विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०/इतिवृत्तम्

नवम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा सम्पन्ना ।

साङ्ख्यिकविवरणम् सम्पाद्यताम्

भागग्राहिणां सङ्खया ४७
पुरुषाः:महिलाः ३०:१७
नूतनसदस्याः ३३
स्वीकृतानि पुस्तकानि ३३
परिष्कृतानि पुटानि ५३१०
सुपुष्टितानि पुटानि १३०३

भारतीयभाषासु स्थानम् सम्पाद्यताम्

द्वादशसु भारतीयभाषासु इयं स्पर्धा सञ्चालिता । तत्र कार्यविषये तमिळु, हिन्दी, बेङ्गाली, अस्मामीस् अनन्तरं पञ्चमं स्थानं संस्कृतेन प्राप्तम् । भागग्राहिणां विषये तु द्वितीयं स्थानम् । ग्रन्थानां संख्याविषये च चतुर्थं स्थानं प्राप्तम् ।

स्वीकृतानि पुस्तकानि सम्पाद्यताम्

मूलग्रन्थाः- पाठशुद्धिस्पर्धा नवेम्बर् २०२० मुख्यग्रन्थाः
बहुषु पुस्तकेषु प्रतिपुस्तकम् अनेके अवान्तरभागाः आसन् । ये च विभागदृष्ट्या पृथक् ग्रन्थत्वेन स्वीकर्तुं शक्याः । एवं कृत्वा सोऽपि विभागः कृतः । ते च ग्रन्थाः अत्र विद्यन्ते ।- पाठशुद्धिस्पर्धा नवेम्बर् 2020

स्पर्धायाः फलितांशः इत्थं वर्तते ।

User Proofread Validate Total Points
Sharanya nagesh 28 0 84
MANDALRAHULMANDAL 1 0 3
Gopika S K 203 0 609
Mayuresh M Marathe 9 0 27
Simran Ravindra Thakur 19 0 57
Pranavasagar 39 0 117
Narayanan V T 305 0 915
श्रावणी गाडे 4 0 12
Dr. Payal J BHATT 46 0 138
Raghuram G R 7 0 21
Suryanarayana jois 693 0 2079
दीपंकर वर्मनः 253 0 759
नीरज संजय सावंत 3 0 9
Shubha 0 18 18
प्रवीण् कुमारः 11 0 33
Nil kamal pandit 1 0 3
Epooru Suhruthi 1 0 3
Shanmukha sharma 5 0 15
Kpanamika 10 0 30
प्रसन्न अडिगः 66 0 198
Sanskrit sukanta 8 0 24
Col Sandeep Sharma 154 0 462
Sandeep vasant joshi 105 0 315
Tapaskhanra1998 739 291 2508
Deepanarayanan123 113 0 339
Pankajghosh1000 14 0 42
Seemantini Joshi 193 0 579
Divya navil 85 0 255
Dr. stp kanakavalli 18 0 54
Gvijay73 5 0 15
Sandythosh 1 0 3
Dr.Tirumalnhm 46 0 138
Shardashah 768 0 2304
Kpani39 53 0 159
Gayatri Tulpule 8 0 24
सौरभ-पोडेलः 412 0 1236
Swamikartik 1 0 3
Soorya Hebbar 18 597 651
Tkkaushikrao 353 0 1059
Sandhyayajur 9 0 27
Dghosh01 12 0 36
नित्यानन्द मण्डलः 1 0 3
Pallavi kumari patna 2 0 6
Surekha Kamath 0 9 9
SankhaSubhra96 9 0 27
Shivam padhi 465 388 1783
रेश्मा मानिनी 14 0 42

विकिपरिवारमेलनम् समारोपसमारम्भश्च सम्पाद्यताम्

एतस्याः स्पर्धायाः अङ्गतया विकिपरिवारमेलनम् आयोजितम् । १८-११-२०२० तमे दिनाङ्के सायं ६ वादनतः अयं कार्यक्रमः गूगल् मीट् द्वारा प्रवृत्तः । संस्कृतसंवर्धनप्रतिष्ठानस्य न्यासी पद्मश्रीः चमू कृष्णशास्त्रिवर्यः कार्यक्रमे मुख्याभ्यागतरूपेण उपस्थितः आसीत् । सिऐएस् पक्षतः उपस्थितः आसीत् । ज्येष्ठाः विकिस्वयंसेवकः अरुणमहोदयः, भारतीयविकिस्रोतःसंयोजकः जयन्तमहोदयः च उपस्थितः आसीत् । कार्यक्रमे विकिपरिवारस्य अग्रिमयोजनायाः विषये चर्चा कृता ।