"पृष्ठम्:वैराग्यशतकम्.djvu/१६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


{{gap}}15. For food, (I have) what begging brings and that too tasteless and once a day ; for bed, the earth, and for attendant, the body itself; for dress, (I have) a worn out blanket made up of a hundred patches ! And still alas ! the desires do not leave me!
{{gap}}15. For food, (I have) what beging brings
and that too tasteless a11d once a day ; for bed,
the earth, and for atte1dant, the body itself; for
dress, ([ have) a worm out blanket made up of
a hundred patches ! And still allas ! the desires


{{gap}}[ विषया:- (0bjects of desires haunting the unimd.]
{{gap}}[ विषया:- (Objects of desires haunting the mind.]


{{block center|<poem>स्तनौ मांसग्रन्थी कनककलशावित्यपमिती
{{block center|<poem>स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
::मुखं श्लेष्मागारं तदपि च शशाङ्कन तुलितम् ।
::मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
स्रवन्मूत्रक्रिन्न' करिवरशिरस्पधि जघनं
::मुहुनिन्द्य' रूपं कविजनविशेषगुरु कृतम् ॥१६॥</poem>}}
::मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥१६॥</poem>}}


{{gap}}मांसग्रन्थी - Lumps of flesh (dual number). कनककलशावित्युपमितौ- ( become ) golden jugs in ( poets ) comparison. श्लेष्मागारम्— seat of phlegm, saliva, etc. शशाङ्केन तुलितम्-is compared to the moon. करिवरशिरस्पर्धि- claiming likeness with elephant's forehead. मुहुर्निन्द्यं रूपं etc- form deserving constant contempt has been magnified (in praise ) by certain poets.
{{gap}}मांसग्रन्थी - Lumps of fiesh { dual number). कत्तककलशा
वित्यपमित्तो- ( become } golde7 jugs in ( poets' ) c011
parison. श्लेष्मागारम्— seat of phlegm, saliva, etc.
शशाङ्कन तुलितम्-is compared to the 1001 . करिवरशिरस्पर्धि
claiming likemess with elephant's forehead
contempt has been 11agnified (in praise ) by certain poets.


{{block center|<poem>एको रागिषु राजते प्रियतमादेहार्धहारी हरो
{{block center|<poem>एको रागिषु राजते प्रियतमादेहार्धहारी हरो
::नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात् परः ।
::नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात् परः ।
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जन:
दुर्वारस्मरबाणपन्नगविषव्याविद्धमुग्धो जन:
::शेषः कामविडम्बितान्न विषयान् भोक्तुं न मोक्त क्षमः ।॥१७॥</poem>}}
::शेषः कामविडम्बितान्न विषयान् भोक्तुं न मोक्तुं क्षमः ॥१७॥</poem>}}


{{gap}}17. Among sensual persons, Siva is unigue
{{gap}}17. Among sensual persons, Siva is unique sharing half His body with His beloved ; and again, among the dispassionate, there is none superior to Him, unattached to the company of
sharing half His b0dy with His belowed ; and
again, a101g the dispassiomate, there is 10the
supterior to Him, unattached to the company of
"https://sa.wikisource.org/wiki/पृष्ठम्:वैराग्यशतकम्.djvu/१६" इत्यस्माद् प्रतिप्राप्तम्