"पृष्ठम्:मृच्छकटिकम्.pdf/१३५" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुम... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं धूकरो-
ल्लिकानयमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरो-
तीव नन्दनवनस्य सश्रीकताम् । इतको उदयसूर्यसमप्रभैः कमलरोस्पलैः
तीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः
संध्यायते इव दीर्घिका । अपि च,-
संध्यायते इव दीर्घिका । अपि च,-


पङ्क्तिः ६: पङ्क्तिः ६:
सुभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ।</poem>}}}}
सुभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ।</poem>}}}}


भवतु, तत्कुत्र युष्माकमाय? ।]
भवतु, तत्कुत्र युष्माकमार्या? ।]


{{gap}}'''चेटी'''–अज्ज ! ओणामेहि दिईि, पैक्ख अजयं । [ आर्य ! अव-
{{gap}}'''चेटी'''–अज्ज ! ओणामेहि दिट्ठिं , पैक्ख अज्जअं । [ आर्य ! अव-
नमय दृष्टिम् , पश्यायम् ।]
नमय दृष्टिम् , पश्यार्याम् ।]


{{gap}}'''विदूषकः'''-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
{{gap}}'''विदूषकः'''-( दृष्ट्वा, उपसृत्य ) सोत्थि भोदीए । [स्वस्ति भवत्यै ।]
पङ्क्तिः २५: पङ्क्तिः २५:
{{gap}}'''वसन्तसेना'''–आर्य मैत्रेय ! अपीदानीं
{{gap}}'''वसन्तसेना'''–आर्य मैत्रेय ! अपीदानीं


{{block center|{{bold|<poem>गुणप्रवाल विनयप्रशाख विश्वम्भमूलं महनीयपुष्पम् ।
{{block center|{{bold|<poem>गुणप्रवालं विनयप्रशाखं विष्रम्भमूलं महनीयपुष्पम् ।
तं साधुवृक्षं खगुणैः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ? ॥३२॥</poem>}}}}
तं साधुवृक्षं स्वगुणैः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ? ॥३२॥</poem>}}}}


{{gap}}'''विदूषकः'''— खगतम् ) सुट्ठ उवलक्खिदं दुद्दविलासिणीए
{{gap}}'''विदूषकः'''— (खगतम् ) सुट्ठु उवलक्खिदं दुट्टविलासिणीए
(प्रकाशम् ) अध । [ सुषूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।
(प्रकाशम् ) अध ईं । [ सुष्टूपलक्षितं दुष्टविलासिन्या । अथ किम् ।।


{{gap}}'''वसन्तसेना'''---अये ! किमागमनप्रयोजनम् १ ।।
{{gap}}'''वसन्तसेना'''---अये ! किमागमनप्रयोजनम् १ ।।


{{rule}}
{{rule}}
वृक्षः। घनरुधिरपछुचर्चिका चर्चा यस्य सः ॥ ३१ ॥ ओणमेहि
वृक्षः। घनरुधिरपङ्कचर्चिका यस्य सः ॥ ३१ ॥ ओणमेहि
अवनमर्थ ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे योगे षष्ठी (?)।
अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः । भावे क्त योगे षष्ठी (?)।


टिप्पः--1 अन्न चारुदत्तानुराग एव परम इति हेतुगर्भितमिदं पद्यम् ।
टिप्पः--1 अन्न चारुदत्तानुराग एव परमार्थ इति हेतुगर्भितमिदं पद्यम् ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१३५" इत्यस्माद् प्रतिप्राप्तम्