१. पूर्वार्चिकः (१ - ६५०)
२. उत्तरार्चिकः (६५१ - १८७५)
सस्वरा पूर्णा संहिता (मोजिल्ला फायरफांक्स अथवा वर्ड उपरि सम्यक् द्रष्टव्यः)
सम्पाद्यताम्
टिप्पणी
यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।।
यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। ५०-५९ ।।
चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।।
षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।। - नारदपुराणम् ५०.५९