← Introduction वटेश्वरसिद्धान्तः
वटेश्वरः
मानविवेकः →

श्रीवटेश्वरविरचित:

वटेशवर-सिद्धान्तः

I. मध्यगत्यधिकारः

1. भगणनिर्देशः

[ मङ्गलाचरणपूर्वकं ग्रंथवस्तुग्रंथकतृनिर्देशः ]

ब्रह्मावनीन्दुबुधशुक्रदिवाकरारजीवार्कसूनुभगुरून् पितरौ च नत्वा ।
ब्राह्मं ग्रहर्क्षगणितं महदत्तसूनुर्वक्ष्येऽखिलं स्फुटमतीव वटेश्वरोऽहम् ॥ १ ॥
कालक्रियागणितगोलमहागमार्थज्ञानप्रपञ्चविमलीकृतचारुधीभिः ।
दिव्यैः प्रदशितमिदं मुनिभिर्यदज्ञाः कुर्मो वयं तदवलोक्य गुणः स तेषाम् ॥ २ ॥
किन्तु स्वबुद्धिकृत[दृष्टिवि]भेद एषा कोक्त युग स्फुटमुपैति सदैकतो न ।
यस्मादतः सकलशास्त्र[विचारसारं] प्रोद्भास्यतेऽखिलमपास्य कुदृष्टिमार्गम् ॥ ३ ॥


Mss. used: Ms. A (No. 46608) and Ms. B (No. 45866) both of the Lucknow University Library, Lucknow.

Text of Ms. A :

॥ ॥ श्री कृष्णाय नमः ॥ ॥

[1] व्रह्मावनीन्दुबुधशुक्रदिवाकरारजीवार्कसूनुभगुरुन्पितरौ च नत्वा । व्राह्यं ग्रहर्क्षगणितं महृदत्तसूनुर्वक्ष्यैखिलं स्फुटमतीव वटेश्वरोहं ॥ १ ॥
[2] कालक्रियागणितगोलप्तहागमार्थज्ञानप्रपंचविमलीकृतचारुधीभिः दिव्पैः प्रदशितमिदं मुनिभिर्पदज्ञाः कुर्मो वपं तदवलोक्य गुणस्स तेषां ॥ २ ॥
[3] किंतु स्वबुद्धिकृतद * * * * * भेद एषां कोक्तं युगं स्फुटमुपैति सदैकतो ना यस्मादतस्सकलशा ' ' ' • • • स्त्रं प्रोद्भास्प खंदितमपास्तकुदष्टिमार्गं॥ ३ ॥

Variant Readings in Ms. B : l d वक्ष्ये 2 a °महागमार्थ० 3 b न



[ ज्योतिषशास्त्र-प्रशंसा ]

श्रुत्युत्तमाङ्गमिदमेव यतो नियोगः कालेऽयनर्तुतिथिपर्वदिनादिपूर्वे ।
वेदीककुब्भवनकुण्डतदन्तरादि ज्ञेयं स्फुटं श्रुतिविदां बहुमान्यमस्मात् ॥ ४ ॥



[ राद्धान्त-परिभाषा ]

समयमितिरशेषा साधनं खेचराणां गणितमखिलमुक्तं यत्र कुट्टाद्युपेतम् ॥
ग्रहभगणमहीनां संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः ॥ ५ ॥

[ ग्रहनक्षत्राणां सृष्टिः ]

आदौ ससर्ज भगणं झषमेषसन्धिसंस्थग्रहै: सह ग्रहस्फुरदंशुजालम् ।
ब्रह्मा प्रतिक्षणगमर्कजसो[म]कक्ष्यावक्त्रध्रुवप्रतिनिबद्धमिनेन्दुवश्यम् ॥ ६ ॥

[ कालपरिच्छेदाः ]

कमलदलनतुल्यः काल उक्त[स्त्रुटि]स्त-
च्छतमिह लवसंज्ञस्तच्छतं स्यान्निमेषः
सदलजलधिई भिस्तैर्गुविहैवाक्षरं तत्
कृतपरिमितकाष्ठा तच्छरार्धेन चासुः ॥ ७ ॥


Text of Ms. A :

[4] श्रुत्पुत्तमांगमिदमेव पतो नियोगः कालेयनर्तुतिथिपर्वदिनादिपूर्वे ।

वेदीककुव्भवनकुंडतदंतरादि ज्ञेयं स्फुटं श्रुतिविदां वहुमन्पमस्मात्। ४ ।।

[5] समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्त यत्र कुट्टाद्युपेतं ।

ग्रहभगणमहीनां संस्छितिर्यत्र सम्यक् स खलु मुनिवरिष्टैः स्पष्टराद्धांत कुतः ॥ ५ ॥

[6] आदौ ससर्ज भगण झषमेषसंधिसंस्छग्रहैस्सह ग्रहस्फुरदंशुजाल ।

व्रह्मा प्रतिक्षणगमार्कजसोकाष्टावक्त्रध्वप्रतिनिवद्धमिनेंदुवश्यं ॥ ६ ॥

[7] कमलदलन तस्मित्काल उक्त्तस्तस्छतमिह लवसंज्ञस्तश्छतं स्पान्निमेषः ॥ ७ ॥

सदलजलधिमिस्तैर्गुर्विहैवाक्षर तात्कृतपरिमितकाष्टा तश्छराधेन वासु

आक्षं पलं षडसवो घटिका पलानां
षष्ट्या दिनं च घटिकाः खलु षष्टिरह्नाम् ॥
मासः खवह्नि[ ३०]भिरथाब्दमिना [१२] हतः [सः
क्षेत्र च] कालसदृशावयव विनासुम्1 ॥ ८ ॥

