"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४४" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१००'''|center= '''हमिरमहाकाव्ये'''|right= '''[ सर्ग:'''}}
{{RunningHeader|left= '''१००'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[ सर्ग:'''}}
<poem>
<poem>


::: त्यक्त्वान्यकार्यैरथवीरवर्यै र्विलोक्यमानो बदतीति किं किं ।
::: त्यक्त्वान्यकार्यैरथवीरवर्यै र्विलोक्यमानो वदतीति किं किं ।
::: प्रणम्य भूपं दरनम्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५६
::: प्रणम्य भूपं दरनस्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३


::: “स्वतेजसैवारिगणं विजित्या---कुतोभयं संसृजतः स्वराज्यं ।
::: “स्वतेजसैवारिगणं विजित्या---कुतोभयं संसृजतः स्वराज्यं ।
पङ्क्तिः ११: पङ्क्तिः ११:
::: अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥
::: अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥


::: दुर्गौणि दुर्ग्रीह्मतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
::: दुर्गाणि दुर्ग्राह्मतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा ।
::: अपींद्रमुद्यद्दरदंतुराक्षीं-चक्रार कारायमितारिचक्रः ॥ ५६ ॥
::: अपींद्रमुद्यद्दरदंतुराक्षी-चक्रार कारायमितारिचक्रः ॥ ५६ ॥


::: दुर्गाणि दुर्ग्रीह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । '
::: दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । '
::: आजन्मभग्रत्रिपुंरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥
::: आजन्मभग्रत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥


::: यद्यन्मनस्यप्यमुना नरेंंद्र ! निधीयते तत्तदहो तदात्वं ।
::: यद्यन्मनस्यप्यमुना नरेंंद्र ! निधीयते तत्तदहो तदात्वं ।
::: संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥
::: संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥


::: श्रल्लावदीनस्य नृपस्य तस्या-नुजौ किलेल्लूनिसुरत्तखानौ ।
::: अल्लावदीनस्य नृपस्य तस्या-नुजौ किलेल्लूनिसुरत्तखानौ ।
::: देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मंदाननेन ॥ ५९ ॥
::: देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥


::: हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् । ::: अश्वोरसानां त्रिशतीं सुतां च दावा किरीटीकुरु नेो निदेशं ॥ ६० ॥
::: हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् ।
::: अश्वोरसानां त्रिशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥


::: इदं विमुक्तं यदि वा पंरंतुं तथांस्मदाज्ञाप्रविलोपिंनो ये ।
::: इदं विमुक्तं यदि वा परंतु तथांस्मदाज्ञाप्रविलोपिनो ये ।
::: स्त्राग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रीडीकृतां क्रीडयं राज्यलक्ष्मीं॥ ६९
::: स्त्राग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रीडीकृतां क्रीडयं राज्यलक्ष्मीं॥ ६१


::: त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
::: त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः ।
::: न चेद्विधाता प्रतिधोचितं स्व-राज्यां तु तत्तेनुभवोऽभिधाता॥ ६९
::: न चेद्विधाता प्रतिधोचितं स्व-राज्यां तु तत्तेनुभवोऽभिधाता॥ ६२


::: इत्येतदीयानि वचांसि भूपः श्रुत्वाथःभीमां भृकुटीं दधानः ।
::: इत्येतदीयानि वचांसि भूपः श्रुत्वाथःभीमां भृकुटीं दधानः ।
::: नवेोल्लसत्कुद्विषवल्लिसून-द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥
::: नवोल्लसत्क्रुद्विषवल्लिसून-द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥


::: वशिष्ठयुक्त्यां यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
::: वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् ।
::: तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरकासयिष्य ॥६४ ॥
::: तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरकासयिष्यं ॥६४ ॥
::: दंतौ द्वैिपस्येव मणि भुजंग-स्येवैणशत्रोरिव केशरांलीं ।
::: दंतौ द्विपस्येव मणिं भुजंग-स्येवैणशत्रोरिव केशरांलीं ।
::: श्रीचाहंमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥
::: श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥
</poem>
</poem>