"पृष्ठम्:भामहालङ्कारः.pdf/७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: I 5?7^ V9 II H 8 II [%i|qi«rqHl?qqfe^ ^TT^TmHi^qpr j q?P5jrfq^r%?f5^'?^ *T5?rq^mqi^5tJ? U hh H 3TiqfJgJl'^qa% I w:^if... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
। प्रथमः परिच्छेदः ।
I
७ यथाऽजिह्रददित्यादि श्रुतिकष्टञ्च तद्विदुः ।। न तदिच्छन्ति कृतिनो गण्डमप्यपरे किले ॥ १३ ॥ सन्निवेशविशेषातु दुरुक्तमपिं शोभते । नीलं पलाशमाबडमन्तराले स्रजामिव ॥ ५४॥ किच्चिदाश्रयसौन्दर्याद धत्ते शोभामसाध्वपि । कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ ५५ ॥ आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे । सङ्गमापाण्डशब्दस्य गण्डः साधु यथोदितम् ॥५६॥ अनयाऽन्यदपि ज्ञेयं दिशा युक्तमसाध्वपि । यथा विक्लिन्नगण्डान करिणां मदवारिभिः ॥१७॥ मदक्लिन्नकपोलानां हिरदानां चतुश्शती ।। यथा तद्वदसाधीयः साधयश्च प्रयोजयेत् ।। ५८ ॥ एतद् ग्राह्य सुरभि कुसुमं ग्राम्यमेतन्निधैर्य

धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य ।। मालाकारों रचयति यथा साधु विज्ञाय माला
5?7^
योज्यं काव्येष्वत्रहितधिया तहदेवाऽभिधानम् ॥५९॥ इति श्रीभामहालङ्कारे प्रथमः परिच्छेदः ।

१ सुदंवारिभिः-घ।
V9

II H 8 II

[%i|qi«rqHl?qqfe^ ^TT^TmHi^qpr j
q?P5jrfq^r%?f5^'?^ *T5?rq^mqi^5tJ? U hh H

3TiqfJgJl'^qa%

I
w:^if q#T%t iiH^fi

3l?rqTS^q^fq m i^I
qqf

I
II H^U

ii^rq^viq>qT^wf
tm ?!s;qw4)^: m^m mmm t| < II
3|mf

iTT^iqsifr T^qi% TO ^1

^

#q

liH
~ mm qft^qj I
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/७" इत्यस्माद् प्रतिप्राप्तम्