"पृष्ठम्:भामहालङ्कारः.pdf/४७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ^igqir « fati 'im II 9^*q^a'i sPilNBWWq^^ ^ a4 H ^ i I* ® 'a^'sa^ aW-^rO^ e ■ !■' ■ नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
^igqir


'''षष्ठः परिच्छेदः । इयसजूदनचाविष्टौ प्रमाणविषयौ यथा । जानुदघ्नी सारिन् नारीनितम्बद्वयसे, सरः ॥ ५५ ॥ मतुष्प्रकरणों ज्योत्स्नातमिस्राशङ्गिणादयः। इनचे फलबहभ्यां फलिनो बर्हिणो यथा ॥५६ ॥ इनिः प्रयुक्तःप्रायेण तथा ठंश्च मनीषिभिः । तत्रापि मेखलामालामायानां सुतरां मता ॥ १७ ॥ अभ्यस्ताज्झेरदाशे दधतीत्यादयोऽपि च । दितिस्वपितीत्यादि सहेटा सार्वधातुधकम् ॥ १८॥ । अभ्यस्तेषु प्रयोक्तव्यमदन्तं च विदेः शतुः । असौ दधदलङ्कारं स्रज विश्नच शोभते ॥ ५९॥ ••••••••••••••••••••* योगिनं वदेत् । यथैतच्छ्याममाभाति वनं वनजलोचने ॥ ६ ॥ नैकत्रौकारभ्यस्त्वं गतो थातो हतो यथा । सावण्यवत्सयोर्भस्य ब्रूयन्नान्यत्र पद्धतेः ॥ ६१ ॥ । सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात ।'''
«


'''शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधरिति विस्मयोऽसौ ॥ ६ २॥'''
fati 'im II


'''१ भूयाना-के।'''
9^*q^a'i sPilNBWWq^^ ^

a4

H

^

i I* ®

'a^'sa^ aW-^rO^ e

■ !■' ■
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
अस्य अपरं नाम काव्यालङ्कारः इति।
"https://sa.wikisource.org/wiki/पृष्ठम्:भामहालङ्कारः.pdf/४७" इत्यस्माद् प्रतिप्राप्तम्