विकिस्रोतः:द्विदिवसीयविकिस्रोतःकार्यशाला २०१६

संस्कृतविकिस्रोतःप्रकल्पस्य संवर्धनादृष्ट्या स्रोतस्सम्पादकानां कार्यकौशलस्य वर्धनाय द्विदिवसीयविकिस्रोतःकार्यशाला एप्रिल्-मासस्य ९-१० दिनाङ्कयोः संस्कृतविकिपक्षतः बेङ्गलूरुनगरे आयोजयिष्यते ।

Keeping in mind to enhance the Wikisource Projet, and to increase the editors' skills, a two-day workshop on Wikisource Project is being organized on 9-10th April, 2016 at Bangalore by the Sa. Wikipedia community.

उद्येश्यम् The purpose सम्पाद्यताम्

  • विकिस्रोतसः सम्पादकानां कौशलवर्धनम् ।
Enhance the skills of the editors.
  • विकिस्रोतस्सम्पादकानां मेलनम्, कार्यसंहतेः प्रयासः ।
Editors' meeting and uniting their efforts .
  • संस्कृतविकिस्रोतसः वर्धनविषये चिन्तनम् ।
Exchange of views on taking Wiki source Project, forward.

भागग्राहिणः Participants सम्पाद्यताम्

  1. puranastudy (सम्भाषणम्)विपिन कुमारः
  2. एस् शैलजा राव्
  3. शुभा (सम्भाषणम्) ०७:२५, २१ मार्च २०१६ (UTC)
  4. N.R.Bahlika Rao (सम्भाषणम्) ०७:२६, २२ मार्च २०१६ (UTC)
  5. Premaskanth13 (सम्भाषणम्) ०७:२८, २२ मार्च २०१६ (UTC)
  6. Narayanan V T (सम्भाषणम्) ०७:४९, २२ मार्च २०१६ (UTC)
  7. Sayant Mahato (सम्भाषणम्) १३:४०, २४ मार्च २०१६ (UTC)
  8. Madhava char n (सम्भाषणम्) ०५:२६, २९ मार्च २०१६ (UTC)
  9. Shivaram ac (सम्भाषणम्) ०९:११, ४ अप्रैल २०१६
  10. Muthulakshmi p (सम्भाषणम्) १२:०५, ४ अप्रैल २०१६ (UTC)
  11. Surekha Sudesh (सम्भाषणम्) ०५:४५, ५ अप्रैल २०१६ (UTC)
  12. Sumitradr (सम्भाषणम्) ०५:५१, ५ अप्रैल २०१६ (UTC)
  13. Vani Acevedo (सम्भाषणम्) १२:४८, ५ अप्रैल २०१६ (UTC)
Aksharam, 8th Cross
Girinagar, 2nd Phase
Bangalore - 560 085
Tel - 080 - 2642 1152

समयसारिणी Time schedule सम्पाद्यताम्

दिनाङ्कः(Date) समयः(Time) विषयः (Subject) वक्ता (Lecturer)
09.04.2016 10:00-10:45 AM विकिस्रोतसः नामावकाशानां परिचयः
Namespaces of wikisource - A brief description
11:00 – 11:45 AM संस्कृतविकिस्रोतसः वर्तमानस्थितेः परिचयः
sanskrit wikisource -A peek into the current status.
12:00 – 12:45 PM दृश्यलिप्यभिज्ञानम्
Optical Character Recognition (OCR)
1:00 – 2:15 PM भोजनविरामः
Lunch
2:30 – 3:15 PM विकिसामान्ये सञ्चिकायाः उपारोपणम्, विकिस्रोतसि अनुक्रमणिकायाः सर्जनञ्च
Uploading on wiki Commons & Creating index pages
3:30 – 4:15 PM ग्रन्थस्य अक्षरपरिशीलनम्
Proof reading
4.30 – 5.15 PM चर्चा
Discussion
10.04.2016 10:00-10:45 AM विकिस्रोतसि स्वयोगदानविषये प्रस्तुतिः
Presentation on Editor's contribution
11:00 – 11:45 AM विकिस्रोतः अन्यान्तर्जालग्रन्थालयाश्च (तोलनम्)
Wikisource and other online libraries
12:00 – 12:45 PM संस्कृते विकिस्रोतसः प्रासङ्गिकता
Wikisource and its relevance to Samskrit
1:00 – 2:15 PM भोजनविरामः
Lunch
2:30 – 3:15 PM सम्पादनाय विकि-उपकरणानि, फलकानि च
For Editing-various useful Gadgets, Templets
3:30 – 4:15 PM चर्चा
Discussion
4.30 – 5.15 PM पुनरवलोकनम्
Review

कार्यशालायाः इतिवृत्तम् सम्पाद्यताम्

अस्यां कार्यशालायां १५ सक्रियाः कार्यकर्तारः भागम् अवहन् । पूर्वचिन्तनानुगुणं गोष्ठ्यादयः प्रवृत्ताः । विकिस्रोतसः व्यवस्थाकार्यादीनां विषये सर्वैः स्पष्टता प्राप्ता । नूतनग्रन्थस्य विकिकामन्स्-मध्ये उपारोपणं कथम्, विकिस्रोतसि तस्य अनुक्रमणिका कथं रचनीया, ततः ग्रन्थस्य परिशीलनस्य सोपानानि च विस्तृतरूपेण बोधितम् । ’पद्मिनीपरिणयः’इत्येतस्य ग्रन्थस्य सम्पूर्णकार्यं सर्वैः सम्भूय मासाभ्यन्तरे समापनीयमिति निर्णयः कृतः । विकिस्रोतसः अत्यन्तं सक्रियः कार्यकर्ता विपिनकुमारः कार्यशालायां भागं वोढुं देहलीतः आगतः आसीत् इत्येषः उल्लेखार्हः अंशः ।

15 active community members participated in the two day workshop held on April 9th & 10th. Mr. Satyanarayana Bhatt, Akila Bharati Prachara Pramukhah, Samskrita Bharati, inaugurating the workshop extended a warm welcome to all the participants. He expressed his happiness at the efforts of sa. Wikipedia to safeguard the invaluable grantas reflecting the wisdom of our Society as a whole.

The main speaker of the day Dr. Hari Prasad, from the department of B Ed.. of Rashtriya Samskrita Sanstan , Sringeri, Karnataka, also extolled the objectives of the workshop. He was categorical in hi opinion, that there should continuous and active contributions to strengthen and keep strengthening the Wikisource .

The two day workshop held on April 9th & 10th. progressed along the lines planned earlier. Notably clear understanding of the layout and planning of activities in Wikisource was achieved among all the participants. The faculty stressed on the important aspects and enlightened the group on-

  1. How to upload new books (source books) in WikiCommons,
  2. How to create index pages in Wikisource,
  3. How to review step by step and proofread the uploaded books vs the originals.

The group has been entrusted with the task of total uploading work of one book titled "Padminiparinayam" within the month of April 16. A special mention is to be made here about one active member in Wikisource Mr. Vipinkumar User:Puranastudy. Mr. Kumar travelled all the way from Delhi to Bangalore to participate in the two day workshop. Mr. Kumar discussed and indicated certain areas where improvements have to be done.

चित्रवीथिका सम्पाद्यताम्