[ ब्रह्मणः आयुपरिमाणम् ]

दन्ताब्धयोऽयुतहता [४३२००००] युगमर्क[वर्षा दस्राद्रयो ७२]|युगगणा मनुरेक उत्तः ।
कल्पश्तुचर्दशमनुर्द्युनिशं च तौ द्वौ कस्य स्ववर्षशतमत्र तदायुरुक्त्तम् ॥ ९ ॥

[ शकारम्भे ब्रह्मणः आयु: ]

कजन्मनोऽष्टौ सदलाः समा ययुस्तथाऽर्धमासो मनवो दिनस्य षट् ॥ युगात्रिवृन्दं [२७] सदृशाङघ्रयस्त्रयः कलेर्नवागैकगुणाः [ ३१७९] शकावधेः ॥ १० ॥

[ग्रहाणां युगभगणाः]

खाभ्रखाभ्रदशनाब्धयो [४३२००००] युगे भार्गवेन्दुसुतसूर्यपर्ययाः । शीघ्रतुङ्गभगणाः प्रकीतिताः सूर्यसूनुसुरपूजितासृजाम् ॥ ११ ॥


Text of Ms. A :

[8] आक्षं पलं षडसवो घटिका पलानां षष्ट्या दिनं च घटिका खलु षष्टिमहं ।

मासः खवह्निभिरथाब्दमिनाहत • • • • • • • कालसदृशावयवं विनासु ॥ ८ ॥

[9] दंताव्धयो युतहता युगमर्क • • • • • • * * * युगगुणा मनुरेक उक्तः ।

कल्पश्चतुर्दशमनुद्युनिशं च तौ द्वौ कस्प स्ववर्षशतमत्र तदायुरुक्तं ॥ ९ ॥

[10] कजन्मनोष्टौ सदलास्समाययुस्तथा चमासो मनवो दिनस्प षट् ।

युगात्रिवृदं सदृशांघ्रयस्त्रयः कलेर्नवार्गकगुणाः शकावधेः ॥ १० ॥

[11 ] खाभ्रखाभ्रदशनाब्धयो युगे भार्गवेन्दुसुतसूर्यपर्ययाः ।

शीघ्रतुंगभगणाः प्रकीतितास्सूर्यसूनुसुरपूजितासृजां ॥ ११ ॥

1. विनासु ( = असुपर्यन्तं विना)= पलाद्यं or विनाडिकाद्यं .. see BrSps, i. 6(c-d)
क्षेत्रविभागस्तृल्यः कालेन विनाडिकाद्येन ॥ शशिनो रसवह्निसुरेषुनग क्षितिभृविषया[५७७५३३३६]स्तनयस्य भुवः ।

गजपक्षगजाङ्गनवद्विभुजाः [२२९६८२८]

खयमाक्षिकृतर्तुगुणाश्च [३६४२२०] गुरोः ॥ १२ ॥

[1]रविजेभरसानिलषण्मनवः [१४६५६८] शशिसूनुचलस्य रसाग्नियुताः ॥

नखखाद्रिगुणाड्कनगक्षितयो [१७९३७०५६] भृगुपुत्रचलस्य बुधैर्गदिताः ॥ १३ ॥

रसशैलगुणाक्षिभुजाभ्रनगाः [७०२२३७६] [2]शशिखाश्विकरीभपयोनि[ध]यः[४८८२११] ॥

हिमगूच्चयुगार्क्षगणाः कृतपुंद्विभुजाग्निभुजाः [ २३२२३४] शशिपातभवाः ॥ १४ ॥

[सप्तषि-युगभगणाः]

कमलविष्टरवक्त्रसरोरुहस्फुटगिराऽभिहिता मुनिपर्ययाः । य इह तानपि वच्मि युगोद्भवान् द्युचरलब्धवरो भुजगोऽष्टयः [१६९२] ॥ १५ ॥


Text of Ms. A :

[12] शशिनो रसवह्निसुरेषुनगक्षितिभृद्विषयास्तुयषस्प भुवः ।

गजपक्षगजांगनवद्विभुजाः खपमाक्षिकृतर्तुगुणाश्च गुरोः ॥ १२ ॥

[13] रविजस्य भुजंगरसानिलषण्मनवः शशिसूनुचलस्य रसाग्नियुताः ।

नखस्वाग्निगुणांकनखक्षितयो भूगुपुत्रचलस्प बुधैर्गदिता: ॥ १३ ॥

[14] रसशैलगुणाक्षिभुजाभ्रनगा: शिश्विखाश्विकरीभपयोनिय:।

हिमगूश्चयुगर्क्षगणाः कृतपुंद्विभुजाग्रिचुजा: शशिपातयुगं ॥ १४ ॥

[15] कमलविष्टरवक्त्रसरोरुहस्फुटगिराभिहित्ता मुनिपर्ययाः

य इह तानपि वच्मि युगोद्भवान्द्युचरलब्दवरो भुजगोष्टयः

^ रविजस्य भुजंग of the original text has been replaced by रविजेभ to rectify the metrical defect.

