"पृष्ठम्:मृच्छकटिकम्.pdf/१८" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ८: पङ्क्तिः ८:
'''सूत्रधारः'''— अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]
'''सूत्रधारः'''— अज्ज! संपण्णं भोअणं णीसवत्तं च। अवि अ दक्खिणा वि दे भविस्सदि। [आर्य! सम्पन्नं भोजनं निःसपत्नं च। अपि च दक्षिणापि ते भविष्यति।]


{{c|<small>(पुनर्नेपथ्ये)</small>}}
{{center||<small>(पुनर्नेपथ्ये)</small>}}


भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? <small>[भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]</small>
भो, जधा दाणिं पढमं ज्जेव्व पच्चादिट्ठोसि, ता को दाणिं दे णिब्बंधो पदे पदे मं अणुबंधेदुं? <small>[भोः, यदिदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम्?]</small>


{{rule}}
{{rule}}
<small>मैत्रेयः । इदो जेव्य इत एव । आगच्छदि । भवतु, इममुपनि मन्त्रयिध्ये । अद्य
<small>मैत्रेयः । इदो जेव्य इत एव । आगच्छदि । भवतु, इममुपनिमन्त्रयिष्ये ।अद्य
मैत्रेय ! अस्माकं गृहे भोलुम्अरणी अप्रणः । प्रष्ठोऽग्रगामीति यावत् ।
मैत्रेय ! अस्माकं गृहे भोक्म्तुम् अग्गणी अग्रणीः। प्रष्ठोऽग्रगामीति यावत् ।
अधिदी भोदु' इत्यपि पाठः । तत्रातिथिर्भवलियर्थः । भो ! अप्ण अन्यम् ।
अधिदी भोदु' इत्यपि पाठः । तत्रातिथिर्भवलियर्थः । भो ! अप्ण अन्यम् ।
बम्हणं ब्राह्मणम् । अवणिमंतेदु उपनिमअयतु भवान् । बाबुडो व्यापृतः ।
बम्हणं ब्राह्मणम् । उवणिमंतेदु उपनिमन्त्रयतु भवान् वावुडो व्यापृतः ।
अहमिदान कार्यान्तरन्यासक्तः । दाणिं इदानीम् ॥ संपर्ने मृष्टम् । णीसवत्तं च ।
अहमिदानींं कार्यान्तरव्न्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णीसवत्तं च ।
पितृणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः ।
पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः ।
‘णीसवत्तं नि:सपन्नम् । विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणापि
‘णीसवत्तं नि:सपत्न। विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणापि
ते भविष्यति । एकः अपि:' भावनायाम् , अपरः समुच्चये। भो । दाणि पचादि-
ते भविष्यति । एकः अपि:' संभावनायाम् , अपरः समुच्चये। भो । दाणिं पचादि-
दोसि इदानीं प्रत्यादिष्टोऽसि । को दाणिं के इदानीम् । दे खिंबंधो ते निबन्धः ।।
ट्ठोसि इदानीं प्रत्यादिष्टोऽसि । को दाणिं इदानीम् । दे णिब्बंधो ते निर्बन्धः ।।
में माम् । पदे पदे अणुबंधेदु अनुरोद्भुम् ॥ पञ्चादिट्टो म्हि प्रत्यादिष्टोऽस्मि ।
मं माम् । पदे पदे अणुबंधेदु अनुरोद्धुम् ॥ पञ्चादिट्टो म्हि प्रत्यादिष्टोऽस्मि ।
एदिणी अनेन । भोद् भवतु । अण्ण अन्यम् । बम्हूण ब्राह्मणम् । उवणिमंते मि
एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्णहं ब्राह्मणम् । उवणिमंते मि
उपनिमन्त्रयिष्ये ॥ प्रस्तावनेत्यामुखसंधि पर्यायः । यदुमू-सूत्रधारेण सहिताः
उपनिमन्त्रयिष्ये ॥ प्रस्तावनेत्यामुखसंधिपर्यायः ।यदुक्तम्-सूत्रधारेण सहिताः
</small>
</small>
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१८" इत्यस्माद् प्रतिप्राप्तम्