← अध्यायः १८० वराहपुराणम्
अध्यायः १८१
[[लेखकः :|]]
अध्यायः १८२ →

अथ मधुकाष्ठाप्रतिमायामर्चास्थापनम् ।।
सूत उवाच ।।
एवं श्रुत्वा परं स्थानं सा मही संशितव्रता।।
सर्वक्षेत्रविभागेषु यश्च वै परमो विधिः ।। १ ।।
संश्रुत्य विस्मयाविष्टा प्रत्युवाच वसुन्धरा ।।
धरण्युवाच ।।
अहो क्षेत्रप्रभावो वै यस्त्वया समुदाहृतः ।। २ ।।
यं श्रुत्वा देवतत्त्वेन जातास्मि विगतज्वरा ।।
एकं मे परमं गुह्यं यन्नित्यं हृदि वर्त्तते ।। ३ ।।
मम प्रीत्यर्थमखिलं तद्विष्णो वक्तुमर्हसि ।।
कथं तिष्ठसि काष्ठेषु शैलमृन्मयजेषु च ।। ४ ।।
ताम्रे कांस्ये च रौप्ये च तिष्ठसि स्थापितः कथम् ।।
सौवर्णेषु च सर्वेषु तिष्ठसि स्थापितः कथम् ।। ५ ।।
ब्रह्मचारी समासाद्य कथं तिष्ठसि माधव ।।
दन्तरत्ने समासाद्य कथं सन्तिष्ठते भवान् ।। ६ ।।
कथं तिष्ठसि वा सव्ये भित्तिसंस्थो जनार्दनः ।।
भूमिसंस्थो महाभाग विधिदृष्टेन कर्मणा ।। ७ ।।
एवं धरावचः श्रुत्वा प्रत्युवाचादिसूकरः ।।
श्रीवराह उवाच ।।
प्रतिमा यस्य कर्त्तव्या तदानीय वसुन्धरे ।। ८ ।।
प्रतिमां कारयेच्चैव लक्षणोक्तां वसुन्धरे ।।
अर्चाशुद्धिं ततः कृत्वा प्रतिष्ठाप्य विधानतः ।।९।।
ततः सम्पूजयेद्देवि संसारभवमुक्तये ।।
तत्र काष्ठेषु मधुकमानीय च वसुन्धरे ।। 181.१० ।।
कृत्वा तत्प्रतिमां चैव प्रतिष्ठाविधिनार्च्चयेत् ।।
तांस्तु दद्यात्तु गन्धांश्च ये मया समुदाहृताः ।। ११ ।।
कर्पूरं कुंकुमं चैव त्वचं चागुरुमेव च ।।
रसं च चन्दनं चैव सिल्हकोशीरकं तथा ।। १२ ।।
एतैर्विलेपनं दद्यादर्चितस्तु विचक्षणः ।।
स्वस्तिकं वर्द्धमानं च श्रीवत्सं कौस्तुभं तथा ।।१३ ।।
विधानपूर्वकं चैव मंगल्यं चैव पायसम् ।।
वर्त्तिस्तिलफलं चैव कर्मण्यानि न संशयः ।। १४ ।।
एवं सर्वं ततो दद्यात्पूजायां विहितं शुभम् ।।
कर्मणा विधिदृष्टेन शुद्धो भागवतः शुचिः।।१५।।
प्राणायामं ततः कृत्वा इमं मन्त्रमुदीरयेत् ।।
योऽसौ भवांस्तिष्ठते च सर्वयोगप्रधानतः ।। १६ ।।
ससम्भ्रमं लोके सुप्रतीतस्तिष्ठ काष्ठे स त्वं भुवि ।।
एवं संस्थापनं कृत्वा काष्ठस्य प्रतिमासु च ।।१७ ।।
पुनः प्रदक्षिणीकृत्य शुद्धैर्भागवतैः सह ।।
प्रज्वाल्य दीपं तत्रैव चार्च्चायाः सम्मुखं स्थितः ।। १८ ।।
नोर्द्ध्वं न तिर्यगीक्षेत कामक्रोधविवर्जितः ।।
नमो नारायणायेति इमं मन्त्रमुदीरयेत् ।। १९ ।।
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा ।। 181.२० ।।
मन्त्रः –
योऽसौ भवान्सर्वजनप्रवीर गतिः प्रभुस्त्वं वससि ह्यमोघ ।।
अनेन मन्त्रेण च लोकनाथ संस्थापितस्तिष्ठ च वासुदेव ।। २१ ।।
सर्वामेवं ततः कृत्वा मम संस्थापनक्रियाम् ।।
पूज्या भागवताः सर्वे ये तत्र समुपागताः ।। २२ ।।
गन्धमाल्यैरर्चयित्वा उपलेपैश्च भोजनैः ।।
कुर्यात्संस्करणं तेषां विधिदृष्टेन कर्मणा ।। २३ ।।
एतत्कर्मविधानेन मधुकाष्ठस्य सुन्दरि ।।
धर्मसंस्थापनार्थाय एतत्ते कथितं मया ।। २४ ।।
यस्त्वनेन विधानेन अर्च्चां काष्ठस्य स्थापयेत् ।।
स न गच्छति संसारं मम लोकं च गच्छति ।। २५ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मधुकाष्ठायां प्रतिमार्च्चास्थापनं नाम एकाशीत्यधिकशततमोऽध्यायः ।। १८१ ।।