"पृष्ठम्:भामहालङ्कारः.pdf/२२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: tr^r I fq^q 3Tfqwiqqa^q q^^is^q^q <[ i 3Tq^gfiq^§|% ?!I %# ^sq^ qqi II ^K sfimaq'qfq ^^% qjid qf^'aa I q^qw'q w qqq^... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
tr^r


'''भामहालङ्कारेशैषो हिमगिरिस्त्वं च महान्त गुरवः स्थिराः ।। यदलघितमर्यादाश्चलन्ती विभृथे क्षितिम् ॥२८॥ अधिकारापेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ॥ २९ ॥ प्रीणितप्रणयि स्वादु काले परिणतं बहु । विना पुरुषकारेण फलं पश्यत शाखिनाम् ॥ ३० ॥ दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यताम् ।... किञ्चिडिधित्सोय निन्दा व्याजस्तुतिरसौ यथा ॥३१॥ रामः सप्ताभिनत सा(ता?)लान् गिरि क्रौञ्च भृगूत्तमः। शतांशेनापि भवता: किं तयोः सदृशं कृतम् ॥३२॥ क्रिययैव विशिष्टस्य तदर्थस्यापदर्शनात् ।। ज्ञेया निदर्शना नाम यथेववतिभिर्वना ॥ ३३ ॥ अयं मन्दद्युतिभस्वानस्तं प्रति थियासति ।। उदयः पतनायेति श्रीमती बोधयन्नरान् ॥ ३४ ॥ उपमानेन तद्भावमुपमेयस्य साधयत । यो वदत्युपमामेतदुपमारूपकं यथा ॥ ३५ ॥'''
I


'''समग्रगगनायाममानदण्डो रथाङ्गिनः । . पादो जयति सिद्धस्रीमुखेन्दुनवदर्पणः ॥३६॥ .'''
fq^q
3Tfqwiqqa^q q^^is^q^q


'''उपमानोपमेयत्वं यत्र फ्ययतो भवेत् । . १ विन्नति-क।'''
<[
i

3Tq^gfiq^§|% ?!I %# ^sq^ qqi II ^K
sfimaq'qfq ^^% qjid qf^'aa

I

q^qw'q w qqq^ qiif^siF'^, ii
oM'^iirH ^qaiq I

fti|fl;ra#q1 l^'qT

«wu^9it

tiit:

1

qiamift ^qai i% aqr.

feqqq



|

%qi Riqtim fnii qqqqmpriiit w a
srq q?qf
5n% Rlqi^ra 1
sq^j qaaiqm ^wai ^qq^iqp^ a ^8 h
tqm^ a^iqf#q?q Hiqqac 1
q} qq?fTm^a|qqf^q# qqr a h a
q*qiiqqqiq|qqrqq^ qqii|R: I
• .0

q!%

ii

"


ilE^glF^qqq^iT:lu^ij
m qqiqal qla[ i
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/२२" इत्यस्माद् प्रतिप्राप्तम्