← अध्यायः २६ वराहपुराणम्
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →


महातपा उवाच ।
पूर्वमासीन्महादैत्यो बलवानन्धको भुवि ।
स देवान् वशमानिन्ये ब्रह्मणो वरदर्पितः ।। २७.१ ।।
तेनात्मवान् सुराः सर्वे त्याजिता मेरुपर्वतम् ।
ब्रह्माणं शरणं जग्मुरन्धकस्य भयार्दिताः ।। २७.२ ।।
तानागतांस्तदा ब्रह्मा उवाच सुरसत्तमान् ।
किमागमनकृत्यं वो देवा ब्रूत किमास्यते ।। २७.३ ।।
देवा ऊचुः ।
अन्धकेनार्दिताः सर्वे वयं देवा जगत्पते ।
त्राहि सर्वांश्चतुर्वक्त्र पितामह नमोऽस्तु ते ।। २७.४ ।।
ब्रह्मोवाच ।
अन्धकान्नैव शक्तोऽहं त्रातुं वै सुरसत्तमाः ।
भवं शर्वं महादेवं व्रजाम शरणार्थिनः ।। २७.५ ।।
किन्तु पूर्वं मया दत्तो वरस्तस्य सुरोत्तमाः ।
अवध्यस्त्वं हि भविता न शरीरं स्पृशेन्महीम् ।। २७.६ ।।
तस्यैवं बलिनस्त्वेको हन्ता रुद्रः परंतपः ।
तत्र गच्छामहे सर्वे कैलासनिलयं प्रभुम् ।। २७.७ ।।
एवमुक्त्वा ययौ ब्रह्मा सदेवो भवसन्निधौ ।
तस्य संदर्शनाद् रुद्रः प्रत्युत्थानादिकाः क्रियाः ।
कृत्वाभ्युवाच देवेशो ब्रह्माणं भुवनेश्वरम् ।। २७.८ ।।
शंभुरुवाच ।
किं कार्यं देवताः सर्वा आगता मम सन्निधौ ।
येनाहं तत्करोम्याशु आज्ञा कार्या हि सत्वरम् ।। २७.९ ।।
देवा ऊचुः ।
रक्षस्व देव बलिनस्त्वन्धकाद् दुष्टचेतसः ।। २७.१० ।।
यावदेवं सुरा सर्वे शंसन्ति परमेष्ठिनः ।
तावत् सैन्येन महता तत्रैवान्धक आययौ ।। २७.११ ।।
बलेन चतुरङ्गेण हन्तुकामो भवं मृधे ।
तस्य भार्यां गिरिसुतां हर्तुमिच्छन् ससाधनः ।। २७.१२ ।।
तं दृष्ट्वा सहसाऽयान्तं देवशक्रप्रहारिणम् ।
सन्नह्य सहसा देवा रुद्रस्यानुचरा भवन् ।। २७.१३ ।।
रुद्रोऽपि वासुकिं ध्यात्वा तक्षकं च धनंजयम् ।
वलयं कटिंसूत्रं च चकार परमेश्वरः ।। २७.१४ ।।
नीलनामा च दैत्येन्द्रो हस्ती भूत्वा भवान्तिकम् ।
आगतस्त्वरितः शक्रहस्तीवोद्धतरूपवान् ।। २७.१५ ।।
स ज्ञातो नन्दिना दैत्यो वीरभद्राय दर्शितः ।
वीरभद्रोऽपि सिंहेन रूपेणाहत्य च द्रुतम् ।। २७.१६ ।।
तस्य कृत्तिं विदार्याशु करिणस्त्वञ्जनप्रभाम् ।
रुद्रायार्पितवान् सोऽपि तमेवाम्बरमाकरोत् ।
ततः प्रभृति रुद्रोऽपि गजचर्मपटोऽभवत् ।। २७.१७ ।।
गजचर्म्मपटो भूत्वा भुजंगाभरणोज्ज्वलः ।
आदाय त्रिशिखं भीमं सगणोऽन्धकमन्वयात् ।। २७.१८ ।।
ततः प्रवृत्ते युद्धे च देवदानवयोर्महत् ।
इन्द्राद्या लोकपालास्तु स्कन्दः सेनापतिस्तथा ।
सर्वे देवगणाश्चान्ये युयुधुः समरे तदा ।। २७.१९ ।।
तं दृष्ट्वा नारदा युद्धं ययौ नारायणं प्रति ।
शशंस च महद् युद्धं कैलासे दानवैः सह ।। २७.२० ।।
तच्छ्रुत्वा चक्रमादाय गरुडस्थो जनार्दनः ।
