"विकिस्रोतः:कालिदासकृतिमासः २०२०" इत्यस्य संस्करणे भेदः

"{{:विकिस्रोतः:कालिदासकृतिमासः २०२०/तथ्य..." इत्यनेन सह आधेस्य विनिमयः कृतः ।
अङ्कनम् : बदला गया
No edit summary
पङ्क्तिः ९:
कालिदासीयकृतीनां सप्तानां प्रकाशनं विकिस्रोतसि करिष्यते । तेषां कृतीनां पाठशुद्धिः मुख्यतया मासेऽस्मिन् क्रियते । तत्र प्रमुखव्याख्याः अपि पाठ्येन सह योज्यन्ते । स्पर्धालुभिः चित्रे विद्यमानं पाठ्यं दृष्ट्वा अन्वेषणयोग्ये पाठ्ये परिष्कारः करणीयः ।<br/>
All the seven works of Kalidasa will be published online in Wikisource. Proof-reading of these works with famous commentaries will be taken up this month. The participants are instructed to proof-read the searchable text by referring the image of the text.
 
==उद्देश्यम्==
*विकिस्रोतसि कालिदासीयग्रन्थानां प्रकाशनम् । Publication of Kalidasa’s works in Wikisource.
*कालिदासकृतिषु पाठशुद्धिः । Proof-reading of Kalidasa’s work.
*विकिसूक्तौ कालिदासीयसूक्तीनां प्रकाशनार्थं मूलपाठ्यानां सङ्ग्रहः । Collection of Kalidasa's works to publish Kalidasa’s quotes in Wikiquotes.
*विकिपीडियाप्रकल्पे कालिदासविषयकलेखानां समृद्ध्यर्थं लेखनार्थं पूर्वसज्जता । Preparation to enhance the articles about Kalidasa in Wikipedia projects.
 
==सामान्यप्रश्नाः==
<small>{{bold|(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)}}</small>
* अत्र के भागं ग्रहीतुम् अर्हन्ति?
:: यः पाठशुद्धिं कर्तुमिच्छति स सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति ।
* पञ्जीकरणप्रक्रिया कथम्?
:: भागग्राहिणः इत्यत्र हस्ताङ्कनं करणीयम् ।
* अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
::भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
* विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
::निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
 
}}