"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५८" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


{{RunningHeader|left= '''११४''' |center= '''श्रीहम्मीरमहाकाव्ये''' |right= ['''सर्गः'''}}
{{RunningHeader|left= '''११४''' |center= '''श्रीहम्मीरमहाकाव्ये''' |right= '''[सर्गः'''}}
<poem>
<poem>
तन्मर्म महिमासाहि बिंभ्रत् हदि पंरेदिवि
तन्मर्म महिमासाहि बिंभ्रत् हृदि परेदिवि
शकेशं वेद्वचतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ।।
शकेशं वेद्ध्यतां नीत्वा हम्मीरमिदमब्रवीत् ॥ ३४ ।।


यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
यद्यादिशति भूनाथो मामिदानीं तदा रिपुं ।
शरसानत्तरसा कुर्वे धारामिव धनंजयः ।। ३५ ।।
शरसात्तरसा कुर्वे धारामिव धनंजयः ।। ३५ ।।


नृपोवग्निहतेत्रामा रंस्येहं केन संगरे ।
नृपोवग्निहतेत्रामा रंस्येहं केन संगरे ।
हित्वा तं महिमासाहे जह्युडुानं धनुर्धरं ।। ३६ ।।
हित्वा तं महिमासाहे जह्युडुानं धनुर्धरं ।। ३६ ।।


३ाकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
शकेशवेध्येनासाद्या देशं दूनमनास्ततः ।
हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् || ३७ ।।
हत्वा तं महिमासाहि र्धिगित्यौज्झद्धनुः करात् || ३७ ।।


चकितस्तद्दिनाशेन सद्यः सोपि शकेश्वरः ।।
चकितस्तद्विनाशेन सद्यः सोपि शकेश्वरः ।।
" त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिबिरं न्यधात् ।। ३८ ।।
त्यक्त्वा सरः पुरोभागं तत्पृष्ठे शिबिरं न्यधात् ।। ३८ ।।


ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
ढौकनानि ततोभ्येत्य दायंदायमनेकधा ।
पङ्क्तिः २४: पङ्क्तिः २४:


कियद्भिरप्ययो मासैः सिद्धेत्रौपयिकद्वये ।
कियद्भिरप्ययो मासैः सिद्धेत्रौपयिकद्वये ।
शका ढुढौकिरे थोद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥
शका ढुढौकिरे योद्धुमादिष्टाः शकभूभुजा ॥ ४१ ॥


विज्ञाय चाहंमानास्तं त्परिखां वन्हिंगोलकैः ।
विज्ञाय चाहमानास्तं त्परिखां वन्हिंगोलकैः ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ।। ४२ । ।
अदहन् जतुतैलं च सुरंगायां प्रचिक्षिपुः ।। ४२ । ।


तेन तैलेन पूर्णायां सुरंगायां द्विषद्धटाः
तेन तैलेन पूर्णायां सुरंगायां द्विषद्भटाः
उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ।।
उदच्छलन् यथा मीनाः सरस्यां ज्वलदंभसि ॥ ४३ ।।


पङ्क्तिः ३८: पङ्क्तिः ३८:
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः॥ ४५ ।।
क्षणारुणक्रमश्याम-तप्तायोगोलसन्निभाः॥ ४५ ।।


जलदंगसमुध्दतो-च्छलत्कीलावलिच्छलात्।
जलदंगसमुद्भूतो-च्छलत्कीलावलिच्छलात्।
तेजांस्यपि शकारोभ्यो। नेशुर्दाहभयादिव॥ ४६॥
तेजांस्यपि शकारोभ्यो। नेशुर्दाहभयादिव॥ ४६॥
</poem>
</poem>