तमेव देशमागत्य युयुधे दानवैः सह ।। २७.२१ ।।
आगत्य च ततो देवा हरिणाप्यायिता रणे ।
विषण्णवदनाः सर्वे पलायनपरा भवन् ।। २७.२२ ।।
तत्र भग्नेषु देवेषु स्वयं रुद्रोऽन्धकं ययौ ।
तत्र तेन महद्युद्धमभवल्लोमहर्षणम् ।। २७.२३ ।।
तत्र देवोऽप्यसौ दैत्यं त्रिशूलेनाहनद् भृशम् ।
तस्याहतस्य यद् रक्तमपतद् भूतले किल ।
तत्रान्धका असंख्याता बभूवुरपरे भृशम् ।। २७.२४ ।।
तद् दृष्ट्वा महदाश्चर्यं रुद्रो शूलेऽन्धकं मृधे ।
गृहीत्वा त्रिशिखाग्रेण ननर्त्त परमेश्वरः ।। २७.२५ ।।
इतरेऽप्यन्धकाः सर्वे चक्रेण परमेष्ठिना ।
नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः । २७.२६ ।।
असृग्धारातुषारैस्तु शूलप्रोतस्य चासकृत् ।
अनारतं समुत्तस्थुस्ततो रुद्रो रुषान्वितः ।। २७.२७ ।।
तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ ।
तद्रूपधारिणी देवी यां तां योगेश्वरीं विदुः ।। २७.२८ ।।
स्वरूपधारिणी चान्या विष्णुनापि विनिर्मिता ।
ब्रह्मणा कार्तिकेयेन इन्द्रेण च यमेन च ।
वराहेण च देवेन विष्णुना परमेष्ठिना ।। २७.२९ ।।
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे ।
माहेश्वरी च राजेन्द्र इत्येता अष्टमारतः ।। २७.३० ।।
कारणं तानि यत्प्रोक्तं क्षेत्रज्ञेनावधारणम् ।
शरीराद् देवतानां तु तदिदं कीर्तितं मया ।। २७.३१ ।।
कामः क्रोधस्तथा लोभो मदो मोहोऽथ पञ्चमः ।
मात्सर्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा ।
असूया चाऽष्टमी ज्ञेया इत्येता अष्टमातरः ।। २७.३२ ।।
कामं योगेश्वरीं विद्धि क्रोधो माहेश्वरीं तथा ।
लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च ।। २७.३३ ।।
मोहः स्वयंभूः कौमारी मात्सर्यं चेन्द्रजं विदुः ।
यमदण्डधरा देवी पैशुन्यं स्वयमेव च ।
असूया च वराहाख्या इत्येताः परिकीर्तिताः ।। २७.३४ ।।
कामादिगण एषोऽयं शरीरे परिकीर्तितः ।
जग्राह मूर्त्तिं तु यथा तथा ते कीर्तितं मया ।। २७.३५ ।।
एताभिर्देवताभिश्च तस्य रक्तेऽतिशोषिते ।
क्षयं गताऽऽसुरी माया स च सिद्धोऽन्धकोऽभवत् ।
एतत् ते सर्वमाख्यातमात्मविद्याऽमृतं मया ।। २७.३६ ।।
य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम् ।
तस्य ताः सर्वतो रक्षां कुर्वन्त्यनुदिनं नृप ।। २७.३७ ।।
यश्चैतत् पठते जन्म मातॄणां पुरुषोत्तम ।
स धन्यः सर्वदा लोके शिवलोकं च गच्छति ।। २७.३८ ।।
तासां च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा ।
एताः संपूजयेद् भक्त्या बिल्वाहारो नरः सदा ।
तस्य ताः परितुष्टास्तु क्षेमारोग्यं ददन्ति च ।। २७.३९ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तविंशोऽध्यायः ।। २७ ।।