शब्दांशस्य अन्वेषणम्

१. पूर्वार्चिकः (१ - ६५०)
२. उत्तरार्चिकः (६५१ - १८७५)

ग्रामगेयः

आरण्यकगेयः

सस्वरा पूर्णा संहिता (मोजिल्ला फायरफांक्स अथवा वर्ड उपरि सम्यक् द्रष्टव्यः)

रहस्यगानम्( (ऊह्य -- दशरात्रपर्व, संवत्सरपर्व, एकाहपर्व) (सस्वरः)

ग्रामगेयस्य सूची

आरण्यकगानस्य सूची

ऊहगानस्य सूची

ऊह्यगानस्य सूची

ऊहगानम्

ऊह्यगानम्


सम्पाद्यताम्

टिप्पणी

निधन छन्द

सत् गायत्री

ज्योति त्रिष्टुप् (कश्यपव्रतम् )

इळा जगती

वाक् अनुष्टुप्

.... पङ्क्ति


हाउ - अयं लोकः (कश्यपव्रतम् )

हाइ - वायु

अथ - चन्द्रमा (पार्थुरश्मम् )

इह - आत्मा (भद्रं साम)

ई - अग्नि (वात्सप्रम् )

ऊ - आदित्य (ऐन्द्रं महादिवाकीर्त्यम् )

ए - निहव (आभीशवोत्तरम् )

औहोयि- विश्वेदेवा

हिं - प्रजापति

(छांदो. उप. १.१३)


यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।।

यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। ५०-५९ ।।

चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।।

षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।। - नारदपुराणम् ५०.५९

स्वराणां टंकणम् -

अक्षराणां शीर्षोपरि स्वराणां टंकणाय अयं आयोजनं कृतमस्ति - यदि डेस्कटांप कुंजीपटलः अस्ति, तदा प्रथमतः देवनागरी अक्षराणां टंकणं कर्तव्यम्। अनन्तरं कुंजीपटलं आंग्लभाषायां योजयित्वा न्यूमेरिकल लांक योजयन्ति। अनन्तरं आल्टकुंजीं पीडयित्वा कुंजीपटलस्य दक्षिणपक्षे यः संख्यापटलः अस्ति, तेन टंकणं कुर्वन्ति -

स्वर १ - 43233

२ 43234

३ 43235

४ 43236

५ 43237

र 43247

अ 43242

न 43245

व 43248

- 7378

इत्यादि।

यदि लैपटांप कुंजीपटलः अस्ति, तत्र न्यूमेरिकल लांक सुविधा न भवति। अतएव, एसेसरीजतः ईज आफ एसेस शीर्षकान्तर्गते आंनस्क्रीन कीबोर्ड ग्रहणीयः।

इत्यादि।

शीर्षकस्वराणां सम्यक् दर्शनाय देवनागरी नोटो फोंटानां अवारोपणं एवं गूगलक्रोम सैटिंग मध्ये तेषां सक्रियकरणं आवश्यकं अस्ति। यदि शीर्षकस्वराणां दर्शनं आयताकारः अस्ति, अयं संकेतमस्ति यत् नोटोफोण्टानां सक्रियकरणं नास्ति।