"पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३३६" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १८: पङ्क्तिः १८:
{{bold|<poem>{{gap}}{{gap}}अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा।
{{bold|<poem>{{gap}}{{gap}}अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा।
{{gap}}{{gap}}कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि॥३७॥</poem>}}
{{gap}}{{gap}}कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि॥३७॥</poem>}}
{{gap}}अथेति॥अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः॥"शल्यं शङ्कौ शरे वशे"
{{gap}}अथेति॥अथ रिपुषु मग्नं शल्यं शङ्कुः शरो वा यस्य सः॥"शल्यं शङ्कौ शरे वंशे"
इति विश्वः ॥पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो
इति विश्वः ॥पौराणां सखा पौरसखः। कुलस्य ध्वजश्चिह्नभूतो बली स राजा चलाश्चलन्तो
वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये
वा ध्वजा येषां तानि तानि बलानि सैन्यानि तस्याः पुरः पुर्या उपशल्ये