^ The reading शिखिखाश्विकरीभपयेनिधयः(488203) adopted by Ram Swarup Sharma and Mukund Mishra is incorrect, because it does not agree with the statements made in section (pariccheda) 5, viss. 19. 28, 39-43, 48-51, 60-64(a-c), 74(c-d)-75(a-b), 95, 97-105(a-b), and 106, below. The reading शशिखाश्चिकरीभपयोनिधय: (488211)agrees with all of them. Kha here means Brahma and therefore 1.

[ ब्रह्मायुषि मन्दोच्चभगणाः ]

मन्दतुङ्गभगणाः कजीविते भूवियद्ग जशराष्टयो [१६५८०१] रवेः ।
लोहितस्य शरषट्छवोरगा [८११६५] धीकृताङ्कदहनेन्दवो [१३९४८] गुरोः ॥ १६ ॥
कृतसप्तनगर्तवः [६७७४] शनेः क्षितिगोदोर्मुनिभूभृदब्धयः [४७७२९१] ।
शशिजस्य सुरारिमन्त्रिणो द्विकृताष्टद्विकपञ्चभूमयः [१५२८४२] ॥ १७ ॥[1]

[ ब्रह्मायुषि पातभगणाः ]

नवकुनगाष्टकुवेदरसेषुश्रुतिहरिणाङ्कभधीमतिनन्दाः [९८८२७१४५६४१८७१९] ।
शरबिलधीरसरामरसाभ्र
द्विपकृतिभेन्दुरसाङ्कशशाङ्काः [१९६१२७६४०६३६८९५] ॥ १८ ॥
जलधिगजर्तुनखा [२०६८४] यमशून्य[द्वि]घनगुणा [३८०२] द्रिकृतेषुभुव[१५४२]श्च ।
बुध-सित-भूज-सुरेज्य-शनीनां कमलभवायुषि पातभसङ्घाः ॥ १९ ॥[2]


Text of Ms. A :

[16] मंदत्तुंगभगणाः कुजीविते भूवियद्गजशराष्टयो रवे:

लोहितस्प शरषट्छवोरगा धीकृताकदहनेन्दवो गुरोः ॥ ॥

[17] कृतसप्तनवतवः शनेः क्षितिगोदोर्मुनिभूभृदब्धयः

शशिजस्प सुरारिमंत्रिणो द्वकृताष्टद्विकपंचभूमयः ॥ ॥

[18] नवकुनगाष्टकुवेटरसेषुश्रुतिहरिणाकभधीमतितंदाः

शविशिलधीरसरामप्रसाभ्रद्विपकृतिभिन्दुरसांकशशांकाः ॥ ॥

[19] जलधिगजर्तुनखा यमशून्पघनगुणा द्विक्वतेषुभुवश्च ।

वुधासेतभूजसुरेज्पशनीनां कमलभवायुषि पातभसंघाः ॥ ॥

MS. B: 18b °श्रुति° °नंदाः


^  1. The revolutions of the apogees of the planets stated in verses 16 and 17 above agree with the positions of the apogees given in section 4, vss. 56(c-d)-59, below.

^  2. The revolutions of the ascending nodes of the planets stated in vSs.

18 and 19 above agree with the positions of the ascending nodes given in section 4, vss. 60-62, below. 

[ ज्ञशुक्रपातविषये विशेषः ]

स्वशीघ्रनीचोच्चकवृत्तपर्ययैः हृतावशिष्टाः खगपातपर्ययाः ॥
ज्ञशुक्रयोस्तच्चलकेन्द्रसंयुति वदन्ति पातावथवा मनीषिणः ॥ २० ॥

[ ग्रन्थकारजन्मकालः ग्रन्थनिर्माणकालश्च ]

शकेन्द्रकालाद्भुजशून्यकुञ्जरै[८०२]रभूदतीतैर्मम जन्म हायनैः ॥
अकारि राद्धान्तमितैः स्वजन्मनो मया जिना[२४]ब्दैर्द्युसदामनुग्रहात् ॥ २१ ॥

भगणनिर्देशः प्रथमः ॥




Text of Ms. A :
[20] स्वशीघ्रनीचोश्चकवृत्तपर्युयैः हृतावशिष्टाः खगपातपर्येयाः

ज्ञशुक्रयोस्तच्चलकेंद्रसंयुति वदंति पातानथवा मनीषिणः ॥। ॥

[21] शकेन्द्रकालाद्भूजशून्यकुंजरैरभूदतीतैर्मम जन्म हायनैः

अकारि राद्धांतसितैस्स्वजन्मनो मया जिनाब्दैर्द्युसदामनुग्रहात् ।। ।

भगणनिर्देश: । प्रथमः ॥ ॥