"पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
आह-शतुर्वा नुं शे स्यादिति तुदादिता । शे हि सति
आह-शतुर्वा नुं शे स्यादिति तुदादिता । शे हि सति विच्छायती विच्छायन्तीत्यत्र 'आच्छीनद्योर्नुम्' (७-१-८०) इति नुं विकल्प्यते । शपि तु 'शप् श्यनोर्नित्यम् (७-१-८१) इति नित्यं स्यात् ।
विच्छायती विच्छायन्तीत्यत्र 'आच्छीनद्योर्नुम्' (७-१-८०) इति
नुं विकल्प्यते । शपि तु 'शप् श्यनोर्नित्यम् (७-१-८१) इति
नित्यं स्यात् ।


{{gap}}{{gap}}अत्र केचित् तुदादिपाठबलाद्वि१च्छतीत्यपि रूपमिच्छ-
{{gap}}{{gap}}अत्र केचित् तुदादिपाठबलाद्वि१च्छतीत्यपि रूपमिच्छन्ति । 'तुदादिभ्यः शः' (३-१-७७) इति विच्छेः शो विधीयते, न तु विच्छायेः, विच्छेरेव तुदादिषु पाठात् । तच्चैतद् विच्छेः शविधानम् आये नित्ये सत्यायान्ताद् भवत् परिक्लिश्येत । एवं<ref></ref>
चा'यादय आर्धधातुके वा' (३-१-३१) इत्यत्र 'शपि<ref></ref> नित्यम्' इति भाष्ये शब्ग्रहणं विच्छेः शेऽप्यायस्य विकल्पे सत्याञ्जस्येनावकल्पेत । न पुनः शिद्विकरणोपलक्षणतया कथञ्चि४न्नीयेत । तथा च सुधाकरः-'विच्छेस्तुदादिषु पाठो ज्ञापकः सार्वधातुकेऽप्यायप्रत्ययोऽनित्य इति । तेन विच्छतीति सिद्धम्' इति । 'छोः शूङनुनासिके च (६-४-१९) इत्यत्र न्यासकारश्च- 'गां विच्छतीति गोविड्' इति । <ref></ref>यन्नुंविकल्पः फलमित्युक्तं, तुदादिपाठात् तदपि
न्ति । 'तुदादिभ्यः शः' (३-१-७७) इति विच्छेः शो विधीयते,
न तु विच्छायेः, विच्छेरेव तुदादिषु पाठात् । तच्चैतद् विच्छेः
शविधानम् आये नित्ये सत्यायान्ताद् भवत् परिक्लिश्येत । एवं२
चा'यादय आर्धधातुके वा' (३-१-३१) इत्यत्र 'शपि३ नित्यम्' इति
भाष्ये शब्ग्रहणं विच्छेः शेऽप्यायस्य विकल्पे सत्याञ्जस्येनावक-
ल्पेत । न पुनः शिद्विकरणोपलक्षणतया कथञ्चि४न्नीयेत । तथा च
सुधाकरः-'विच्छेस्तुदादिषु पाठो ज्ञापकः सार्वधातुकेऽप्यायप्र-
त्ययोऽनित्य इति । तेन विच्छतीति सिद्धम्' इति । 'छोः शूङ-
नुनासिके च (६-४-१९) इत्यत्र न्यासकारश्च- 'गां विच्छतीति
गोविड्' इति । यन्नुंविकल्पः फलमित्युक्तं, तुदादिपाठात् तदपि




१. आयादेशाभावपक्षे शे सति रूपमिदम् । अपिशब्दसङ्ग्राह्यं तु विच्छाय-
१. आयादेशाभावपक्षे शे सति रूपमिदम् । अपिशब्दसङ्ग्राह्यं तु विच्छायतीति आयान्तादौत्सर्गिके शपि द्रष्टव्यम्
तीति आयान्तादौत्सर्गिके शपि द्रष्टव्यम् . २. एवञ्च = शेऽप्यायस्य नित्यत्वे च.
२. एवञ्च = शेऽप्यायस्य नित्यत्वे च.
३. दोषपरिहारार्थ 'आयादयः शपि नित्यम्' इति कश्चिन्यासभेदोऽयम् । अनेन
३. दोषपरिहारार्थ 'आयादयः शपि नित्यम्' इति कश्चिन्यासभेदोऽयम् । अनेन
च शपोऽन्यत्र सर्वत्रायप्रत्ययस्य विकल्पः स्वरसतः प्रतीयते. ४. कैयटेन तु
च शपोऽन्यत्र सर्वत्रायप्रत्ययस्य विकल्पः स्वरसतः प्रतीयते.
नीयते, यत् स आह-"ननु तौदादिकत्वाद्विच्छेः शेन भाव्यं, न तु शपा । एवं तर्हि
४. कैयटेन तु नीयते, यत् स आह-"ननु तौदादिकत्वाद्विच्छेः शेन भाव्यं, न तु शपा । एवं तर्हि न्यासभेदोपलक्षणार्थमिदमिति 'शिति नित्यम्' इति तु न्यासः कर्तव्यः" इति ।
एवं च शेऽप्यायस्य नित्यत्वं फलति । विच्छेः शविधानस्यायप्रत्ययान्तार्थत्वं च गुपादिष्वनुबन्धकरणस्य सन्नन्तसमुदायार्थत्ववदुपपत्स्यत इति पूर्वोक्तः परिक्लेशो-
न्यासभेदोपलक्षणार्थमिदमिति 'शिति नित्यम्' इति तु न्यासः कर्तव्यः" इति ।
एवं च शेऽप्यायस्य नित्यत्वं फलति । विच्छेः शविधानस्यायप्रत्ययान्तार्थत्वं च
गुपादिष्वनुबन्धकरणस्य सन्नन्तसमुदायार्थत्ववदुपपत्स्यत इति पूर्वोक्तः परिक्लेशो-
ऽपि न
ऽपि न

+ यच्च नुम्' इति गपुस्तके पाठः.
+ यच्च नुम्' इति गपुस्तके पाठः.