"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/शौक्तम्" इत्यस्य संस्करणे भेदः

thumb|शौक्तम् File:शौक्तम् Shauktam.jpg|thumb|श... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:१३, ३१ मार्च् २०२० इत्यस्य संस्करणं

शौक्तम्
शौक्तम्

(९)
सखाय आ नि षीदत पुनानाय प्र गायत |
शिशुं न यज्ञैः परि भूषत श्रिये || ११५७ ||



२. शौक्तम् ।। शुक्तिः । उष्णिक् । पवमानः सोमः ।
सखा । यआओऽ२३४वा ।। निषाइ । दाताओऽ२३४वा । पुनानायप्रगाऽ२यताऽ२३४५ ।। शाइशाऔऽ२३४वा ।। नयज्ञैःपरिभूऽ२३४५। षाताओऽ२३४वा।। श्रियेऽ१ ।।

दी. ४ उत्. ३. मा. ७. दे. ।।६२।।