्विजगुरुप्राज्ञामरसाधुषु चेतसाम्।
सदागमप्रमाणानां महेशानुग्रहो भवेत्।।[6-17-58]
इति श्रीयोगवासिष्ठसारे निर्वाणप्रकरणे श्रीवाल्मीकीये मोक्षोपाये भरद्वाजानुशासनं नाम सप्तदशः सर्गः।। 17 ।।