← अध्यायः १०० वराहपुराणम्
अध्यायः १०१
[[लेखकः :|]]
अध्यायः १०२ →

अथ रस धेनुदानमाहात्म्यम् ।।
होतोवाच ।।
रसधेनुविधानं ते कथयामि समासतः ।।
अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तरे ।। १ ।।
रसस्य तु घटं राजन् सम्पूर्णं त्वैक्षवस्य तु ।।
तद्वत्सङ्कल्पयेत्प्राज्ञश्चतुर्थांशेन वत्सकम् ।। २ ।।
तुरीयांशेन वत्सं तु तत्पार्श्वे स्थापयेत्सुधीः ।।
इक्षुदण्डमयाः पादा रजतस्य खुरैर्युताः ।। ३ ।।
एवं कार्या रसैर्धेनुरिक्षुपादसमन्विता ।। ४ ।।
सुवर्णशृंगाभरणा वस्त्रपुच्छा घृतस्तनी ।।
पुष्पकम्बलसंयुक्ता शर्करामुखजिह्वका ।। ५ ।।
दन्ताः फलमयास्तस्याः पृष्ठं ताम्रमयं शुभम् ।।
पुष्परोमां तु राजेन्द्र मुक्ताफलकृतेक्षणाम् ।। ६ ।।
सप्तव्रीहिसमायुक्तां चतुर्दिक्षु च दीपिताम् ।।
सर्वोपस्करसंयुक्तां सर्वगन्धादिवासिताम् ।। ७ ।।
चत्वारि तिलपात्राणि चतुर्दिक्षु निवेशयेत् ।।
सर्वलक्षणयुक्ताय श्रोत्रियाय कुटुम्बिने ।। ८ ।।
रसधेनुः प्रदातव्या स्वर्गकामेन नित्यदा ।।
दाता स्वर्गमवाप्नोति सर्वपापविवर्जितः ।। ९ ।।
दाता च ग्राहकश्चैव एककालमभोजनः ।।
सोमपानफलं तस्य सर्वत्र तु फलं भवेत् ।। 101.१० ।।
दीयमानां तु पश्यन्ति ते च यान्ति परां गतिम् ।।
धेनुं च पूजयित्वाग्रे गन्धधूपस्रगादिभिः ।। ११ ।।
पूर्वोक्तैरेव मन्त्रैस्तु ततस्तां प्रार्थयेत्सुधीः ।।
प्रार्थनापूर्वकं भक्त्या द्विजाग्र्याय निवेदयेत् ।। १२ ।।
दशपूर्वान्परांश्चैव आत्मानं चैकविंशकम् ।।
प्रापयेत्परमं स्थानं स्वर्गान्नावर्त्तते पुनः ।। १३ ।।
एषा ते कथिता राजन्रसधेनुरनुत्तमा ।।
ददस्व च महाराज परं स्थानमवाप्नुहि ।। १४ ।।
य इदं पठते नित्यं शृणुयादथ भक्तितः ।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।। १५ ।।
इति श्रीवराहपुराणे श्वेतविनीताश्वोपाख्याने रसधेनुदानमाहात्म्यं नाम एकाधिकशततमोऽध्यायः ।। १०१।।