"पृष्ठम्:नवरात्रप्रदीपः.djvu/११७" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''७२'''}}
{{rh|center='''नवरात्रपदीपे-'''|left='''७२'''}}
<poem>

व्येत्युक्तम् ।
व्येत्युक्तम् ।
तथा हि भविष्यपुराणे
तथा हि भविष्यपुराणे---
<center>
दुर्गा सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
दुर्गा सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
सङ्ग्रामे व्यवहारे च सदा विजयमश्रुते
सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते
मासि चाश्वयुजे वीर ! नवमी या नराऽधिप!।
मासि चाश्वयुजे वीर ! नवमी या नराऽधिप !
तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं विभो !॥
तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं विभो !
तत्सर्वमक्षय तेषां तॐ सिद्धिकरं तथा ।
तत्सर्वमक्षय तेषां तद्वै सिद्धिकरं तथा ।
नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ॥
नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ॥
जघान महिषं दुष्टमवध्यं देवतादिभिः ।
जघान महिषं दुष्टमवध्यं देवतादिभिः ।
लब्ध्वाऽभषेकं वरदा शुक्ले चाश्वयुजस्य तु
लब्ध्वाऽभिषेकं वरदा शुक्ले चाश्वयुजस्य तु
तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥
तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥
</center>
इत्यादि व्रतस्वरूपमुक्तम् । विश्वरूपाचाडैरप्यष्ट-
इत्यादि व्रतस्वरूपमुक्तम् । विश्वरूपाचार्यैप्यष्टमीविद्धैव नवमी ग्राह्या न दशमीविद्धेत्युक्तम् ।
मीचिदैव नवमी ग्राह्य न दशमीविधेत्युक्तम् ।
<center>
नवमी सह काय स्यादष्टम्या सततं नृप ।।
नवमी सह कार्या स्यादष्टम्या सततं नृप ! ।
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥
यो मोहाद्दशमीवेधे नवस्य चण्डिकां यजेत् ।
यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।
पूजाभारो महामोह वृथा स्यात्चस्य नान्यथा।। इति।
पूजाभारो महामोहो वृथा स्यात्तस्य नान्यथा ।। इति।
</center>
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/११७" इत्यस्माद् प्रतिप्राप्तम्