"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४९" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१२]'''|center= '''प्रथमदिँनयुद्धवर्णनम्'''|right= ९०५ }}
{{RunningHeader|left= '''१२]'''|center= '''प्रथमदिनयुद्धवर्णनम्'''|right= १०५ }}
<poem>
<poem>


::: व्युष्ठाचितां---बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
::: व्युष्टोचितां---बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः ।
::: संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥
::: संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥


::: अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
::: अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः ।
::: षट्त्रंशदायुधभृतो धृतोदया वीरा विनिर्ययुरजीर्यविक्रमाः ॥ १२ ॥
::: षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरजीर्यविक्रमाः ॥ १२ ॥


::: शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ।
::: शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ।
::: हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरें ॥ १३ ॥
::: हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरें ॥ १३ ॥


::: संग्रामसंगमविनॊदहेतवे स्फार्तिं गतानि नितमां महीयसीं ।
::: संग्रामसंगमविनोदहेतवे स्फातिं गतानि नितमां महीयसीं ।
::: अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥
::: अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥


पङ्क्तिः १७: पङ्क्तिः १७:
::: ध्यानाध्वगीकृतरणांगणोल्लसत् खड्गश्चचाल करवालमुद्वहन् ॥ १५ ॥
::: ध्यानाध्वगीकृतरणांगणोल्लसत् खड्गश्चचाल करवालमुद्वहन् ॥ १५ ॥


::: अंगे लगंत इषवः क्रिमंगना कांक्षाः किमंग नितमां प्रियंकराः ।
::: अंगे लगंत इषवः किमंगना कांक्षाः किमंग नितमां प्रियंकराः ।
::: एतत् विवॆचनविधानकौतुकी कश्चिन्महीरणमहीमभूषयत् ॥ १६ ॥
::: एतत् विवेचनविधानकौतुकी कश्चिन्महीरणमहीमभूषयत् ॥ १६ ॥


::: पूर्वे त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवत्र्मना ऽमुना ।
::: पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना ।
::: किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यद्योचदिति सस्मितं हितं॥ १७ ॥
::: किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं॥ १७ ॥


::: संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
::: संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक ।
पङ्क्तिः ३३: पङ्क्तिः ३३:


::: कृत्वा करे दलिकखङ्गमुद्गतं तात प्रहंतुमरिवीरकुंजरान् ।
::: कृत्वा करे दलिकखङ्गमुद्गतं तात प्रहंतुमरिवीरकुंजरान् ।
::: एष्यामि नन्वहम्पीति भाषुकंकश्चिच्चचालं तनयं हसन् मुहः॥२१ ॥
::: एष्यामि नन्वहम्पीति भाषुकं कश्चिच्चचालं तनयं हसन् मुहः॥२१ ॥


::: पुत्राद्य संगरमवाप्य सत्वरं विस्तारये र्भुजपराक्रमं तथा ।
::: पुत्राद्य संगरमवाप्य सत्वरं विस्तारये र्भुजपराक्रमं तथा ।
::: वीरप्रसूतिलकतां यथाश्रये कंचिज्जगाद जननी प्रमीर्दिनी ॥ २२ ॥
::: वीरप्रसूतिलकतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥


::: मेदस्विवीररससंगसंभव--द्रोमोद्गमत्रुटितवर्म्मसंहेतिः
::: मेदस्विवीररससंगसंभव--द्रोमोद्गमत्रुटितवर्म्मसंहतिः
::: मूत्तों भयानकरसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः॥ २३॥
::: मूर्त्तो भयानकरसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः॥ २३॥
</poem>
</poem>